SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ प्रश्नोनर एकसोचालीसमो પણ લેકેને કહેલ “તપાએ નામ સ્વકૃત ગ્રંથમાં નથી લખ્યું, ત્યાર भुवनप्रसिद्ध-श्चारित्रपात्रमखिलश्रुतपारमाप्तः । गाम्भीर्यमुख्यगुणरत्नमहासमुद्रः, 'श्रीदेवभद्र'गणिमिश्रसुनामधेयः ॥७॥ तत्पादाम्बुजरोलम्बा, निरालम्बा वपुष्यपि । अभूवन भूरिभावान्याः, श्रीजगच्चन्द्रसूरयः ॥८॥ देवेन्द्रसूरिसंज्ञ-स्तेषामाद्यो बभूव शिष्यलवः । श्रीविजयचन्द्रसूरि-स्तथा द्वितीयो गुणस्त्वाद्यः ॥९॥ चक्रे भव्यावबोधाय, सम्प्रदायात्तथाऽऽगमात् । सच्छाद्धदिनकृत्यस्य, वृत्तिदेवेन्द्रसूरिभिः ॥१॥" ( श्राइदिनत्य 11) ___क्रमशश्चैत्रावालक-गच्छे कविराजराजिनभसीव । श्रीभुवनचन्द्रसूरि-गुरुरुदियाय प्रवरतेजाः ॥४॥ तस्य विनेयः प्रशमैकमिन्दरं देवभद्रगणिपूज्यः । शुचिसमयकनकनिकषो, बभूव मुवि विदितभूरिगुणः ॥५॥ तत्पादपद्मभृङ्गा, निस्सङ्गाश्चङ्गतुङ्गसंवेगाः । संजनितशुद्धबोधा, जगति जगच्चन्द्रसूरिवराः ॥६॥ तेषामुभौ विनेयौ, श्रीमान् देवेन्द्रसूरिरित्याद्यः । श्रीविजयचन्द्रसूरि-द्वितीय कोऽद्वैतकीर्तिभरः ॥७॥ स्वान्ययोरुपकाराय, श्रीमद्देवेन्द्रसूरिणा । धर्मरत्नस्य टीकेयं, सुखबोधा विनिर्ममे ॥८॥" (धभरत्न प्र. 211) "चित्तावालयगच्छि-क्कमंडणं जयह मुवणचंदगुरू । तस्स विणेओ जाओ, गुणभवणं देवभहमुणी ॥७॥ तप्पयभत्ता जगचंद-मूरिणो तेसि दुगिण सीसा । सिरिदेविन्दमुणिन्दो, तहा विजयचन्दसूरिवरो ॥८॥ इय सुदरिसणाइ, कहा णाणतवचरणकारणं परमं । मूलकहाओ फुडत्या, लिहिया देविन्दसूरिहिं ॥९॥" (सुसायरिय) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035209
Book TitlePrashnottar Chatvarinshat Shatak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherPaydhuni Mahavir Jain Mandir Trust Fund
Publication Year1956
Total Pages464
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy