Book Title: Gnatadharmkathanga Sutram Part 01
Author(s): Kanhaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
ज्ञाताधर्म कथाङ्गसूत्रे (३) अण्डम्-सूचनात्सूत्रमिति न्यायादत्र-'अण्ड' मिति मयूराण्डम्, तदु. पलक्षितमध्ययनम्-अण्डकज्ञातम्।
(४) कूर्मः-कूर्म इति कच्छपः, तदुदाहरणेन गुप्त्यगुप्तिगुणदोषप्रतिपादकत्वादिदं कूर्मज्ञातम् ।
(५) शैलकः-शैलकराजर्षिवक्तव्यताविषयकमध्ययनं शैलकज्ञातम् । (६) तुम्बम्-अलाबूः, तदुदाहरणप्रतिपादकत्वेन तन्नाम्ना प्रसिद्धं तुम्बज्ञातम् ।
(७) रोहिणी-धन्यसार्थवाहपुत्रस्य धनरक्षणतत्परा भार्या, तस्याः शालिकणसुरक्षणवर्धनोदाहरणेन समुपलक्षितं रोहिणी ज्ञातम् ।।
(८) मल्लि:-एतन्नाम्नी कुम्भकराजपुत्री-एकोनविंशतितम-तीर्थकरपद. धारिणी तदुदाहरणोपलक्षितं मल्लिज्ञातम् ।
_ (९) माकन्दी-अत्र माकन्दी शब्देन माकन्दीदारको गृह्यते, तन्नाम्ना प्रसिद्धं माकन्दीज्ञोतमिति माकन्दीदारकज्ञातमित्यर्थः ।
(१०) चान्द्रिकः-चन्द्रोदाहरणप्रतिपादकत्वाञ्चान्द्रिकज्ञातम् ।
(११) दावद्रवः-स्वनामग्व्यातः समुद्रतटस्थो वृक्षविशेषः, तदुपलक्षितं दावद्रवज्ञातम् । चोर के संबन्ध की कथा है। अण्डाध्ययन में मयूराण्ड की ३। कूर्मा ध्ययन में कूर्म के उदाहरण को लेकर गुप्ति और अगुप्ति के गुण दोषों का वर्णन किया गया है। शैलकज्ञात में शैलकराजर्षि के संबन्ध की कथा है। तुम्बज्ञात में अलाब-तुमडी-का उदाहरण पतिपादित किया गया है । रोहिणी ज्ञात में धन्य सार्थवाह के पुत्रबहू की कथा है जो धनके रक्षण और उसके वर्धन करने में विशेष चतुर थी ७ मल्लीज्ञात में १९वें भगवान श्री मल्लीनाथ की कथा कही गई है। ये कुम्भकराज की पुत्री थीं८, माकंदीज्ञात में माकंदी दारक की कथा कही हुई है९। चान्द्रिकज्ञात में चंद्रमा का उदाहरण दिखलाया गया है१०) दाबद्रवज्ञात में-समुद्र तट पर रहे हुए दावद्रव विशेष का दृष्टान्त दिया गया है ११॥ उदकज्ञात में परिखा ૨. અચ્છાધ્યયનમાં મયૂરાચ્છની ૩. કૃધ્યયનમાં કર્મ (કાચબો) ને દાખલે લઈને ગુપ્તિ અને અગુપ્તિના ગુણ દેનું વર્ણન કર્યું છે કલકજ્ઞાતમાં શિલક રાજર્ષિના સંબં धनी ४था छ. ५, तुमज्ञातभा असायू (तू) Sl२९१ माव्यु छ १. शहिणीજ્ઞાતમાં ધન્યસાર્થવાહની પુત્રવધૂઓની કથા છે. જે ધનનું રક્ષણ અને તેનું વર્ધન કરવામાં બહુ ચતુર હતી ૭. મલસાતમાં ઓગણીસમા (૧૯) ભગવાન શ્રી મલ્લિનાથની કથા કહેવામાં આવી છે ૮. એ કુંભરાજના પુત્રી હતા. માર્કદી જ્ઞાતમાં માર્કદી દારકની કથા વર્ણવવામાં આવી છે ૯, ચંદ્રિકા જ્ઞાતમાં ચંદ્રનું ઉદાહરણ આપવામાં આવ્યું છે ૧૦, દાવદ્રવજ્ઞામમાં સમુદ્રના કિનારે રહેલ દાવદ્રવ વિશેષને દાખલો આપવામાં આવ્યો છે
For Private and Personal Use Only