________________ 23 प्रथमः सर्गः। निश्वासेन मलीमसः मलदूषितः 'मकीमसन्तु मलिनं कपरं मखदूषितमित्यमरः / न कृतः 1 अपितु सर्वथैव कृत इत्यर्थः। सौन्दर्यगर्विताः सर्वा एष भैमीय. तिरिक्ताः कामिन्यः तमवलोक्य अहमेवास्प सरशीत्यभिमानाय करतो भारमानं निर्वर्ण्य माहमस्य योग्येति निमयेम विषण्णाः कदुष्णनिधासेन त बर्षणं मलिनयन्ति स्मेति निष्कर्षः // 31 // ___ ( अब अन्य सियोंकी नकके अयोग्य बतलाते हुये दमयन्तीका प्रसा उपस्थित करते है- ) नलको ( चित्र में ) देखकर 'शोमासे मैं इस ( नल ) के योग्य है ( ऐसा मन विचार कर अपने को देखनेके किये हाथमें पकड़े गये दर्पणको, दमयन्तीके अतिरिक्त सौन्दयो मिमानरहित किस सुन्दरीने श्वाससे मल्लिन नहीं कर दिया 1 अर्थात समीने किया। [ सुन्दरियोंने नलको चित्र देखकर उनके योग्य मैं मी सुन्दरी हूँ १५सा सोचकर हाथमें दर्पण ग्रहण किया, किन्तु दर्पणों में अपने सौन्दर्गको नकसे तुम देखकर सनका पूर्वाभिमान नष्ट हो गया तथा दमयन्तीके अतिरिक्त खेद से श्वास लेती हुई सभी सही हो ने उस दणको मैका कर दिया ] / / 31 / / यथोह्यमानः खलु 'भोगभोजिना प्रसाद वैरोचनिजस्य पत्तनम् / विदर्भजाया मदनस्तथा मनोऽनलावरुद्धं वयसैष वेशितः / / 32 / / एवमस्यालोकिकसौन्दर्य द्योतनाय स्त्रीमानस्य तदधुरागमुक्या सम्पत्ति समय स्यास्तत्रानुरागं प्रस्तौति-यथेति / मनः कामः प्राग्न इति यावर मोगमोजिला सर्पशरीराशिना वयसा पक्षिणा गरसेनेत्यर्थः / उपमान: मीयमानः, यह कमगि यकि सम्प्रसारणे पूर्वरूपम् / अनावम भग्निपरिधेष्टितं विरोचनस्व अपत्यं पुमान् वैरोचनिः बलिः तजस्य तापुनस्य बाणासुरस्योपर्यः / पत्तनं शोणितपुरमिति या. वत / प्रसश सहसा यथा वशितः खलु प्रवेशित एव, 'ततो गाम्माहा स्मृतपात्रामात हरिः'। उषाहरणे विश्णुपुराणात् / तथा नलावरुद्धं नलास विभकाया मयन्त्या मनः भोगमोजिना सुख भोगासप्ते नेत्यर्थः, वयसा यौवनेन उद्यमानः परस्तम्ममाग अहेवि तार्थात कर्मणि यक। वेशितः प्रवेशितः। 'भोगः सुखे ध्याभृितावस फणकाय योरि'त्यमरः। पुरा उषानाम्नी बाणदुहिता स्वप्ने प्रद्युम्नपुत्रनिरुवा सुप्तप्रतिबुदा सहचरी चित्रलेखामवदत् / सा च योगवलेन तस्यामेव रात्री द्वारकामा प्रसुप्तनिरद्ध विहायसा समानीप तया समगमयत्। कालेन नारदमुपाद तपाइय कृष्ण प्रघम्नबछरामाभ्यां बहुभिर्बलेच गवा माण नगरमौरसीदिति कथा अनानु. सन्धेया / यथोद्यमानो नलावरुद्धमिति शम्दश्लेषः। तदनुप्राणिता रुपमा च, 1. 'मागिमोजिना हात पाठान्तरम् / 2. मत्र म० म शिवदत्तशर्माण:-'म यथोषमानो मनोनल इति शमश्लेषः / अन्यप्रार्थश्लेषः / दिलष्टविशेषणा चेयमुपमा। सा च वयसेति वयसोरभेदाध्यवसायमूहातिशयो