Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणो टीका अ०८ तेतलिपुत्रप्रधानचरितवर्णनम् ४५ ता आर्याः एव मवादीत्-इच्छामि खलु हे आर्याः ! युष्माकमन्ति के केबलिप्रज्ञप्त धर्म निशामयितुम् श्रोतुम् । ततः खलु सा पोट्टिला धर्म श्रुत्वा ‘निसम्म' निशम्य हृदयेनाधार्य हृष्टतुष्टा एवमवादीत्-श्रद्दधामि खलु हे आर्याः ! नैग्रन्थ्य प्रवचनं यावत् ' से ' तत् तथैव यथैतद् यूयं वदथ । हे आर्याः ! 'इच्छामिणं' इच्छामि खलु अहं युष्माकमन्तिके 'पंचाणुव्वइयं जा गिहिधम्म' पश्वाणुव्रतिकं यावत् गृहिधर्म ‘पांडवज्जित्तए' प्रतिपत्तुंबीकर्तुम् । अनन्तरं ता आर्या एमवालिये विचित्र केवल प्रज्ञप्त धर्मका उपदेश कहते हैं ( सो तृ सुन)(तएणं मा पोटिला ताओ अज्जाओ एवं वयासी इच्छामिणं अज्जाओ! तुम्हें अंतिए केलि पन्नत्ते धम्म निसामेत्तए-तएणं ताओ अज्जामो पोटिलाए विचित्तधम्म परिकहेंति ) उनकी इस प्रकार बात सुन कर उस पोटिलाने उनसे कहा-हे आर्याभो! मैं आप लोगों के मुख से केवलि प्रज्ञप्त धर्म सुनना चाहती हूं । पोटिला की ऐसी प्रार्थना सुन कर उन आर्याओं ने उस पोहिला के लिये विचित्र केवलि प्रज्ञप्त धर्म सुनाया (तएणं सा पोटिला धम्म सोच्चा निसम्म हट्टतुट्ठा एव वयासी ) उन के मुख से केवलि प्रज्ञप्त धर्म सुन कर और उसे अपने हृदयमें अवधृत कर अत्यन्त हर्षित एवं संतुष्ट हूई उस पोटिलाने उनसे ऐसा कहा ( सद्दहामि णं अज्जाओ! जिग्गथं पावणं जाव से जहियं तुम्भे वयह, इच्छा म णं अहं तुम्भ अंतिए पंचाणुच्चयं जाव गिहिधम्म पडिवजि. राए-अहानुह, तएणं सा पोहिला तासिं अज्जाणं अंतिए पंचाणुव्वइयं મુજબ અયોગ્ય ગણાય છે. હે દેવાનુપ્રિયે ! અમે તે તારા હિત માટે વિચિત્ર કેવળિ પ્રાપ્ત ધર્મને ઉપદેશ આપીએ છીએ તેને તું સાંભળ.
(तपणं सा पोटिला ताओ अज्जाओ एवं वयासी इच्छामि णं अाभो ! तुम्हं अंतिए के गलिगन्नत्ते धम्म निसामेत्तए-तएणं ताो अन्नाभो पोहिलाए विचित्तं धम्म परिकहेति)
તેમની આ જાતની વાત સાંભળીને તે પિહિલાએ તેમને એમ કહ્યું કે હે આર્થીઓ! તમારા મુખથી હું કેવળી પ્રજ્ઞપ્ત ધમને સાંભળવા ઈચ્છું છું. પિટિલાની એવી વિનંતી સાંભળીને તે આર્થીઓએ તેને વિચિત્ર કેવળ પ્રજ્ઞમ
भने। पहेश माया. (तएणं सा पोट्टिला धम्म सोच्चा निसम्म हटू-तुद्धा ए। क्यासी ) तमना भुथी 3जी प्रज्ञा यमन व शने तनयमां ધારણ કરીને ખૂબ જ હકિત અને સંતુષ્ટ થતી તે પિફ્રેિલાએ તેમને એમ કહ્યું કે
( सहामिणं अज्जाओ ! गिरगंथं पावयणं जाव से जहियं तन्मे वयह, इच्छामि णं अहं तुम्भं अंतिए पंचाणुबइयं जाव गिहिधम्म पजिवज्जित्तए-अहा.
For Private and Personal Use Only