Book Title: Prashnottar Chatvarinshat Shatak
Author(s): Buddhisagar
Publisher: Paydhuni Mahavir Jain Mandir Trust Fund
View full book text
________________
प्रश्नोत्तर एकसोचालीसमो
४१५
ગચ્છ' કહેવાણા, ત્યાં પહેલાંના તપાગચ્છીય મુનિઓએ પિતાપિતાના
प्रथितः पृथिव्याम् ॥७॥ श्रीमच्चैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृतस्तस्माच्चैत्रपुरप्रबोधतरणेः श्रीचैत्रगच्छोऽजनि । तत्र श्रीभुवनेन्दुसूरिसुगुरुभूभूषणं भासुर-ज्योतिः मद्गुणरत्नरोहणगिरिः कालकमेणा भवत् ॥८॥ तत्पादाम्बुजमण्डनं समभवत् पक्षद्वयीशुद्धिमान , नीर-क्षीरसहक्षदूषण-गुणत्याग-ग्रहैकवतः । कालुष्यं च जडतोद्भवं परिहरन दूरेण सन्मानस-स्थायी राजमरालवद्गणिवरः श्रीदेवभद्र. प्रभुः ॥६॥ शस्याः शिष्यास्त्रयस्तत्पदसरसीरुहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसङ्गाः सुविहितविहितोत्तुङ्गरगा वमुवुः । तत्राद्यः सच्चरित्रानुमतिकृतमतिः श्रीजगच्चन्द्र रिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसच्चित्तवृत्तिद्वितीयः ॥१०॥ तृतीयांशष्याः श्रुतवारिवाद्धयः, परीषहाक्षोभ्यमनस्समाधयः । जयंति पूज्या विजयेन्दुसुरयः, परोपकारादिगुणौघभूरयः ॥११॥ x x x तत्पाणिपङ्कजरजःपरिपूतशीर्षाः, शिष्यास्त्रयो दधति सम्प्रति गच्छभारम् । श्रीवञसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रसुगुरुस्तु ततो द्वितीयः ॥१६॥ तार्तीयीकस्तेषां, विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीक्षेमकीर्तिसूरिविनिर्ममे विवृतिरल्पमतिः ॥१७॥ श्रीविक्रमतः कामति, नयनाग्निगुणेन्दुपरिमिते(१३३२)वर्षे । ज्येष्ठश्वेतदशम्यां, समर्थितेषा च हस्तार्के।
( ४८५सूत्र ) આને મળતીજ હકીકત તપા ગચ્છની એક બીજી ૩ પાનામાં લખેલ બ્લેકબદ્ધ પાવલી, કે જે આ વિજ્યવીરસુરિ જૈન જ્ઞાનમંદિર
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464