SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तर एकसोचालीसमो ४१५ ગચ્છ' કહેવાણા, ત્યાં પહેલાંના તપાગચ્છીય મુનિઓએ પિતાપિતાના प्रथितः पृथिव्याम् ॥७॥ श्रीमच्चैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृतस्तस्माच्चैत्रपुरप्रबोधतरणेः श्रीचैत्रगच्छोऽजनि । तत्र श्रीभुवनेन्दुसूरिसुगुरुभूभूषणं भासुर-ज्योतिः मद्गुणरत्नरोहणगिरिः कालकमेणा भवत् ॥८॥ तत्पादाम्बुजमण्डनं समभवत् पक्षद्वयीशुद्धिमान , नीर-क्षीरसहक्षदूषण-गुणत्याग-ग्रहैकवतः । कालुष्यं च जडतोद्भवं परिहरन दूरेण सन्मानस-स्थायी राजमरालवद्गणिवरः श्रीदेवभद्र. प्रभुः ॥६॥ शस्याः शिष्यास्त्रयस्तत्पदसरसीरुहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसङ्गाः सुविहितविहितोत्तुङ्गरगा वमुवुः । तत्राद्यः सच्चरित्रानुमतिकृतमतिः श्रीजगच्चन्द्र रिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसच्चित्तवृत्तिद्वितीयः ॥१०॥ तृतीयांशष्याः श्रुतवारिवाद्धयः, परीषहाक्षोभ्यमनस्समाधयः । जयंति पूज्या विजयेन्दुसुरयः, परोपकारादिगुणौघभूरयः ॥११॥ x x x तत्पाणिपङ्कजरजःपरिपूतशीर्षाः, शिष्यास्त्रयो दधति सम्प्रति गच्छभारम् । श्रीवञसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रसुगुरुस्तु ततो द्वितीयः ॥१६॥ तार्तीयीकस्तेषां, विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीक्षेमकीर्तिसूरिविनिर्ममे विवृतिरल्पमतिः ॥१७॥ श्रीविक्रमतः कामति, नयनाग्निगुणेन्दुपरिमिते(१३३२)वर्षे । ज्येष्ठश्वेतदशम्यां, समर्थितेषा च हस्तार्के। ( ४८५सूत्र ) આને મળતીજ હકીકત તપા ગચ્છની એક બીજી ૩ પાનામાં લખેલ બ્લેકબદ્ધ પાવલી, કે જે આ વિજ્યવીરસુરિ જૈન જ્ઞાનમંદિર Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035209
Book TitlePrashnottar Chatvarinshat Shatak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherPaydhuni Mahavir Jain Mandir Trust Fund
Publication Year1956
Total Pages464
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy