Book Title: Stotra Chintamanistatha Prakrit Stotra Prakash
Author(s): Vijaypadmasuri
Publisher: Jain Granth Prakashak Sabha
Catalog link: https://jainqq.org/explore/006174/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥श्रीस्तोत्रचिंतामणिस्तथा श्रीप्राकृतस्तोत्रप्रकाशः॥ RECENTER MURDHARMERSabal ॥ शास्त्रविशारद कविदिवाकर आचार्य श्री विजयपद्मसूरीः॥ Page #2 -------------------------------------------------------------------------- ________________ भ AHIARPtumnamIINIT IIIIIIIIIIIIIIPMINIMUMIIIIIPRITHAPURNA alllhillih ॥ श्री नेमिपद्मग्रंथमाला पुष्पे ७-८ ॥ ॥ ॐ णमो सिद्धचक्कस्स ॥ परमोपकारि-पूज्यपाद-सुगृहीतनामधेय-आचार्यवर्य श्री विजयनेमिसूरीश्वर विनेयाणु __ श्री विजयपद्मसूरिप्रणीतौ l llll ANILITIMilingittIALISTRALITINITIAFE l llSHITINMittililIMill nimillilitimilittlimilithithili ॥श्री स्तोत्रचिंतामणिः प्राकृतस्तोत्रप्रकाशश्च ॥ t hilli m illm 110milliNiilllllllllllIMIIIIIIIIIIIIIIIIIIMill l lll ilmThilANILItitin m aNAINITALITIANILITallll iiilllllllllllllllifilllllllllllllIMRUITMaitutiHillIHITIMATill Lum ॥ प्रकाशक: श्री जैनग्रंथप्रकाशसभा कार्यवाहक शा. मूलचंद्रात्मज शा. ईश्वरदासः॥ किंमत १-०-० मुद्रिताविमौ ग्रन्थौ “ शा. मणीलाल छगनलाल ठे. घीकांटा नोवेल्टी. टोकीझ पाने धी नवप्रभात प्रि. प्रसिद्ध मुद्रणालये." NIRUITARATHIATRINAINITIHIRAINRANILI lli Page #3 -------------------------------------------------------------------------- ________________ ॥ श्री गुरुस्तोत्राष्टकम् ॥ ॥ आर्यावृत्तम् ॥ सुयजोयसंपयाए- निहिनयणं किं दुकत्तिए मुक्के ॥ पढमदिणे संजाए - गुरु णवेमो महुमईए ॥ १ ॥ गुरुबुडूिविजयपासे—सरद्धिणंदिंदुस्रुक्कसियपक्खे ॥ वरसत्तमी गहिया - दिक्खा जेहिं नममि ते हं ॥ २ ॥ विजउत्तरगंभीरा - पण्णासा वल्लहीउरे विहिणा || नहकायणंदचंदे - उज्जासियसत्तमीदियहे ॥ ३॥ वरगुणपयारिहाणं- जेसिं यच्छीअगणिपयं पवरं । पण्णासपयं च तहा - अद्दाइमसियतईयाए ॥ ४ ॥ सिरिभावणयरमज्झे- अद्धिरसंकिंदुवरिससुकसिए ॥ वरपंचमीइ तेहिं - गुरुगुणगंभीरविजएहिं ॥ ५ ॥ आयरिअयं दिष्णं - जेसिं गुणरयणसायरनिहाणं ॥ सुग्गहियणामधिज्जे- ते वंदे मिसूरिंदे ॥ ६ ॥ सम्मग्गनयणदक्खे - उम्मम्गयाण मोहतासाओ ॥ तवगच्छगयणभाणु- धण्णा गुरुमिरिंदे ॥ ७ ॥ पणमंति सुणंति सया - हिओवएस भअंति पयकमलं ॥ गुरवरपयज्जसरणं - इच्छामि भवे भवे मिलउ ॥ ८ ॥ Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ સર્વતન્ત્રસ્વતન્ત્ર-શાસનસમ્રાટ-સૂરિચક્રચક્રવર્તિ જગદ્દગુરૂ તપગચ્છાધિપતિ-ભટ્ટારક આચાર્ય શ્રી વિજયનેમિસૂરીશ્વરઃ જન્મ-વિ. સં. ૧૯૨૯ ગણિપદ-વિ. સં. ૧૯૬૦ કાર્તિક શુ. ૧ મહૂવા દીક્ષા-વિ. સં. ૧૯૪પ કાર્તિક વદ ૭ પંન્યાસપદ -વિ. સં. ૧૯૬ ૦ જ્યેષ્ટ સુદ ૭ વેળા (વહૂભિપુર) માગસર સુદ ૩ ભાવનગર સૂરિપદ-વિ. સં. ૧૯૬૪ વળા (વલ્લભિપુર) જ્યેષ્ટ સુદ ૫ ભાવનગર KRISHNA PRINTERY, AHMEDABAD Page #6 -------------------------------------------------------------------------- ________________ ॥ ॐ नमोऽभीष्टदेवादिवर्गाय ॥ ॥ नमो तवगच्छाहीसर-परमोवयारि-परमगुरु सिरिविजयणेमिसूरीणं ॥ ॥ गंथदयपत्थावणा ॥ ॥ वसंततिलयावित्तम् ॥ जस्साहिहाणसरणा पहवंति सिद्धी। सम्मग्गया भवियणा मुणिऊण सिक्खा ॥ पुण्णप्पहावकलियं तवगच्छनाहं । वंदामि तं मह गुरुं सिरिणेमिसूरिं ॥१॥ -teअणंतगुणरयणसायरतित्थयरप्पहुप्पयासियाहरीकयकामधेणुसुरपायवचिंतामणिकप्पलयापमुहपसत्थपयत्थसत्थमाहप्पसिरिजिणिंदसासणरसियप्पियबंधुणो ! (१) पइग्गंध के के पयत्था पयंसिया केण सरूवेणं ? (२) किं पओयणं गंथप्पणयणस्स? (३) गंथम्मि के जावा अहिगारी! (४) गंथन्झयणे किं फलं ? (५) के गंथयारा ? इच्चाइपण्डत्तरगभियवुत्तंतजाणणटुं महोवओगिणी पत्थावणत्ति णाविइयं जहत्थाहिहाणनाणकिरियारसियाणं विउहसेहराणं ॥ जीए समग्गग्गंथलारंसो संखेवा भणिज्जइ, सा पत्थवणा वुच्चह॥ जग्गंथगोयरपत्थाषणा लिलिहिसा वट्टए, तस्स समग्गगंथस्स दीहदिठ्ठीए पुव्वालोअणाविहाणपुत्वं गंथयारविहियवण्णणाहिप्पोयलक्खं चित्ते धारिज्जइ ॥ एयं पद्धहमणुसस्ऊिणमेव, Page #7 -------------------------------------------------------------------------- ________________ लिहिज्जइ पत्थावणा तत्ताणस्संदधारगेहिं लेहगेहि त जाणित्ता कुसला गंथवायगा गथसंखित्तरहस्समणहिएणं कालेणं जाणिउं पुव्वं वाएंति गंथपत्थावणंति ॥ एयपि य ण विस्सरणीयं, जउय, पत्थावणाविहीणो गंथो न संपुण्णोत्ति ॥ अओ सुण्णेयमिणं, जउय पत्तेयग्गंथाईए जुत्तिजुत्ता चेव पत्थावणत्ति । अणेण नियमेणमिमस्सवि गंथजुयलस्स विसए (१) पढमस्स "थुत्तचिंतामणि" त्ति बीयस्स य “पाईयथुत्तप्पयास" त्ति णाम केणाभिप्पारणं ठवियं गंथयारेणंति ? (२) दोसुवि ग्गंथेसु पत्तयं किमभिधेयं वट्टए ? (३) तत्थ तत्थ वंतरग्गंथावि के के वटुंति ? (४) किं पयोअणं पत्तेयग्गंथस्स (५) गंथरयणा कम्मि वरिसे मासतिहिसंजुत्ते कम्मि य नयरे के निमित्तमालंबिऊणं कीए सेलीए विहिया ? इच्चाइबोहणष्ठं नाणुवओगिणी पत्थावणत्ति विभाविऊणमेयमुवक्किमिज्जए ॥ अणाइकालीणचउविहसंसारब्भामगमोहणीयब्भासा अरहट्टघडियण्णाएण भवम्मि संसरणसीलाणं भवियजीवाणं सेयटुं परमकिवालु भवसायरनिज्जामगमहामाहणतिउडी विसुद्धकरुणासंजमतवाइमयधम्मप्पयासगपहुसिरितित्थयरेहिं समुवएसिएसु पसत्थालंबणेसुं भत्तिमग्गालंवर्णपि पहाणभावेणमुवइठ्ठति नाणुइयं, जओ, भत्तिगुणप्पमुइया भव्वा ण भमंति तिरिगइपमुहा विविहदुहाणुभवनिबंधणा दुग्गई, तहा णाणाइगुणेहिंतोऽवि भत्ती निप्पडिवाया पण्णत्ता देवयाहिट्ठियबीयबुद्धिलद्धिसिद्धिनिहाणचउणाणिगणहरगुंफियपवयणेत्ति॥जओ माणाइहेउकलावपरिहीयमाणनाणगुणासुमंताणं पसत्थनाणफलमणुण्णविरइफलासायणभयणा जहा दीसइ, न तहा भत्तिमंता सोग्गइसफलं न लहंतित्ति ॥ अविय, लोइयसत्थेसुवि तिण्णि नेत्ताइ वुत्ताइ, तं जहा-(१) चम्मनेत्तं. (२) नाणनेतं. (३) दिव्वचक्ति ॥ तत्थ दिव्वचक्टुं कस्स होज्जा ? अत्युत्तरम्मि पडिवाइयं, जं-- Page #8 -------------------------------------------------------------------------- ________________ 'दिव्यचक्षुर्ज्ञानिनो भक्तजनस्य च " इणमत्थ तप्पज्जं - " नाणीणं भत्तिप्पहाणजीवण सालीणं य होज्जा दिव्वनयणं” एत्तो इणं सिज्झइ चेव जउय भत्ती खलु इसिद्धीप अउव्वं साहणंति ॥ विहिविण्णाण बहुमाणमणसुद्धिपशुहसाहणसामग्गीए संसाहिया भत्ती होज्जा सफलप्पयाइणीतिवि विष्णकुलसुण्णेयमेव ॥ मणसुद्धीवि दव्वत्थवविहेयभावत्थवमयपागयसक्कयाइभासानिबद्धथुत्ताइयप सत्था लंबणसेवनाहीणा चेवत्ति वियाराओ मए प्पणीयाणि थुत्तचिंतामणीए विविहवित्तहिं सक्कयथुत्ताइ पागयत्युक्त्तप्पयासे य पागयथुत्ताई परमोवयारिसुग्गाहियनामधिज्ज - मईयप्पुद्धारग-तवगणगयणपहायर - परमगुरु सिरिविजयनेमिसूरीसरप्पसारणंति ॥ थुत्तप्पयणपसंगम्म पथुक्तं तित्थयराइजावणलेसोवि पर्यंसिओ, तहा पहुदेसणासरूवुवदंसणसमए अप्पियदव्वाणुओगाइपयत्थतत्तलेसोऽवि ॥ कुणमि पज्जते निवेयणमिणं, जउय एयग्गंथजुयलज्झयणज्झावणाइसुहजोगेहिं भव्वजीवा पाविऊण पहुसाहियमगं परमुल्लासा सेविऊणं तं होज्जा पुज्जपायपच्चूसाहिसरणिज्जाहिहाणपहुमया ॥ तहा छउमत्थाणमणुवओगावरणिज्जकम्मुदयमुद्दणाइजणियक्खलणी अनिवारणिज्जत्ति जओ पत्थुयग्गंथजुयले गुणग्गाहिविउहाणं जुग्गा जा काइ क्खलणा दिपिहमागच्छेज्जा, ता किवं किच्चा विणा संकोयं सूयणिज्जा, जन्तो बिइज्जावित्तीय होज्जा विसोहित्ति निवेएइ ॥ " परमोपयारिपुज्जपायायरियपुरंदरपरमगुरु सिरिविजयणेमिसूरीसरचरणकिंकरविणेयाणुविजयपोम्मसूरी || Page #9 -------------------------------------------------------------------------- ________________ ॥ जीए इमे गंथा मुद्दाविया सा सिरिजइण गंथप्पयासयसहा ॥ सुग्गहियणामधिज्ज-जइणसासणगयणभाणुपरमपुज्जपुवायरियाइमहापुरिसप्पणीयदवाणुओगाईविविहपयत्थतत्तप्पयासगाउव्वपाईणनूयणग्गंथाणं नायव्वागरणाइगंथाणं च विणा मुल्लमप्पमुल्लिएण वा जइणाइभव्वजीवाणं लाहो दायव्वोत्ति इमाए सहाए अज्जावहि सवित्तिनायखंडणखज्ज-नायालोय-संबोहप्पयरण-सिरिसावयधम्मजागरिया-पट्टत्थण्णिय सिरिसिद्धचक्कपूया-भावणाकप्पलया-देसविरहजीवणाइ पहूओवओगिग्गंथे मुद्दाविऊणं पयासी ॥ तयणंतरम्मि समए विविहछंदोबद्ध-पसत्थपहुभत्तिभावपयत्थतत्तललियसिरिथुत्तचिंतामणि पागयथुत्तप्पयासक्खग्गंथा पत्थुयसहाकज्जवाहगमूलचंदप्पएसरदासेणं पयासिज्जंति ॥ गंथयारसिरिविजयपोम्मसूरिणा गंथजुयलप्पणयणकारणाइ सरूवं पत्थावणाए सवित्थरं पयंसियंति तत्तो विण्णेयं ॥ एयम्मि गंथजुयलमुद्दावणे ण कस्सवि अथ्थियसाहज्जति जुग्गमुल्लप्पयाणववत्था विहिया सहाइत्ति ॥ एयाइ अण्णाइपि गंथरयणाई “सिरिजइणग्गंथप्पयासगसहा. अमदावाद पांजरापओलिया णाणसाला. शा. मोतीलाल डंगरसी वखारिआ, इय स्थले मिलिम्संतित्ति निवेएइ. ॥ सारयाभुवण सिक्खगो मणसुहरामतणओ मंगलदासो । Page #10 --------------------------------------------------------------------------  Page #11 -------------------------------------------------------------------------- ________________ ન્યાયવાચસ્પતિ શાસ્ત્રવિશારદ કવિરત્ન આચાર્ય મહારાજશ્રી વિજયનંદનસૂરીશ્વરજી જન્મ-વિ. સં. ૧૯૫૫ કાર્તિક વદી ૧૧ બોટાદ દીક્ષા-વિ. સં. ૧૯૭૦ મહા સુદ 9 ગણિપદ–વિ. સં. ૧૯૮૦ વૈશાખ સુદી ૧૧–અમદાવાદ પંન્યાસપદ–વિ. સં. ૧૯૮૦ વૈશાખ વદી ૬-અમદાવાદ ઉપાધ્યાયપદ—વિ. સં. ૧૯૮૩ વૈશાખ સુદી પ-અમદાવાદ આચાર્યપદ—વિ. સં. ૧૯૮૩ વૈશાખ સુદી ૧૦–અમદાવાદ Sh:ee Krishna Printery. Page #12 -------------------------------------------------------------------------- ________________ । सिरिगुरुमहारायहत्थकमले समप्पणं ॥ मईयप्पुद्धारग-परमोधयारि-पच्चूसाहि सरणिज्जणामधिज्ज-भावरत्ततयीदायग पुज्जपाय सिरिगुरुमहाराए ! पवित्तसनामधण्णा तुम्हे परमपुजा पुन्धावत्थाए सि. रिवजसामिप्पमुहमहापुरिसप्पयरपायरेणुपवित्तियजावडसाहाइ समणोवासगावयंसजम्मणभूमिपाईणमहुमईणयरीणिवासिजणयदेवगुरुधम्माणुरागिब्भप्पवर सङ्घसिरोमणि लच्छीचंदरयणकुच्छिणी जणणी दीवालिकुलदीवगा तणया ॥ जम्मि वरिसारंभदिगे सम्वत्थप्पमोयभरियहियया सब्बे विहरंति, तम्मि निहिनयणणंदिंदुमियविकमसंवच्छरीयकत्तियसियपढमवासरे भवईयजम्मो ॥ पुत्वभवीयदढधम्मियसकारा भवंतो भगवंतो संसारं कहुयविससंनिहं मसाणमोयगं व वा णीसारमाभोइअपसत्थऽगण्णगुणनिहाणपसंतमुत्तिभव्ववेरग्गरंगरंजियसिरिभावणयराइ भव्वयणसद्धम्मरसासायणविहाणाइभावुवयारकारगपीऊसपाणिपरमगुरुसिरिवुढिविजय ( बुद्धिचंदजी ) महारायपासम्मि जिणधम्मरसियचउविहसिरिसंघभव्वजिणालयाइधम्मियट्ठाणविहूसियसोरट्ठदेसविसालणयरसिरिभावणयरे सरसायरंकचंदमियविक्कमणिवइसंवच्छरीयसुक्कसुक्कसत्तमीवासरे सीहनिदंसणेणं सुरा होऊणमणंततित्थहरगणहराइलोउत्तरपुरिससेवियपयंसियसमप्पिय महाकल्लाणहेउसत्तियाणंदरयणायरुल्लासपुण्णिमाचंदकलासंनिहपरमपावणप्पव्वजं गिपहोअ ॥ अचिंतचिंतामणिकप्पेहिं तुम्हेहिं जहेव गहिया तहेच तं पालंतेहिं णाणावरणिज्जकम्मविसिठ्ठखओवसमलडागाहबुद्धिबलाओ जिणिंदभासियविविहाणुओ. गमयससमयनायव्वागरणाइपरसमयब्भासं सिग्धं किच्चा नायसिंधुगुरुलहुहेमप्पहानाआलोयखज्जखंडणवित्तिप्पमुहविविहवि Page #13 -------------------------------------------------------------------------- ________________ सयप्पहूयग्गंथसंदभप्पणयणं काऊआणं चिहिया चिरस्सरणीया भव्वा साहिच्चसेवा ॥ अवियणण्ण पसत्थविविहतत्तस्थपयंसिणी भव्वदेसणाइसाहणगणबलाओ-ब्भेहिं अभक्स्वरसिउम्मग्गगामिगणणाईयनिवालाइजीवावि सद्धम्मपरायणा विहिया महोवयारकरणबद्धलक्खयाएति ॥ तह दळूणं तुम्हाणं सम्मइंसणचारित्तविसिटठदेसणापयाणभव्वत्तिप्पमुहप्पहाणगुणतई गुरुबंधुगीयत्थसिरोमणिसमणसंदोहसेहरपरमपुज्जसग्गुणरयणरयणायरपण्णासप्पवरसिरिगंभीरविजयगणीसरेहिं कारवित्ता णिहिलागमजोगुव्वहणाइविहाणं जहासुत्तं महप्पाईण जइणागमवायणस्थलवल्लहीउरम्मि भवयाणं महणीयपायारविंदाणं गयणरसंकससिप्पमियविकमनरवइसंबच्छरीयकत्तियमासासियसत्तमीए विइण्णं गणिपयं तहा तयद्दे चेव मग्गसीससुक्कतईयाए पण्णासपयंति ॥ तयणंतरं साहियवरिसचउक्के वइक्कते तेहिं चेव पुवणिद्दिक्खगणोसरेहिं भवईयदिक्खानिकेयणे सिरिभावनयरे वद्धिरसनिहाणिसीहिणीनाहसम्मियविक्कमसंवच्छरगयसुक्कमाससियपक्खपंचमीए दसवेयालियवित्तिप्पयासियभावायरियसमग्गणण्णियाणं तत्थ भवयाणं भवयाणं दिण्णं तवगच्छाहिवइभट्टारगायरियपयं ।। तुम्हे भगवंतो पुवहरसिरिदेववायगप्पणीयपंचविण्णाणाइसरुवप्पयासगसिरिनंदीसुत्तवुत्तरयणसागरमेरुप्पमुहविविहोवमपुज्जसिरिसंघभवण्णवतारगतित्थाइसुहखित्तभत्ति करीअ कुणेहाहुणावित्ति ॥ तहा तुम्हाणममोहुवएसेहिं देवगुरुधम्मरसियसंघवइसेठिवजमाणेकलाल मणसुहभाइ भगुभाप्पमुहप्पहृयभव्वजीवा रीछकपालणविसालचाउवण्णसंघसमेयाणंततित्थंगराइसमलं कियतित्थाहिरायसिरिसत्तंजयाइमहातित्थजत्तंजणसलायाइ पसत्थधम्मियखित्तेसुमणेगलक्खाइमाणदविणव्वयं करीअ कुणंतिवित्ति ॥ तहा तुम्हेहिं भगवंतेहि अम्हारिसाणम Page #14 -------------------------------------------------------------------------- ________________ संखिज्जजावाणमुष्पि सव्वविरइदेसविरइप्पमुह मुक्खसाहणप्पययाणेणं निरवहिमहोवयारा विहिया, कुणह पुज्जा तुम्हे वट्टमाणसमपविति । एवं भवईयसंखाईय लोउत्तरगुणाकड्ढाविओहं सरिता भवया विहियमगण्णुवयारावलिं तुम्हकेरप्पसायाओ म विरइए सिरिथुत्तचिन्तामणि -पागयथुत्तप्पयासाहिग्गंथे तुम्हकेर करकमलेसुं समप्पियमहप्पिणं धणं कयत्थं मण्णेमि ॥ इच्छामि निरंतरंयहमिणं, जउय तुम्हकेरपुण्णाणुहावेणं (१) पागय मागहि आसक्कयगुज्जराइभासासुं सव्वजणियसरलग्गंथरयणं किच्चा सिरिसंघाइपवित्तसुहधम्मियस्त्रित्तभत्तिविहाणावसरो (२) तुम्हारिसपरमपूयणिज्जपायगुरुदेवा (३) सिरिजिणिंद सासणसंसेवा (४) णिम्मलणिरहिलास संयम संसाहणमयसत्तियजीवणं (५) परोवयाराईणि संपुण्णप्पर मणयासाहणाइं मिलउ ममं भवे भवेत्ति ॥ विष्णवे मि हं तुम्हकेर चरणकिंकरणिग्गुण पउमाहिहविणेयाणू ॥ Page #15 -------------------------------------------------------------------------- ________________ गाथा २ . अनुक्रमणिका. १. श्रीस्तोत्रचिन्तामणेः स्तोत्रनुं नाम प्रष्ठ मंगलाचरण पंचतीर्थीस्तोत्र शत्रुजयप्रभुस्तोत्र आदिप्रभुस्तोत्र आदीश्वर चैत्यवंदन १ आदीनाथ चैत्यवंदन २ अजितनाथ चैत्यवंदन १ अजितनाथ चैत्यवंदन २ तारंगतीर्थपति अजितनाथ चैत्यवंदन ३ । संभवनाथ चैत्यवंदन १ संभवनाथ चैत्यवंदन २ अभिनंदनस्वामि स्तोत्र १ अभिनंदनस्वामि चैत्यवंदन २ १०-११ सुमतिनाथ चैत्यवंदन १ सुमतिनाथ चैत्यवंदन २ १२ पद्मप्रभस्वामि चैत्यवंदन १२-१३ सुपार्श्वनाथ चैत्यवंदन चन्द्रप्रभस्वामि चैत्यवंदन सुविधिनाथ चैत्यवंदन शीतलनाथ चैत्यवंदन १४-१५ श्रेयांसनाथ चैत्यवंदन १५ . वासुपूज्यस्वामि चैत्यवंदन १५-१६ विमलनाथ चैत्यवंदन و س س س س ३ س س س سر سم سي १६ سي Page #16 -------------------------------------------------------------------------- ________________ अनन्तनाथ चैत्यवंदन धर्मनाथ चैत्यवंदन शांतिनाथ चैत्यवंदन कुंथुनाथ चैत्यवंदन अरनाथ चैत्यवंदन मल्लीनाथ चैत्यवंदन मुनिसुव्रतस्वामि चैत्यवंदन नमिनाथ चैत्यवंदन नेमिनाथ चैत्यवंदन पार्श्वनाथ चैत्यवंदन महावीरस्वामि चैत्यवंदन त्रिप्रभुस्तोत्र पञ्चस्तोत्र सिद्धचक्रस्तोत्र सिद्धचक्रस्तुति सिध्धचक्राष्टक सिद्धचक्रस्तात्र सिद्धचक्रषत्रिशिका सिध्धचक्रशतकम् स्तंभनपार्श्वनाथ महास्तोत्र सेरीसक पार्श्वनाथ स्तोत्र ११ कार्पटहेटकतीर्थमंडन स्वयंभू पार्श्वनाथ स्तोत्र स्वयंभू पार्श्वनाथ स्तुति शंखेश्वर पार्श्वनाथाष्टकम् शंखेश्वर पार्श्वनाथस्तोत्र १६-१७ ३ १७-१८ १८-१९ १९ २० २०-२१ २१-२२ ३ ७४-७५ ७५ m m m m ३ २२ २३ २३-२४ २४--२५ २६--२९ ३५ २९-३० १० ३०-३१ १० ३२-३३ १३ ३३-३४ १२ 76-06. ३ ३४-३६ १२. ३६-४३ ३७ ४३-५८ १५२ ५९-६९ ७५ ७०-७४ २१ ४ ७५- ७७ १० Page #17 -------------------------------------------------------------------------- ________________ १२ स्तोत्र नाम पृष्ठ गाथा महावीराष्टक ७८-८० ११ जीवत्स्वामिमहावीरस्तोत्र ८१-८२ १३ वैराग्यषोडशकम् ८२-८४ १६ वैराग्यषोडशकम् ८४-८७ १७ सिद्धचक्राष्टकम् ८७-८८ १२ सिद्धचक्राष्टकम् ८८-९० १२ सेरीसा पार्श्वनाथाष्टकम् ९०-९२ ११ शारदा लघुस्तोत्र सरस्वती स्तोत्र ९३-९५ २४ गुरुदेव स्तवन ९६-९८ १० विजयोदयसूरि स्तोत्र ९८-१०० १७ विजयनंदनसूरि स्तोत्र १००-१०१ १२ प्रशस्तिः १०२ . २ प्राकृतस्तोत्रप्रकाशस्य मंगलाचरण १०३ सिद्धाचलस्वामिस्तोत्र १०३-१०६ २१ आदीश्वरस्तोत्र . १०७-१०९ १२ पुंडरोक द्वात्रिंशिका १०९-११२ ३३ अनेकार्थक केसरीया प्रभुस्तोत्र ११३-११८ ४२ तारंगतीर्थाधीश अजीतनाथ स्तोत्र ११८-१२० १४ तालध्वजतीर्थमंडन सत्यदेवस्तोत्र १२१-१२६ ४३ गिरिनार तीर्थपति नेमिनाथस्तोत्र १२७-१२९ १८ अरिष्टनेमिस्तोत्रम् १३०- २ अनेकार्थश्रीस्तंभनपार्श्वस्तोत्र १३१-१३३ २० कदंबमहावीराष्टक १३४-१३६ ११ Page #18 -------------------------------------------------------------------------- ________________ स्तोत्र नाम पृष्ठ गाथा मधुमतीमंडन श्रीजावत्स्वामि द्वात्रिंशिका १३६-१४० ३९ जिनेन्द्र तीर्थवंदना १४०-१४४ ३५ गौतमस्वामिमहास्तोत्र १४४-१४७ ३२ यशोद्वात्रीशिका १४७-१५१ ३५ सरस्वती वीशिका १५१-१५३ २५ सिद्धचक्रस्तोत्रसंग्रह १५४-१५७ ३४ (अरिहंतपयथुत्तं) सिद्धस्तोत्रम् १५७-१६२४७ सूरीश्वर सप्ततिका १६२-१६९७० उपाध्यायपदस्तोत्र १७०-१८० १०७ साधुपदस्तोत्र १८१-१८७ ६७ चिन्तामणि स्तोत्र १८८-१९१ ३१ सिरिकयंबबिहकप्पो १९१-२०९ १७७ पर्युषणास्तोत्र २०९-२१० १२ सुधाकरस्तोत्र २१०-२११ १० कल्याणस्तोत्र २१२-२१३ १४ गौतमस्वामिस्तात्र २१३-२१४ ११ केसरिया देवाष्टक २१५-२१८ २८ संभवनाथस्तोत्र २१८-२२९ १०४ अभिनन्दनस्वामिस्तोत्र २२९-२४० १११ श्रीचिन्तामणि बृहत्स्तोत्र २४०-२५० ९५ प्राकृत चैत्यवन्दनसंग्रह २५०-२७७ सम्यग्दर्शनपदस्तोत्र २७७-२९० १३५ सम्यग्ज्ञानपदस्तोत्र २९१-३०२ ११० सम्यक्चारित्रपदस्तोत्र ३०२-३१० ७५ श्री सम्यक् तपःपदस्तोत्र ३१०-३१७ ७२. Page #19 -------------------------------------------------------------------------- ________________ હે ॥ श्रीसिद्धगिरिमंडन - आदीश्वरप्रभुस्तवनम् ॥ (राग - प्रभु आप अविचल नामी छो. ) कल्याणगमंगलकेलिकरं, पढमनिवइमुणिवइतित्थयरं ॥ पणमामि विमलगिरिनाथमहं ॥ १ ॥ निरवहिगुणगेहतिलोयवरं, मयणेभपणाणणचक्खुदयं, सरणागयरक्खगबोहिदयं ॥ णिक्कामसिरोमणि सुक्खदयं. पणमामि० ॥ २ ॥ दुक्कम्मलयाकरवालवयं, सत्तियहरिसयमहिमडूवयं ॥ कुंदामलकित्तिजसं विजयं पणमामि० ॥ ३ ॥ भवसायरणिज्जामगपवरं, केवलिनाय गदुहसंतियरं ॥ गुरुनेमिपडमनयपयकमलं. पणमामि० ॥ ४ ॥ Page #20 -------------------------------------------------------------------------- ________________ १५ ॥ श्री शांतिनाथस्तवनम् ॥ (राग - प्रभु आप अविचल नामी छो. ) अइराणंदणममराइनयं, सुहसंतियदंसणसमणथुयं ॥ पणमामि सयासिरिसंतिपहुं ॥ १ ॥ वर लक्खणभूसियपायकयं, जगईयल भव्वजलयतरणिं, भविहिययकुमुयवररत्तिमणि ॥ पसमाइगुणरयणपयरखणिं. पणमामि० ॥ २ ॥ नवदिणयरकंतिसरीरहरं, वरसंतिपदायगपयकमलं ॥ भगवंतसयंबुद्धाइगरं. पणमामि० ॥ ४ ॥ भवनीरहिपवहणवरवयणं जोगी समहामाहणणयणं ॥ समणं समणं समणं विमणं. पणमामि० ॥ ४ ॥ करुयायरधिज्जसुरद्दिसमं - गंभीरसहावे र्वाद्धसमं ॥ गुरुनेमि परमसज्झेयकमं. पणमामि ० ॥ ५ ॥ Page #21 -------------------------------------------------------------------------- ________________ ॥ श्री मुलेवा पार्श्वनाथस्तवनम् ॥ ( राग-प्रभु आप अविचल नामी छो.). सारयससिसंनिहवत्तकयं, समहिलसियवियरणकप्पलयं ।। सुहझाणविहियमोहाइजयं, पणमामि मुलेवापासमहं ॥१॥ लोयज्जविहासणदिणयवयं, लोउत्तरलच्छीनिवहगयं ॥ परमाइसयद्धिविसिट्ठदयं. पणमामि० ॥२॥ अण्णाणतिमिरगणदिवसयरं, धरणिंदकमढसमभावभरं॥ वामातणयं जयविजयकरं. पणमामि० ॥३॥ नयणंबुहिवडूणचंदसमं-रमणिज्जखमं कयकरणदमं॥ देविंदसमच्चियसिटकमं. पणमामि ॥४॥ घाइक्खयसाहियकेवलियं-गयजम्मजरामरणाइभयं ॥ नियगुणरइरंगतरंगरयं. पणमामि० ॥५॥ जोगीसरझाणगयं विगयं, परभावविणासणकुसलमयं ॥ गुरुणेमिपउमसूरिप्पथुयं. पणमामि० Page #22 --------------------------------------------------------------------------  Page #23 -------------------------------------------------------------------------- ________________ તપગચ્છાધિપતિ-શાસનસમ્રાટ-સૂરિચક્રચક્રવત્તિ જગદ્દગુરૂ–આચાર્ય મહારાજશ્રી વિજયનેમિસૂરિશ્વર ચરણકિકર વિયાણુ-વિજયપધસૂરિ જન્મ—વિ. સં. ૧૯૫૫ વૈશાખ સુદ ૩ અમદાવાદ દીક્ષા–વિ. સં. ૧૯૭૧ માગશર વદ ૨ તલાજા (શોભાવડ) ગણિપદ—વિ. સં. ૧૯૮૨ ફાગણ વદ ૫ પાટણ પંન્યાસપદ–વિ. સં. ૧૯૮૨ ફાગણ વદ ૧૨ પાટણ ઉપાધ્યાયપદ–વિ. સં. ૧૯૮૮ મહા સુદ ૫ સેરીસામહાતીર્થ આચાર્યપદ–વિ. સં. ૧૯૯૨ વૈશાખ સુદ ૪ અમદાવાદ, Krishna Printery, Ahmedabad, Page #24 -------------------------------------------------------------------------- ________________ ॥ ओ नमः श्री सिद्धचक्राय ॥ श्रीगुरुभ्यो नमः ॥ श्रुतयोग संपत्संपादक-परमोपकारिशिरोमणि-तपोगच्छाधिपति-आचार्य श्रीविजयनेमि सूरीश्वर चरण किंकर विनेयाणु विजयपद्मसरि प्रणीतः ॥ "॥श्री स्तोत्रचिंतामणिः॥ १. ॥ मंगलाचरणम् ॥ ( शार्दूलविक्रीडितवृत्तम् ) योऽर्व्यः शक्रफणीन्द्रकृष्णवरुणा_भूरिसंवत्सहा-। नाचार्याभयदेवदेदसुधियो यस्यानुभावात्क्रमाल । लेभाते गदविघ्नशांतिमतुलां श्रीहेमचंद्रप्रभुदीक्षास्थानविराजितं नीलरुचिं श्रीस्तंभनाधीश्वरम् ॥१॥ वाचं तीर्थकृतां समस्तसुगमां संशीतिसार्थापहां । स्थानाङ्गातिशयैर्महर्षिमुलभैश्च युतं पंचभिः॥ . स्वीयान्यागमतत्त्वबोधकमहातीर्थोदयाधायकं, संघस्तुत्यजगद्गुरुं मदधिपं श्रीनेमिसूरीश्वरम् ॥२॥ वंदित्वा रचयामि हृष्टहृदयो जैनेन्द्रस्तुत्यादिकैभर्भावैः संकलितं सदर्थललितं श्रीस्तोत्रचिंतामणिं ॥ प्राचीनानि बहूनि यद्यपि महास्तोत्राणि मुद्दानि मामस्मिन्प्रेरयति प्रमाणरहिता भक्तिस्तथापि प्रभोः॥३॥ Page #25 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरि विरचितः २. ॥ श्री पंचतीर्थी स्तोत्रम् ॥ ( शार्दूलविक्रीडितवृत्तम् ) श्रीस्याद्वाद सरित्पतीन्दुप्रतिमं भव्याङ्गिभद्रंकर - । hi क्ष्मामुनीश्वराधिपं कृत्वा तपो वार्षिकं ॥ चित्रं पारणकं रसेन विदधे श्रेयांससत्केन यः । वंदे पूज्यपदारविंदयुगलं तं श्रीयुगादीश्वरम् ॥ १ ॥ यत्कीर्तिः प्रससार पूर्वसमये श्येनावनेनाभितः । कल्याण द्रुमकाननोन्नतिधनं शांतप्रसन्नाननम् ॥ विध्यानार्जितकर्म सार्थमुदिरोत्साराशुगं सन्मतिं । ध्यायामीष्टसुरद्रुमं गतरति श्री शांतिनाथं मुदा ॥ २॥ यद्दक्षैकनिबंधनं सकलविघ्नौघो यतो नश्यति । तद्ब्रह्मव्रतलीनचित्तममदं विज्ञानचूडामणिं ॥ यस्तत्याज रतामपि प्रमुदितां राजीमती रंगतः । स्वीचक्रे वरसंयमं प्रणिदधे श्रीनेमिनाथं सदा ॥ ३ ॥ हर्यङगुष्ठनिवेशितामृतरसाहारेण यो वर्धितः । संशुद्धावधिनाऽवगम्य कमठप्रज्वालिताग्नावहिं ॥ मंत्र स्वानुचरेण भव्यगतिदं संश्राव्य कारुण्यतः । सद्दृष्टिं विततार जिष्णुपदवीं तं पार्श्वनाथं स्तुवे ॥ ४ ॥ यस्यागाधकपाहिसंगमसुरे गोशालके द्वेषिणि । निःसीमा समता रिपौ बलयुते शक्रे नमस्कुर्वति ॥ वागध्यात्मरसप्रदा प्रबलमोहस्पर्द्धकं शांतिदं, सद्भावेन नमामि वीरमनिशं तं शासनाधीश्वरम् ॥ ५॥ Page #26 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः - ३. ॥ श्री शत्रुजयप्रभुस्तोत्रम् ॥ ( शार्दूलवि० ) यः कल्याणरुचिगुरुश्च जगता यं स्तौति देवाधिपः । येन स्थानमनन्तमाप्तमचलं यस्मै च भव्यस्पृहा ॥ यस्मात्ख्यातिगताः कला भविजना यस्भाभियां ध्यायति । यस्मिन्सिद्धिततिः मणौमि तमहं शत्रुजयाधीश्वरम् ॥ १ ॥ कल्याणद्रुमपल्लवैफजलदः सद्भावसंपादको। विश्वस्थाङ्गिमनो जभानुस्तुलात्मीयद्धिदानक्षमः ॥ सद्वान्छाघटितार्थसार्थविशदत्यागामरेलारुहः । श्रीनाभेयजिनाधिपोऽस्तु भविनां मांगल्यमालापदः ॥२॥ यज्जन्मादिचतुष्टयेऽत्र निरयेऽप्याभाससौख्यं भवेद । यत्स्थानाचलदर्शनादपि भवेयुनिर्मला भद्रिकाः ॥ तिर्यचोऽपि गताः सुपर्वनिलयं यद्ध्यानमात्रादपि । तं वंदेऽमितभावभावविमलानन्तालयाब्जालयम् ॥३॥ पूर्वानेकभवाजिताघनिचयप्रोत्सारिणं योगिनं, निःशेषाभ्युदयपदाननिपुणं कान्तं निशान्तं श्रियो । भव्योद्गीतयशःप्रशस्तिप्रहताशेषान्तरारित्र । वेदेन्दुपमितैः कृतार्थमिहितस्थानर्गुणानां क्रमात् ॥ ४ ॥ मोक्षाप्तिनं यदन्तरेति गदितं श्रीमज्जिनेन्द्रागमे । मूलं बोधितरोर्निधानमसमं यद् गीयते संपदाम् ॥ यस्माद् बोधसुसंयमेऽपि सफले यत्तीर्थकृत्कर्मदं । तत्सम्यक्त्वसमर्पकं प्रतिदिनं स्वणोद्रिनाथं स्तुवे ॥५॥ Page #27 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरि विरचितः अस्मिन्नाटकसंनिभे भवपुरे कालादनादेरहम् । रागाद्यैश्चरटैविपत्तिदलनात्ते दर्शनादन्तरा॥ कृत्वा मां प्रविडंबितं करुणया हीनैरहं नाटितः। दृष्टः सात्त्विकहर्षदस्त्वमधुना पुण्यप्रभावान्मया ॥६॥ त्रैलोक्याक्षिचकोरचंद्रजिनपश्रेणिप्रधानप्रभो !, निष्कर्मा त्वमहं च कार्मणमहास्कंधान्वयैष्टितः ॥ भेदं किङ्करपूज्ययोर्जनयतः कमित्वनिष्कर्मते । शीघ्रं तं तदपाकुरुष्व कृपया यं काश्ते मे मनः॥७॥ ॥ अनुष्टुब्वृत्तम् ॥ मंगलं गिरिराजोऽस्तु, श्रीसंघे जिनशासने ॥ शत्रुजयेशभक्तानां, गृहेऽस्तु मंगलावलिः ॥ ८॥ ४. ॥ श्री आदिप्रभुस्तोत्रम् ॥ ( शार्दूल० ) शुक्लध्यानसमाप्तसाधनतयाऽगण्या पवित्रात्मनः । यस्योपास्तिरता शिवालयगताः सद्यो बभूवुर्जनाः ॥ ख्यातो यो भुवनत्रयेऽरिजयनाच्छर्जुञ्जयस्वाख्यया । तत्रस्थः प्रभुनाभिभूपतनयः श्रेयस्करोनोऽस्तु वः ॥१॥ यत्रस्थश्च बभूव केवलिवरः श्रीपुंडरीको गणी। सिद्धोऽङ्गादिविभावभावरहितः सत्पंचकोटीयुतः ॥ तेनाख्यातिमवाप योऽत्र नितरां श्रीपुंडरीकाख्यया । जीयात्सोऽमृतभोजिनाथमहितः श्रीपुण्डरीकाचलः ॥२॥ Page #28 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः कालेऽस्मिन्नपि यस्य दर्शनमरं सद्भावनावर्धकं । किं भक्तेविषयीकृतस्तु न तदाभीष्टार्थसंपादकः ।। दृष्ट्वामर्षसमाकुलोऽपि लभते यं शांतिभावावलि । स्वीयात्मोन्नतिकृत्सदा विजयते स श्रीदशत्रुजयः ॥ ३ ॥ आनन्दावलिमाप्य संघकलिता यत्रैत्य भव्यात्मनः । मन्वाना द्रविणाप्तिमात्मविहितां सन्न्यायमार्गानुगां ।। साफल्यान्वयितां गतां भविजना आदीशपादाचनात् । धन्याः पल्वलसंनिभं विदधते संसाररत्नाकरम् ॥४॥ ५. ॥ श्री आदीश्वर चैत्यवंदनम्-१॥ ( शार्दल० ) बिंद्वक्षिपमितानि वयमहिमास्थानानि सर्वाण्यपि । सेवित्वा जिननामकर्म प्रबबन्धानन्दतो यः प्रभुः । पश्चादन्त्यभवे सयोगिगुणधाम्नि प्राप्तवर्योदयः । भव्यायां समवस्तौ समुपवेश्येष्टां ददौ देशनां ॥१॥ सद्धर्मादिक सुरासुरनताद्भ्यम्भोजमर्हद्वरं । अन्तातीतपराक्रमान्वितमहाशैलेशधैर्यास्पदै ।। रागाद्यत्तिविनाशकं त्रिभुवनध्येयाभिधं बोधिदं ।। श्रीशत्रुजयपार्थिवं प्रतिदिनं प्रातसुदाऽहं स्तुवे ॥२॥ शोभन्ते हरयोऽपि यस्य चरणाब्जे षट्पदामा भृशं । कृत्वाचा शुभसात्त्विकी तृणनिभं स्वीयं सुखं मन्यते ॥ Page #29 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरि विरचितः विघ्नाधायककर्मभूधरमहावनं च सोमाननं । तं नाभेयप्रभु स्तुवंतु भविनः सन्निर्जराकारणं ॥३॥ ... ६. ॥ श्री आदिनाथ चैत्यवंदनम्-२ ॥ . ॥ मालिनी छंदः ॥ युगलिकमनुजानां योऽनिश भक्तिभाजा-। मुपकृतिमुपचक्रे राज्यमाप्तो युगादौ । भवमगणितदुःखं मुक्तिदां च प्रव्रज्यां । लघु मनसि विचार्यतां मुदाणीचकार ॥१॥ सममतिमवलंब्य स्वानुकूलेऽपरस्मिन् । भविजनहितलब्ध्यै यो धरायां विजहे। कलितनिखिलभावः केवलेनानुभावात् । समुदितजिननामा घातिकर्मप्रणाशे ॥ २॥ हरिभिरमरयुक्तैरचितो दिष्टधर्मः । विगलितरिपुवर्गः संस्मृतेर्यस्य नाम्नः॥ समजगदसुमन्तः प्राप्नुवन्तीष्टसिद्धि, स भवतु मम मुक्त्यै नाभिमूनुर्वृषाङ्कः ॥ ३ ॥ ७. ॥ श्री अजितनाथ चैत्यवन्दनम्-१॥ ( द्रुतविलम्बितवृत्तम् ) सुखदजन्मनि यस्य मुदन्विताः, निरयवासगता असुशालिनः। सुरवरासनमाचलतां गतं, तमभिनौम्यजितं हयचिह्नितम् ॥१॥ Page #30 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः भविजनाम्बुजभासनभास्करः, भुवनबांधव ईहितदायकः;. प्रणतवासवचक्रिनृपावलि, विजयतामजितोऽत्र जिनाधिपः ॥ २ ॥ खदमिनं खमनोरथनिर्गतं, मदनखं खमिवानघलेपनं; जिनखमप्रतिकारखमारतं, तमजितं भविनीरजखं स्तुवे ॥ ३ ॥ ८. श्री अजितनाथ चैत्यवंदनम् -२ ॥ ॥ वसंततिलका वृत्तम् ॥ दिव्यातुलां सुखततिं विजयेऽनुभूयाऽ । योध्यापुरीं च विजयाशुभकुक्षिशुक्तौ ॥ मुक्तोपमोऽजितजिनोऽवततार विज्ञः । श्वेतत्रयोदशदिने मलमाधवीये ॥ १ ॥ यस्याष्टमीवर दिने सित पक्षमावे, जन्मोत्सवोऽमरवराः प्रचकार मेरौ ॥ माघे सितेच नवमी शुभवासरे यो, दीक्षi mat प्रविशदोन्नतभावनाढ्यः ॥ २ ॥ ध्यानान्तरीयसमये गतघातिकर्मा, संमाप केवलमनन्तपदार्थबोधं ॥ aa शिवं सकलकर्मविनाशकाले कर्माजिताजितप्रभुं प्रणिदध्महे तं ॥ ३ ॥ Page #31 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः ९. ॥ श्री तारंगतीर्थपति श्रीअजितनाथ चैत्यवंदनम्-३॥ ॥ हरिगीत छंदः ॥ भव्याम्बुजोल्लसनैकदिनपतिनिजगुणौधरमणकरं, निखिलविश्वपदार्थदर्शकबोधरत्नजलाकर; नाकीशसुरनरचक्रिपूजितविमलपादेन्दीवरं, तारंगतीर्थाजितप्रभुं प्रणमामि वरतीर्थेश्वरं १ सद्वाक्यरचनोल्लासबंधुरमगुणमुणगणमंदिरं, शुभचरणविबुधकदंबसंस्मृतभावरत्नक्किवर; सकलाङ्गिभद्रविधानतत्परविशदधर्मखभास्करं-तारंग० २ . सध्यानपावकदग्धहास्यविनोदमदनेन्धनभरं, सदतिशयगणभूषितं परभावपीडोत्करहरं; सद्देहि वाञ्छितवर्गवितरणकल्पतरुमुत्तमनरं-तारंग० ३ यद्देशनामुपकर्ण्य भूपकुमारपालः सुंदरं, प्रविधापयाञ्चक्रे जिनालयमत्र तीर्थे श्रीधर कलिकालसर्वज्ञेन तेनेडितपदं शांत्याकरं-तारंग० ४ त्वां प्रसन्नास्यं प्रणम्य करोमि विज्ञप्ति हितां, मां त्वया सदृशं विधेहि जिनेश भक्तिसमन्वितं; गुरुनेमिसूरीशपद्म एवमुवाच नम्रवचनभरं-तारंग० ५ Page #32 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः १०. ॥ श्री संभवनाथ चैत्यवंदनम् ॥१॥ ( त्रोटकवृत्तम् ) भुवनाद्भुतभाग्यभरेज्यपदं, भवनीरधिपोतनिभं शमदंः चितकर्मगदौषधमाप्तवरं, प्रणमंतु जितारिसुतं भविकाः ! ॥१॥ जलदं रुचिपादपपल्लवने, सकलानिहितपदसूक्तिततिः विमलातिशयद्धिसमूहयुत, नम संभवनाथ जिनाधिपतिं ॥२॥ जगतीतलभूषणमारहरं, स्वपवर्गसनातनसौख्यकर; स्थिरशांतिनिधि विपुनर्भवनं, प्रणमामि गजध्वजदेहमहं ॥३॥ ११. ॥ श्री संभवनाथ चैत्यवंदनम् ॥ २ ॥ ( अनुष्टुब्बृत्तम् ) जितारिनृपसेनाया, नंदनं शांतिदायकं ॥ अश्वलंछनमहन्तं, प्रभु श्रीसंभवं स्तुवे ॥१॥ कल्याणवर्णसद्देहं, सहस्राम्रवने वरे । सहस्रपरिवारेण, प्राप्तदीक्षं महोदयं ॥२॥ कार्तिक कृष्णपंचम्यां, केवलज्ञानशालिनं ॥ . जगदुद्धारकर्तारं, तृतीयं तीर्थपं स्तुवे ॥३॥ Page #33 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः गुणस्थानकसोपान-संपाप्तोत्तमसंपदं ॥ पूर्वाणि षष्ठिलक्षाणि, यस्यायुनौमि तं विभुं ॥४॥ ---- - १२. ॥ श्री अभिनंदनस्वामि स्तोत्रम्-१॥ ॥ उपजातिवृत्तम् ॥ दिव्यं सुखं यो विजये विमानेऽ, नुभूय प्रान्ते च भवे विनीतापुर्या शुभे संवरभूपवंशे, ज्ञानत्रयीयोगविराजितो यः॥१॥ माघे द्वितीयादिवसे च शुक्ले, मातुः सुकुक्षाववततार वर्ये ॥ क्षणे त्रिलोकीकृतमोदमाला, तं नौमि तीर्थाधिपतिं चतुर्थ ॥ २ ॥ विज्ञाय यस्योद्भवमिन्द्रदेवाः, : आजग्मुरीशं मुदिता प्रणन्तुम् ॥ तेन प्रसिद्धा स्वभिनन्दनाख्या, कपिध्वजं तं प्रणमामि भक्त्या ॥ ३ ॥ १३. ॥ श्री अभिनंदन स्वामि चैत्यवंदनम्-२॥ .. ( अनुष्टुपवृत्तम् ) यद्ध्येयं यदराराध्यं, यच्च कातरदुर्लभं । तचित्पूर्णपदं प्राप्त !, जय त्वमभिनंदन! ॥१॥ Page #34 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः दूरस्थोऽपि जगन्नाथ !, त्वन्नामस्मृतिवारिणः ॥ निर्धौताघमला भव्या, लभन्ते परभं पदं ॥ २ ॥ त्वद्विबध्यानलीनोऽयं, किंकरोsस्मै समर्पय ॥ सात्विकानन्दसंदोहं त्वन्निभत्वं भजेद्यतः ॥ ३ ॥ १४. ॥ श्री सुमतिनाथ चैत्यवंदनम् - १ ॥ ॥ वसंततिलकावृत्तम् ॥ सुस्नापितोऽमरगिरौ निजजन्मकाले, यो वज्रिभिर्विविधसत्कलशैः प्रदीपैः ॥ कल्याणकेषु मुदिताश्च चतुर्षु यस्य, श्वभ्राङ्गिनोऽपि प्रभवन्ति विकासभाजः ॥ १ ॥ नाथ ! त्वदीयचरणाब्जमसेवमानः, भ्राम भीषणभवेऽहमनन्तकालं ॥ भाग्योदयेन नृभवं समवाप्य भावाद्, भव्यानां विदधतः कुरु मेऽथ रक्षां ।। २ ।। त्वां भद्रभूमिरुहसेचनवारिवाहं, दृष्ट्वा विकासमयते मम चित्तवर्दी || कल्याणकांति सुमते ! करुणां विधाय तूर्ण विमोचय च मां बलिमोहपाशात् ॥ ३ ॥ ११ Page #35 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः १५ ॥ श्री सुमतिनाथ चैत्यवंदनम्-२॥ ॥ आर्यावृत्तम् ॥ भुवनप्रकाशनभानु, कृशानुमतिगाढकर्मवनदहने ॥ क्रौञ्चध्वजमेघसुतं, त्रिशतधनुर्दैहमभिवंदे ॥१॥ भविजनचित्तकजेन्दु, विमतिवितानेभवारपंचमुखं ॥ खाश्वसुभटजेतारं, वंदे श्रीमंगलातनयं ॥ २ ॥ पूर्वाणां लक्षाणि, चत्वारिंशच यस्य सर्वायुः ॥ निजगुणरक्तं सुमति, नित्यं प्रातः प्रणिदधामि ॥३॥ १६. ॥ श्री पद्मप्रभस्वामि चैत्यवंदनम् ॥ ( वसंततिलकावृत्तम् ) प्रस्वेदरोगमलहीनशरीरमेवं, रूपं च यस्य प्रवरं शुभदेहगंधो ॥ श्वासोऽपि नीरजसुगंधसमस्तथैव, मांसासृजौ विमलधेनुपयःसितौ च ॥१॥ नीहारभोजनमनीक्ष्यमवर्यनेत्रैरुद्दामसद्गुणनिधिर्मरुदर्चनीयः ॥ कल्याणसुंदररुचिनिहतान्तरारिः, पद्मप्रभः स जिनपोऽस्तु ममोदयाय ॥२॥ रामादिसंगविकलं यमवीक्ष्य देवा, नीचैर्मुखा हरिहरप्रमुखा भवन्ति । Page #36 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः शीतांशुशांतवदनो जगदकवीरः, तं शांतिदं पणिदधे सरसीरुहाङ्कम् ॥ ३ ॥ सयानवातततिनाऽहितकर्ममेघाः, क्षिप्ता अनन्तबलवीर्ययुतेन येन ॥ यम्य स्तुतिं विदधते विबुधा विनोदात् । तं संस्मरन्तु भविनो धरराजसूनुं ।। ४ ।। १७. ॥ श्री सुपार्श्वनाथ चैत्यवंदनम् ॥ ॥ उपजातिवृत्तम् ॥ सुराधिपोपासितपादपद्म !, कृपाम्बुराशे समजंतुजाते ! ॥ सद्वाङनिरस्ताखिलवादियुथ !, सुपार्श्वनाथ ! प्रणमाम्यहं त्वाम् ॥ १ ॥ वशीकृता येन हरादिदेवा, मनोभवेन त्वमनन्तवीर्य ! ॥ वैराग्यतो तं विननाश मूलादतः प्रणम्योऽस्यभिरूपवृन्दैः ॥ २ ॥ चिताघपङ्केन निभं बुधेशं, स्वास्थ्यं सदा यस्य गतावसानं ॥ प्रबोधवायुद्भवभानु भानु, प्रतिष्ठपृथ्वीतनयं प्रवन्दे ॥३॥ Page #37 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरि विरचितः १८. ॥ श्री चन्द्रप्रभस्वामि चैत्यवंदनम् ॥ ॥ भुजंगप्रयातवृत्तम् ॥ मनश्चितितार्थौघवेत्तारमीशं निरस्ताघसार्थं त्रिलोकीसमर्च्य । महासेन पुत्रं सुधा सुतिचिह्न, भजे तीर्थनाथाष्टमं चंद्रदेवं ॥ १ ॥ त्रिभागोनदेहाप्तसिद्धिप्रमोद, जराद्यैर्विहीनं विशुद्धस्वरूपं ॥ युतं शाश्वतानन्दवोधादिभावै - रनङ्गगुहं संगतानङ्गभावं ॥२॥ करोति स्तुतिर्यस्य सन्निर्जरा लिं, कृता सेवना निर्निदाना विमाना । प्रदत्तेऽविलम्बं शिवं स्वर्गसौख्यं तमीडेऽनिशं लक्ष्मणाकुक्षिरनम् ॥ ३ ॥ १४ -26245৩ १९. ॥ श्री सुविधिनाथ चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ नयनिक्षेपविभक्ति-प्रसक्तवाचोऽभिरूपनुतियोग्याः; जिनापहा विशिष्टाः, समस्त भाषानुगा यस्य ॥ १ ॥ यो वन्द्यो योगीशै, भव्यस्थतमोवितानतपनाभः; भुवनावनैकनिरतः, स जयतु सुविधिर्जिनेशानः ॥ २ ॥ भवबंधनमुक्तीच्छा, यदि चेतसि चेतन ! स्खलनहीना; रामाङ्गजसुविधिजिनं, ग्राहाङ्कं पूजयाक्षेपम् ॥ ३ ॥ २०. ॥ श्री शीतलनाथ चैत्यवंदनम् ॥ ॥ शालिनीवृत्तम् ॥ संसारारण्याङ्गिनां सार्थवाहः, नीरागोऽपि प्रीणिताङ्गन्योघचित्तः; निर्देषोऽपि प्रास्ततुच्छारिमोहः, निष्कामोऽपीष्टार्थदा ने समर्थः ॥ १ Page #38 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः सामान्याचां कुर्वतो यस्य पुण्यं, तद्भूयिष्ठं चन्दनेनार्चनेन; लक्षाभ्यस्तंमालयाऽनन्तगुण्यं, सम्पद्यते डाविधानेन पुण्यम् ।२। स्वान्तःप्रीत्या भक्तितो नागकेतो-दृष्टान्तेनोपाज्यते ज्ञानरत्न सद्भावान्यांतीर्थकृन्नामलक्ष्मी,प्रामोतीशं तं स्तुवे शीतलेशम् ॥३॥ २१. ॥ श्राश्रेयांसनाथ चैत्यवंदनम् ॥ ( रथोद्धतावृत्तम् ) दीप्रसत्क्रमनखैविराजित, सात्विकानुभवसार्थदायक; विष्णुराजतनयं महारुचिं, विष्णुहर्षदमनिष्टवारकं ॥१॥ सर्वकर्मगतमर्मभेदकं, विश्वतत्त्वगरहस्यदर्शकं; क्षायिकप्रगुणरत्ननीरधि, निर्मदं प्रशमिशेखरमभुं ॥२॥ दिव्यशांतिदपदाब्जपूजनं, वत्सलं प्रणत देहिसंचये: शांतिदं प्रतिदिनं प्रणौम्यहं, कामदं निरुपलेपजीवनम् ॥३॥ २२. ॥ श्री वासुपूज्य स्वामि चैत्यवन्दनम् ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ गीर्वाणानतमस्तकस्थमुकुटोदीपोस्ररत्नश्रियः । यस्याध्रिप्रभवोपरक्तनखरश्रीवर्यतामानशे ॥ बिम्बौष्ठं वरचित्रयेण कलितं बाल्येऽप्यबाल्यश्रितं । तं पाथोजनिभद्युतिं प्रणिदधे श्रीवासुपूज्याधिपम् ॥१॥ अन्तःस्थावितथप्रमोदनिभृताः कृत्वा शचीशामरा। यत्पादाब्जयुगस्य भक्तिममलां तज्जन्यसौख्याम्बुधे ॥ Page #39 -------------------------------------------------------------------------- ________________ १६ श्री विजयपद्मसूरि विरचितः र शर्म निजं तृणोपममपि माज्यं न ते मन्यते । वंदेऽध्यात्मरसमदायकमहं तं श्रीजयानन्दनम् ॥२॥ सच्चित्ताब्जदिनेशकल्पममितैः सल्लक्षणैरन्वितं । व्यस्ताशेषसरोषदोषनिकरं पुण्यद्रुमेघोपमम् ।। शुक्लद्धयानकृशानुहेतिनिवहमध्वस्तकर्मेन्धनम् , नौमि श्रीवसुपूज्यभूपतनयं प्रौढप्रभावाननम् ॥ ३ ॥ २३. ॥ श्री विमलनाथ चैत्यवन्दनम् ॥ (वैतालीयवृत्तम् ) निखिलाक्षनिरोधकारक, हरिदेवौघसमर्चितक्रमम् ॥ विकलङ्कचरित्रधारक, विमलं स्तौमि जिनं शमीश्वरं ॥१॥ यदि चेतसि भद्रवांछना, तव हे जीव ! तदा हितप्रदाम् ॥ प्रमुदाविचलेन चेतसा, कुरुवया विमलार्चनां सदा ॥२॥ विमला बहवोऽभिधानतो, गुणयुक्ता पुनरत्र दुर्लभाः ॥ विमलं गुणतोऽभिधानतः, प्रणमामीशमनन्तसद्गुणम् ॥३॥ २४. ॥ श्री अनन्तनाथ चैत्यवन्दनम् ॥ ( सग्विणीवृत्तम् ) भव्यचेतश्चकोरेन्दुरीशोऽहताम् , संस्तुतो भावतो द्योफ्तीशवजैः ॥ चित्कलानन्दिताशेषसन्मण्डलोऽनन्तनाथोऽस्तु मे सर्वसिद्धिपदः ॥१॥ Page #40 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः शर्मदं कामदं कामदं निर्गदं । विश्वविश्वस्थभव्याङ्गिसंपूजितम् ॥ सिंहसेनान्वयव्योमदोषाकरं । त्वामनन्ते वरं स्तौमि निस्तारकम् ॥२॥ त्यक्तरामाक्षमालास्त्रसार्थान्वयं । मङ्गलालिप्रदानामरानोकहम् ॥ नामसद्ध्यानतो यस्य सिद्धिर्भवेद् , नौमि तं श्येनचिहनं जिनाधीश्वरम् ॥ ३॥ २५. ॥ श्री धर्मनाथ चैत्यवंदनम् ॥ (द्रुतविलम्बितवृत्तम् ) भुवनभव्यकजोन्नतिभास्करं । सकलवांछितदानसुरद्रुमं ॥ विमलमंगलकेलिविधायकं । भजत भानुसुतं भुवनाधिपम् ॥१॥ अशनिलन्छनमुत्तमसुत्रता-। गजमनन्तगुणावलिभूषितं ॥ मथितमन्मथदर्पमनीश्वरं । भजत भानुसुतं भुवनाधिपम् ॥२॥ अमृतभोजिगणस्तुतसद्गुणं । अतिशयाञ्चितदेहजगद्वरं ॥ ..... Page #41 -------------------------------------------------------------------------- ________________ - श्री विजयपद्मसूरि विरचित प्रवरधर्मदधर्मजिनेश्वरं। भजत भानुसुतं भुवनाधिपम् ॥ ३॥ जगति विश्रुतकीर्तियशोभरं । त्रिजगदुत्तमपुण्यचयान्वितं ॥ प्रशमदं परभावनिवारकं । भजत भानुसुतं भुवनाधिपम् ॥ ४ ॥ अशरणावनदायकदर्शनं । परमकेवलबाधविराजितं ॥ पुरुषसिंहनिभं पुरुषोत्तमं । भजत भानुसुतं भुवनाधिपम् ॥५॥ २६. ॥ श्री शांतिनाथ चैत्यवन्दनम् ॥ ( पंचचामरवृत्तम् ) मतिश्रुतावधीनमुद्भवक्षणात्यमोददं । सुरेशचक्रिपूजितामिवारिजं वराननं ॥ प्रशस्तसंपदावलिपदानदक्षसेवनं । वराऽचिराङ्गजं स्तुवे सदेव शांतितीर्थपम् ॥ १॥ जगत्ममोददायकं प्रणष्टमोहसायकं । शमीशचित्तवासिनं परात्मसंपदान्वितं ॥ . विशिष्टदेशनासिशापिसिद्धिमार्गदर्शक । नमाम्यनन्तशर्ममग्नविश्वसेननंदनम् ॥२॥ Page #42 -------------------------------------------------------------------------- ________________ श्री स्तोत्र चिंतामणिः भवाब्धियानपात्रसंनिभं प्रदीप्तिधारकं । विशिष्टपुण्यशालिनं मृगध्वजं गुणास्पदं ॥ विशालदेशनाप्रबोधितासुमत्कदंबकं । सदा स्मरामि चक्रिनाथविश्वसेननंदनम् ॥ ३ ॥ २७ ॥ श्री कुंथुनाथ चैत्यवन्दनम् ॥ ( दोधकवृत्तम् ) भव्यमनोकजभासनभानुं । श्रीजननीसुतमर्हदधीशं ॥ चंद्रमुखं दितदोषसमूहं | स्तौमि सदा प्रभुकुंथुजिनेशं ॥ १ ॥ घातिचतुष्टयकर्मविनाशा - । लब्धमहोदय केवलबोधं ॥ योगनिरोधसमाश्रितमुक्तिं । - स्तौमि सदा श्रीकुंथुजिनेशं ॥ २ ॥ भावकृपाम्बुसमुद्रशमीशं । सात्त्विक हर्षनिकेतनवक्त्रं ॥ योगिजनस्मृतिगोचरमाप्तं । स्तौमि सदा प्रभुकुंथुजिनेशं ॥ ३ ॥ १९३ Page #43 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः २८. ॥ श्रीअरनाथ चैत्यवंदनम् ॥ ॥ श्रीवृत्तम् ॥ वाधिगभीरं सुरगिरिधीरं । शांतिनिशांत सुगुणनिधानं ॥ शस्त्ररमासंगरहितदेहं । श्रीअरनाथं जिनपतिमीडे ॥ १॥ आत्मिलक्ष्मीनिवसनगेहं । नागपुरेशं दमितखसार्थ ॥ . . . . नष्टकषायं भवदवधारिं।... श्री अरनाथं जिनपतिमीडे ॥ २ ॥ कंचनवर्ण सदतिशयाढ्यं । विघ्नघनौघापसरणवायुं ॥ विश्वजिनेशं प्रशमदपूजं । श्री अरनाथं जिनपतिमीडे ॥३॥ २९. ॥ श्री मल्लिनाथ चैत्यवन्दनम् ।। (प्रमाणिकावृत्तम् ) मुरासुरेशसेवितं, प्रभावतीप्रमोददं . Page #44 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः प्रणाशिताखिलापदं स्मरामि मल्लितीर्थपम् ॥ १॥ निशाकरप्रभाननं, मनोज्ञवाचमीश्वरः मनोरथप्रदायक, स्मरामि मल्लितीर्थपम् ॥२॥ अमित्रमित्रयोः सदा, समानभावभूषितं; समस्तदोषवर्जितं स्मरामि मल्लितीर्थपम् ॥ ३॥ ३०. ॥ श्रीमुनिसुव्रतस्वामि चैत्यवंदनम् ॥ ॥ इन्द्रवज्रावृत्तम् ॥ अर्हद्वरेण्यं वरसाम्यसिंधु । पद्माङ्गजं तीर्थपति विमोहं ॥ भव्याननं विश्वप्रकाशभानु । नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ १॥ दुःखौघसंसारपदार्थकाङ्क्षा, मेघापनोदानिलमुत्तमाप्तम् ॥ प्रत्यूहकाष्ठौधविदाहनाग्नि । नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ २॥ Page #45 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सद्देशनारंजितभव्यलोकं । सत्केवलालोकितसर्वभावं। सिद्धं भवाम्भोनिधियानपात्रं । नित्यं स्तुवेऽहं मुनिसुव्रतेशम् ॥ ३ ॥ ३१. ॥ श्री नमिनाथ चैत्यवंदनम् ॥ ॥ शालिनीवृत्तम् ॥ शांताकारं भव्यचेतोऽब्जभानु । संसाराब्धौ यानपात्रं जनानां ॥ सद्भावाढयं चंगनीलाब्जचिह्न । वापुत्रं सर्वदा नौमि भावात् ॥१॥ कल्याणौघाधायकं शुद्धबोधं । सयानश्रेणिप्रणष्टारिसैन्यं ॥ विश्वापद्विध्वंसिनी यस्य पूजा । वमापुत्रं सर्वदा नौमि भावात् ॥ २ ॥ दृष्टे यस्मिन्सात्त्विकानन्दलाभो । ध्यानाद्यस्य प्राज्यसिद्धिप्रसिद्धिः॥ देवाधीशाधङिसार्थार्यपादं । वपापुत्रं सर्वदा नौमि भावात् ॥ ३ ॥ Page #46 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः ३२. ॥ श्री नेमिनाथ चैत्यवंदनम् ॥ ॥ मन्दाक्रांतावृत्तम् ॥ भव्याकारं प्रशमजलधि शक्रपूज्याङ्घ्रिपद्म। मेघश्यामं विमलमतिदं भिन्नसंसारचक्रं ॥ संसाराब्धौ प्रवहणनिभं मेघगंभीररावं । तं शंखाङ्कं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥१॥ यस्त्रिज्ञानी मदनविपदं जन्मतो ब्रह्मचारी । ज्ञात्वाऽन्तःस्थप्रवरमतिना भाववैराग्यधारी ॥ त्यक्वा रक्तां नृपतितनयां वर्यराजीमती तां । दीक्षां गत्वा सपदि जगृहे रैवताद्रौ प्रमोदात् ॥ २ ॥ शुक्लध्यानक्षपकततिसंप्राप्तसत्केवलेनज्ञाताशेषद्रविणभवनाशस्थिरत्वादि भावं ।। शैलेश्यासादितशिवपदं प्रौढलक्ष्मीसमेतं । तं शैवेयं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥ ३ ॥ ३३. ॥ श्री पार्श्वनाथ चैत्यवंदनम् ॥ ॥ शिखरिणी वृत्तम् ॥ प्रसन्नास्यः शक्रामरततिनुतो भव्यचरितो । जगज्जीवध्येयः प्रशमसुखदो यो गुणनिधिः ॥ भवाब्धौ वृद्धत्वोद्भवमृतिजलाढये प्रवहणं । स्तुवे तं वामेयं जितसुरतरं भव्यचरणम् ॥१॥ Page #47 -------------------------------------------------------------------------- ________________ २४ श्री विजयपद्मसूरिविरचितः समं चेतो यस्य प्रणयि धरणेन्द्रे च कमठे | महाद्वेषस्तोमाग्निविसर विदग्धेऽधमतमे || मनोऽभीष्टत्यागामरविटपितुल्यो जगति यः । स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥ २ ॥ जगबंधुं दिव्यातिशयगण संपत्परिगतं । जगन्नाथं तीर्थाधिपतिममलानंदशरणं ॥ कृपासिंधु मेघध्वनिमम लचिद्रूपकलितं । स्तुवे तं वामेयं जितसुरतरुं भव्यचरणम् ॥ ३ ॥ ३४. ॥ श्री महावीरस्वामि चैत्यवन्दनम् ॥ ॥ स्रग्धरावृत्तम् ॥ यन्नामध्यानयोगाद्भविजननिलये जायते मंगलालिः । यस्यार्चा विघ्नकोटीविलयनकुशलाऽऽत्मीयसंपत्प्रदाना ॥ मेरौ जन्मक्षणे यो हरिसुरनिवहैः स्नापितो भक्तितो यः । स श्रीवीरप्रभुनः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥ १ ॥ श्रुत्वा यस्योपदेशं सपदि भविजनाः प्राप्तसन्मार्गबोधाः । देशाद्वा सर्वतः संयमममलममन्दोन्नतिं साधयित्वाऽ ॥ क्षेपात्संप्राप्नुवंति क्षपकततिबलात्साध्यसिद्धिं विशिष्टां । स श्री वीरप्रभुर्नः प्रतिदिनममदः सिद्धिबुद्धिप्रदोऽस्तु ॥२॥ Page #48 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः निःसीमं यस्य साम्यं वरपदपतिते वासवे च द्विजिवे। वृत्तात्सारं च लब्ध्वा विमलमतिजनाः शांतिसौख्यं लभन्ते ॥ कर्मस्पर्धाप्रवीणं जगति विजयिनं सिद्धसिद्धार्थसून । स श्रीवीरप्रभुनः प्रतिदिन ममदः सिद्धिबुद्धिप्रदोऽस्तु ॥३॥ ॥ इति तपोगच्छाधिपतिशासनसम्राट् सूरिचक्रचक्रवर्ति जगद्गुरु सुगृहोतनामधेय परमकुपालु पूज्यपाद प्रातःस्मरणीय परमोपकारिशिरोमणि आचार्य महाराज श्रीविजयनेमि सूरीश्वर चरणकिंकर विनेयाणु विजयपद्मसूरि प्रणितानि श्री चतुर्विशति तीर्थकृच्चैत्यवंदनानि ॥ Page #49 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः १. ॥ श्री त्रिप्रभु स्तोत्रम् ॥ ॥ अनुष्टुब्वृत्तम् ॥ श्रीशान्तिनाथतीर्थेशं, नत्वा गुरुपदाम्बुजं । त्रिप्रभुस्तोत्रमाधास्ये, भद्राय स्वपरात्मनाम् ॥१॥ जय श्रीसिद्धचक्रेश ! विघ्नतापशमाम्बुद ! । मंगलादिदसन्नाम !, भवाब्धौ पोतसन्निभ ! ॥२॥ चित्रं पश्यत भो भव्याः !, पूजैकाऽपि करोति किम् । अस्य श्रीसिद्धचक्रस्य, चतुरर्थप्रसाधिका ॥३॥ दानशीलतपोभाव-भेदतोऽयं जिनोदितः । चतुर्विधोऽपि सद्धर्मों, साध्यतेऽर्चाविधायिना ॥४॥ दानं मोहपरित्यागो, न्यायद्रव्यव्ययादयम्। पुष्पादिकं प्रभोरङ्गे, ढौकते पूजनक्षणे ॥५॥ शोभनाचारिता शीलं, ब्रह्मचर्यात्मकं तथा । साधयेत्स प्रशान्तात्मा, पूजाकाले प्रमोदतः ॥६॥ तावन्नानाति भक्तोऽयं, कुरुते यावदर्चनाम् । साधना तपसो देशा-देवं दानादिसाधना ॥ ७ ॥ पूजोद्यतस्य भव्यस्य, भावनाऽप्युज्वला तदा । हेत्वधीनोऽनिशं भावो, जायते शास्त्रगीरिति ॥८॥ आयुषश्चञ्चलत्वेऽपि, सद्भाग्यं मेऽद्य हे प्रभो । पूजनावसरो येनाप्तो मयेत्युत्तमभावना ॥९॥ Page #50 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः तव स्नात्रविधानेनाहमप्युज्वलतां गतः । पुण्यलभ्यः क्षणोऽप्यस्य, विशुद्धत्यस्य भावना ॥१०॥ चरित्रं स्मृतिमायाति, तेऽस्य सद्भावनार्चया। ततो भेदप्रबोधेन, नरो भवति सिद्धिभाक् ॥११॥ श्रीशंखेश्वरनाथाय, महानन्दप्रदायिने । कल्याणांघ्रिपमेघाय, चित्रमाहात्म्यशालिने ॥ १२ ॥ सत्मातिहाययुक्ताय, विश्वदेवातिशायिने । अरवण्डानन्दरूपायो-जागरस्थितियोगिने ॥ १३॥ नयनिक्षेपस गै-येयाय शमिनां मुदा । नमो देवाधिदेवाय, पदपञ्चकधारिणे ॥ १४ ॥ यस्यानुभावतः कृष्णो, जरात कटकं निजम् । निरामयं मुदा चक्रे, भक्तिस्तीवा न निष्फला ॥ १५॥ निश्चलाराधनायोगात्, लब्धा सज्जनमन्त्रिणा । दुर्लभा निर्विलम्बेन, नैके मन्त्रादिसिद्धयः॥१६॥ स श्रीपार्वजिनाधीशो, साध्यसिद्धयभिलाषिणाम् । प्रदद्याद्वाञ्छितवातं, रक्षतु मां गदापदः ॥ १७ ॥ कर्मजव्याप्यपीडा”, दुर्जनशल्य भूपतिः । गदध्वंसेच्छया चक्रे, मूर्यबिम्बस्य साधनाम् ॥ १८॥ अधिष्ठायकदेवोऽस्यो--वाच प्रत्यक्षगोचरः। कर्तुं त्वां गदनिर्मुक्तं, न शक्तिर्मेऽस्ति तादृशी ।:१०॥ Page #51 -------------------------------------------------------------------------- ________________ २८ श्री विजयपद्मसूरिविरचितः याहि शंखेश्वरेशान-पार्श्वपार्श्व स एव ते । सर्वाङ्गीणगदान् सर्वान्, अपनेष्यति सत्वरम् ॥ २० ॥ श्रुत्वेति देववाणी नो, वितथा कर्हिचिद्भवे । दित्यालोच्य समागत्य, प्रचक्रे वर्यसाधनाम् ॥ २१ ॥ प्रभावादर्हतः सोऽभूत्, निर्गदो हर्षवानपि । कदापि निश्चला श्रद्धा, निष्फला न भवेद्यतः ॥२२॥ खेचरेन्द्रौ रविश्चन्द्रः शक्रः पद्मावती तथा । नागेन्द्राद्या मुदोपास्ति, चक्रिरेऽस्य वरे स्थले ॥ २३॥ अन्ये वितेनिरे भक्ति, ममतां निजसम्पदाम् । विहाय बहुमानेना - वञ्चका भद्रकांक्षिणः ॥ २४ ॥ तदनुकृतिमाधाय, विधेयं भव्यभाविभिः । श्रीशंखेश्वरपार्श्वस्य, स्तुतिध्यानार्चनादिकम् ॥२५॥ जीयात्स्तंभनतीर्थेश, पार्श्वनाथ जगद्विभुः । यस्तद्दत्ते न यद्दाने, समर्थो नाकिपादपः ॥ २६ ॥ ऐतिहासिकशास्त्रादौ वर्णनं यस्य वर्णितम् । यं श्रुत्वा विबुधाः सर्वे, चित्रमायान्ति चेतसि ॥२७॥ करालभवपाथोधौ, बद्धकर्म निमज्जताम् । जन्तूनां पोत संकाशं, स्तौति यस्स्तुत्य एव सः ॥२८॥ गुणिनां गुणसंगेन, निर्गुणोऽपि गुणीभवेत् । (गु) तदुत्पत्तिर्विभुस्तोत्रा - दतस्तत्कार्यमङ्गिभिः ॥ २९॥ Page #52 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः पूजनाजायते पूज्यः, ध्यानतो ध्यानगोचरः । वन्दनाद्वन्दनीयश्च, दर्शनीयोऽवलोकनात् ॥ ३० ॥ गदितं स्तवनादीनां, फलमेवं जिनश्रुते । तथा व्यावणितं श्रुत्वा, को न स्याद्भक्तितत्परः ॥३१॥ नश्वरं जीवितं भव्याः!, विपाकः कर्मणां तथा । भयंकरः क्षणादृर्श्व, भावि किं तन्न बुध्यते ॥ ३२ ॥ भोगतृष्णां सदा धिया, बुद्धवा श्वभ्रक्लेशपदायिनीम्। भजतेनं मुदा पार्श्व, नोचितोऽन्यत्र विभ्रमः ॥ ३३ ॥ ॥ आर्यावृत्तम् ॥ बाणनिधाननवेन्दु-प्रमिते संवत्सरे च मधुमासे ॥ सितपक्षे पञ्चम्यां, त्रिप्रभुस्तोत्रं च पझेन ॥ ३४ ॥ रचितमहमदाबादे, करणादेतस्य यन्मया लब्धं ॥ पुण्यं तेनाऽस्तु सदा, मंगलमाला च संघगृहे ॥३५॥ २. ॥ श्री पञ्चस्तोत्रम् ॥ ( अनुष्टुब्बृत्तम् ) सिद्धचक्रं मुदा नत्वा, नेमिसरिपदाम्बुजम् । पञ्चस्तोत्रं प्रकुर्वेऽहं, भक्तिभावार्थसंगतम् ॥ १॥ पद्मावतींद्रवरुण-रामकृष्णादिदेहिभिः। पूजितं बहुधा भावात् , स्तम्भनेशं सदा स्तुवे ॥२॥ Page #53 -------------------------------------------------------------------------- ________________ ३० श्री विजयपद्मसूरिविरचित : प्रभावाद्भुतलावण्य - निधानं सम्पदां पदम् । स्तुतं सद्भिः स्वसिद्धयर्य, नौमि शंखेश्वरं प्रभुम् ॥ ३ ॥ वन्दे चारूपतीर्थेशं, पार्श्वनाथं वरप्रभम् । प्रणामादपि यस्य स्युः, सफलाः सन्मनोरथाः ॥ ४ ॥ शुक्लध्यानप्रयोगेणा-सादितज्ञानसम्पदम् । पञ्चासरप्रभुं पार्श्व, प्रणमामि प्रगेऽनिशम् ॥ ५ ॥ कर्मबन्धोदयापेतं, सत्तातीतं महाबलम् । क्षायिकैश्वर्यसंपनं, स्तौमि सेरीसकप्रभुम् ॥ ६ ॥ चतुर्भङ्गीश्रुते प्रोक्ता, भक्तिप्रणययोरिह । त्रिभङ्गपरिहारेण, आद्येो भङ्गः सुखप्रदः ॥ ७ ॥ परस्तु मध्यमो ज्ञेयः परित्यागोऽन्त्ययोर्द्वयोः । श्रीमत्तीकृतां पूजा, गोचरेयं विचारणा ॥ ८ ॥ त्रिधा दानमिवार्चापि सात्विकी प्रथमा परा । राजसी तामसी चान्त्या, भाव्याऽऽराध्यादिमा परं ॥ ९ ॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्मभावतः । पद्मसूरिः महाssनंदा - पञ्चस्तोत्रं व्यधान्मुदा ॥१०॥ ३. ॥ श्री सिद्धचक्रस्तोत्रम् ॥ ( अनुष्टुववृत्तम् ) परमेष्ठिमहामन्त्रं, नेमिसूरीश्वरं तथा । प्रणम्य प्रणयाम्यद्य, सिद्धचक्रस्तुतिं मुदा ॥ १ ॥ Page #54 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः सिद्धचक्रस्य माहात्म्यं, न गिराऽप्यभिधीयते । तत्त्वत्रयाराधनाऽत्र, सम्पूर्णा धर्मसाधना ॥२॥ व्रताराधनमप्यत्र, केनाप्यंशेन गीयते । फलं भावानुसारेण, भाव उल्लासहेतुकः ॥३॥ क्रियाया अपि प्राधान्यं, ज्ञेयमित्थं द्वयोरपि । कूपरवननतुल्या हि, क्रियाभावो शिरानिमः॥४॥ शिरा नाविर्भवत्येव, कूपखननमन्तरा। शिरामृते वारि नैव, बहु तत्रावतिष्ठते ॥ ५॥ अतः प्रवचने प्रोक्ता, द्वयोरप्युपयोगिता । न चेदेकं तदा नैव, इष्टं कार्य प्रसिद्धयति ॥ ६॥ अल्पनिद्रोऽल्पभोजी च, निरीहो निष्कषायकः । अनन्यनिन्दको धीरो, गुरुभक्तिपरायणः ॥७॥ कर्मक्षयाभिलाषी च, मन्दरागादिवान् नयी। दयालुविनयी प्रोक्तः, सिद्धचक्रस्य साधकः ॥८॥ विज्ञायेत्थं गुरोः पार्श्व, सिद्धचक्रविधिं वरं । साधनां येऽत्र कुर्वन्ति, ते लभन्तेऽचलालयम् ॥९॥ गुरूणां नेमिनरीणां, प्रज्ञांशोऽयं प्रसादतः। पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुति व्यधात् ॥१०॥ Page #55 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचित ४.॥ श्री सिद्धचक्रस्तुतिः॥ . ( अमुष्टुब्वृत्तम् ) यन्नामस्मृतिमात्रेण, भव्यानां दुरितक्षयः । पूजा यस्य महानन्द-दायिनी विघ्नवारिणी ॥१॥ तस्य श्रीसिद्धचक्रस्य, माहात्म्यं सूक्ष्मधीरपि । वर्णयितुं न शक्तः स्यात्, चित्रानन्तार्थभावतः ॥२॥ सोऽपि साधनसम्पन्नः, यदि नो सबलो भवेत् । प्रभवेयं कथं तत्र, तदाहं. स्थूलधीषणः ॥३॥ अस्य पूर्णप्रभावेन, श्रीश्रीपालो नराधिपः । चक्रे कुष्ठात्ययं प्राप, प्रौढराज्यं जयावहम् ॥ ४॥ पुण्यं लोकोत्तरं लेभे, पितृव्यमपि स यतः। जिगायाल्पेन कालेन, पुण्यं बलवदेव हि ॥५॥ धन्यास्ते लघुकर्माणो, जन्मत्रितयपावनाः। अल्पबन्धा महोत्साहाः, सदोपशमशालिनः ॥६॥ ये चित्तगुप्तिमाधाय, मोक्षलाभेऽप्यनीच्छवः । अमृतानुष्ठितिप्रीता, भीता कर्मानुबन्धतः ॥ ७॥ समेता द्रव्यसामय्या, साम्यरङ्गतरङ्गिणः । वर्य वैराग्यसद्भावा, निशान्ता योगनिश्चलाः ॥८॥ कुर्वते तस्य मन्त्रस्या-राधनां भावसाधनामपूर्वाहादतो त्यक्त्वा, निदानांशं च सर्वतः ॥९॥ Page #56 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः आस्कन्दन्ति पराभूति, गदादिभ्यो न ते नराः । लभन्ते विजयं नित्यं, यशःकीर्तिमहाबलम् ॥ १० ॥ इत्यालोच्य मुदा कुर्वे, ऽहमपि ध्यानसंस्तुतिम् । कुरुवासं प्रभो चित्त, तेन मे विशदेऽमदे ॥११॥ यन्न जातं भवद्भक्त्या, तन्न केनापि जायते । इति निश्चयसम्पन्नः, त्वनिन्नं न स्मराम्यपि ॥१२॥ गुरूणां नेमिसूरीणां, प्रज्ञांशोऽयं प्रसादतः । पद्मनामा गणी भक्त्या, सिद्धचक्रस्तुतिं व्यधात् ॥१३॥ ४.॥ श्री सिद्धचक्राष्टकम् ॥ ( अनुष्टुव्वृत्तम् ) ध्यात्वा श्रीपार्श्वनाथस्य, पदद्वंद्वं हितप्रदं । नत्वा श्री नेमिसूरीश, सिद्धचक्रमभिष्टुवे ॥ १ ॥ चंगातिशयसंयुक्तं, भ्राजिष्णुं भासुरैर्गुणै-- । रहन्तं नयनिक्षेपै-ध्येयं तं प्रणिदध्महे ॥ २ ॥ सिद्धं कर्माष्टकापेतं, निष्कलंक निरंजनम् । अखण्डानन्दनिर्मग्न, सिद्धिनाथं नमाम्यहं ॥३॥ षत्रिंशत्सद्गुणोपेतं, सारणादिविधायकं । पायकं भवभीतानां, वन्दे मूरीश्वरं मुदा ॥४॥ विवेकभृन्मुनीशानां, वाचनादायकं सदा । सदभ्यासविधौ रक्तं, वाचकं समुपास्महे ॥ ५ ॥ Page #57 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः मूलोत्तरगुणोद्याने, रमन्ते भ्रमरा इव । । भावनावासिताः सन्तः, साधवः सन्तु मुक्तये ॥६॥ निःशंकं तदसत्यं नो, वचनं यज्जिनोदितम् । एवमध्यवसायो यः, दर्शनं तत्सुखावहं ॥ ७॥ बोधो जीवादितत्त्वानां, सम्यग्ज्ञानं तदीष्यते । चारित्रं सत्फलं यस्या-नेक भेदमभिष्टुवे ॥ ८ ॥ त्यागः सावद्ययोगानां, चारित्रं पञ्चधा श्रुतं । आराध्यं मुनिभिर्हर्षा-तद्वन्देऽनन्तशोऽन्वहं ॥९॥ युक्तं द्वादशभेदेन, कर्मेन्धनहुताशनं । तपोऽनिदानभावेन, विधेयं भावमंगलं ॥ १०॥ नवानां सत्पदानां ये, हृदि ध्यानं वितन्वते । भावपाशविनिर्मुक्तं, ते लभन्ते शिवास्पदम् ॥ ११ ॥ गुरुणां नेमिसूरीणां, पूज्यानां सत्प्रसादतः। पद्मसूरिमहोल्लासात् , सिद्धचक्रं स्तवं व्यधात् ॥ १२॥ ५. ॥ श्री सिद्धचक्रस्तोत्रम् ॥ ( अनुष्टुवृत्तम् ) शंखेश्वरपुराधीश, पाच पार्थोपसेवितम् । नेमिसूरि गुरुं नत्वा, सिद्धचक्रं स्तवीम्यहम् ॥१॥ Page #58 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः । मन्त्रं श्रीसिद्धचक्राख्यं, विमलेश्वरपूजितम् । चक्रेश्वरीसुरीध्यातं, ध्यायामि हृदि सर्वदा ॥२॥ द्वादशाष्टौ क्रमेणाथ, षट्त्रिंशत् पञ्चविंशतिः। सप्तविंशतिग्ग्रेऽथ, षष्ठिः सप्ताधिकैव च ॥३॥ एकपञ्चाशदेवेह, सप्ततिरष्टमे दिने । पंचाशत्स्वस्तिकादीनां, मानं ज्ञेयं यथाक्रमम् ॥ ४॥ प्रदक्षिणाया अप्येवं क्षमाश्रमणकस्य च । संख्या पूर्ववदेवोक्ता, कायोत्सर्गस्य सैव च ॥५॥ द्विः प्रतिक्रान्तिरर्चा च, त्रिकाल श्रीमदहताम् । नव चैत्यवन्दनानि, त्रिसन्ध्यं देववन्दनम् ॥ ६॥ द्विसहस्रप्रमाणोऽथ, जापो द्विः प्रतिलेखनम् । वर्णानुसारतो कार्य, आचामाम्लाभिधं तपः ॥७॥ श्रीमद्गुननेनैव, अहंदादि पदस्य च । श्रुत्वा स्वरूपमानन्दात् , ध्यातव्यं निजमानसे ॥८॥ ध्येयं नवपदध्यानं, सर्वध्येयेषु सुन्दरम् । यत्प्रभावेण नश्यन्ति, सर्वोपद्रव हेतवः ॥९॥ श्रीपालमदनाभ्यां तत् , सिद्धचक्रस्य साधनम् । विहितं बहुमानेन, येन वृद्धिसमृद्धयः॥ १० ॥ चैत्रे तथाश्विने मासे, भो भव्या महदादरात् । कुर्वन्त्वाराधनं तस्य, भवन्तु स्थिरताश्रयाः ॥११॥ Page #59 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुति व्यधात् ॥१२॥ ॥ श्री सिद्धचक्रषत्रिंशिका ॥ ( अनुष्टुब्बृत्तम् ) प्रणम्याहमिति ध्येय, श्रीगुरुं संपदा पदं ॥ सिद्धचक्रं महामन्त्रं, भक्त्या स्तोतुमुपक्रमे ॥१॥ ॥ शार्दूल० ॥ अर्हनिष्कलसिद्धमूरिगणिपोपाध्यायसत्साधुभिः । सम्यग्दर्शनबोधसंयमतपोभिः सिद्धचक्रोद्भवः । श्रीश्रीपालनिदर्शनेन भविभिः पीयूषकर्मोद्यतैः । सम्पल्लब्धिमुसिद्विदोऽस्तु विधिना मन्त्रः समाराधितः ॥ २ ॥ लब्ध्वा क्षायिकदर्शनं शिवपदं कार्याणि पश्चाष्टमे । कृत्वाऽस्मिन्नवमे स्थले च दशमे लोभक्षयं सर्वथा ॥ कृत्वाक्षीणकषायकेऽन्त्यसमये प्रध्वंस्य कर्मत्रय, । प्रादुर्भावितकेवलद्धिजिनपो ध्यानान्तरीयस्थितः ॥३॥ पूज्यश्चेह जघन्यतोऽप्यमरकोट्याहादसंपूर्णया। युक्तो द्वादशभिर्गुणैरतिशयभ्राजिष्णुपञ्चोपमः ॥ . भव्यानां समवस्तौ सरलया वाचोपवे दददह केवलदोऽस्तु भव्यभविनां जैनेन्द्रमामोदयी ॥४॥ Page #60 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः ३७ ते धन्या कृतपुण्यका अपि नराः प्रौढप्रभावोन्नताः। वन्दन्ते हरयोजप नाकिकलितास्तान् सद्गुणग्राहिणः॥ सध्यानस्तवनाचनाद्युदयद हर्षादवस्थात्रिकं : ध्यात्वाहत्पदपद्मभक्तिनिरता येऽवञ्चका आदरात् ॥५॥ प्रध्वंस्यान्त्यगुणाश्रयद्विचरमे द्वासप्ततिं यः क्षणे। शुक्लेन प्रकृतीरपास्य समये तिस्रो दशश्चान्तिमे ॥ ऋज्वा हेतुचतुष्टोर्ध्वगतिना पापापवर्गश्रियं । (जातः) सत्स्वास्थ्याष्टगुणस्थिरत्वचरणानित्थंस्थ संस्थानकः॥ ६॥ चन्द्राग्निप्रमितैगुणैरुपगतः सचित्रधभैरपि,। दीपोदाहतिधामशालिविहितस्वार्थस्वभावस्थितिः॥ सत्यानन्दनिरन्तराज्यनृपतिर्भेदव्युदासायतम् ।। सिद्धीशानमरूपभावविधिना ध्यायन्तु भव्याङ्गिनः ॥७॥ द्रव्याख्याकृतिभावभंगविविधानेकप्रकारबजैविज्ञयाहविमर्शभावविसरो यस्यास्त्यनेकागमे । आयोपायविचक्षणः स्वपरसिद्धान्तार्थविज्ञान भृत् । सद्भव्योद्धृतिकर्मठः प्रवचनपोद्दामयोगाश्रयः ॥ ८॥ अर्थानां श्रुतगामिनां करुणया सद्वाचनादायकः । पञ्चपस्थितिमूरिमन्त्रबहुमानाराधनातत्परः ॥ कायानिमितैगुणैरुपगतः सत्स्मारणााद्यतः, । सद्भावातिशयैश्चतुर्भिरसमैः स्थानोक्तिगै राजितः ॥९॥ Page #61 -------------------------------------------------------------------------- ________________ ३८ श्री विजयपद्मसूरिविरचितः निस्तन्द्रो जिनशासनावनविधौ स्वर्णाभदेहाकृतिर्भावारातिनिपीडितांगिनिवहोल्लाघत्वकृत्सद्भिषक् ॥ सद्वादीतरवादिवर्गहरिणस्तोमेषु वक्त्रोपमः । भावाचार्यवरं करोतु विषयं भक्तेर्मुदा देहिनः ? ॥१०॥ निक्षेपैरधिकैश्चतुर्भिरपि यं नोआगमान्योक्तिभिः, । शास्त्रज्ञाः परिचिन्तयन्ति नितरां धीसम्पदाराजितः ॥ पञ्चाङ्गाङ्गविभिन्नवित् समुचितान्तेवासिचिद्भूरुहं । नित्यं पल्लवयन प्रमाद विगतः सद्वाचनाम्भोभरैः ॥ ११ ॥ मोहाद्याहृतचेतनार्थमनुजेभ्यश्चेतनादायको । शास्त्रे गारुडिकोपमोऽपि गदितो यो वर्यधन्वन्तरि ॥ र्दुमत्यामययातनानिगडितभव्याङ्गिनां सत्त्वरम् । श्रीमच्छास्त्ररसायणेन प्रमुदा सत्सज्जतापादकः ॥१२॥ प्रोद्योताक्षरचन्दनाघतपनस्वेदप्रशान्त्याकरो, । दीप्तोऽनुग्रह जीवन गणचिन्ताधायको विस्पृहः | चित्संतोषितशिष्य संघजनता सदभावसंवर्धको । मार्गोद्भासनदीपमुज्वलपदं तं स्तौमि श्रीवाचकम् ॥ १३ ॥ यः सत्साम्यवराशयः श्रुतधरः क्षान्त्यादिधर्मालयः । श्रद्धादित्रिकसाध्यसाधकसदाचारार्तरौद्रापहः ॥ शिक्षाधारकतोषशालिनिजभावालीनभद्रंकरो, । निर्मोहापरिणाम भूरिपरिणामग्रन्थिमिथ्यामतिः ॥१४॥ Page #62 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः .. . पञ्चानां पदधारिणां विनयकृज्ज्येष्ठोऽपि पर्यायतः। तत्सद्भावनवन्दनाविधिकरः स्वाध्यायवोद्यमी ॥ षटकायावनमुक्तिदप्रवचनाम्बाराधकोऽनारतं । जैनाज्ञाप्रणयी कषायविकथाशल्यप्रमादापहः ॥१५॥ चक्रीन्द्रानधिगम्यरम्यप्रमदो येनाप्यते त्यागजो, यः कर्ताऽन्यतिवर्धमानपरिणामेनामृतानुष्ठितेः । संवासं विदधाति सद्गुरुकुले गीतार्थनिश्रानुगः, पूज्यं कल्पविहारिणं तमनिशं वन्देऽनगा मुनिम् ॥१६॥ निःशंकं वितथं न तीर्थपतिभिः प्रोक्तं स्वरूपं समं । निर्ग्रन्थागम एव वा हितकरः सत्यः परार्थस्तदन्योऽर्थोऽनर्थक इत्यनर्थदलना सद्भावना दर्शनं । नामाद्यैः परिभावनीयमनिशं नोआगमान्योक्तिभिः॥१७॥ ( द्रुतविलम्बितवृत्तम् ) अमितपुण्यमहोदयशालिनः, प्रवरसाधनपञ्चकभाविनः । प्रकृतिसप्तकशान्तिलयोभयाद्. भवति दर्शनलाभ इहामलः ॥ १८ ॥ ( शार्दूल० ) भ्राम्यन्भीमभवे महीध्रत टनी तत्मस्तरन्यायतः, । सप्तानां हि यथाप्रवृत्तिकरणादल्पां स्थिति कर्मणां ॥ कृत्वा ग्रन्थिमथोच्छिनत्ति करणेनान्येन कश्चिज्जनो,। गत्वान्त्यं करणं त्रिपुञ्जविधिमाधायाश्नुते दर्शनम् ॥१९॥ Page #63 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सिद्धान्ते तदनेकभेदततिगं प्रोक्तं प्रणीतागमैः । कर्मग्रन्थमतं तदौपशमिकं मिथ्यामतेरादितः ॥ श्रीसिद्धान्तमतेन शान्तिलयजं सद्दर्शनं प्राप्यते । वर्य साधनमस्तदोषविसरं प्रौद्धिंदेवायुषः ॥२०॥ चिंतारत्ननिभं वरेण्यपददं सल्लक्षणैर्लक्षितं, । यद्युक्तोऽधमभिक्षुकोऽप्यधिकतामभ्येति सच्चक्रिणो॥ यद्धीनोऽधमयाचकादपि मतः श्रीसार्वभौमोऽप्यथ, । तत्सद्दर्शनमामजन्तु गुणिनस्तत्त्वार्थसूत्रोदितम् ॥ २१ ॥ भावानामखिलस्वरूपममलं यत्तोङ्गिना ज्ञायते, ज्ञानं तद्विविधं परोक्षमपरं प्रत्यक्षमाद्यं तथा । चारित्रैकनिबन्धनं निरुपमा यत्तो वरा लब्धयः, यद्धीनां न विषालयन्ति भविनोधर्मप्रदां सत्कृपाम् ॥२२॥ निक्षेपैरधिकैश्चतुभिरपि यनो आगमान्योक्तिभिः, । मीमांसाध्वगतं क्षयोपशमनं निर्दषणं क्षायिकम् ॥ भान्वाच्छादकवारिवाहकटसदृष्टान्तगम्यं वरम् , । लब्धिस्थानमशेषपापदलनं भेदैरनेकैर्युतम् ॥ २३ ॥ मातापुत्रबुधार्यरक्षितमतथ्यज्ञानसार्यान्वितं,। भूपाद्यैरपि भूरिसत्कृतमपि प्रानंदमापैव न ॥ मिथ्याज्ञानमपास्य भीमभववाविश्मनौ सन्निभम् , । सत्यज्ञानमभंगयत्नविनयाद् ग्राह्यं सुधीभिस्ततः ॥२४॥ Page #64 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः नामाद्यैरधिकैश्चतुभिरपि यन्नोआगमान्योक्तिभिः । चिन्त्यं संचितकर्मकल्मषचयपध्वंसकं श्रीप्रदम् ॥ चित्साध्यं निरुपाधिकस्थिरमहानन्दाश्रयापादकं, । विश्वाखण्डलनाकिनामपि महीनां परं दुर्लभम् ॥२५॥ सल्लोकोत्तरवान्छितार्थनिवहादेशनपत्यलं । कौघक्षयशांतियुग्मभवनोपायोद्भवं निर्भयम् ॥ व्यावृत्तीतररूपमव्ययगुणं मैत्रीचतुष्काश्चितम् , । . पूज्यैः साधितमर्पित करुणयान्येभ्यो मुदा भाषितम् ॥२६॥ पूर्व या वरदर्शनाप्तिसमये शेषा बभूव स्थितिः, । सा चेत्पल्यपृथक्त्वकेन रहिता तद् देशतः संयमम् ॥ संख्येयाब्धिविहानिना च लभते सत्संयम सर्वतः, । संख्यातीतभवान् लभेत प्रथमं चारित्रमष्टौ भवान् ॥२७॥ संक्लेशा ध्रुवबाह्यशर्मकलितः सांसारिकार्थवजः, । इत्यालोच्य सुचक्रिणोऽपि मुखद बभ्रुर्मुदा संयमम् ॥ पूज्यास्तद्भवमुक्तिगामिजिनपा अप्यादधुस्तद्धित- । मालस्यं परिहायभव्यचरणं ज्ञात्वैतदङ्गीकुरु ॥ २८ ॥ दुर्भव्या अपि जातिभव्यभविनो भावाल्लभन्ते न यत् । तद्भव्या अपि प्राप्नुवन्ति खलु ये पुण्योदयोत्कर्षिणः॥ ते धन्याः पुरुषोत्तमाश्च विधिना लब्ध्वापि पारंगता, । यस्मादाप्तिरिहास्य विश्वसुलभा सत्पालना दुष्करा ॥२९॥ Page #65 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः नामाद्यैरधिकैश्चतुभिरपि यन्नोआगमान्योक्तिभि, । ध्येयं स्वज्वलनात्महाटकमलव्युच्छेदकं श्रीप्रदम् ॥ कांक्षासंवरनिनिदानपरमज्ञानोत्तमार्थापकं, । चक्रयाखण्डलवर्यदेवपदवीसिद्धिप्रदानक्षमम् ॥३०॥ दुष्कर्माणि निकाचितान्यपि लयं प्रायोति यत्तो द्रुतं । सामग्रीसहितादपायसमवायोज्जासनं मंगलम् ।। विश्वाश्चर्यकरप्रभावललितं स्वर्गापवर्गौ यतः, । प्रद्युम्नास्यपिधानमिन्द्रियदमं भद्राम्बुजाहर्मणिम् ॥ ३१ ॥ शास्त्रज्ञानप्रकांडनाककुसुमब्रह्मप्रवालाश्चितं.। सत्कारुण्यदलेन्द्रियोदमनशाखंतोषमूलोद्गतम् ॥ श्रेयो धामफलं प्रभावजनतामेयप्रमोदावहं, । तन्मन्दारनिभं तपोऽतिशयभृत्पुण्योदयादाप्यते ॥३२॥ चक्रस्तद्भवमोक्षयायिजिनपा अप्यैतदानन्दतः, । ते गण्या न भवा अतोऽपि विधिना तत्साधनीयं त्वया ॥ यावत्पष्टिसहस्रवर्षमतनीत्सा सुन्दरी सत्तपः,। .. एवं पाण्डवचंदभूपमदनाश्रीपालभूपादयः ॥ ३३॥ लब्धीः श्रीगणधारिंगौतमविभुलेभे विशिष्टास्ततः,। स्वर्ग प्राप दृढपहारिभयदस्तेनश्चतुर्यातकः ॥ . आचाम्लात्तपसोविपत्तिरहितास्ते यादवा जज्ञिरे, । - स्यन्दिन्याऽथ सनत्कुमारनृपतिश्चक्रे तनुं निर्मलाम् ॥३४॥ Page #66 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः ते नागार्जुनपादलिप्तमुनिपश्रीबप्पभट्टादयः, । संप्रापुर्विशदस्वभावतपसः सलब्धिसिद्धीर्वराः ॥ ज्ञात्वैतद्रसगृद्धिमुन्नतिकरं त्यक्त्वा विधेयं तपो, ।। देहः शोक्ष्यत एव रोगततिना चेत्तेन नो शुष्यते ॥ ३५ ॥ सद्भाग्याधिगमस्य निर्मलतमश्रीसिद्धचक्रप्रभोः । पूज्यश्रीगुरुनेमिसूरिचरणाम्भोजप्रसादादिदम् ॥ पूर्वोक्तं स्वबलाधरीकृतमहारत्नप्रभावत्रजम् । ज्ञात्वा ये बहुमानभक्तिनिरतास्तेभ्यो नमोऽनारतम् ॥३६॥ वर्षे वाणनिधाननंद शशिसमाने बरे कार्त्तिके, । श्रीमद्गौतमकेवलाप्तिदिवसे श्री मिसूरिक्रमा - ॥ म्भोजे षटपदपद्मसूरिरमलश्रीसिद्धचक्रप्रभोः ! चक्रे श्रीमति वर्यराजनगरे सत्तत्त्वषट्त्रिंशिकाम् ॥३७॥ 9 L/ ॥ समाप्ता विजयपद्मसूरिप्रणीता श्रसिद्धनकषत्रिंशिका | ४३ ॥ श्रीसिद्धचक्रशतकम् ॥ ॥ अनुष्टुव वृत्तम् ॥ श्रीसेरीसकतीर्थेशं, नेमिमरिं गुरुं तथा ॥ वंदिता सिद्धचक्रस्य, शतकं विदधाम्यहम् ॥ १ ॥ सच्चिदानन्दसाम्राज्यं प्राप्यते यत्मभावतः || सिद्धचक्रं तदुल्लासाद्, भव्याः सेवन्तु सत्त्वरम् ॥ २ ॥ Page #67 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः अर्हन्तोऽपुनरावृत्ताः, मूरयो वाचका अपि । मुनयो दर्शनज्ञाने, चारित्रं निर्मलं तपः ॥३॥ सिद्धचक्रमिति ज्ञेयं, ध्येयं नवपदात्मकम् ॥ आलम्बनं परं प्रोक्तं, मनोनिग्रहसाधनम् ॥ ४ ॥ भावप्रतिष्ठितो धर्म, उपदिष्टो जिनेश्वरैः ॥ न जायते शुभो भावः, मनोनिग्रहमन्तरा ॥ ५॥ निर्ममत्वं भवेद् भावात् , शुभात्साम्यं ततोऽपि च ॥ रागादेविजयः साम्यात् , चेतःशुद्धिः ततो भवेत् ॥६॥ तयेन्द्रियजयस्तेन, कषायाणां जयो भवेत् ॥ तेनैव भवनाशोऽतः, भावप्राधान्यमिष्यते ॥ ७॥ एतदेवाभिसंधाया-हंदादीनां विचारणा ॥ विधिना गुणिभिः कार्या, सात्त्विकोल्लाससंगतैः॥८॥ उपाय॑ तीर्थकुनाम, विंशतिस्थानसाधनात् ॥ स्वर्ग वा नरकं गत्वा, बद्धायुरनुसारतः ॥ ९ ॥ पुण्यसंभारसंयुक्तं, ज्ञानत्रयसमन्वितम् ॥ मानुष्यं येन संप्राप्तं, पूर्वायुः क्षयतः ततः ॥ १० ॥ यस्य जन्मनि संजातः, प्रकाशो नरकेष्वपि ॥ आधे सूर्यप्रकाशाभः, किंचिदनस्ततः परे ।। ११ ॥ तृतीये चंद्रसंकाशः, किंचिदूनश्चतुर्थके ॥ ग्रहाभः पंचमे श्वभ्रे, षष्ठे नक्षत्रसंनिभः ॥ १२ ॥ Page #68 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः ताराभः सप्तमे श्वभ्रे, ज्ञेयमेवमनुक्रमात् ॥ प्रमोदश्चापि सर्वत्र, पंचकल्याणके मतम् ॥ १३ ॥ उत्सवो दिक्कुमारीणां, सुरेन्द्राणां सुराचले ॥ अंगुष्ठामृतपायित्वं, स्तन्यपत्वं न शैशवे ॥ १४ ॥ गार्हस्थ्यं भोगकर्माप्त, भुक्त्वा दखा च वार्षिकम् ॥ ज्ञावोचितं क्षणं लब्ध्वा, चारित्रं ज्ञानसंयुतम ॥१५॥ विहत्योगविहारेण, प्रायो मौनं विधाय च ॥ क्षपकश्रेणिमारुह्य, पराजित्य परीषहान् ॥ १६ ॥ विशुद्धं केवलं प्राप्य, मंक्षु ध्यानान्तरे क्षणे ॥ सयोगी भगवान् पूज्यः, भव्येभ्यः देशनां ददौ ॥१७॥ वरेण्यातिशयाः पुण्याः, चतुर्थीगे प्रकीर्तिताः ॥ वाणी गुणाश्च तत्रैव, यस्य तस्मै नमो नमः ॥ १८ ॥ उपमापंचकं यस्य विशिष्टभावर्मितं ॥ प्रदर्शित सप्तमांगे, यस्य तस्मै नमो नमः ॥ १९ ॥ यस्यांगुष्ठिमितं रूपं, देवा नो कर्तुमीश्वराः ।। योगीन्द्रैरपि ध्येयाय, तस्मै भक्त्या नमो नमः ॥ २० ॥ निर्दोषाः शत्रुहन्तारः, समा वासवैरपि ॥ श्वेता देवाधिदेवाश्च, अर्हन्तो जगदीश्वराः ॥ २१ ॥ गुणा भानुपिता येषां, श्रीजैनागमवर्जिताः ॥ सत्त्वे मन्दरसंशासा, गांभीर्ये सागरोपमाः ॥ २२ ॥ Page #69 -------------------------------------------------------------------------- ________________ ४६ श्री विजयपद्मसूरिविरचित : लभन्ते ध्येयरूपत्वं मरुदेवेव ध्यायकाः ॥ अर्हत्पदमिति ध्येयमागमादिविचारतः || २३ || शुक्लध्यानान्त्यभेदाभ्यां योगरोधं विधाय ये ॥ अस्पृशद्गतिना सिद्धाः, तेभ्यो नित्यं नमो नमः ॥२४॥ अष्टकर्मवियोगेन, गुणाष्टक विराजिताः ॥ अनित्थंस्थस्वरूपाप्ताः, स्वतन्त्रानन्दसंगताः ॥ २५ ॥ 'त्रिभागोनावगाहस्थाः, सिद्धशिला विराजिताः ॥ एरंडादिकदृष्टान्तात समयेनोर्ध्वगामिनः ॥ २६ ॥ 5 यत्सुखं वासवादीनां ततोऽनन्तगुणं सुखं ॥ अव्ययपदप्राप्तानां, सिद्धानां शाश्वतं मतम् ॥ २७ ॥ " कदलीस्तम्भसंकाश. सुखं सांसारिकं समं ॥ अप्येतद् दुःखसंभिन्नं, तेषां लेशोऽपि तस्य न ॥ २८ ॥ ज्ञेयमप्यत्र नो वक्तुं शक्यं केवलिनाऽपि च ॥ उपमाभावतो म्लेच्छः, यथा पुरसुखं तथा ।। २९ ॥ आत्मारामरताः शुद्धा, स्थिता ये दीपदीप्तिवत् ॥ साद्यनन्तविभंगस्थाः, पुनरावृत्तिवर्जिताः ॥ ३० ॥ कृतार्थाः सच्चिदानंदा, निष्कलात्ममहोदयाः ॥ रूपारूपस्वभावस्थाः निर्बीजाः पारमार्थिकाः ॥३१ ॥ अनङ्गस्थितिमन्तो ये, अनङ्गनाशका अपि ॥ पूर्णता पूरितात्मानः, स्थैर्यसंयमशालिनः ॥ ३२ ॥ A Page #70 -------------------------------------------------------------------------- ________________ ४७ - श्रीस्तोत्रचिंतामणिः . अन्नादीनां फलं स्वास्थ्य, तत्त्वत्र क्षणिकं मतम् ।। तेषां सिद्धात्मनां शुद्धा, शाश्वती स्वस्थता मता ॥३३॥ कर्माभावान सिद्धानां, अन्नादिग्रहणं मतम् ॥ किं लोहाकर्षणं क्यापि, लोहचुम्बकमन्तरा ॥ ३४ ॥ भोगिनोऽपीतमोगा ये, अवर्णा अपि साक्षराः ॥ ये(ते)षां ध्यानानुभावेन, भेदभावो विनश्यति ॥३५॥ रक्तवर्णविचारेणासंप्रज्ञातसमाधिना ॥ सिद्धाभिधं पदं ध्येयमागमादि विचारतः ॥ ३६॥ पत्रिंशद्गुणसंयुक्ताः पञ्चातिशयशोभिताः । पीतवर्णा यथास्वर्ग, स्मारणादिविधायकाः ॥ ३७॥ गच्छाधीशाः प्रदीपाभाः, पूज्या धर्मधुरन्धराः ॥ निधयो लब्धिसिद्धीनां, निःस्पृहा भवचारके ॥ ३८॥ जातिकुलादिभिः श्रेष्टाः, भवकूपस्थितांगिनाम् ॥ वितत्य देशनारज्जूः, सम्यगुद्धारकारकाः ॥ ३९ ॥ शिष्येभ्यो वाचनादाने, अर्थतश्च परायणाः ॥ प्रस्थानाराधकाः मूरि-सन्मन्त्राराधनोद्यताः ॥ ४० ॥ कल्पादावनुयोगे च, दशवकालिके तथा ॥ संक्षेपात्कथिता येषां, पञ्चविंशति सद्गुणाः ॥४१॥ यानकल्प भवाब्धौ ते, वैद्यवद्धितकारकाः। एवं मूरिपदं ध्येयं, आगमादिविचारतः ॥ ४२ ॥ Page #71 -------------------------------------------------------------------------- ________________ ४८ - श्री विजयपद्मसूरिविरचितः उपसमीपमागत्य, येभ्यः शास्त्रमधीयते ॥ गम्यते स्मयते येभ्यः, द्वादशांगोपदेशकाः ॥ ४३ ॥ येषां पार्श्व श्रुतस्यायो, ऽध्ययनाध्यापनोधताः ॥ विबुधास्ते निरुक्तार्था-दुपाध्यायाश्च वाचकाः ॥४४॥ निर्मलध्यानकर्तारः, प्राप्तान्तेवासिपाठकाः ॥ उपायका उपायानां, चिन्तकाः स्वान्यभद्रयोः ॥४५॥ मूत्रार्थोभयवेत्तारः, संयमादिषु तत्पराः॥ वाचनादायकाः मूत्रात, शिष्येभ्यो गुणसंभवात् ॥४६॥ मूत्रार्थस्थिरताऽन्योप-कारो मोहजयस्तथा ॥ आयत्यप्रतिबध्धश्च, ऋणमोक्षो गुणा इति ॥ ४७ ॥ स्वरादिशुद्धसूत्रार्थाः, सदा योगोपयोगिनः॥ गच्छस्योपग्रहे रक्ताः, पञ्चविंशति सद्गुणाः ॥४८॥ मोहाहिविषवेगानां, महा गारुडिकोपमाः ॥ ध्येयं तुर्यपदं नित्यमागमादिविचारतः ॥४९॥ संयमाराधनोयुक्ताः, द्विधा शिक्षापरायणाः ॥ पदस्थपूजका मान्याः, निर्ग्रन्थाः समत न्विताः ॥५०॥ शमिनो वर्णतो श्यामाः, निरारंभा गतस्पृहाः ।। शान्ता दान्ताश्च सद्भावाः, सप्तविंशति सद्गुणाः ॥५१॥ गुप्ता भ्रमरसंकाशा, नवकल्पविहारिणः । मुनयोऽपि सदा ध्येया, आगमादि विचारतः ॥५२॥ Page #72 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः करणत्रयसंसिद्धं, पंचभेदं च दर्शनम् ॥ पंचलिंगं सदा श्वेतं, शुभभावात्मकं तथा ॥ ५३ ॥ बहाकर्षसंयोगं, देवत्वसिद्धतापदं ।। सदर्शन सदा ध्येयमागमादिविचारतः ॥ ५४ ॥ तत्त्वावबोधरूपं यद् , भूरिभेदसमन्वितम् ॥ करुणासाधनं सिद्धं, कर्तव्यादिविवेचकम् ॥ ५५ ॥ मूलं च धर्ममूलस्य, संयमोत्कर्षकारकम् ॥ क्रियायाः करणं नित्यं, सर्वत्र पूज्यताप्रदम् ॥ ५६॥ सत्यक्रमगतं शास्त्रे, जननीहर्षदं परम् ॥ अध्यात्मयोगसम्पन्नं, सत्मियं नयनांकुशम् ।। ५७ ॥ मलयासुन्दरी येन-केनापि धैर्यमाहिता ॥ ध्येयं ज्ञानं तदेवेष्ट-मागमादि विचारतः ॥ ५८ ॥ शक्त्याविर्भावकं शुद्धं, चितापचयकारकम् ।। मोहरज्जुलवित्र च, सत्यानन्ददायकम् ॥ ५९॥ मुहूर्तपर्यायेणापियुश्च वैमानिकाः सुराः॥ मुक्तोऽपि मरुदेवीवै-वंविधं यस्य वर्णनम् ॥ ६० ॥ क्रमलभ्यं च मांयेन, कषायाणामनेकधा ॥ बहाकर्षयुतं पूज्यः, यतो भिक्षुरपि भवेत् ॥ ६१ ॥ यल्लीना मुनयो नित्यं, वन्द्यते वासवैरपि ॥ श्रद्धादिसफलं येन, प्रवृत्तीतरभावितम् ॥ ६२॥ Page #73 -------------------------------------------------------------------------- ________________ ५० श्री विजयपत्रसूरिविरचित मैत्र्यादिभावना अष्टौ, मातरो यस्य साधनम् ॥ आगमादिविचारेण, ध्येयं चारित्रमन्वहम् ॥ ६३ ॥ तुष्टिर्मलं श्रुतं स्कन्धः, दमाः शाखाः प्रवालकाः॥ शीलं चाभयपर्णानि, पुष्पं स्वर्गसुखं तथा ॥ ६४ ॥ फलं मुक्तिसुखं यस्य, कल्पवृक्षनिभं तपः ॥ निदानातीतबोधेन, वर्धनीयं क्षमाम्भसा ॥ ६५ ॥ शीलवृक्षोत्रतौ यस्य, साधनामेघसंनिभा ॥ पिधानं तृष्णावदने, यानं स्वर्गापवर्गयोः ॥६६॥ अग्निर्विघ्नलताध्वंसे, सद्भावाम्बुजभास्करं ॥ इन्द्रियाश्वरज्जुनिभं, लब्धिसिद्विविधायकम् ॥ ६७ ॥ निराहारपदास्वाद, स्थैर्यभावसहायदं ॥ अहिंसासाधनं वय, सद्वैराग्योन्नतिपदम् ॥ ६८ ।। साध्यते वासवादित्वं, येनदिरप्यनगला ॥ विहाय विकृतौ गृद्धि, कुरु बाहुबलीव तत् ॥ ६९ ॥ जलेन कृतमप्यच्छं वासः स्यान्मलिनं पुनः ॥ तपसा निर्मलो जातो, न देहो मलिनो भवेत् ॥ ७ ॥ सर्षपाक्षतदध्यादौ, परमं मंगलं तपः॥ स्निग्धान्यपि हि कर्माणि, दह्यन्ते येन लीलया ॥७१॥ तपसेत्यादि नियुक्ती, प्रोक्तमावश्यके खलु ॥ श्रुतकेवलिना श्रीम-स्वामिना भद्रबाहुना ॥ ७२ ॥ Page #74 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः रसपाको विना नानिं, न घटोऽपि मृदं विना ॥ न पटोऽपि विना तन्तून् , नाघनाशस्तपो विना ॥७३॥ क्षारो वस्त्रस्य देहस्य, जलं स्वर्णस्य पावकः ॥ नयनस्याञ्जनं हेतु-नैमल्ये तप आत्मनः ॥ ७४ ॥ जिनेन्द्रैरपि यत्तप्तं, तद्भवे मुक्तिगामिभिः ॥ अज्ञातभवसंख्यान-युष्माभिस्तु विशेषतः ॥ ७५ ॥ अत एवास्य प्राधान्यं, मुक्त्यङ्गेषु प्रवेदितम् ॥ तवसा संजमेणंति, भगवत्यादिसंमतिः ॥ ७६ ॥ भेदा द्वादश पञ्चाशत् , संक्षेपाच्च विशेषतः ॥ विधेयं तपसो ध्यानमागमादि विचारतः ॥ ७७॥ ज्ञानं प्रकाशकं प्रोक्तं, शोधकं तप इत्यपि । गुप्तिकृच्चरणं ज्ञेयं, त्रियोगात्परमं पदम् ॥ ७८ ॥ स्वरूपं सिद्धचक्रस्य, एवं किंचिद् विवर्णितम् ॥ विधिपूर्वफलं तस्मा-द्विधिरादौ फलं ततः ॥ ७९ ॥ चतुर्घटीशेषरात्रा-वुत्थाय स्वरमांद्यतः ॥ . प्रतिक्रान्ति वा विधाय, कायोत्सर्ग यथापदम् ॥८॥ आसूर्योदयतः कार्य प्रतिलेखनमित्यथ ॥ देववन्दनमाधाय, यन्त्रपूजाऽप्यनन्तरम् ॥ ८१॥ नवचैत्यवन्दनानि, तथैव गुरुवन्दनम् ॥ व्याख्यानश्रवणं चैव, प्रत्याख्यानविधिस्ततः ॥८२॥ Page #75 -------------------------------------------------------------------------- ________________ ५२ श्री विजयपद्मसूरिविरचित सप्तधा निर्मलो भूखा, कुर्यात्स्नात्रं च पूजनम् ॥ यथागुणं स्वस्तिकादि, कुर्यादुल्लासपूर्वकम् ॥ ८३ ॥ पूर्ववद् विधिना कार्य, मध्याह्ने देववन्दनम् ॥ प्रत्यारव्यानं पारयित्वा, चामाम्लं च ततः परम् ॥८४॥ नोच्छिष्ट भोजनं धार्य, स्थाली कुर्याच निर्मलाम् ॥ पीत्वाच्छां वाटिकां कृत्वा, स्थाप्येयं जलभाजने ॥८५॥ अन्यथा जीवहिंसा स्यात् , संमूच्छिमविनाशतः॥ उच्छिष्टभोजनादौ हि, जीवोत्पत्तिः प्रकीर्तिता ॥८६॥ तत्रैव त्रिविधाहार-प्रत्याख्यानं विधाय च ॥ चैत्यवन्दनमप्येवं, ततः कुर्याद् गुणस्मृतिम् ॥ ८७ ॥ देवानां वन्दनादक, प्रतिलेखनमित्यपि ॥ द्वयं सूर्यास्तकालाद्धि, पूर्व कार्य विधीच्छुभिः ॥ ८८ ॥ मन्दिरे दर्शना रात्रिमंगलादि ततः परम् ॥ प्रतिक्रमणमित्येवं, कृत्वा विंशति संमिता ॥ ८९ ॥ नमस्कारावलिगुण्या-स्थैर्यात्श्रीपालरासकः॥ . श्रोतव्यः प्रहरादूर्ध्व, पठित्वा पोरिसी ततः ॥९॥ अल्पा निद्रेति संक्षेपा-देवं साधारणो विधिः॥ वर्णितो विस्तरो ज्ञेयः, गीतार्थगुरुयोगतः ॥ ९१ ।। संपूर्णो मण्डलस्यास्य, चरित्रे प्राकृते विधिः ॥ प्रोक्तस्तदनुसारेण, विज्ञेयो हर्षदायकः ॥ ९२ ॥ Page #76 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः सिद्धचक्रसमं नान्य-दुत्तमं जगतीतले ॥ रहस्यं जैनधर्मस्य पूर्णमत्र प्रतिष्ठितम् ॥ ९३ ॥ ये सिद्धा ये च सेत्स्यन्ति, सिद्धयन्त्यन्यत्र येऽपि च ॥ ते सर्वे सिद्धचक्रस्य, साधनानैव संशयः ॥ ९४ ॥ एकस्यापि पदस्यात्रा-नेके ध्यानात् शिवं गताः ॥ भवेन्नवपदध्यानान्मुक्तिः तत्र किमद्भुतम् ॥ १५ ॥ मन्त्रेषु परमो मन्त्रः, तत्त्वेषु तत्त्वमुत्तमम् ।। अर्थेषु परमार्थोऽयं, पदेषु परमं पदम् ॥ ९६ ॥ तामसी राजसी हेया, सात्विकी भक्तिरुत्तमा ॥ विधेयाऽवंचकत्वेन, सैव सर्वार्थसिद्धिदा ॥ ९७ ॥ क्षान्तो दान्तो निरारंभः, निनिदानो विधिप्रियः॥ आराधकोऽस्य विज्ञेयः, विपरीतो विराधकः ॥९८॥ आराध्यं परया भक्त्या, शान्त्या शीलादियुक्तया ॥ हन्तुं प्रभवति नैवा-राधकं शत्रुरत्र च ॥ ९९ ॥ दिनानि नव प्रत्येकं, चैत्र श्विनमासयोः ॥ एकाशीतिदिनान्येवं, सार्धवर्षचतुष्टये ॥ १०० ॥ विधिनोद्यापन कार्य, तपसोऽन्ते प्रमोदतः । चरित्रात्माकृतात्सोऽयं, विज्ञेयो रासकादपि॥१०१॥ स्वाधीनाः सम्पदोऽनेन, ज्वरादिरोगसंक्षयः॥ पूर्वोत्पन्ना विनश्यन्ति, दास्यत्वादि भवन्ति न ॥१०२॥ Page #77 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचित : % 3D - अन्धत्वं जुंगितत्वं च, दौर्भाग्यं विकलांगता ॥ काणत्वं वामनत्वं च, न स्यादस्य प्रभावतः ॥ १०३॥ वन्ध्यत्वं विषकन्यात्वं, वैधव्यं दुष्टरंडता ॥ मृतवत्सखदोषोऽपि, न स्यादस्य प्रभावतः ॥१०४ ॥ प्रेष्यत्वं पिंगलत्वं च, मूलतोऽपि प्रणश्यति ॥ भूतायुपद्रवाभावो, जायते नात्र संशयः ॥ १०५॥ मुनिसुव्रतनाथस्य, तीर्थे श्रीपालभूपतिः ॥ जातस्तेनेदमाराद्धं, मदनादियुतेन च ॥ १०६॥ संक्षेपाराधनं पूर्व, ततो विस्तरतो कृतम् ॥ भक्तिः शक्त्यनुसारेण, जिनाज्ञाऽप्येवमास्थिता ॥१०७॥ नववर्षशते पूर्णे, स्वायुषस्तस्य भूपतेः ॥ तद्धयानानवमे कल्पे, सुरः जातः सुरमभः ॥ १०८॥ एकविंशति वाायु स्तत्र भुक्त्वाऽत्र मानवः ॥ पुनस्तत्रैव गत्यैवं, सेत्स्यति नवमे भवे ॥ १०९ ॥ इत्यमेव क्रमो ज्ञेयः, जननीमदनादिषु ॥ न भेदो नवसु ज्ञेयः, नवसंख्याऽप्यनुत्तरा ॥११॥ गुणितोऽङ्केन केनापि, नवाङ्को नैव भिद्यते । गुण्यसंख्यासमानं यद् , गुणाकाराङ्कमेलनम् ॥१११॥ वीरतीर्थे नवात्मानः, तीर्थकृन्नामबन्धकाः ॥ गुप्तयो नव शीलस्य, तत्त्वानि निधयो नव ॥ ११२ ॥ Page #78 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः अर्हन् पार्श्वनाथोऽपि, नवहस्तोच्छ्रयोऽभवन् ॥ नव नेमिभवाः प्रोक्ताः, श्रीवीरस्य गणा नव ॥११३॥ ५५ > पारिहारिकसाधूनां गणोऽपि नत्र संङ्ख्यकः || न चैकान्तोत्र लेशेन विविधा बोधहेतवः ॥ ११४ ॥ दुर्लभा धर्मसामग्री, दुर्लभो मानवो भवः ॥ दुर्लभः समयोऽप्यस्य, मन्त्रोऽयमपि दुर्लभः ॥ ११५ ॥ अद्य मे सफलं जन्म, पावना रसना कृता ॥ समयः सार्थको जातः, सिद्धचक्रस्य साधनात् ॥ ११६॥ सुलभा भोगसामग्री, नियमाद्भवसाधिका ॥ न तथाराधना चेयं, विश्वविघ्नविदारिणी ॥ ११७॥ धन्यानां पूर्ण पुण्यानां, साविकोत्साहशालिनां ॥ जायते निर्मला भक्तिः, सिद्धचक्रस्य साधने ॥११८॥ मूल्येनैवाप्यते सर्वे, अध्यक्षं यन्निरीक्ष्यते ॥ साधना सिद्धचक्रस्या - मूल्या निर्वाणदायिनी ॥ ११९॥ त्रितत्त्वाराधनाऽप्यत्र, सद्व्रताराधनापि च ॥ दानाद्याराधना शुद्धा, मोक्षमार्गाधिसेवना ॥ १२० ॥ निर्जरासंवरौ तत्त्वे द्वे निःश्रेयसकारके || तनिबन्धनयोगेषु, सिद्धचक्रस्य मुख्यता ॥ १२१ ॥ शाश्वतं शर्ममोक्षस्य, साधनाऽप्यस्य शाश्वती ॥ अष्टाह्निका द्वयं चापि, शाश्वतं नाकिनामपि ॥ १२२॥ Page #79 -------------------------------------------------------------------------- ________________ ५६ श्री विजयपद्मसूरिविरचितः तस्मिन् काले सुराः सर्वे, द्वीपे नन्दीश्वराभिधे ॥ विधायाष्टादिकानन्दं लभन्ते कर्मलाघवम् ।। १२३ ।। मिथ्यात्वाविरतियोगाः, कषाया इति हेतवः ॥ संसारस्य निरुद्धयन्ते, सिद्धचक्रस्य साधनात् ॥ १२४॥ सम्यग्दर्शनसंशुद्धिः, संहारोऽविरतेरपि ॥ उपशान्तिः कषायाणां, प्रवृत्तिः शुभवर्त्मनि ॥ १२५॥ नवानां कर्मणां रोधः, संचितानां च निर्जरा ॥ क्रमादात्मस्वरूपं च, निर्मलं स्फटिकाश्मवत् ।। १२६॥ शुक्लध्यानप्रतापेन, घाति कर्मचतुष्टयम् ॥ दग्ध्वाऽऽनुवंतिकैवल्यं, वर्णः श्वेतोऽर्हतां ततः ॥ १२७॥ श्रेष्ठध्यानाग्निा शीघ्रं, कर्मकाष्ठ विदाहकाः ॥ सिद्धा रक्तोऽनलो वर्णो, रक्तः सिद्धीशितुर्मतः ॥ १२८॥ विषापहं विनीतं च, मंगलं सद्रसायणं ॥ प्रदक्षिणावर्त्तमेव, मदाह्यानिंद्यकं गुरु ॥ १२९ ॥ कंचनाष्टगुणा एते; घटते सूरिषु क्रमात् ॥ यथा स्वर्ण विषं हन्ति, घ्नन्तिमोहविषं तथा ॥ १३० ॥ स्वर्ण विनयसंपण्णं, विनीताः सूरयस्तथा ॥ गीयते मंगलं स्वर्ण, सूरयो मंगलात्मकाः || १३१ ॥ तीव्ररोगापहं स्वर्ण, तत उक्तं रसायणं ॥ भावरोगांश्च प्रघ्नन्ति, सूरयस्तेन संनिभाः ॥ १३२ ॥ Page #80 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः स्वर्ण प्रदक्षिणावर्त, संघभद्रानुगाश्च ते ॥ चतुर्विधसंघभद्रा, नुकूलाः सूरयो मताः ॥१३३॥ नाग्निना दह्यते स्वर्ण, विकटापत्तिवहिना ॥ दह्यन्ते सूरयो नातोऽ, दाह्यास्तेऽत्र प्रभाषिताः ॥१३४॥ निंदापात्रं न च स्वर्ण, अनिंद्याः सूरयस्तथा ॥ स्वर्ण धातु गुरु प्रोक्तं, मूरयो गुरवस्तथा ॥१३५॥ एवमष्टगुणप्राप्ताः, पीताः श्रीमूरयो मताः॥ ध्येयास्तत्पीतवर्णेन, सूरयो धर्मनायकाः ॥१३६ ॥ मेघवृक्षोपमानेन, शिष्यान्पाषाणसंनिभान् ॥ दत्वा पल्लवितान्बोधं, कुर्वति वाचका अमी ॥१३७॥ तदादिकारणेभ्यस्ते, पाठका नीलवर्णतः ॥ ध्येयाश्चित्तस्थिरत्वेन, सिद्धचक्रस्य साधकैः ॥१३८॥ श्याम स्याद्भानुतापेन, यथा वस्तु तथा मताः ॥ तपसो श्रमणाः श्यामाः, तद्धयानं श्यामवर्गतः॥१३९॥ श्वेता गुणस्वरूपेण, अंतिमा दर्शनादयः ॥ तद्धयानं श्वेतवर्णन, तस्मात्कार्य विवेकिभिः॥१४०॥ कारणान्तरमीमांसा, वर्ततेऽत्राप्यनेकधा ॥ वर्णानां वर्णनं प्रोक्तं, तेभ्यः संगृह्य देशतः ॥१४१॥ आसन्नमुक्तिभव्यानां, सदैव विधिभावना ॥ अभव्यादिकजीवानां, विपित्यागोऽविधौरतिः॥१४२॥ Page #81 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः ऐहिकार्थाभिलाषेणा-नुष्ठानं यद्विधीयते ॥ विषानुष्ठानमेतत्तु, शुभान्तःकरणापहम् ॥१४३॥ पारलौकिककांक्षाजं, गरानुष्ठानमुच्यते ॥ गरं संयोगजं तद्-त्समयान्तरपुण्यहृत् ॥ १४४॥ अननुष्ठानमेतत्तु, शून्यचित्तेन या क्रिया ॥ अकामनिर्जराचात्रो-पयोगव्यतिरेकतः ॥१४५॥ अनुष्ठानगताद्रागा-दसुमद्भिर्विधीयते ॥ ज्ञेयं तद्धत्वनुष्ठानं परमार्थप्रदायकम् ॥ १४६ ॥ जिनमार्ग प्रतिप्रीतः, श्रद्धालुविधिरागवान् ॥ सात्त्विकोल्लाससंपन्नः, करोति यामनुष्ठितिम् ॥१४७॥ साऽमृतानुष्ठितिज्ञैया, कर्ता तद्रतमानसः ॥ क्रियाकालविधायी च, भावद्धिसमन्वितः ॥ १४८ ।। पुलकितोविस्मयीच, भवभीतः प्रमोदभाग। लक्षणेलक्ष्यते लक्ष्य, साधना बहुलाभदा ॥ १४९॥ भो भव्या? एतदाकर्ण्य, सम्यक्चित्तेऽवधार्य च॥ कार्या साधनसंपत्त्या, सिद्धचक्रस्य साधना ॥१५०॥ ॥ आर्यावृत्तम् ॥ प्रशस्तिः ॥ बाणनिधाननवेंदु प्रमिते वर्षेऽक्षयतृतीयायाम् ॥ श्रीनेमिमूरिसुगुरोः, विनेयलघुपद्मसूरिरहम् ॥१५१॥ माहात्म्यान्वितभावं, नवपदमयसिद्धचक्रसार्धशतम् ॥ श्रीमदहमदाबादे, स्तोत्रं चक्रे प्रमोदेन ॥ १५२ ॥ Page #82 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः ५. ॥ श्री स्तंभनपार्श्वनाथमहास्तोत्रम् ॥ ( कर्ता विजयपद्मसूरिः ) ( अनुष्टुत्वृत्तम् ) श्रीसंखेश्वरपार्श्वेशं, महानन्दार्थदायकं ॥ नत्वा श्रीनेमिसूरीशं, स्तुवे श्रीस्तम्भनाधिपम् ॥१॥ (शार्दलविक्रीडितवृत्तम् ) आचार्याभयदेवमू रेरगदापेतो बभूवाम्बुभियंत्स्नात्रस्य च देद साधुरपि यद्धयानादभूद्धर्षभाग्॥ भक्त्याखण्डलनाकिभूमिपतयो यं काश्यपीमण्डनमानचस्मृतिमात्रतोऽप्यसुभृतां यस्यानपायाः श्रियः॥२॥ अज्ञानोपचिताघसंहतिहरं यस्यास्ति सद्दर्शनं । यत्सानिध्यबलेन विघ्नविकला सत्साध्यसिद्धिर्दुतम् ॥ तस्यानेकमहाप्रभावकलितश्रीपार्श्वनाथप्रभो,वृत्तान्तं रचयामिकर्णसुखदं प्रोल्लाससम्पादकम् ॥३॥ धन्यास्ते त्रिदशाधिपामरनृपा अन्येऽपि येऽनारतं । स्वात्मोन्नत्यभिलाषया विदधते ध्यानावगाहं मुदा॥ पूजां विघ्नविदारिणीं सुमनसां भेदप्रभेदानुगां,। नाटयं रावणवजिनेशपददं स्तोत्रं सुपर्वेशवत् ॥४॥ बिम्बं तेऽनुपमानुभावललितं भावापहं शावहं । ज्ञात्वा सबहुमानपूर्णवरुणो वर्यामरो हर्षतः॥ भक्त्यैकादशलक्षवर्षसमयं संस्थाप्य सिंहासने। वर्य सात्त्विकपूजनं विदधे सद्दर्शनाधायकम् ॥५॥ Page #83 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सोऽयं पश्चिमलोकपाल इतिसन्नाम्ना श्रुते विश्रुतः। श्लाघ्यः किं न वरे ण्यविज्ञगुणिभियस्यास्पदेऽयं प्रभुः॥ स श्रीदाशरथिः प्रमोदकलितो वयं चकाराचन, । मासान् सप्त दिनान् नवैव पुरुषादेयाहतः श्रीविभोः॥६॥ अब्दाशीति सहस्रवर्यसमयं सेवां निवासे स्वके। चक्रे श्रीधरणेन्द्र आप्तप्रणयी पीतामृतानुष्ठितिः।। चित्तोल्लासयुतोऽथ भूरिसमयं शक्रो विधायाहणां । मेने स्वर्गजशर्मतुच्छतृणवत् पर्यन्तखेदावहम् ॥ ७ ॥ श्रीमन्नेमिविभुभवत्वविकलानन्दाय भव्यात्मनां । यस्यास्याम्बुजतो निशम्य विशदा पार्श्वप्रभावस्थितिम् ॥ कृष्णः क्षायिकदर्शनोऽथ निलये मूर्ति निधायोत्तमे । दध्यौ चित्रकरं स्वरूपममलं कृत्वा सपया विभोः ॥८॥ ( अनुष्टुवृत्तम् ) चतुर्विंशतिनामादौ, प्रबन्धे नाम वीक्ष्यते ॥ कृष्ण इत्यभिधानस्य, स्थाने नेमिप्रभोः पितुः ॥९॥ इत्थं स्वर्गिविमानादौ, प्रभुस्थित्यादिदर्शकः ॥ पाप सम्पूर्णतामायोऽधिकारो हर्षदायकः ॥ १० ॥ श्रेष्ठी सागरदत्तेन, त्रिदशाधिष्ठितोत्तमा। मूर्तिः श्रीपार्श्वनाथस्य, कथं प्राप्तातिशायिनी ॥११॥ तस्य प्रौढप्रतापेन, श्रीनागार्जुनयोगिनः। कथं काञ्चनसिद्धिश्व प्रकारान्तरगर्भिता ॥१२॥ Page #84 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः सान्यग्रन्थपरामर्शः, पूर्वोक्तार्थनिवेदकः । अधिकारो द्वितीयोऽयं, वर्ण्यते विधिया मया ॥१३॥ चक्रे हास्यमृषेः कुतूहलरतास्ते यादवा मद्यपाः । क्रोधाच्छापमदात् स येन सपदि श्रीद्वारिकाज्वालिता । प्राकारात्ययतश्च वार्धिकजलैस्तन्मदिरं मज्जितम् । श्रीविम्वं तदवस्थमब्धिनिलयं जज्ञे तदा स्वास्थ्यदम् ॥१४॥ श्रेष्ठी सागरदत्त इत्यभिधया ख्यातः स पोतवजं, लात्वाम्भोधिपथा जगाम निभृतं पण्यैरभीष्टस्थलं ॥ देवः कोऽप्यचलं चकार सुरुचिस्तं मध्यभागेऽम्बुधे, दृष्ट्वैतां भयदां स्थितिं स विदधे तत्कारणान्वेषणम् ॥ १५ ॥ अत्रार्हत्पतिबिम्बमेवममरः स्पष्टं बभाषे तदा, तच्छ्रुत्वाऽमरवाग्भवेन्नवितथेत्यालोच्य हर्षे दधौ । तन्निष्कास्य सरित्पतेरनुपमं सप्तामसूत्रैर्बहिभक्तः पोतवणिमुमोच विनयात्कूलेऽथ वामाङ्गजं ॥ १६ ॥ विम्बं स्वप्रभयाद्भुतं गतमलं श्रेष्ठी निरीक्ष्यामिता - नन्दस्तत्र सिषेच भद्रविटपिन्यर्चाम्बुधारा विधेः ॥ नीत्वा कान्तिपुरी स्वधामप्रवरं संस्थाप्य हर्यासने । प्रोल्लासाद् द्विसहस्रवर्षसमयं मेहुर्मुदेभ्यादयः ॥ १७ ॥ प्रापुस्तत्फलमुन्नतं यदुत पूर्व वर्यभावावलीरासाद्याशुभकर्मतीवरसविध्वंसं द्रुतं चक्रिरे ॥ ६१. Page #85 -------------------------------------------------------------------------- ________________ ६२ श्री विजयपद्मसूरिविरचितः सत्कर्मापचयं प्रवाहपतितं भेदोपलब्धि वरां । योगावञ्चकतां विभावदलनं मूलस्वभावस्थितिम् ॥ १८ ॥ सांनिध्येन सुनाकिनश्च तदितो नागार्जुनः स्थानत, आनीयाथ निधाय पावनतमे सेढीतटीये स्थले ॥ तस्यानादिमलापनोदबलवन्माहात्म्यबिम्बस्य सद्ध्यानाचदिमतिश्चकार विशदां गांगेयसिद्धिवराम् ॥ १९ ॥ ( अनुष्टुववृत्तम् ) प्रभावकचरित्रेऽयं, विशेषोऽत्र निरीक्ष्यते ॥ भव्यास्तं श्रुणुताढादा- दैतिहासिकबोधदम ॥ २० ॥ ( शादूलविक्रीडितवृत्तम् ) श्राद्धः कान्तिपुरीनिवास इह यो नाम्ना धनेशोऽभवत्, सन्नौकामुपविश्य सोऽन्यविषयं वाणिज्यकार्य ययौ ॥ चक्रे तामथ निश्चलामिह सुरोऽधिष्ठायको भक्तिमान् । तत्पूजाधिगतस्य तस्य वचसा निष्कास्य बिम्बत्रयम् ॥ २१ ॥ ati वरपत्ने स्थितिगतं नेमिप्रभोर्म न्दिरेऽन्यत्पुण्योदयदर्शनं प्रशमदं चारूपतीर्थेवरे ॥ भाग्यासाद्यमतिष्ठिपद्धितकरं सेढीतटे चान्तिम-... माचार्याभयदेवसूरिविशदव्यावर्णनात्तद् ब्रुवे || २२ ॥ हिरण्यसिद्धावन्योक्तिः, श्रीनागार्जुनयोगिनः । तद्देशवासिलोकेभ्यो, भाष्यते या मया श्रुता ॥ २३ ॥ Page #86 -------------------------------------------------------------------------- ________________ - - श्री स्तोत्रचिंतामणिः ( शार्दूलविक्रीडितवृत्तम् ) श्रीपेशावरसन्निधौ जनपदस्तत्तायफादेहिनां, श्रीपार्श्वस्य च तत्र मन्दिरमभून्नागार्जुनाख्ये गिरौ । सा सेढीचतदन्य मार्गगतिका पार्श्वप्रभावात्खलु । मन्ये वन्दनछमना सरिदकाषीत्तीर्थपावग्रहम् ॥२४॥ तत्रोपास्तिविधौ नितान्तनिरतो योगी द्विधा निश्चलो। लेभेऽष्टापदसिद्धिमिरिष्टफलदामन्यासुभृद्दलभाम् ॥ श्री मत्स्तम्भनामतीर्थममलं भूरिमसिद्धिं ययौ । भक्तानांयदभीष्ट सार्थममलं दातुं सदा प्रत्यलम् ॥ २५ ॥ ( अनुष्टुवृत्तम् ) कामकुम्भादयोऽप्यर्थाः, ऐहिकाभीष्टदायिनः ॥ श्रीपार्श्वस्तूभयार्थानां, दायकोऽन्यनिरर्थकम् ॥ २६ ॥ तस्य प्रादुष्कृतौ शास्त्रे, प्रोक्तमस्ति मतद्वयं । तत्रादौ प्रथमं वक्ष्ये, संक्षिप्तं भक्तिभितम् ॥ २७ ॥ ( शार्दूलविक्रीडितवृत्तम् ) पुण्यं चेत्मबलं करोति पशुरप्याश्चर्यदां कां कृति । गौरैकेह चचार निश्चितहिता यत्र स्थितार्चाविभोः॥ सेयं पांशुजराशिनाविपिहितानालोक्यते चक्षुषा । कर्तुं स्नात्रमिवातनीदिह पयोधाराः स्तनेभ्योसिता॥२८ गोपस्तां च यदा दुदोह रामये गेहागतां नो तदा। दुग्धं पाप च बिन्दुमात्रमपि स श्रान्तो विपद्भागभूदप्यन्तर्मम धेनुमुत्तमतमां को दोग्धि दध्या वति । तस्येत्थं परिचिन्तनात्तैमनसः काले प्रभूते गते ॥ २९॥ Page #87 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचित तत्पश्चाद्गतिना प्रबुद्धमखिलं तेन प्रशांतोऽभवन् । मीमांसामकरोदितीह किमिदं चित्रं गतश्चेतसि ॥ वर्याहत्मतिमां ददर्श विदधानस्तत्स्थलं निर्मलं, कोऽर्थोऽयं मम हर्षदोऽस्ति नितरांपप्रच्छ विज्ञानिति ॥३०॥ श्रीमत्स्तम्भनतीर्थपार्श्व इति निश्चिक्यौ तदुक्ते रयमन्यत्र प्रससार वर्णनमिदं तस्य प्रयत्नाद् द्रुतम् ॥ जातो मेऽभ्युदयोऽद्य जन्म सफलं संपन्नमालोकनादस्याग्रे त्रिदशद्रुमोऽपि लघुतां धत्तेऽत्र नो संशयः ॥३१॥ निःशेषाण्यपि कामितानि नितरां पूर्णानि तूर्ण द्विधा। दौर्भाग्याधिगदादयोऽप्यशुभदा भावा विनष्टा मम ॥ प्रोदामाद्भुतसत्पभावविसरं वक्तुं प्रभोरस्य नो, . शक्ति किगुरोरपीह न भवेद्दध्याविदं चेतसि ॥३२॥ तस्याश्चर्यविधायकस्य जगतिश्रीपार्श्वनाथपभोराचार्याभयदेवसूरिरिहस : प्रादुष्कृतेः कारकः ॥ आचार्येश जिनेश्वरोऽप्रवरसद्धयाख्यानकर्ता श्रुतः, तच्छिष्यत्वमिहोल्लिलेखरचिताङ्गीयासु टीकासुयः॥३३॥ ( अनुष्टुबबृत्तम् ) इत्यन्ये कथयन्तीति, बिम्ब प्रादुश्चकार सः ॥ कथमित्युत्तरं दातु-मथ वक्ष्ये मतं परम् ॥ ३४ ॥ ( शार्दूलविक्रीडितवृत्तम् ) सरिः सोऽनशनं चकांक्ष समये पीडात्ययो मे यथेत्याकूतात् स्वमनोरथश्व प्रकटीचक्रे दिनान्तेपुरः, Page #88 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः सूरिः सोऽनशनेच्छुरित्यनुचितं कुष्ठोपशांति र्मया । कायैष्यत्यगदोयतो गुरुरयं धर्मो ममाखण्डितः ॥ एवं चाशु विचार्य रात्रिसमये प्रादुर्बभूवामरी । स्वप्ने द्योतितदिक्रप्रसन्नवदनाऽवादीद्गुरुभक्तितः ॥ ३६ ॥ कार्यनोऽनशनं मुनीश ? भवता तीर्थैकररक्षाकृताऽ Sहं ज्ञात्वाऽवधिना ब्रुवेऽमृतकराद्वोशासनस्योन्नतिः ॥ भव्यानन्द करी भविष्यति तथा सदेशनावारिभिः । भव्यान्कर्मविपाक भूरिमलिनानाधास्यथ प्रोज्वलान् ॥३७॥ ६५ " एताः कोक्कटिका नवोद्यत ? विधावुत्खेलय श्रीगुरो ? | देहोऽस्यधुनामार्तिहुतभुग्दद्यमानो भृशं ॥ शक्तिश्चालयित न येन करमप्यल्पापि संवर्तते । तेनोत्खेलनमा दधातुमबलस्तासां गुरोवागिति ||३८|| साथोवाच नवाङ्गवृत्तिकरणं काले मुदा भाविनि । स्वाधीनं तव व्यबोधललितं तस्याग्र एतत्कियत् ॥ दीर्घायुर्भवतो न कापि भवता चिन्ता विधेयाहृदि, । मौनीद्रागमवृत्तिसाधनबलं मे नाधुनेति गुरुः ॥ ३९ ॥ देववक्ति वरेण्यम्रवचनं खेदो न कार्यस्त्वयाss याताऽस्म्यामय नाशहेतुममलं वक्तुं च पार्श्वतवातस्तं स्वास्थ्यमुपागतः श्रृणु मुदा भाषेऽहमानन्ददं । षण्मासावधिकंविधेयममलाचाम्लाभिधं सत्तपः ॥४०॥ Page #89 -------------------------------------------------------------------------- ________________ ६६ - श्री विजयपद्मसूरिविरचितः इत्युक्त्वा प्रणतिं विधाय निजकं स्थानं जगामामरी । आचाम्लानि चकार हृष्टहृदयो सरिः क्रमेणागदोऽभूदृत्तीः प्रणिनाय वर्यविमलाङ्गानां नवानां ततः। ताअस्मिन्समयेऽङ्गिबोधकुशला दैवीयसांनिध्यजाः ॥४१॥ देहेसाऽभयदेवमूरिसुगुरोः पादुर्वभूवैकदा । नागेन्द्रोऽपजहार तं प्रबहुमानीदं बभाषे पुनः ॥ सेढीभूस्थित पाचबिंबममलं प्रादुष्कुरु त्वं मुदा । यचिंतामणि रत्नतोऽप्यधिकसत्भौढप्रभावान्वितम् ॥४२॥ तस्य स्नात्रजलेन कुष्ठविलयो देहः समर्थस्तथा । चिह्न तत्र वदामि धेनुरमलैका च स्वभावात्पयोधारा यत्र विधास्यति प्रमुदिता बिंबस्थलं तद्वरं । श्रृत्वेदं धरणेन्द्रभक्तिवचनं हृष्टा अभूत्सूरयः ॥ ४३॥ श्रीसंघ सकलं गुरुश्च कथयामासोपश्रृत्याथ सः। प्रोल्लासाचजगाद तत्र गमनेच्छा नोऽधुना वर्तते ॥ सानंदाः समुपाजगाम गुरवः संघान्विता स्तत्स्थले । यत्सकिंशुक वृक्षसंनिधिगतं गोपालबाला जगुः ॥४४॥ ( अनुष्टुब्बृत्तम् ) जय त्रिभुवनस्तोत्रं, प्राणैषीत्सूरिशेखरः॥ त्रय स्त्रिंशत्तमं काव्यं, पठन्पाच ददर्श च ॥४५॥ दृष्ट्वा जहर्षनीरोगोऽ-भूत्संघोबिंबवर्णनं ॥ श्रृत्वासंवासयाश्चक्रे, तत्र स्तंभनकं पुरम् ॥ ४६॥ Page #90 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः ऋषिकायाग्निचंद्रांक- प्रमितान्वत्सरानिह || स्थितं वामेय सद्विबं, तदनुपद्रवात्पुनः ॥ ४७ ॥ गजकायात्रिचंद्रांक- प्रमिते वत्सरे च तत् ॥ स्तंभतीर्थवरोत्तंसं, संजातं विवमद्भुतम् ॥ ४८ ॥ उज्जयंतगिरेर्लेखाद्, ज्ञायते प्रोक्तवर्णनं ॥ कालेश्री हेमचंद्रादेस्तदभूत्स्तंभन स्थितम् ॥ ४९ ॥ चतुर्विंशतिकायांचा तीतायां षोडशप्रभुः || तीर्थेशोन मिनाथाः, संजातस्तस्य मुक्तितः ॥ ५० ॥ द्वाविंशतिशताब्देषु, द्वाविंशत्यधिकेषु च ॥ गतेषु श्रावकोजात, आषाढी धार्मिकोत्तमः ॥ ५१ ॥ पार्श्ववित्रयं तेन, कारितं हितकाङ्क्षिणा || तत्रादिमं चारुपाख्ये, तीर्थे शंखेश्वरे परम् ॥ ५२ ॥ नीलघुति तृतीयं च स्तंभनाख्यपुरे वरे || स्थापितं वर्त्तते तच्च, स्तंभतीर्थेऽधुना वरे ॥ ५३ ॥ श्रीमत् स्तंभन पाश, पार्श्ववति प्रभोरिमं ॥ वामेयस्य वरं लेखं, प्रेक्ष्य संभाषितं मया ॥ ५४ ॥ परमन्येषु शास्त्रेषु, प्रोक्तं दामोदराभिधः ॥ चतुर्विंशतिकायांचा-तीतायां तीर्थनायकः ॥ ५५ ॥ समये तस्य चाषाढी, मूर्ति शंखेश्वरार्हतः ॥ पार्श्वस्य कारयामास, भव्याब्जार्मणैर्वशम् ॥ ५६ ॥ ૬૭ Page #91 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः तस्येत्थं वर्णनं बोध्यं, श्रीदामोदरतीर्थपं ॥ अपाक्षीदेवमाषाढी, प्राञ्जलिर्मुदिताशयः ॥ ५७ ॥ कमालम्ब्य कदा कस्मिन् , तीर्थेऽहं मुक्तिसंपदं ॥ प्राप्स्यामीति तदोवाच, श्रीमानहेस्तदुत्तरम् ।। ५८॥ चतुर्विंशतिकायां च, भाविन्यां पार्श्वशासने ॥ श्रृत्वाऽहंद्देशनां भूत्वा, गणभृत्त्वं गुणोत्तमः ॥ ५९॥ सिद्धो भविष्यसीत्येवं, स्मृत्वोपकृतिमहतः ॥ श्रीमत्पार्श्वस्य सद्विम्ब, कारयामास भक्तितः ॥ ६० ॥ हरिखेचर रात्रीशाः, श्रीभानुसज्जनादयः ।। चक्रिरे द्विविधांभक्तिं, कृष्णोऽकार्षी दलं निजं ॥६१॥ सज्जं सोऽरि जिगायातः, श्रीशंखेश्वरनामतः ॥ पुरं संवासयामास, पार्श्वबिंब च मंदिरे ॥ ६२ ॥ उल्लासात्स्थापितं तेन, तत्मसिद्धं पुराख्यया ॥ ऐतिहासिकग्रंथेभ्यः, संगृह्येदंप्रकीर्तितम् ।। ६३ ॥ उपदेशसप्ततिका-ग्रंथे चैवं निरीक्ष्यते ॥ अस्यादियिते नैव, इत्थमप्यपरे जगुः ॥ ६४ ॥ श्रीकुंथुनाथ तीर्थेश-वारके मम्मणाभिधः॥ श्रेष्ठी पप्रच्छ विश्वेशं, कदा लप्स्ये शिवास्पदम् ॥६५॥ उवाचाहन्महाभाग ?, सत्तीर्थेवमनागते ॥ श्रीपार्श्वनाथदेवस्य, मुक्तिंमाप्स्यसिनिश्चयात् ॥६६॥ Page #92 -------------------------------------------------------------------------- ________________ श्रा स्तोत्रचिंतामणिः एवमाकर्ण्य हर्षेण, कारितं तेन तत्पभोः, ॥ न्यायोपात्तार्थजातेन, बिंबं वाञ्छित दायकम् ॥६७॥ जय त्वं स्तभनाधीश ?, प्रातिहार्य विभूषित ?॥ निजानन्दरमारक्त ?, विश्वबंधो ? जिनेश्वर ? ॥६८॥ प्राचीना ग्रंथकारा ये, साध्यसिद्धिप्रदायकं ॥ त्वां मत्त्वाते प्रकुर्वन्ति, ग्रंथादौ तव मंगलं ॥ ६९॥ सद्भक्ति भावसंपन्नाः कुर्वते वंदनाः स्तुतीः॥ त्वनिश्चलाश्रिताः षट्सु, मासेषु स्युः कृतार्थकाः ॥७॥ आसाद्य त्रिपुटी शुद्धं, धर्म कर्म विचित्रतां ॥ ज्ञात्वा हेयादिनिःस्वंदं, विवेकिसात्त्विकाशयाः ॥७१॥ भोभव्याः ? भावतो त्यक्त्वा, विषयान्काचसंनिभान् ॥ अप्रमत्तस्वभावेन, श्रीमत्यार्श्वजिनेशितुः ॥ ७२ ॥ भक्तिं कुर्वन्तु धैर्येण, स्वकीयाः संपदो यतः ॥ दासीभवेयुरल्पेन, कालेनापत्तिसंक्षयः ॥ ७३ ॥ ( आर्यावृत्तम् ) बाणनिधान नवेन्दु-प्रमिते वर्षेऽक्षय तृतीयायां ॥ श्रीमदहमदावादे, जैनपुरी राजनगराख्ये ॥ ७४ ॥ श्रीनेमिसूरिचरणा-भोजालिसमानपद्ममूरिरिदं ।। स्तंभन पार्श्वचरित्रं-स्तोत्रं प्रणिनाय मोदेन ॥ ७५ ॥ Page #93 -------------------------------------------------------------------------- ________________ ७० श्री विजयपद्मसूरिविरचितः ॥ श्री सेरीसक पार्श्वनाथ स्तोत्रम् ॥ ( शार्दूलविक्रीडितवृत्तम् ) सिद्धं सिद्धिनिदान मीज्यमसमं श्रीसिद्धचक्रं तथा । विद्वद्वर्य समपाद कमलं श्रीनेमिसूरीश्वरं । वाचं तीर्थकृतां पदत्रयमिति स्वाभीष्ट संपादकं । वंदित्वा वितनोमि शांतिसुखदां सेरीसकात्स्तुतिम् ॥१॥ चित्रा विदुषां विधेय महमे यद्यप्य बुद्धेरपि । नाशक्यं महनीयभक्तिवशतो मन्ये तथापीप्सितं ॥ प्रायास शुभे यथार्हमखिले कार्यः सदा सिद्धये । आलोच्ये त्युचितं स्वचेतसि मुदाऽहं संप्रवर्तेऽत्र च ॥ २ ॥ अन्याभाजन शिष्टसंस्थ विदिताचाराप्त सन्माननं । भव्या नांहितकाङ्क्षयोन्नतिकरं मार्गे दिशन्तं प्रभुं ॥ संसृत्यागतिबीज सार्थविकलं स्वाभाविकाब्जालयं । भव्याम्भोजविकासनेन मखिलाप्तीपार्श्व स्तुवे ॥३॥ भाग्याभाववलान्न याथ विभवो ? यूयं ममाक्ष्णोः पथं । मूर्त्तिः साऽऽत्मक हर्षदा तदपि वो मादग्जनोद्धारिणी ॥ या नीचैः कृतकामकुम्भसुरशाख्याद्योपमा मुक्तिदा । येतां नात्रविलोकयन्त्यपि वराकास्ते कृपा मम ॥ ४ ॥ ध्यात्वा त्वां परिणाशितान्तररिपुं भावाम्बुजाल्याश्रयं । नान्यत्र व्रजति प्रकोपविरहं चेतवलं मेऽधुना ॥ Page #94 -------------------------------------------------------------------------- ________________ श्री स्तोत्र चिंतामणिः त्वद्ध्यानं दुरितापहं शिवलता कन्दं तदाभासते, चेतश्वेतयतेऽनिशं मम मतं तच्चारु संपद्यताम् ॥ ५॥ भक्ति भावभराद्विधाय विशदां भ्राजिष्णुनाकीश्वराः । dsकामस्य निजर्द्धिमोहविकलाः धन्याः पवित्राशयाः।। मत्वा तं समयं महोदयमयं तां कामयांचक्रिरे । तत्सत्यं हि सुधां विहाय जलधेनीरं क इच्छेन्नरः ॥ ६ ॥ सत्यानन्दजगद्गुरो ? जिनपते ? गीर्वाणपूज्यक्रम ? | विज्ञाताखिलभावसार ? खदमिन् तुभ्यं नमस्ते नमः ॥ साफल्यं समभूत्तनोरिह ममाद्येत्थं तवोपास्तितः, शस्यं तत्र विनश्वरं च सकलं वित्तादिसार्थं तथा ॥ ७ ॥ संप्राप्या वसरं निजात्महितगाः संविग्नभव्या जनाः, धर्माराधनसार मानुषभवं लक्ष्मीं तथा चञ्चलाम् । मत्वार्चाविनियोगहृष्ट करणाः त्वां पूजयित्वादरातू, प्रीते रङ्गतरङ्ग सङ्गकलिता स्तन्वन्ति सद्भावनाम् ||८|| संसाराम्बुमिन तारक ? विभो ? किं विस्मृतस्तेजनः, । सद्भावान्वित किङ्करस्य विहितो लोकत्रयानन्दन ? ॥ येन ख्यातदयालुनोवृतिविधावर्हन्विलम्बस्त्वया, । युक्तं तन्न भवादृशां शरणमेवाप्ते विधातुं जने ॥ ९॥ मां यूयं न च तारयिष्यथ तदाऽन्ये तारका संति के, । लोभान्धा अपरेऽङ्गनारतरता लब्धाः पराधीनताम् ॥ ७१ Page #95 -------------------------------------------------------------------------- ________________ ७२ श्री विजयपद्मसूरिविरचित केचिच्छत्रविघातनेऽतिनिपुणाश्चापादियुक्तास्तथा, । प्रोक्तादेकमपि प्रमोदहरणं युष्मासु नो वीक्ष्यते ॥१०॥ संपद्येत यथा तडागकमलोल्लासो न सूर्यविना, । अन्ये नो वितरन्ति शुद्धसमयस्यार्थ न सूरिविना ॥ दत्ते वाचकमन्तरेण न परे सूत्रस्य सद्वाचनाम् , । नोमेविश्वनिरीहयोगिपरमं सिद्धिस्तथा त्वांविना ॥११॥ दोषोऽयं किमु कर्मणां किमथवा कालस्य मेऽभव्यता । सद्भक्तिस्त्वयि तादृशी न भुवनालङ्कार किंवाऽचला ॥ लीलानिर्दलितोद्धताहिततते? गाम्भीर्य वीर्यान्वित, यन्नाद्यापि करोपिनाथ ? सफलांत्वं प्रार्थनां मत्कृताम् ॥१२॥ जानीथ स्फुटमेव नान्यशरणं त्यक्त्वा मम त्वां प्रभो ?। त्वं माता च पिता त्वमेव सुगुरु स्त्वं मेऽधिपो जीवितम् ॥ बन्धुस्त्वं दुरितावको यतिपते कल्याणमित्रं तथा, ध्येयस्त्वं रिपुजापकस्त्वमनिशं पूज्योऽपि निस्तारकः ॥१३॥ भूमौ मीन इव म्रियेऽवगणितो दीनस्त्वयाशाहतः, । विश्वत्राणविधायक ? त्व मधुनात्रायस्व कृत्वा कृपां ॥ चित्तंमेऽब्जनिभं त्वयीश ? तरणौ दृष्टे महानन्ददे मामोत्याशु विकासमर्ह परिणामौघं समासादयत् ॥१४॥ बहीं कृष्णघटाकुलाभ्रनिचयान् दृष्ट्वा यथा मोदते । वीक्ष्यानुष्णरुचिं प्रपूर्णकिरणं लोके चकोरो यथा ॥ Page #96 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः मच्चेतो विशदाननं ननु तथा त्वां तथ्यमोदावहं । मूर्योऽयं मुखरो जनोऽत्र भवतीक्षित्वाप्रमोदान्वितः॥१५॥ नाथायुक्तिगभाषिणं न जिनपोपेक्षध्वमेनं जडं ।, मत्त्वोत्तानधियो हि यूयमधिपा नने बुधा वत्सलाः ॥ आज्ञायां तव मेऽपि किं विमलसद्वृत्ते विकल्पो विभो । येनैवं गदतो न चापि विबुधान्तः स्थोत्तरं दीयते॥१६॥ सूनुः किं न करोत्यलीकमुख रोऽपीशालजालं पठन्। तातं विस्तृत बोधवर्य नितरां नन्दातिरेकाकुलम् । जल्पाकोऽनुचिताभिलापनिकरैः किं ते जनोऽयं तथा, तोषं वर्धयते नवेति करुणामाधाय संकथ्यताम् ॥१७॥ संसारान्तमुपागते त्वयि महाभागासितुं वीक्षिते । आसक्तिः क्षणमेकमप्य प्रशमे संपद्यते नो भवे ॥ किंत्रातर्करवाणि किंतु रिपवो मां संरुणद्ध्यान्तरा।, मोहद्वेषरति प्रहास्यमदन क्रोधप्रपञ्चादयः ॥ १८ ॥ स्वामिन् तान्विनिवारयान्तररिपून कारुण्यमाधाय मे। येनायामितवान्तिकेऽहममदोऽनन्तोल्लद्वीर्यवान् ॥ स्वाधीनोऽस्ति भवोऽपि धीर ? तव चायत्तं भवोत्तारणं । निस्तारे च विधीयतेऽत्र विफलः क्षेपः किमेवं स्थिते ॥१९॥ एवं चानवमानप्रौढ गुण संभारेश पापभो । सोऽयं ते स्तवने वदिष्यति कियन्मन्दावबोधो नरः॥ Page #97 -------------------------------------------------------------------------- ________________ ७४ श्री विजयपद्मसूरिविरचित देवं त्वां तव वर्यशासनमहं श्रीनेमिसूरिं गुरुम् । याचित्वेति भवे भवेऽथ विरमे यावन्न मुक्तिर्मम ||२०|| श्रीमद्वीरपरम्पराध्वविदिते गच्छे तपानामनि, पूज्यश्री गुरुनेमिरि चरणाम्भोजप्रासादान्मया । संवद्धाणनवांक चंद्रगत वैशाख तृतीयातिथौ । स्तोत्रं पार्श्वविमोचकार विशदं श्रीपद्मसूरीष्टदम् ॥ २१ ॥ ॥ श्री कार्पटटकतीर्थ मंडन स्वयंभु पार्श्वनाथ स्तोत्रम् ॥ ( द्रुतविलंबितवृत्तम् ) विमलकेवलचिद्वर भूषितो, सकलकर्मलयाप्तमहोदयः ॥ विषमवृत्ति विलासपराङ्मुखोऽ, मितविशिष्टगुण व्रजशोभितः॥१॥ भविमनोऽब्ज विकासन भास्करः, सकल संकट काष्ठभरानलो ॥ जिनवरेण्य भुजङ्गफणाश्चितोड, गणित शर्मदमुक्ति निकेतनः ॥ २ ॥ भवकरालपयोनिधिनौनिभः, समसमीहित दानसुरद्रुमो ॥ मरुविभूषण कार्पटहेटके, मम स पार्श्व जिनोऽस्तु सदा मुदे ॥३॥ ( शार्दूलविक्रीडितवृत्तम् ) सबोधास्पद तीर्थनाथ सुवारेज्यक्रमेन्दीवरो । भव्य प्राणि कलाप दिव्य गुणसंपत्त्याग संप्रत्यलो ॥ Page #98 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः भाव व्याधि निदान सर्व दुरित प्रोत्कर्ष निर्णाशको । श्रीमत्कर्पट टकस्थ जिनपः पार्श्वोऽस्तु मे श्रेयसे ॥ ४ ॥ ७५ ॥ श्री स्वयंभु पार्श्वनाथ स्तुतिः ॥ ( शाईलविक्रीडितवृत्तम् ) ॥ इयं स्तुतिर्देव वंदन कायोत्सर्ग चतुष्टये गीयते ॥ rs are tear जिनपश्री पार्श्वनाथं मुदा । विश्वान्त इहाशु पान्तु भविनो रागादिरिष्वर्दितान् ॥ भूयान्नः शिवदो जिनेन्द्र समयः सार्वीयचङ्गोक्तिगः । देवा: शासनपालका मयि मुदा सन्तु प्रसन्नाः सदा ॥ १ ॥ ॥ श्री शंखेश्वरपार्श्वनाथाष्टकम् ॥ ( अनुष्टुववृत्तम् ) वन्दित्वा शासनाधीश, श्रीवीरं स्वगुरुं तथा । तं श्रीशंखेश्वरं पार्श्व, संस्तुवे भक्तिभावतः ॥ १ ॥ ( शार्दूलविक्रीडितवृत्तम् ) दिव्यज्ञानयुताय दिव्यपरमस्वर्गाम्बुजा भ्राजिने । सल्लोको नरपुण्यसंचयवते, मुद्दायिने श्वभ्रिणां ॥ सन्मेरौ परिपूजिताय ससुरैरिन्द्रैर्महोल्लारातः श्रीशंखेश्वरपार्श्वतीर्थपतये तस्मै नमो नारतम् ||२॥ पार्श्वस्तीर्थपतिर्वरातिशयभृत् पार्श्व नतोऽहं मुदा । पार्श्वणोरगरक्षणं च विहितं पाश्र्वय सम्यनमः ॥ Page #99 -------------------------------------------------------------------------- ________________ ७६ श्री विजयपद्मसूरिविरचितः पार्श्वदाप्तवरः परो न सुयशः पार्श्वस्य लोकोत्तरं । श्रीपार्श्वेऽचलधैर्यलब्धिरथ मे श्रीपार्श्व ? रक्षां कुरु || ३|| बाह्यं तुच्छमनित्यभावकलितं राज्यादिकं वैभवम्, त्यक्त्वादाय यदा त्वयेश ? परमा दीक्षाङ्गनाभिस्तदा । वृद्धाभिः चरणानुकूलर सिकाः वाचः प्रयुक्ता वराः, स्वाशक्तावनुमोदना प्रतिदिनं कार्येति ता बोधदाः || ४ || शुक्लार्धेन विनाश्य घातिगहनं ध्यानान्तरीयं क्षणं । संप्राप्यावरणप्रणाशसमये त्वं निश्वयाकूततः ॥ ज्ञानं सद्व्यवहारतोऽथ समये लब्ध्वा सयोग्यादिमे । अज्ञासीखिलार्थ सार्थ सकलोत्पत्त्यादिभावान्मुदा ॥५॥ वृत्तस्तमसराजसीश्च भविनां सदेशनायोगतः, दूरीकर्तुमुपायसार्थमुपदर्याध्वान मीष्टार्थम् । कृत्वा सात्विक मार्गरक्त भविकानन्तर्मुहूर्तेऽन्तिमे, शैलेशीकरणं विधाय विशदं स्वाभाविकानंददम् ॥ ६ ॥ मूला घातकशेष कर्म विरहान्मुक्तत्यङ्गना संगमं । लेभे सौख्यमनुत्तरं प्रकृतिजं यत्साद्यनन्तस्थितिम् ॥ मन्यन्ते परवादिनोऽथ परमानन्दात्मकं शब्दतः । पार्यन्तेऽपि न वक्तुमर्थ बहुलात् तद्विश्वदर्शी वरैः ॥७॥ स्वाधीनं प्रतिकारहीनमुपमातीतं सदा निर्भयम् । -सौख्यं तद्विपरीत भावकलितं सांसारिकं चञ्चलम् ॥ Page #100 -------------------------------------------------------------------------- ________________ ७. श्री स्तोत्रचिंतामणिः तद्याचे न कदापि शाश्वतमुखं हे नाथ ? तद्दीयताम् । यच्छुद्धं च निरञ्जनं न पुनरावृत्यन्वितं क्षायिकम् ॥९॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्पासादतः ॥ स्तोत्रं शंखेश्वरेशस्य, पद्मसूरिय॑धान्मुदा ॥ १०॥ ॥ श्री शंखेश्वर पार्श्वनाथस्तोत्रम् ॥ (शार्दूलविक्रीडितवृत्तम् ) शश्वद्भावविशिष्टमोदकलिता याऽसंगतामागता । सत्स्वास्थ्यानुभवेष्टभावचरणैकाङ्गीयरूपान्विता ।। चिन्तारत्नमिवप्रसादविक लाऽपीष्टार्थसार्थप्रदा । श्री शङ्केश्वरपार्थ मूर्तिरनिशं साऽस्मत्समाधिप्रदा ॥१॥ सद्भाग्योन्नतिरद्य देव ? समभूत्संसर्गसंहारिणी,। मालिन्यं मनसो ननाश नितरां स्वामिस्त्वदादर्शतः॥ वर्यानन्दतरंगलोललहरी चित्ते ममाविष्कृता । नास्मिन् पौद्गलिके रति वितनुते भावेऽङ्गययं सर्वतः॥२॥ संमृत्यधिनिमग्नतारक विभो? ते विस्मृतः ? किं जनः, । सद्भावान्वितकिंकरस्य च विलंबस्तारणे यत्कृतः ॥ युक्तं तन्न भवादृशां विगतसज्ज्ञाने प्रभो ? पाणिनि,। कान्तारे मृगस्नुवद्विनिहितो भीमेऽहमेकोऽत्र किम् ? ॥३॥ Page #101 -------------------------------------------------------------------------- ________________ ८ श्री विजयपद्मसूरिविरचितः मीनोऽशून्विजहेद्यथा विचलितान्वार्यन्तरेणाशु च । नश्याम्याश्रितिमन्तरेण च तथा ते नाथ ? विक्षेपमः ॥ मामुत्तार्य भवाटवीं कुरु कृपां कृत्वा प्रभो ? निर्भयं । मुक्तिौ च तथा यथाजनिकरोद्भासोऽहरीशांशुना ॥४॥ अस्मै प्रार्थयते शिवं च तदपित्वं यददातीति न । दोषः किंहतकालकर्मनिजकस्योतात्र मे नाहता। सद्भक्तिस्त्वयि नेति ? किं भुवनप ? प्रेमापकर्षोयतः । भद्रं किं न ? वदाईदीश ? करुणाब्धे ? तारयत्वंचमाम् ॥५॥ दृष्टे मे न रतिर्जिन? क्षणमपि त्वय्यासितुं संसृतौ, । कुर्वे क्लिश्यति किन्तु किंजिनप ? मां मोहाद्य मित्रव्रजः ॥ येनैमीश ? तवान्तिके च करुणां कृत्वैनमावारय । त्वं निस्सीमकृपालुरिष्टफलदस्तेऽहंकृपाभाजनम् ॥६॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः ॥ शंखेश्वर विभुस्तोत्रं, पद्ममूरिय॑धान्मुदा।। ७ ॥ श्रीमहावीराष्टकम् ( अनुष्टुब्बृत्तम् ) श्रीवामेयं जनादेयं, प्रणम्य स्वगुरुं तथा । संस्तुवे श्रीमहावीरं समासनोपकारिणम् ॥१॥ . Page #102 -------------------------------------------------------------------------- ________________ श्रीस्तोत्र चिंतामणिः ७९. ( शार्दूलविक्रीडितवृत्तम् ) लब्धा भूरिगुणाः प्रभोऽत्र मयका संप्राप्य ते शासनं । तेन त्वं परमोपकारि परमश्चित्ते मया निश्चितः ॥ दुर्वा प्रसृतिः सुभक्तिरमलाऽविर्भाविता संगता । सद्बुद्द्या सबुवा रहितोऽपि सत्स्तुतिमहं कुर्वे तया प्रेरितः ॥२॥ यद्वन्मेघघटाः प्रयान्ति विलयं वायोर्महावेगतः । दुष्कर्माणि लयं प्रयान्ति भविनां नाम्नस्तथा ते स्मृतेः ॥ पूज्यानामपि पूज्यशासनपते श्री वीरनाथ प्रभो ? | ते सद्दर्शनमन्तरेण रुचिरं मन्येऽत्र नाहं परम् ॥ ३ ॥ ते वर्यार्थगतामशेषगुणगां सर्वाङ्गबोधप्रदां । सत्सौख्यातिशयैर्युतां च वियुतां दोषैः प्रभो ? देशनां ॥ ये श्रृण्वंति वरादरेण विमलज्योतिर्भूतोऽसुभृतो । धन्यास्ते सफलोद्भवादिविधयो लोकोत्तरार्थश्रिताः ॥ ४ ॥ भानोर्भानुर्यथा क्षितितले विस्तारणात्किं भवेद् । गाढाsपीह तमः स्थितिर्विकृतिदा प्राज्ञेतराहङ्गिना ॥ मज्ञानात्मतमस्तथेह मलिनां सच्चेतनां व्यादधत् । किं स्थानं लभते दिनाधिपनिभेभावात्वयि प्रेक्षिते ॥५॥ हंसो हन्ति रश्मिवलतो बाह्यान्धकारस्थितिं । शक्तोनोतदपि प्रभुर्दलयितुं नान्तस्तमिस्रोत्रम् || लाप्रोज्झित सर्व दोष वितते ? बाह्यान्तरस्थं तमो, निर्मलं प्रतिहंसि सर्वमितिनो पूपोपमस्त्वं प्रभुः || ६ || 1 Page #103 -------------------------------------------------------------------------- ________________ CO श्री विजयपद्मसूरिविरचित भेदाभेदमयेऽपि वस्तुनि गताभेदं यदा वादिनो, । नित्यानित्यमयेऽपि वस्तुनिचये ध्रौव्यं गतास्ते यदा ॥ दृष्टान्तं गुडनागरस्य गदितं ते श्री श्रुतोक्तेस्तदा । नम्राः शुश्रुवुरापुरप्यनुपमं हर्ष नयौघश्रिताः ॥७॥ किं कल्याणमवाप्नुवन्ति नहि ते सन्न्याय्यमार्गानुगा,। नो किन्तु प्रभवेदुपास्तिनिरतास्ते मार्गबोधंविना ॥ सत्पुण्यं करुणा तपोऽतिविमलं निर्यामकत्वान्वितं । धैर्य धर्मकथित्वमेत दिह ते ज्ञात्वा भवेयुग्तथा ॥८॥ श्रीतीर्थकरनामबन्धसमये याऽऽसी द्वरा भावना । लब्धा भावनया तयैव विशदा सा साध्यसिद्धिस्त्वया ॥ सत्संस्कारवती क्रिया न विफला तेनैतदज्ञासिषम् । सर्वे दार्शनिका न यस्य विषयेऽङ्गीकुर्वते भिन्नताम् ॥९॥ सोऽहं शासनतीर्थभक्तिर सको निर्धीषणो निर्गुणी, । त्वत्पादाम्बुज संश्रितोऽपि निरतो लब्धोपकारस्मृतौ ॥ कर्तव्योऽस्य कृपां विधाय विधिनोद्धारो ममातो विभो?। नोपेक्षां शरणागतस्य गुरवो भव्या यतो कुर्वते ॥१०॥ गुरूणांनेमिसूरीणां, पूज्यानां सत्मसादतः ॥ पद्मसूरिश्वकारेदं, श्रीमद्वीराष्टकं मुदा ॥ ११॥ . Page #104 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः ॥ श्रीजीवत्स्वामि महावीर स्तोत्रम् ।। ( अनुष्टुब्बृत्तम् ) सिद्धचक्रं मुदा नत्वा, नेमिसूरीश्वरं गुरुं ॥ श्रीजीवत्स्वामिनः स्तोत्रं, करिष्ये भक्तिभावतः ॥१॥ जगबंधुं जिनाधीश, प्रमोदानाकिभिः स्तुतं ।। सचिदानन्दनिलीनं, श्रीवीरस्वामिनं स्तुवे ॥२॥ श्रमणं सात्त्विक धीरं, नीरं मोहाग्निशांतये ॥ कलितं कांतवोधेन, वंदेऽहं शांतिदाननं ॥३॥ यस्य भक्तिप्रभावेण, विलयं यांति सखरं ॥ दीर्घस्थितीनि कर्माणि, निष्फलोपासना न हि ॥ ४॥ यदीयं शासनं लब्ध्वा-ऽद्यापि भव्याः प्रमोदिनः ॥ विधायाराधनां शक्त्या, लभन्ते लाभमीप्सितं ॥ ५ ॥ तं श्रीवीरं नरा भव्याः, स्थिता मधुमतीपुरे ॥ पश्यन्ति परया भक्त्या, पूजयन्ति स्तुवन्ति च ॥६॥ पातरुत्थाय नाथाहं, भावयामि निरन्तरं ॥ शासनं ते विमुच्यान्मन्, न याचे ऽत्र भवान्तरे ॥७॥ रागोऽपि शासनस्येह, सर्वकामितदायकः ॥ आराधना कथं न स्यात्, भववारिधिपारदा ॥ ८॥ जय त्वं जगदालंब !, जगदुद्धारतत्पर ! ॥ परमात्मा श्रियोपेत !, निष्कलंकस्वरुपतः ॥९॥ Page #105 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः लब्ध्वा पुण्योदयेनाध, दर्शनं वीरनाथ ते ॥ दूरीकृता मया पोडाः, सर्वाश्चित्तशरीरयोः ॥ १० ॥ भवंतु भद्रकार्याणि, श्री वीरस्य प्रसादतः ॥ श्रीसंघे मंगलं भूया-देवं मधुमतीस्थले ॥ ११ ॥ यदर्जितं मया पुण्य, मेतत्स्तोत्रविधानतः ॥ तेन पुण्येन श्रीसंघे, भूयान्मंगलविस्तरः ॥१२॥ गुरूणां नेमिनरीणां, पूज्यानां सत्मसादतः॥ पद्मसूरिर्महोल्लासान्महावीरस्तुतिं व्यधात् ॥१३॥ ॥ श्री वैराग्य षोडशकम् ॥ ( अनुष्टुब्बृत्तम् ) भव्यासाद्य जिनेशानं, देवं त्यागिगुरुं तथा ॥ त्रिपुटीशुद्धधर्म च, प्रमादाचरणं त्यज ॥१॥ कालेऽनन्ते गते शुभ्रां, सामग्रीं पुण्ययोगतः ॥ लब्ध्वा तां निष्फलीकुर्युः, प्राज्ञाः के भद्रकाङक्षिणः ॥२॥ उत्तमां धर्मसामग्री, येऽत्र कुर्वति निष्फलां ॥ दुर्जना निंदनीयास्ते, सद्भिर्धर्मपरायणैः ॥ ३॥ त्यक्त्वाऽनुकृतिमेषां च, मला दुर्गतिसाधनं ॥ सद्भावनाविवेकेन, सत्कृति परिभावय ॥ ४॥ साधनादर्शनादीनां, दोषाणां परिहारतः ॥ सन्तोऽनवद्यसाध्यस्य, सिद्धिमचवतेऽञ्जसा ॥५॥ Page #106 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः सन्मार्गाश्रयणं श्रेय - स्तस्मादित्युक्तिरर्हतां ॥ एवं चाक्तविधानेन, सद्भावात्परमं पदम् ||६|| raise नास्ति मे कश्चिन्, नाहमप्येवं कस्यचित् ॥ ममात्मा शाश्वतो युक्तः, सज्ज्ञानादिगुणैस्तथा ॥ ७ ॥ ८३ संयोगलक्षणा बाह्याः, पदार्था दुःखदायिनः ॥ यतोऽना तेभ्य एव, भुक्ता दुःखावलिर्मुहुः ॥८॥ सुखमार्गः स्पृहाभावो, महद्दः खं परस्पृहा ॥ साधनं दुःखनाशाय, परमं धर्मसाधना ॥ ९ ॥ दुग्धं पिबन मार्जारो, गणयेन्नैव ताडनां ॥ भुञ्जाना विषयानेवं भविनो भाविनीं मृतिम् ॥१०॥ नीरपुरसमो देहो, जीवितं वायुचंचलं ॥ लावण्यं क्षणिकं रामा - नयनाञ्चलसंनिभं ॥११॥ यौवनं स्वसंकाशं, स्वाम्यं चापि विनश्वरं ॥ चले प्रेमसुखे चैव - मिन्द्रचापसमाः श्रियः ॥ १२ ॥ अनित्यभावना भावी - संयोगादौ न शोचति ॥ विपरीतस्तुच्छनाशे, क्रन्दनं कुरुतेऽन्वहम् ॥ १३ ॥ दृष्टान्तं भरती, देहादीनामनित्यतां ॥ भावयन्केवलं प्रापा - दर्शगेहे शिवप्रदम् ॥ १४ ॥ एवं भव्यैर्मुदा भाव्या, माहनाशाय भावना ॥ पावनेयं क्रमाद्दत्ते, शैलेशी सुखसंपदम् ॥ १५ ॥ Page #107 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः ॥ प्रणिनाय पद्मसूरिः, सद्वैराग्याष्टकद्वयम् ॥ १६ ॥ ॥ श्री वैराग्यषोडशकम् ॥ (शार्दूलविक्रीडितवृत्तम् ) येषां संहननं बभूव सबलं वज्रर्षभायं तथाऽऽ । युश्चैवं निरुपक्रमं गतगदं तेऽनित्यतालिङ्गिताः ॥ संप्राप्ता मरणं विचारय तदा रे जीव ! का ते कथा ?। ते देहः सबलो न किंतु कदलीग:ः समोऽल्पस्थितिः॥१॥ किपाकप्रतिमाः समस्तविषया निःसीमदुःखप्रदाः । सौख्यं किंचिदवास्तवं च मनुते मोहीजनोऽज्ञानतः॥ मार्जारश्च पयोगृहीतलकुटं नोत्पश्यति म्वादयन् । भुञ्जाना विषयान्यमं विषयरागाव्यास्तथा मोहतः ॥२॥ भुक्तं हन्ति विषं स्मृता अपि च ते मृत्यतिदाः सर्वतो । दुःखान्यत्र बहून्यवाप सुसतीसीतेच्छया रावणः॥ कंदर्पोऽपि जहावसंश्च मलयां कांक्षन्महामोहतो विज्ञायैवमनन्तकालसुखदे धर्मे विधेया रतिः ॥३॥ विष्ठामूत्ररसास्थिमेदकुणिमासृग्रक्तशुक्रादिभिः । संपूर्ण रमणीशरीरमशुचि प्रीत्यर्हमेतन्न तद् ॥ . रोगोत्पादककारणेषु नवसु स्थानांगगेषूदिता । भोगासक्तिरनिष्टरोगततिदा हेयो विकल्पोऽस्य तत् ॥४॥ Page #108 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः आपुर्वायुतरंगसंनिभमिदं सोपक्रमं बाऽस्थिरं । प्रत्यक्षं च निरीक्ष्यतेऽत्र जननीगर्भ मृताः केचन ॥ केचिजन्मगताश्च बाल्यसमये केचिन्मृता यौवने। कार्या धार्मिकसाधनाऽत इह संत्यक्त्वा प्रमादं सदा ॥५॥ स्वाम्यं वारणकर्णसंनिभमिदं विद्युच्चला संपदः । नारीलोचनचंचलं भवसुखं स्वप्नोपमं यौवनं ॥ सर्वे स्वार्थपरायणा निजजनाः स्नेह्यादिरागोऽस्थिरः। सिद्धे स्वार्थ इहापयांति निजकाः कार्या रतिस्तेषु न ॥६॥ यत्संबद्धमिदं शरीरमधुना रे जीव ! ते जन्मन । स्त्यक्त्वा त्वं तदपि प्रयास्यसि परं लोकं च मोहं त्यज॥ शब्दादीन्प्रविहाय मोहविषयान्मत्यावजन्तीक्षितुं । नो केऽपीति विचारणीयमसकुत्के के स्मरंतीति तान् ॥७॥ एकोऽहं मम कोऽपि नो भववने कस्याप्यहं नो कदा। शिक्षा चेतसि धारय प्रमुदितस्त्वं दर्शनाद्यात्मकः ॥ नित्यस्त्वत्परवस्तुजातमखिलं बाह्यं विधावात्मकं । भुक्ता दुःखततिस्त्वयाऽत्र सततं संयोगमूला भवे ॥८॥ उक्तामेवमनित्यतां प्रतिदिनं ये भावयन्त्यादरात् । ते शोचन्ति सुतादिके न मरणं प्राप्तेऽपि प्राणपिये॥ सर्व नित्यमिति ग्रहातमनुना भग्ने कुटीरेऽपि चा-। · बोधान्नित्यमपारशोकजलधि मज्जति धर्मोज्झिताः ॥९॥ Page #109 -------------------------------------------------------------------------- ________________ ८६ श्री विजयपद्मसूरिविरचितः धर्मोऽर्हत्प्रभुभाषितोऽतिविशदस्त्राणं परस्मिन्निह । कर्माणि प्रलयं प्रयान्त्यनुदिनं घोराणि यद्भक्तितः ॥ यं संसाध्य गताः शिवं च भविनः सेत्स्यन्ति सिध्यन्ति च । जीवेनात्र मृतेन गच्छति परं लोकं स सार्धं सदा ॥ १० ॥ ये स्वीयोन्नतिसाधकाः प्रशमदाः संसाधयेस्तान्मुदा । साध्यादूर्ध्वमनिष्टमिष्टमिति वा चैप्यत्फलं संस्मरेः ॥ कृत्याभ | सनिबन्धनप्रतिविधानोपायमालोचयेः । रागद्वेषलयो यथा भवति संकुर्याः प्रवृत्तिं तथा ॥ ११ ॥ संप्रीतो भव सर्वदा निजगुणारामे रतस्त्वं मुदा । कर्माधीनदशागताच भविनश्चित्रं बुधानां कथं ? | त्वं कस्यापि न कोऽपि तेऽत्र न भवे पार्श्व त्वदीयं तव । त्वद्भिन्नं तव नास्ति पुद्गलरतित्यागी भव त्वं मुदा १२ ॥ रागद्वेषरिपू प्रशांतिधनवायू तीव्रदुःखप्रदौ । aौ त्यक्त्वा तुलसात्त्विोन्नतिगते लेशः सदा त्वं भव ॥ त्वां खिन्नं च विधास्यतीह परकीयाशा महाक्लेशदा । आशादास्यमुपागताश्च मनुजाः संस्युर्जगत्किङ्कराः ॥१३॥ न्यायाधीशदशः कदापि विमती रोगी निरोगः कदा | इभ्यस्त्वं च कदापि निर्धनदशस्त्वं दूरुची रूपवान् ॥ शक्तस्त्वं च कदाप्यशक्तिकलितोऽप्येवं स्थितीः कर्मणां । ज्ञात्वा त्वं भव जीव ! साम्यनिरतः शुद्रोपयोगी सदा १४ Page #110 -------------------------------------------------------------------------- ________________ श्रीस्तोत्रचिंतामणिः ( अनुष्टुब्वृत्तम् ) निष्कामवृत्तिभिर्भव्य-र्भाव्याऽतो ममतापहा ॥ यतोऽईद्धर्मनिर्विघ्ना-राधना सफला भवेत् ॥१५॥ ॥ आर्यावृत्तम् ॥ बाणनिधाननवेन्दु-प्रमिते वर्षेऽक्षयतृतीयायां ॥ श्रीमदहमदाबादे, विशदं वैराग्यकुलकमिदम् ॥ १६॥ श्रीनेमिसूरिशिष्यो, गुर्वनुभावेन पद्मसूरिरहं ।। पणिनायातो पुण्य, यत्तेन सुखी भवतु सङ्घः ॥१७॥ ॥श्री सिद्धचक्राष्टकम् ॥ ( द्रुतविलंबितवृत्तम् ) ध्यात्वा श्रीपाश्र्वनाथस्य, पदद्वंद्वं हितप्रदं ॥ पूज्यश्रीनेमिसूरीशं, सिद्धचक्रं मुदा स्तुवे ॥ १ ॥ चंगातिशयसंयुक्तं, भ्राजिष्णु भासुरैगुणैः ॥ अर्हन्तं नयनिक्षेपै-येयं तं प्रणिदध्महे ॥२॥ सिद्धं कर्माष्टकापेतं, निष्कलंक निरंजनं ॥ अखण्डानन्दनिर्मग्नं, सिद्धिनाथं नमाम्यहं ॥३॥ षट्त्रिंशत्सद्गुणोपेतं, सारणादिविधायकं ॥ पायकं भवभीतानां, वंदे सूरीश्वरं मुदा ॥ ४ ॥ Page #111 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः विवेकभृन्मुनीशेभ्यः, वाचनादायकं सदा ॥ सदभ्यासविधौ रक्तं, वाचकं समुपास्महे ॥५॥ मूलोत्तरगुणोद्याने, रमन्तो भ्रमरा इव ॥ भावनावासिताः सन्तः, साधवः सन्तु मुक्तये ॥६॥ निःशंकं तदसत्यं नो, वचनं यजिनोदितं ॥ एवमध्यवसायो यः, दर्शनं तत्सुखावहं ॥ ७॥ बोधो जीवादितत्त्वानां, सम्यग्ज्ञानं तदीष्यते ॥ चारित्रं सत्फलं यस्या-नेकभेदमभिष्टुवे ॥ ८ ॥ त्यागः सावधयोगानां, चारित्रं पंचधा श्रुतं ॥ आराध्यं मुनिभिहर्षात् , तद्वन्देऽनंतशोऽन्वहं ॥९॥ युक्तं द्वादशभेदेन, कर्मेन्धनहुताशनं ॥ तपोऽनिदानभावेन, विधेयं भावमंगलं ॥ १० ॥ नवानां सत्पदानां, ध्यानं ये हृदि कुर्वते ॥ भावपाशविनिर्मुक्तं, ते लभन्ते शिवास्पदम् ॥११॥ गुरूणां नेमिनरीणां, सत्प्रसादान्मनोहरं ॥ पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तवं व्यधात् ॥१२॥ ॥२॥ श्री सिद्धचक्राष्टकम् ॥ श्रीपार्श्व स्तंभनाधीश, प्रणम्य स्वगुरुं तथा । स्तुवे श्रीसिद्धचक्रेशं, सकलाभीष्टदायकम् ॥१॥ Page #112 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः नमः श्रीसिद्धचक्राय, सिद्धमाहात्म्यशालिने । अनन्तार्थस्वरूपाय, पायकाय भवाम्बुधेः ॥२॥ साध्यसिद्धिसमीहानां, विघ्नध्वंसविधायिने ॥ चिन्ताव्याधिसमेताना, विशालानन्ददायिने ॥३॥ कवीनां कविताशक्तेः, भव्यानां भावसन्ततेः । सम्पदां सम्पदिच्छूना, मुक्तेमुक्त्यभिलाषिणाम् ॥४॥ दायकं सिद्धचक्रशं, भव्या भाविमहोदयाः। भजन्तो भावतो नैव, स्पृश्यन्ते रिपुपीडया ॥ युग्मम् ॥ ५ ॥ धर्मिणः पञ्च चत्वारो, धर्मा नव पदाश्रये । एकभक्त्या द्वयोभक्ति-र्दानादीनां तथैव च ॥६॥ अर्हत्सिद्धाश्च सूरीशाः, पाठकाः श्रमणास्तथा । दर्शनज्ञानचारित्रं, तपो नव पदात्मकम् ॥ ७ ॥ सिद्धचक्रं पर तत्त्वं, शासने जिनभाषिते ॥ परमार्थो न तद्भिन्नः, कल्पशाखी कलावपि ॥ ८॥ मंगलं परमं ध्यानं, क्रियेयं मंगलप्रदा। मंगलं भावतो ध्याता, मंगलं साधनाक्षणः ॥९॥ सिद्धाः सिद्धयन्ति सेत्स्यन्ति, सिद्धचक्रमभावतः । भव्यानां क्षीणदोषाणां, साधनेच्छा प्रजायते ॥१०॥ विद्यापवादनिःस्यदं, महासिद्धिप्रदायकं । भव्याः ! संसेव्य भावेन, लमध्वं सिद्धिसंपदम् ॥११॥ Page #113 -------------------------------------------------------------------------- ________________ ९० श्री विजयपद्मसूरिविरचितः गुरूणां नेमिसूरीणां, पादसेवाप्रभावतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥ १२ ॥ श्री सेरीसापार्श्वनाथाष्टकम् ॥ (शिखरिणीवृत्तम्) स्मृतेो यस्य प्रभवति महासिद्धिरखिला, प्रभावाढ्या मूर्त्तिः प्रशमविशदास्तिक्यफलदा । सदार्च्या देवेन्द्रैर्नरपतिभिरानन्दनिवहैः, स्तुवे श्रीसेरीसापतिमहमनन्तार्थकलितम् ॥ १ ॥ (पंचचामरवृत्तम् ) वरेण्यलक्षणाश्चि तेष्टवाग्गुणालिभूषितं, विशुद्धबोधमालिनं प्रशस्तवर्णभासुरम् । भवाब्धिपारदायिनं परोपलक्ष्यभावनं, भजामि पार्श्वनाथ मिष्टदायिनं तमन्वहम् ॥ २ ॥ गुणालयक्रमाप्तदर्शनादिमुक्तिसाधनं, दृष्टभावभावितं सुनिश्चितार्थदेशकम् । समीष्टदानकल्पपादपं मनोमलापहं, भजामि पार्श्वनाथ मिष्टदायिनं तमन्वहम् ॥ ३ ॥ सदष्टप्रातिहार्यशोभितातिशायिसद्गुणं, समस्तविघ्नवारकं सुसम्पदालिधारकम् । Page #114 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः दयासुधर्मदानवीरसात्त्विकप्रमोददं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥४॥ समानसं समानमिज्यपाददिव्यदर्शनं, विशिष्टभावनाबलाप्ततीर्थकृत्त्वसंपदम् । चरित्रसाधनन्तभंगसिद्धिसौधसंगतं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥५॥ विवर्णवर्यमध्यमोस्वैखरीवचोगतं, विदेहजीवनं परात्मभावसंपदं गतम् । विपत्तिदानवीरमोहवाधिमग्नतारकं, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥६॥ विनष्टदोषसंततिं चिताष्टकर्मशोधक, जगत्स्वरूपभासकं समोपसगवारकम् । विनाथनाथलोकबन्धुदेशनोपकारक, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ ७॥ अहं तवास्मि किङ्करो मम समेकनायकः, न भास्करादते यमीश ! वारिजौघबोधनम् । यथा तथा खयान्तरा ममाऽपि निवृतिः कथं ? भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥ ८॥ जगद्गुरौ विलोकिते खयि प्रमोददायके, चलं मनः स्थिरं भवेत्किमत्र संशयास्पदम् । Page #115 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः स्वभावसिद्धिलाभदो भवेशपाच ! सर्वदा, भजामि पार्श्वनाथमिष्टदायिनं तमन्वहम् ॥९॥ ( शार्दूलविक्रीडित वृत्तम् ) ॥प्रशस्तिश्लोकद्धयम् ॥ इत्थं गीतगुणावलिर्विजयते सेरीसकस्थप्रभुः, स्तोत्रं मंगलसिद्धिद्धिकरणं भव्याः पठन्तु प्रगे। पूज्यश्रीगुरुनेमिसरिचरणाम्भोजानुभावाद्वरे, धोलेराभिधबंदरे प्रविदिते प्राचीनतासुंदरे ॥१॥ नन्दद्वीपनिधीन्दुमानप्रमिते संवत्सरे वैक्रमे, धन्ये पावनमार्गशीर्षप्रथमाहन्येकभक्त्या मया । विज्ञप्त्या विजयोत्तरस्य शमिनोऽहद्भक्तवाचस्पतेः, ध्येयाहत्पदपद्मगणिना पार्थाष्टकं निर्मितम् ॥ २ ॥ __(युग्मम् ) ॥ श्री शारदा लघुस्तोत्रम् ॥ (आर्याच्छन्दः) सदतिशयान्वितरूपा, जिनपतिवदनाब्जवासिनी रम्या॥ नयभंगमानभावा, प्रभुवाणी बोधदा वोऽस्तु ॥१॥ तदधिष्टायकभावं, प्राप्ता श्रीशारदा चतुष्पाणिः ॥ श्रीगौतमपदभक्ता विज्ञानोत्कर्षदा भवतु ॥२॥ Page #116 -------------------------------------------------------------------------- ________________ श्री स्तोत्र चिंतामणि: प्रस्थानस्मृतिकाले, भावाचार्या निधाय यां चित्ते ॥ कुर्वन्ति स्वान्यहितं, स्वीमि तां शारदां नित्यं ॥ ३॥ ओही की वाग्वादिनि !, वद वद मातः ! सरस्वति ! प्रौढे ! || तुभ्यं नमो जपन्त्वित्येतन्मन्त्रं सदा भव्याः ॥ ४ ॥ मन्त्रानुभावसिद्धा, मलयगिरिर्हेम चंद्रदेवेन्द्रौ ॥ श्रीवृद्धमलमुख्या जाता जिनधर्मखदिनकराः ||५|| ते पुण्यशालिसुधियो विशालकीर्त्तिमतापसत्त्वधराः ॥ ये त्वत्पदपद्मरनाः प्रभातकाले स्तुवन्ति नराः ॥ ६ ॥ ९३. || श्री सरस्वतीस्तोत्रम् ॥ ॥ आर्याच्छंदः ॥ श्रीस्तंभनपतिपार्श्व नवा गुरुवर्य मिसूरिवरं । प्रणयामि भक्तिभावः सरस्वतीस्त्रोत्रमुन्नतिदं ॥ १॥ सदतिशयान्वितरूपा जिनपतिवदनाब्जवासिनी रम्या । नयभंगमानभावा प्रभुवाणी साऽस्तु वो वरदा ॥ २ ॥ तदधिष्ठायकभावं प्राप्ता श्रुतदेवता चतुष्पाणिः । श्रीगौतमपदभक्ता सरस्वती साऽस्तु वो वरदा || ३॥ प्रवचनभक्ता भव्या यां स्मृत्वा प्राप्नुवन्ति वरबुद्धिं । कमलासने निषण्णा सरस्वती साऽस्तु वो वरदा ||४|| विघ्नोत्सर्जननिपुणा-मज्ञानतमोऽपहां विशदवर्णी । सितवस्त्रमालिनीं तां प्रणौम्यहं भारतीं भव्यां ॥ ५ ॥ Page #117 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः विशदाभरणविभूषां निर्मलदर्शनविशुद्धबोधवरां । सुरगीतरतेमहिषीं नमाम्यहं शारदाजननीं ॥६॥ यस्या ध्यानं दिव्या-नन्दनिदानं विवेकिमनुजानां । संघोन्नतिकटिबद्धां भाषां ध्यायामि तां नित्यं ॥ ७ ॥ प्रस्थानस्मृतिकाले भावाचार्याः निवेश्य यां चित्ते । कुर्वन्ति संघभद्रं वाणी तां पणिदधेऽनुदिनं ॥८॥ श्रुतसागरपारेष्ट-प्रदानचिंतामणिं महाशक्तिं । दिव्यांगकांतिदीप्तां, मरालवाहनां नौमि ॥९॥ पुस्तकमालालंकृत-दक्षिणहस्तां प्रशस्तशशिवदनां । पंकजवीणालङ्कृत-वामकरां भगवतीं नौमि ।। १०॥ वागीश्वरि प्रसन्ना, त्वं भव करुणां विधाय मयि विपुलां। येनानुवे कवित्वं, निखिलागमतत्त्वविज्ञानं ॥ ११ ॥ ॐ ही क्ली वाग्वादिनि, वद वद मातः सरस्वति प्रौढे । तुभ्यं नमो जपन्वि-त्येतन्मन्त्रं सदा भव्याः ॥ १२ ॥ मंत्रानुभावसिद्धा, मलयगिरिहेमचंद्रदेवेन्द्रौ । श्रीद्धमल्लपूज्यौ, षष्ठो श्रीबप्पभट्टगुरुः ॥ १३ ॥ त्वत्करुणामृतसिक्ता, एते षट् सभ्यमान्यसद्वचनाः। जाताः शासनभासन-दक्षास्तत्त्वामहं स्तौमि ॥१४॥ त्वत्पदसेवायोगो, हंसोऽपि विवेकमान्महीविदितः । येषां हृदि तव पादौ, भाषे पुनरत्र किं तेषां ॥१५॥ Page #118 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः स्पष्टं वद वद मातः, हंस इव त्वत्पदाम्बुजे चपलं। हृदयं कदा प्रसन्नं, निरतं संपत्स्यते नितराम् ॥१६॥ रससंचारणकुशलां, ग्रन्थादौ यां प्रणम्य विद्वांसः। सानन्दग्रन्थपूर्ति-मश्नुवते तां स्तुवे जननीं ॥१७॥ प्रवराजारीग्रामे, शत्रुजयरैवतादितीर्थेषु । राजनगररांतेजे, स्थितां स्तुवे पत्तनेऽपि तथा ॥१८॥ अतुलस्तव प्रभावः, सुरसंदोहस्तु ते मया बहुशः । अनुभूतो गुरुमंत्र-ध्यानावसरे विधानाढये ॥ १९॥ ते पुण्यशालिधन्या, विशालकीर्तिप्रतापसत्त्वधराः। कल्याणकांतयस्ते, ये खां मनसि स्मरन्ति नराः ॥२०॥ विपुला बुद्धिस्तेषां, मंगलमाला सदा महानन्दः। ये त्वदनुग्रहसाराः, कमला विमला भवेत्तेषां ॥ २१॥ गुणनंदनिधीन्दुसमे, श्रीगौतमकेवलाप्तिपुण्यदिने। श्रीजिनशासनरसिके, जैनपुरीराजनगरवरे ॥२२॥ विज्ञानपुंजलामा, श्रुतदेवीविंशिका विशालार्था । प्रणवादिमंत्रबीजा, श्रुताथिभव्याङ्गिपठनीया ॥२३॥ रचिता सरलरहस्या, पूज्यश्रीने ममूरिशिष्येण । श्रीपद्मसूरिणेयं, मुनिमोक्षानन्दपठनार्थम् ॥ २४ ॥ Page #119 -------------------------------------------------------------------------- ________________ ९६ श्री विजयपद्मसूरिविरचितः ॥श्री गुरुदेवस्तवनम् ॥ (शार्दूलविक्रीडितवृत्तम् ) अहंभास्करकेवलीन्दुविरहेऽस्मिन्भारते विश्वसत् । तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वित ॥ उद्दधे भविकान् भवान्धुपतितान्सद्देशनारज्जुतः। यस्तं मद्गुरुनेमिमरिममदं वंदे मुदाहानशम् ॥१॥ प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः । सच्चारित्रपवित्रदेहमसुभृद्भद्रंकरं सर्वदा ॥ कर्मस्तंबलवित्रसाम्यनिलयं प्रस्थानसंसाधकं । तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः ॥२॥ योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः । प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीपाननं ॥ पंचाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छपं । निस्तंद्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम् ॥ ३ ॥ सत्त्वे यस्य निरस्तवीर्यप्रसरास्तीर्थान्वयास्तस्कराः। तत्सत्यं खलु भास्करे समुदिते चंद्रादितेजः कियत् ।। सौभाग्यादि गुणावलि गणयितुं शक्तो न वाचस्पतिः । तं चिंतामणिजिखरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥ ४ ॥ योऽनिर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितः। योऽनंगारतिकारकोऽपि विमलानंगार्थसंसाधकः ॥ Page #120 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः - निःसंगोऽप्युपकारदीनकरुणायैः सद्गुणैः संगवान् । तं कुर्वे मणिधानगोचरमहं श्रीनेमिसूरीश्वरम् ॥ ५ ॥ कालेऽस्मिन्गणधारि गौतम इव प्रौढप्रभावाश्चितः । भूपालेभ्यगणैः गुणैकरसिकैरीज्योऽपि नम्रश्च यः॥ आयोपायविचक्षणः श्रमणसंघापायनिस्फेटकः। तं वंदे ममतावितानरहितं श्रीनेमिसूरीश्वरम् ॥ ६॥ न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं । सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकंपाभृतः ॥ सप्तक्षेत्रधनव्ययादिनिरता जाता ह्यने केऽङ्गिनः । तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिमूरीश्वरम् ।।७॥ विज्ञातः स्वपरार्थशास्त्रविसरो येनाशु बुद्धेबलात् । यः पञ्चातिशयैयुतोऽत्र जयति स्थानांगपाठानुगैः ।। चित्तं सद्गुणनिर्गुणेऽपि समतां यस्यान्वहं संगतं । नित्यं स वितनोतु मंगलततिं श्रीनेमिसूरीश्वरः ॥८॥ पाक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते । संजातोऽखिलशास्त्रयोगकुशलो यस्यानुभावादहं ॥ सिद्धांतार्थरहस्यमप्यवगतं भक्त्या मयान्तःस्थया। तं नौमीप्सितदानकल्पविटपि श्रीनेमिसूरीश्वरम् ॥९॥ वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलिं । ध्येयो यो मयि निगुणेऽपि प्रगुणो भद्रोनतौ सर्वदा॥ Page #121 -------------------------------------------------------------------------- ________________ ९८ श्री विजयपद्मसूरिविरचितः आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितः । तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥ १० ॥ विद्यागुरु श्रुतादिपाठक परमोपकारि आचार्य महाराज श्री ॥ विजयोदय सूरीश्वर स्तोत्रम् ॥ || आर्यावृत्तम् ॥ नवा कदंबतीर्थेश, मिसूरीश्वरं गुरुं ॥ श्रुतदोदयसूरीशं, संस्तवीम्युपकारिणम् ॥ १ ॥ ( शार्दूलविक्रीडितवृत्तम् ) 1 । सज्ज्ञानादिगुणाय कोविदस भाविख्यातसत्कीर्त्तये मान्यप्राज्ञसमूहवन्द्यचरणाम्भोजाय सद्योगिने || सद्व्याख्यानकलाय तीक्ष्णमतये पूज्याय पूज्यैरपि । गच्छेशोदयसुरये प्रशमिने तस्मै नमोऽनारतम् ॥ २॥ निःशेषस्वपरागमार्थगहनैदं पर्यसद्वेदिनम् । श्रीसंघोन्नतिकारकं मुनिततिज्येष्ठं मनोज्ञक्रियम् ॥ भव्योद्धारसमीहया श्रुतमहादानं ददानं सदा । निर्मानं गुरुभक्तितीत्रधिषणाचार्योदयं संस्तुवे || ३ ॥ दक्षं दातुमुदारशास्त्रगहनप्रश्नोत्तरान्प्रस्फुटान् । निर्देशं त्रिदशेन्द्रचक्रिविनुताङ्कयम्भोज पूज्याईताम् ॥ कार्योधं विदधानमस्तकलुषं हर्षात्पुरस्कृत्य च । सद्ध्यानप्रणयं प्रमादरहितं सद्भावनाभावितं ||४| Page #122 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणि: उत्सर्गेतर मार्ग योग्य घटनान्यासादिषडदर्शने । नैपुण्योपगतं स्वधर्मरसिकं वादीभकण्ठीरवम् || गूढार्थानुगतानुयोग रचनाssविर्भावकं निःस्पृहं | भाषा विवेचकं निजगुणारामे नितान्तं रतं ||५|| कल्याणाभिनिवेशसाध्यकुशलं सत्स्मारणाद्युद्यमं । शिष्टाचारः शेषदोषरहितं प्राराधयन्तं मुदा । भीमेऽस्मिन्मववारिधौ प्रगतिमद्भव्यादिनां श्रेणये । यच्छन्तं च तरीनिभां करुणया सदेशनां पेशलाम् ॥६॥ ॥ द्रुतविलंबितवृतम् ॥ परमसंयमभंडनभूषितं, प्रमुदिताशयशांतिगृहाननम् । जिनपशासनभासनतत्पर - मुदयसूरिमहं सततं स्तुवे ||७|| ९९ • || आर्यावृत्तम् ॥ संज्ञावेदनिधीन्दु-प्रमिते संवत्सरे सिते पौषे ॥ श्रीमत् स्तंभनतीर्थे, ये जाता द्वादशीदिवसे ||८|| दीक्षां देवाग्रामे युगलेश्यानिधिविधुप्रमितवर्षे || वैशाखे सितवठ्यां, तेभ्योऽदुनैमिस्रुरिवराः ॥ ९॥ निधिलेश्यानंदशशि-ममिते संवत्सरे शुभाषाढे ॥ anarai येभ्यः कर्पटवाणिज्यके गुरुणा ॥ १० दत्तं प्रज्ञशप, नेत्रांबुधनिधिनिशाकरमिते ॥ वर्षे कृष्णे पक्षे, शुद्ध तृतीयादिने गुरुणा ॥ ११ ॥ ॥ , Page #123 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः वाचकपदं प्रदत्तं, मरुधरदेशीयसादडीग्रामे ॥ मृगशीर्षकृष्णपक्षे, चंगमुहर्ते तृतीयायां ॥ १२ ॥ श्रीमत्स्तंभनतीर्थे, निधिवाधि नवेन्दुवर्षवैशाखे ॥ असिते पक्षे वये, उत्तमदिवसे द्वितीयायाम् ॥१३॥ गुणगुरुणा श्रीगुरुणा, चार्यश्रीनेमिमूरिणा प्रमुदा ॥ ये सद्गुणसंपन्ना, आचार्यपदान्विता विहिताः ॥१४॥ तानुदयसूरीशान् , धन्या बहुमानतो प्रसेवन्ते ॥ तत्त्वपरीक्षाप्रमुखाः, अँग्रंथा विरचिता बहवः ॥१५॥ शिल्पज्योतिर्योग-ग्रंथानुभवा कृपालवो विज्ञाः ॥ ते मूरयो जयंतु, विहितानेकाञ्जनशलाकाः ॥१६॥ इषुनंदनिधानेन्दु-प्रमिते नाभेयपारणादिवसे ॥ श्रीमदहमदावादे, रचितं पद्मेन स्तोत्रमिदम् ॥१७॥ ॥ पूज्य आचार्य श्री विजयनंदनसूरिस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ पणमिय थंभणपासं, वंदिय गुरुनेमिसूरिचरणकयं ॥ थुणिमो गंदणमूरि, गुणरयणसमुदसारिच्छं ॥१॥ इसुकरणणिहिंदुसमे, वरकत्तियकण्हपक्खणुगयाए । इक्कारसीवरदिणे, भावनयरपंतमझगए ॥२॥ वरबोटादग्गामे, धम्मिय सा हेमचंदजणयस्स ॥ सिरिजमणामाआए, कुच्छीए जो समुप्पण्णो ॥३॥ Page #124 -------------------------------------------------------------------------- ________________ श्री स्तोत्रचिंतामणिः १०१ सिट्टणरुत्तमणामं, जणणीजणयाइएहि संठवियं ॥ कमसो विहियब्भासो, जाओ सो पंचदसवरिसो ॥४॥ गयणिसिणंदिंदुसमे, माहविईयाइ पुण्ण वेरग्गा ॥ वरदिक्खं गिण्हित्ता, णंदणविजया पसीसत्तं ॥५॥ सिरिनेमिसरिगुरुणो, तवगच्छगयणदिणेससरिसस्स । पण्णासोदयगणिणो-संपडिवण्णा विणेयत्तं ॥६॥ णहकरिणिहिंदुवरिसे, माहवमासे समुज्जले पक्खे ॥ इक्कारसीइ पुण्णो-च्छवे पवररायणयरंमि ॥ ७ ॥ सिरिनेमिसरिगुरुणा, गणिपयमेसिं पहाणगुणकलियं ॥ दिण्णं सुहछटीए, पण्णासपयं च किण्हाए ॥८॥ गुणकरिणिहिंदुवरिसे, माहवसियपंचमीइ सुहयाए ।। वायगपयं पदिणं, जइणउरी रायणयरम्मि ॥९॥ आयरियपयं दिण्णं, रायणयरसाहिबागमज्झमि ॥ गंदणमूरी जाया, विजओदयमूरिपट्टमि ॥ १० ॥ विहियाणेगग्गंथा, कइरयणोवाहिभूसिया विउहा ॥ णिचं णंदणमूरी, पगइपसंता पणंदंतु ॥ ११ ॥ सरणिहिणंदिंदुसमे, पढमजिणेसवरपारणादियहे ॥ णंदणसरित्थवणं, विहियं पोम्मेण हिटेणं ॥ १२ ॥ Page #125 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः ॥ प्रशस्तिः ॥ ॥ आर्यावृत्तम् ॥ बाणगजाङ्कनिधीन्दु-प्रमिते वर्षेऽक्षयतृतीयायां ॥ पुर्या श्रीमधुमत्यां, विशिष्टनररत्नपूर्ण यां ॥१॥ परमोपकारिसुगुरोः, तपगच्छपनेमिसूरिवर्यस्य । पन्यासगणी पद्मः, प्रकाशविजयस्य विज्ञप्त्या ॥२॥ श्री स्तोत्रादिमचिंता-मण्याख्यं स्तोत्रविविधसंकलनं ॥ ग्रंथं चकार सोऽत्रा-तनोतु जिनशासने नंदी ॥ ३ ॥ यदुपार्जितं सुपुण्यं, ग्रंथविधानान्मया सदा तेन ॥ प्रभुभक्तिरता भव्या, भवतु चांते चिदानन्दाः ॥४॥ इति श्री तपोगच्छाधिपति-शासनसम्राट् सूरिचक्रचक्रवर्तिजगद्गुरु-परमोपकारिशिरोमणि-मदीयात्मोद्धारकसुगृहीतनामधेय-परमगुरु-आचार्य महाराज श्री विजयनेमिसूरीश्वर चरण किङ्कर विनेयाणु विजयपद्मसूरि प्रणीतः श्री स्तोत्रचिंतामणि ग्रंथ समाप्तः ॥ Page #126 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः || ओं नमः श्री सिद्धचक्राय ॥ ॥ अनंतलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ १०३ श्रुतयोगसंपत्संपादक - परमोपकारि- तपोगच्छाधिपतिआचार्य श्रीविजयनेमिमूरीश्वरचरणकिंकर विनेयाणु विजय पद्मसूरिप्रणीतः ॥ श्री प्राकृतस्तोत्रप्रकाशः ॥ J ॥ मंगलाचरणम् ॥ सिरिकेसरियाइपहू- समिट्ठव विमाहप्पे | गुरुणेमिरिपाए, परमुल्लासा पणमिऊणं ॥ १ ॥ जिणवइथुत्ता मयं, पागयथुत्तप्पयासममलत्थं ॥ विरभि भनिभावा, पुजा सव्वे पसीअंतु ॥ २ ॥ || श्री सिद्धाचलस्वामि स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ पण मय णवपयमंत- महोवयारिप्पहाणगुरुणेमिं । रिएमि णामजुतं, थुत्तं णाभेयणंदस्स ॥ १ ॥ ( शार्दूलविक्रीडितवृत्तम् ) दिव्वाणंदणिकेयणं प्रसमयं कल्लाणमूलंबुयं, सम्भावृष्णइदंसणं सुहकिवा सिंधु सुरिंदत्थुयं । Page #127 -------------------------------------------------------------------------- ________________ १०४ श्री विजयपद्मसूरिविरचितः णायासेसतिलोयदव्वगुणपज्जायं पसंतिप्पयं, वंदे हे विमलायलेसरमहातेल्लुक्कचूडामणिं ॥२॥ अज्नं वंछियदाणकामकलसं संजोगखेमकरं, संभूवं पढमाणगारजिणयं सज्झाणविज्झालयं । तच्चत्थाइसयाइभावललियं णिदोसरूवस्सियं, धम्मुजाणवियासमेहवयणं वंदे सयाईसरं ॥३॥ __ [सिद्धाचळनां १०८ नाम ] ढंके रेवय सिद्धराय विजयाणंदे य तालज्झए, लोहिच्चे दढसत्ति मुत्तिनिलए भदंगरे कंचणे । केलासे सयपत्त सिट्ठ मरुदेवे पुंडरीयायले, भन्बवायसमच्चणिजचरण वंदे सयाईसरं ॥४॥ दिव्वं दुक्खहरे सहस्सकमले कोडीनिवासे सुरे, आणंदे सयकूड हत्थि पुहवीपीढे जयंतायले । विस्साणंद विलासभ६ मणिकंते पुप्फदंते तहा, भवव्यायसमच्चणिज्जचरणं वंदे सयाईसरं ॥ ५ ॥ पुज्जं बाहुवली-भगीरह-कयंबे सिद्धखित्ते ठियं, वंदे पव्वयरायदीवमणिसं सत्तुंजए मंडणं । उत्तुंगे विमलायले सिरिपए खेमंकरे सासए, भव्वव्यायसमचणिज्जचरणं वंदे सयाईसरं ॥६॥ दिव्वे मेरुमहीधरे गुणतमोकंदे विसालायले, संपुण्णाभय-पुण्णकंद-सुमहापोम्मे महिंदज्झए । Page #128 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १०५ तं सिद्धायल-पुण्णरासि-गयचंदे जोइरूवस्सियं, वंदे पुज्जपयारविंदजुयलं णाहं सयाईसरं ॥ ७ ॥ पीढाणंदुदए महापयजुए तित्थासए णं बले, सिटाणंदहरायरामरसुभद्दे रायराईसरे । तं भव्वामरकेउणंदि सहयाणंदे विभासे ठियं, वंदे पुज्जपयारविंदजमलं णाभेयपायंबुयं ॥ ८ ॥ उत्तुंगे करकम्ममूडण जयानंदे य कम्मक्खये, पोद्दामे वरसिद्धसेहर कवड्डीवास चच्चब्बुए । भव्यच्चं सुमहागिरीसमकलंके मल्लवंते ठियं, वंदे पुज्जपयारविंदजुयलं णाभेयजोगीसरं ॥९॥ बंभे केवलदायगे जसहरे सव्वट्ठसिद्ध ठियं, संसिद्ध जगतारगे हिमणगे णं मुत्तिराए ठियं, पक्रवाए भवतारणे विजयभबिंदप्पयासे ठियं, वंदे कम्महणंतसत्ति सुरकंते णाभिरायंगयं ॥१०॥ आणंदे पुरिसुत्तमोदयसुवण्णे तावसे सग्गए, सिट्टे कामुयकामसेयपयए रम्मे सहस्सरकए। चंगे मुत्तिणिकेयणे पहुपए सुंदेरिमे संठियं, वंदे वीरियवुट्टिसंतपडिमं तित्थंकराईसरं ॥ ११॥ अत्तरसयकूडे-पिअंकरे पीइमंडणे मउडं ॥ अभिणंदण सुमइणगे-उसहजिणेसं पणिवयामि ॥ १२ ॥ Page #129 -------------------------------------------------------------------------- ________________ १०६ ... श्री विजयपद्मसूरिविरचितः खिइमंडलमंडणुमा-संभुणगे सव्वकामए जिणयं ॥ मरुदेवाणंदमहं-सहस्सपत्ते पणिवयामि ॥ १३ ॥ पुज्जसिवयरणाह-वंदे पायालमूलठियचरणं ॥ तह पुण्णकंदणाहं-पढमपहुं सव्वया वंदे ॥ १४ ॥ अट्ठत्तरसयणामे-णगे ठियं पढमतित्थयरपायं ॥ आसण्णसिद्धिभावा-भव्वा अच्चंति पणमंति ॥१५॥ तुज नमो णाह ! नमो-थवणा जाओऽज्ज भे महाणंदो। सरणं तुज्झ पयाणं-भवे भवे होउ इय वंछा ॥१६॥ भीमभयण्णियमणुया-जत्ताकरणेण जस्स मुहभावा ॥ इह पाति पसंति-आरुग्गं परम वे मुर्ति ॥१७॥ दिव्बक्खिदाणदक्ख-णिज्जामगसेहरं भवद्धिसि ॥ ओही विमलगिरीणं-णमो णमो इय सरंतु णरा ॥१८॥ थुत्तमिणं पढणाय-ण्णणायरड्राण तित्थरसियाणं ॥ वियरइ अप्पियकमला-समत्थविग्याइ विहडेइ ॥१९॥ तवगणगयणदिवायर-गुरुवरसिरिणेमिमूरिसीसेणं ॥ वायगगणिपोम्मेणं-जइणउरीरायनयरंमि ॥२०॥ सरणंदणिहिंदुसमे-गणहरसिरिपुंडरीयमुत्तिदिणे । सिरिविमलायलथुत्तं-विहियं संघस्स पढणटुं ॥२१॥ Page #130 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ॥श्री आदीश्वर-स्तोत्रम् ॥ (पंचचामरवृत्तम् ) तिलोयपूयणिज्जपायपोम्मजुम्ममीसरं, । मणुस्सचित्तवारियप्पबोहदिव्यभक्खरं ॥ पहावपुण्णमुत्तिलद्धिसिद्धिदाणपञ्चलं, । णमामि सिद्धपव्ययावयंसणाभिणंदणं ॥१॥ अणंतभव्वमुत्तिदाणदक्खठाणसंठियं । विभत्तसत्तुसम्भभावभूसियंगमंडियं ॥ णियस्सहावरत्तचत्तपुग्गलाहिणंदियं । णमामि सिद्धपव्ययावयंसणाभिणंदणं ॥२॥ भवद्धिजाणवत्ततुल्लपुण्णधण्णदंसणं । मणुण्णसदभासणं सुदिलितत्तवासियं ॥ पसण्णवत्तपंकयं सुरेसराइसंथुयं । णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥३॥ अबोहरागदोसबद्धकम्मगंठिभेयगं । परप्पहावसंसियं महेसरं महस्सत्यं ।। विसुद्धदंसणाइलद्धसिट्ठभावसंपयं । णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥ ४ ॥ विण?सत्तुसंगई किलिट्ठसत्तुजावगं । पवितसिद्धिमग्गदेसणाविदिण्णणिव्वुई ।। Page #131 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः विभाववण्णवणियं ठियं विसुद्धपबए । णमामि सिद्धपन्चयावयंसणाभिणंदणं ॥ ५॥ पणट्टकम्ममम्मगं सुणिच्छियत्थदेसगं । पवित्ततित्थतित्थतिण्णतारगेसणायगं ॥ चराचरत्तिलोयवासिदव्वभावजाणगं । णमामि सिद्धपव्ययावयंसणाभिणंदणं ॥६॥ असंखभव्यबोहगं सिणिद्धकम्मसोहगं । अणंतणाणदंसणप्पसत्थसम्मसंगयं ॥ चरित्तदंसणं य जस्स खाइयं सुणिम्मलं । णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥७॥ चियाउकम्मणासणा क्खयहि सिवालए । अरूवभावपत्तणुचणीयभावयं यतं ॥ अणंतदाणलाहभोगवीरिओवभोगयं । णमामि सिद्धपव्ययावयंसणाभिणंदणं ॥ ८ ॥ अहं तुवाण दंसणेण पावणत्तसंसिओ । जिणेस ! पुण्णपुण्णसंचओदया विणिच्छया- ॥ इ लद्धसेवणेण जम्मसत्थयत्तभाविओ । णमामि सिद्धपव्ययावयंसणाभिणंदणं ॥ ९ ॥ तु पायसेवणा भवे भवे पहोउ मज्झ सा । ण जं विणा कयावि हुज्ज सुद्धसिद्धिसंपया। Page #132 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः इयप्पमोयमेउरो खणे खणे सरेमि तं । णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥१०॥ ॥पसत्थी॥ (शार्दूलविक्रीडितवृत्तम् ) । एवं सिद्धगिरिप्पहाणपहुणो थुत्तं पणीयं मए । णिच्चं मंगलसिद्धिलद्धिणिलयाणंदप्पयाणक्खमं ॥ सव्वाणिणिरोहगं पइदिणं भव्वा ! पदंतु प्पगे । जं कल्लाणपरंपराप्पभणणा सिग्धं तहायण्णणा ॥११॥ जुत्ते जुम्मणिहाणणंदससिणा संवच्छरे विक्कमे । मासे मग्गसिरे तहेव धवले पक्खे दिणे भक्खरे॥ सेत्तुंजे गुरुणेमिमरिचरणज्झाणाणुभावा कयं । विण्णत्तीइ धुरंधरस्स गणिणोज्झाएण पोम्मेण य ॥१२॥ ॥ श्री पुंडरीक द्वात्रिंशिका ॥ ॥ आर्यावृत्तम ॥ सिरिअब्बुयतित्थपह, थुणेअ परमोवयारिगुरुणेमि ॥ सिरिपुंडरीयगणिणो, थुत्तं विरएमि भत्तिभरो ॥१॥ भवरविंददिणेसं, चउणाणिपहाणभावपडिवण्णं ॥ गुणरयणरोहणणगं, वंदे सिरिपुंडरीयमहं ॥ २ ॥ जस्सच्चणणमणेणं, सिग्धं सिझंति सव्वसज्ज्ञाई ॥ तं सत्तुजयतित्थं, जयउ सया कामकुंभनिहं ॥३॥ Page #133 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सिरिसिद्धत्यनिवसुया, वीरजिणिंदा पणहसोयपया॥ विमलायलजत्ताए, समागया भावकरुणड्ढा ॥४॥ मुरवइणा तत्थ कयं, गढतियपरिमंडियं समोसरणं ॥ तिसलाणंदणणाहा, तत्थ ठिय। देसणं दिन्ति ॥ ५ ॥ सिरिसेत्तुजहाहिय-सयणामायण्णणप्पसंगमि ॥ वरपुंडरीयणाम, णिसुयं सक्केण संपुढं ॥ ६॥ . केगं गिबंधणेणं, एयं णामं पयट्टियं भुवणे ॥ सासणणाहा हेउं, वयंति भवियाण बोहढें ॥७॥ सिरिउसहतित्थवइणो, आसी भरहो मुओ महाचक्की ॥ तत्तणय उसहसेणो, णामंतरपुंडरीओत्ति ॥ ८ ॥ सारइयमेहसरिसं, जीवियमिह संपया तहा चवला ॥ भोगा किंपागसमा, ममया एएसु णो कुज्जा ॥९॥ विण्णा हिययरचरणं, सेवित्ता पाविऊण संतिसुहं ।। पत्तसिवा होति तओ, तुब्भेऽवि तहा कुणह हरिसा ॥१०॥ आयण्णिऊण एवं, उवएसं पढमतित्थनाहस्स ॥ पडिवज्जिऊण दिक्खं, संजाओ गणहरो पढमो॥११॥ तिवईसवणाणंतर-प्पणीयसुंदरदुवालसंगसुओ ॥ विहरइ भव्वेऽणेगे, पडिबोहेइ प्पमोएणं ॥ १२ ॥ सो गामाणुग्गाम, विहरंतो समणपंचकोडीए ॥ परिवरिओ संपत्तो, विमलायलतित्थसिहरंमि ॥१३॥ Page #134 -------------------------------------------------------------------------- ________________ प्राकृत स्तोत्रप्रकाशः सो पुंडरीयसामी संपत्तो व्बुि सपरिवारो ।। चित्तस्स पुणिमाए, ता णामं पुंडरीयति ॥ १४ ॥ एम्म वासरे जो, पोसहदाणच्चणं तवजवाई | पकुणइ सोऽदिहिं, पणकोडिगुणं फलं लहए || १५॥ मज्झिमफलववहारा, पूयाइविहायगो य भवपणगे | णियमा पावइ मुत्ति, अंतमुहुत्ते जहणं ॥ १६ ॥ १११ भाव जोगा, झागाणलदड्ढसव्त्रकम्ममला ॥ haraयासा, सिद्धसिलामंडणा होज्जा ॥ १७॥ पूया या पंचपयारा, वरवहि वहिया पयच्छए नाणं ॥ fear सकिंदाई, सोच्चा वरपुणिमा महिमं ॥ १८ ॥ सिरिपुंडरीयतित्थे, जाया वरभत्तिभाविया केई || सुपुणिमातवंमि, पण्णरसदप्पमाण मि ॥ १९ ॥ जीए चंदसिरीए, पइविरहो कारिओ वियारा ता ॥ पत्तं विसकण्णत्तं, लग्गावसरे मओ भत्ता || २० | तीए सिसुविहवाए, एयतवाराहणाणुभावेणं || पत्ता सोहमरिद्धी, महाविदेहे सुकच्छंमि ॥ २१ ॥ पावस परमपयं, अयरामररोगसोगपरिहीणं ॥ एवं अगमव्वा, सिद्धा पुव्वंमि कालंमि ॥ २२ ॥ सिरिपुंडरीय सामी, पत्तो परमं पर्य मुया जत्थ || दसरह तो भरहो, कण्हंगयसंबपज्जुण्णा ॥ २३ ॥ Page #135 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सुयमुणिसेलयपंथग - नवनारयरामपांडवप्पमुहा ॥ सिद्धा तत्थ ठियं तं वंदे सिरिपुंडरीयमहं ॥ २४ ॥ अव्वाबाहमणतं, णिम्मलवरनाणदंसणाभोगं ॥ णिम्मलजोइसरूवं, वंदे सिरिपुंडरीयमहं ॥ २५ ॥ संसारंबुहिपोयं, सच्चाणंदष्पमोयपरिकलियं ॥ सोहियपर मज्झाणं, वंदे सिरिपुंडरीयमहं ॥ २६ ॥ रिउमित्तसम्मभावं भवसेढीबद्ध पावणासयरं ॥ नियगुणतत्तिसमेयं, वंदे सिरिपुंडरीयमहं ॥। २७ ॥ धण / णरा पहाए, जोगावंचणसहावसंपुष्णा || सिरिपुंडरीयचरण, हियए ठावेइ मुतिदयं ॥ २८ ॥ धष्णो हं कयपुण्णो, जम्मं मह सत्ययं तुह त्थवणा ॥ सिरिपुंडरीयगणहर ! जाओ कम्मखउल्लासो ॥ २९॥ सिरिपुंडरीयमग्गं, सग्गपवरगाइदायगं णच्चा || आराहिऊण भावा, भव्वा ! पावेन्तु सिद्धिमुहं ॥३०॥ कम्मलयाकरवालं, गणहरसिरिपुंडरीयवरसरण || विस्साहियमाहप्पं, मम मिलउ भवे भवे णिच्चं ॥ ३१ ॥ थुत्तमिण पढणा-तप्परभव्वभावभवियाणं ॥ लहु दे बुद्धिरिद्धी, रोगुवस गे पणासेइ ॥ ३२ ॥ तवगणगयणदिवायर - गुरुवर सिरिणेमिनूरिसीसेणं ॥ पउमेणायरिएण - जइणउरीरायणयरंमि ॥ ३३ ॥ ११२ Page #136 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ११३ ॥ अनेकार्थक-श्री केसरिया प्रभु स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सिरिणेमिपायपउमं-पणमिय सिद्धट्टजोगविहिदक्खं ॥ पहुकेसरियाथुत्तं-रएमि सिरितित्थभद्दयरं ॥१॥ ॥ मालिनीवृत्तम् ॥ अणुवममुहकति संथुयं वासवेहिं । .. सयलसुहनियाणं सच्चसंपत्तिगेहं ॥ तिहुयणगयकित्ति-सव्वया पुज्जपायं । पढमनिवइभिक्खु-आइमं तित्थणाहं ॥२॥ पवरपुरिससीहं सव्वलोयप्पईवं । समहिलसियदाणे कप्परुक्खोवमाणं॥.. पवरखवगसेढीपत्तसुद्धस्सरुवं । विमलपरमनाणण्णायलोयस्सहावं ॥३॥ पयडियवरतत्तं सिट्टलच्छीसमेअं । तिहुयणकयसेवं सिहदेवाहिदेवं ॥ अइसयगणपत्तं जोयखेमप्पवीणं । भवजलनिहिपोयं जच्चसोवण्णकायं ॥४॥ हिअयकमलबोहे भक्खरं सुद्धभासं । विजियदुरियवक्कं जावयं खीणदोसं ॥ पडिहयसमकम्मं मेइणीए पसिद्धं । . विहुयमरणजाई लद्धसंसथजोगं ॥५॥ Page #137 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः नयर वरधुलेवामंडणं पुण्णलब्भं । सिवमयलमणंतं संसियं ठाणमिढें ॥ निविडतिमिरणासं जस्स णामं पसत्थं उसहपहुमहं तं वीयरायं णमामि ॥६॥ ॥ आर्यावृत्तम् ॥ वियलियविग्घसमूहं-पसण्णवयणं विसिट्ठगइवयणं । मुत्तिप्पयपयसेवं सिरिकेसरियाविहुं वंदे ॥ ७ ॥ जह तुम्हाणं सोक्खं-पियं तहा चेव सव्वजीवाणं ।। इय सिक्खा जस्स मुहा-तं केसरियापहुं वंदे ॥८॥ हियमियसच्चं वयणं-वत्तव्यं विण्णसव्वजीवहिं॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥९॥ चोरिक्कं दुग्गइयं-हेयं हिंसाणिबंधणं सिग्धं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥१०॥ सील मुत्तिनियाणं-वियोवसमं च संजमप्पाणं ॥ साहिज्जकरणदक्खा-सीलेणं वासवा णियमा ॥११॥ दीहाउतेयवंता-दढसंहणणा महाबला पुरिसा ॥ तह सुंदरसंठाणा-हवंति सीलप्पहावेणं ॥ १२ ॥ अचभुयमाहप्पं-णचा सीलस्स रकखणं कुज्जा ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥१३॥ मुच्छा भवभावेमुं-णो कायव्वा पयंडदुरकदया ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥१४॥ Page #138 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः काययो भव्वणरा!-संतोसो भोगदविणपमुहेसुं॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥१५॥ कोहो चारित्तरिऊ-करुणाभावायहो सया चजो॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥१६॥ कडुफलओ पीइवहो-पुण्णोदयकित्तिसंतिहो कोहो ।। इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥१७॥ माणजओ कायव्यो-मद्दवभावेण भव्वपुरिसेहिं ॥ इय सिकरखा जस्स सुहा-तं केसरियापहुं वंदे ॥१८॥ माया तिरिगइयाया-ण विहेया अप्पवंचणा कइया॥ इय सिक्खा जस्स सुहा-त केसरियापहुं वंदे ॥१९॥ समविद्धंसो लोहो-धम्माराहणविमुत्तिविग्घयरो॥ इय सिक्खा जस्स सुहा-तं केसरियापहं वंदे ॥२०॥ रागो सीलब्भंसो-विणस्सरत्थेसु चेव ण विहेओ॥ इय सिक्खा जस्स सुहा-तं केसइियापहुं वंदे ॥२१॥ भवभमणं दोसेणं-हुज्जा ण गुणोहसंचओ कइया । इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२२॥ धणणेहद्धंसकली-कलिणा सिहा गुणा विलिज्जंति॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२३॥ अभक्खाणं हेयं-हिंसादोसाइकारणं दुहयं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२४॥ Page #139 -------------------------------------------------------------------------- ________________ ११६ श्री विजयपद्मसूरिविरचितः पेसुण्णं घोरभयं-विदेसविकित्तिपीइपरिदहणं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२५॥ इट्टत्थे रइकरणा-अरइविहाणा अणिभावेसुं ॥ किटकम्मबंधो-कुज्जा दुहंपि परिहारं ॥ २६ ॥ हेऊ अरइरुईगं-दीसइ णो किंपि वत्थुतत्तेणं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२७॥ परपरिवाओ हेओ-गुणवीसासत्यकिनिधम्मलओ ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२८॥ मायामोसं सुयणा !-कुव्वंतु ण मुक्खमग्गपलिमंथं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥२९॥ मिच्छत्तं भवदुहयं-सव्वाणत्थप्पयं सया हेयं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३०॥ पावाणं ठाणाइं-इय अट्ठारसविहाइ-हेयाइं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३१॥ दुरियट्ठाणच्चायं-किच्चा णिव्वाणमग्गओ हुजा ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३२॥ सम्मत्तं भवभेयं-पसमाइनिमित्तजीवपरिणामो॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३३॥ मोहनिरोहं नाणं-विरइफलं मुत्तिमग्गदीवणिहं ॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३४॥ Page #140 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः संचियकम्मविरेय-चारित्तं दंसणावबोहजुयं ।। इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३५॥ सड्ढावबोहचरणं-सम्मजुयं मीलियं सिवयमग्गो॥ इय सिक्खा जस्स सुहा-तं केसरियापहुं वंदे ॥३६॥ ॥ उपजातिवृत्तम् ॥ अणंतविण्णाणमयं विमोहं। मोहज्जियाहप्पसरप्पणास ॥ आसन्नभव्यंगिगणञ्चणिज्ज । सरेमि तं केसरियाजिणेसं ॥ ३७॥ तव प्पसाया पा वि णाह! ममं । कया वि हुजा गयविग्धपीडा ॥ ण सीहचोरारिपयंडभीई। ... झाणाऽविलंबा सइसुक्खवुड्ढी ॥ ३८ ॥ पूयापरा पुज्जपयं लहति । भवे भवे तुज्झ समाहिबोहिं ॥ जम्मं पहू ! धम्मियसड्ढवंसे। . इच्छामि तं तं सययं मुयाऽहं ॥३९॥ . ( शार्दूलविक्रीडितवृत्तम् ) एवं केसरियासुतित्थपहुणो भावच्चणा मे-कया। सिक्खातत्तसुमेहि रायणयरे जाओ भवो सत्यओ॥ Page #141 -------------------------------------------------------------------------- ________________ ११८ श्री विजयपद्मसूरिविरचितः जुत्ते जुम्मनिहाणणंदससिणा संवच्छरे विक्कमे । वेसाहे सियपक्खछट्टदियहे पुण्णा किई पत्थुया ॥४०॥ ॥ आर्यावृत्तम् ॥ सिरि केसरियाथुत्तं-गुरुवरसिरिणेमिमूरिसीसेणं । पउमेणायरिएणं-विहियं पभणंतु भव्ययणा ! ॥४१॥ भणणाऽऽयण्णणभावा-गेहे संघस्स संपया वुड्ढी ॥ आरुग्गतुहिकित्ती-बुद्धी तह हुन्ज विउलयरा ॥४२॥ तारंगतीर्थाधीश ॥श्री अजितनाथ-स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ वंदित्तुं वरतित्थं पयपोम्म पुज्जणेमिसूरीणं ॥ सिरिअजियणाहथुत्तं रएमि भवभावणुच्छेयं ॥१॥ (शार्दूलविक्रीडितवृत्तम् ) झाणा जस्स विसिट्ठसुक्खनिलयं पावंति भन्दा नरा। सब्भबत्तविवागहेउणमणं पूया महाणंदया। सब्भावुभवकारणं य सरणं चित्तत्थिरत्तप्पयं । तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥२॥ दिक्खा छट्टतवेण जेण गहिया सालक्खरुक्खस्सहे। नहादसदोसमिट्ठकमलासंदाणकप्पडुमं Page #142 -------------------------------------------------------------------------- ________________ १११ प्राकृतस्तोत्रप्रकाशः लोयालोयपरूवगं णियगुणारामे रयं सिद्धियं । तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥३॥ देविंदामरवंतराइमहियं सद्धम्मबीयंबुयं । कारुण्णंबुहिपुज्जपायकमलं तिण्णं भवा तारयं ॥ संसारद्धिणिमजणदियनराणं सिट्टणिज्जामयं । तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥४॥ मिच्छत्तायलवजकंतवयणं विस्संबुए मूरियं । दिव्वाणंतगुणोहसंमइगयं सोहग्गलच्छीमयं ॥ जोगक्खेमविहाणदक्खमउडं साहावियाणंदयं । तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥५॥ भावुल्लासणिबंधणं जियरिउं झाणंतरीए खणे । संपत्तामलकेवलं कुवलयप्पोल्लासभाणुप्पहं ॥ तेलुक्कस्सियवंदणिज्जवयणं णिच्चं विसालासयं । तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥६॥ सम्मेयखणगे प्पहाणणसणेणं मासिएणं मुया। काउस्सग्गवरासणे मुणिसहस्सेणं सिए पक्खए॥ जो चित्तस्स य पंचमीइ परमज्झाणेण सिद्धिं गओ। तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥७॥ देहो जस्स सुवण्णवण्णसरिसो वाणी विसालासया। माया वण्णविसिट्ठभावविजया धन्ना गणो माणवो ॥ Page #143 -------------------------------------------------------------------------- ________________ १२० श्री विजयपद्मसूरिविरचितः अच्चंतत्थिरसत्थमोयललियं पज्जत्तसंपुण्णयं । तं वंदे जियसत्तुरायतणयं तारंगतित्थेसरं ॥८॥ धण्णो भव्वकुमारपालणिवई सो जेण भत्तेण य । पासाओ तुह हेमचंदवयणा णिम्माविओ सुन्दरो॥ भत्ती णिव्वुइसाहणेसु परमा दिव्वक्खिया सत्तिई । णच्चेवं तुम पायजुम्मसरणं णिच्चं पवजामि हं ॥९॥ जिल्लज्जेण विडंविओ भववणे मोहेण हं णाह ? मे। विण्णाओ ण तुमं मए जिणवई तस्सेव वित्तासणा ॥ णो अज्जप्पभिई भिई तुव सुहादिट्ठीइ तस्संसओ। अप्पा मे प्पसमो थिरो णियरई जाओ महाणंदिओ ॥१०॥ तुं बुद्धो य महेसरो गुणणिही देवाहिदेवो वि तं । भंते ! सव्वकयत्ययं वि पगओ पुण्णो सरण्णो तुमं ॥ विण्हू केवलणाणभ ववयणा तं संकरो वत्थुओ। दासो हं गुणलेसभावरहिओ संतारणिजो तुमे ॥११॥ ॥ आर्यावृत्तम् ॥ जुम्मणिहाणणिहिंदु-पमिए वरिसे य जिट्ठसिवपक्खे ॥ पढमे दियहे धण्णे-पुण्णे सिरिरायणयरंमि ॥ १२ ॥ तारंगेसरथुत्त-गुरुवरसिरिणेमिमूरिसीसेणं ॥ पउमेणायरिएणं-विहियं प्पभणंतु भव्वयणा ! ॥१३॥ रयणमिमं विष्णत्तो-अकरिस्सं हं सुसील सिसुमुणिणा॥ पढणाऽऽयण्णणसीलो-सिरिसंघो लहउ कल्लाणं ॥१४॥ Page #144 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाश: १२१ ॥ श्री तालध्वजतीर्थमंडन-सत्यदेव-स्तोत्रम् ॥ ___(आर्यावृत्तम् ) सिरिसिद्धचक्कजंतं-बंदिय गुरुणेमिसूरिगुणपयरं ॥ तालज्झयसुमइपहुं-करेमि थुइगोयरं भावा ॥१॥ पंचसजीवणकूडे-जासहिहाणं पसिद्धिमावणं॥ अप्पज्झाणणियाणा-विउलगुहा जत्थ दीसति ॥ २॥ तालज्झयणामसुरो-इमंमि हिटायगो सुमइभत्तो ॥ ता तालज्झयणाम, एयस्स णगस्स संजायं ॥ ३ ॥ तालज्झयणामेणं-तडिणी सेत्तुंजयाइसंबद्धा ॥ पुरओ जलहिपसंगा-सोहइ एत्थाहभूमीए ॥४॥ णिव्वुइदायगतित्थं-सच्चचमुक्कारसच्चदेवमहं ॥ सिरिपंचमतित्थयरं-णिच्चं झाएमि चित्तंमि ॥५॥ वजजयंतविमाणे-भोचा सुरसम्ममहियपुण्णफलं ॥ साकेयपुरीए जो-सावणसियविइयदियहमि ॥६॥ णिवमेहमंगलाए-कुच्छिसि समागओ चवणकाले ॥ माहवसियट्टमीए-जायं वंदामि तं मुमइं ॥ ७ ॥ तिसयधणुप्पमियंग-सुवण्णवण्णं पभुत्तभूवत्तं ॥ माहवसियणवमीए-सहसगणं णिच्चभत्तेणं ॥८॥ णियणयरीए हेटा-सालतरुस्स प्पवण्णपन्वज्जं ॥ चउनाणिपहुं तइया-वंदे तालज्झए सुमई ॥९॥ Page #145 -------------------------------------------------------------------------- ________________ १२२ श्री विजयपद्मसूरिविरचितः वीसइवरिसाइं जा-जो छउमत्यो सजम्मणयरीए । छट्टतवेणं चित्ते-सुक्के इक्कारसीदियहे ॥ १० ॥ केवलणाणी जाओ-गणहरसयमंडियं मणुण्णमयं । पढमचरमगणिपुज्ज-तं वंदे सुमइतित्थेमं ॥ ११ ॥ (शार्दूलविक्रीडितवृत्तम् ) जे संतज्जियमोहमाणमयणा जे णिव्वियारा णरा। अण्णासाविणिवत्तगा गुरुयरं सोचा जिणिंदागमं ॥ निव्वाणामियबिंदुसायरसिया ते सेवणिज्जा सया। एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ १२ ॥ कोहो रायविणासणो विणयसंणासोऽहिमाणो जए । मित्तीभावविओजओ पभणिओ डंभो रमाभावए ।। लोहो सव्वगुणोहकट्ठजलणो हेया कसाया समे । एवं सुंदरदेसणं पणमिमो तालज्झएसप्प हुँ ॥ १३ ॥ अट्टज्झाणविवड्ढगा दुरियवल्लीवड्ढणे जे घणा । भव्वा केवलभूसिया चरमचारित्ता य जेसि खया॥ तेसिं होइ जओ खमाइसुगुणेहिं णण्णहा वण्णिओ। एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ १४ ॥ आरंभोऽणुचियाण चेव सयणोहेहिं विरोहो तहा। वीसासो ललणाजणस्स बलिहिं फद्धा किलेसप्पया। मच्चुहारचउक्कमेयमणिसं चिच्चा लहिज्जा सुहं । एवं सुंदरदेसणं पणमिमो तालज्झएसप्पहुं ॥ १५॥ Page #146 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १२३. - जस्स ज्झाणवसेण सग्गपरमाणंदालयं लब्भए । णीसेसुत्तमभव्यपुज्जचरणं सच्चप्पहावणियं ॥ आहिव्वाहिविणासपच्चलमुहं णीरंजणं णिब्भयं । भत्तिप्पेमभरेण मेहतणयं सीसेण वंदामि हं ॥१६॥ (उपजातिवृत्तम् ) विसुद्धलच्छीपरमप्पमोयं, समत्तवंछाविसयप्पयाणं ॥ विक्खायतालज्झयतित्यनाई, तं सच्चदेवं पणमामि णिच्चं ॥१७॥ जस्स पहावा ण भयं ण पीडा, सत्तण भीई ण कयावि हुजा ॥ पसंतिपुण्णोदयलद्धिसिद्धी, तं सच्चदेवं पणमामि णिच्चं ॥१८॥ सम्मत्तसीला मणुया प्पहाए, जं वंदिऊणं णिवतक्कराणं ॥ भयं पणासंति य सावयाणं, तं सच्चदेवं पणमामि णिच्चं ॥ १९ ॥ णिज्जामगो जे भवसायरंमि, भवाडवीमाणवसत्यवाहो ॥ मुणी महागोवसुधम्मभासी, . तं सच्चदेवं पणमामि पिच्चं ॥२०॥ Page #147 -------------------------------------------------------------------------- ________________ -२२४ श्री विजयपद्मसूरिविरचितः महढिएहिं तियसेसरेहिं, भत्तिष्पमोयष्णियभाविएहिं ॥ विग्घप्पसंगे परिपूयणिज्जं, तं सच्चदेवं पणमामि णिच्चं ॥ २१ ॥ विसुद्ध सड्ढा पडिमा भव्वा, जं पूइऊण बहुमाणजोगा || लहंति आरुग्गविणोयलच्छि, तं सच्चदेवं पणमामि णिच्चं ॥ २२ ॥ जस्स Fथवा हुज्ज विसिट्ठबुद्धी, धिप्पबुड्ढी रसणा य सत्था ॥ जच्चधमूयत्तगया ण हुज्जा, तं सचदेव पणमामि णिच्च ॥ २३ ॥ बहुप्पहं मम जस्स संगा, रागो वि सो ते स्सरणेण णट्ठी ॥ कम्माण जाया बहुणिज्जराओ, जिस हिं हिययं विसेसा ॥ २४ ॥ मुत्तिपयं ते सरणं पवण्णो, साहेमि चारित्तमहं सुसत्थो । अओ न पत्थं मम किंचि अण्णं, तं. सच्चदेवं पणमामि णिच्चं ॥ २५ ॥ Page #148 -------------------------------------------------------------------------- ________________ १२५. प्राकृतस्तोत्रप्रकाशः . ( आर्यावृत्तम् ) सम्मेयसेलसिहरे-काउस्सग्गासणेण सहसगणो । मासक्खवणतवेणं-णवमीए चित्तसियपक्खे ॥२६॥ चालीसलक्खपुर-प्पमिए पुण्णे य जीविए जेणं ॥ तइयभवे संपत्तं-परमपयं तं पहुं वंदे ॥ २७ ॥ ससिहयगयचंद मिए-वरिसे सियतेरसीइ वइसाहे ॥ कानजिसड्ढसुएण-सावय कल्लाणणामेणं ॥ २८॥ इन्भेणं कारविया-महुस्सवेणं पहूयधणवइणा ॥ जास पइट्टा रम्मा-तं सुमइपहुं सया वंदे ॥ २९ ॥ गुणणिहिगयचंदमिए-राहणउरवासिणा धणड्ढेणं ॥ दलिचंदस्स सुएण-सेटिगणेसेण सिहरंमि ॥ ३० ॥ चउमुहदेवपइट्ठा-परुस्सवेणं तरण कारविया ॥ तं चउमुहतित्थयरं-विणएण णमामि हं णिच्चं ॥३॥ जेणं धम्मिटेणं-बावण्णजिणालओ महारम्मो ॥ निम्मविओय विसालो-बाहिं सिरिरायणयरस्स ॥३२॥ सो केसरिसीहसुओ-दाणगुणी हत्थिसीहसेहिवरो॥ तस्स सुओ गुरुभत्तो-जाओ सेट्ठी मगणभाऊ ॥३३॥ तस्सुय दलपतभाउ-स्सरणटुं गेहिणीइ लच्छीए॥ गुरुणेमिसरिवयणा-पासाओ जत्थ णिम्मविओ ॥३४॥ तम्मि वरिण्णा सामा-परिसोहइ मूलनायगत्तेणं ॥ सिरिपासणाहपडिमा-तं वंदे भूरिभत्तीए ॥ ३५ ॥ Page #149 -------------------------------------------------------------------------- ________________ १२६ श्री विजयपद्मसूरिविरचितः तीअ पइट्टा रम्मा-णहगयणंदिंदुवच्छरे पुण्णे ॥ माहवसियदसमीए-दलपतगिहिणीइ लच्छीए ॥३६॥ तवगणगयणदिवायर-तित्थुद्धारपणेमिसूरीणं ॥ आणाए हत्थेणं-सिरिदसणसूरिणो गुणिणो ॥३७॥ चउविहसंघसमक्खं-साहम्मियभत्तिभावपुव्वेणं ॥ वरविहिणा कारक्यिा-वरुस्सवाइप्पबंधेणं ॥ ३८ ॥ गुरुणेमिसरिवयणा-सिरितवगच्छीयसंघणिम्मविए । गुरुमंदिरे णमेमो-सिरिवुड्ढीगोयमाइपए ॥ ३९ ॥ सरणयणणिहिंदुसमे-सियछट्ठीए य मग्गसिरमासे ॥ जस्स पइट्टा हिट्ठा-गामे वंदामि तं संति ॥ ४० ॥ तालज्झयतित्थगए-जे जिणणाहे सया णमंसंति ॥ तेसिं मंगलमाला-विमला कमला गिहे होज्जा ॥४१॥ गुणणंदणिहिंदुसमे-सिरिगोयमकेवलत्तिपुण्णदिणे ॥ सिरिजिणसासणरसिए-जइणउरीरायणयरंमि ॥४२॥ तालज्झयथुत्तमिणं-गुरुवरसिरिणेमिसरिसीसेणं ॥ पउमेणायरिएणं-रइयं मुणिभत्तिपढणढें ॥ ४३ ॥ - - Page #150 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः श्री गिरिनारतीर्थपति ॥ श्री नेमिनाथ - स्तोत्रम् ॥ १२७ || आर्यावृत्तम् ॥ सिरि सूरिमंतसरणं - किच्चा गुरुणेमिसूरिपयणमणं ॥ रेवयसामित्थवणं - करेमि कल्लाणबीयघणं ॥ १ ॥ विज्झापाहुडमज्झे - वृत्तंतं जस्स रेवयणगस्स ॥ तयहीसरणेमिप हुं - समुद्दतणयं सया वंदे || २ || अवरानिय सुक्खं जो - भोच्चा चविओ सिवाइ कुच्छिम्मि ॥ कत्तियमासे किण्हे - पक्खे वरवारसीदिय || ३॥ चित्ताचंदे जाओ, जो सावणसुक्कपंचमीदियt || कण्णा रासी तइया - तं मिजिणेसरं वंदे ॥ ४ ॥ सावणसियछदिणे-छद्वेण तवेण सुद्धभावेणं ॥ छत्तसिलाइ समीवे-पवण्णदिक्खं पहुं वंदे ॥ ५॥ सहसंबवणे जेणं - अस्सिणपज्जंतवासरे सिद्धे || केवलनाणं लद्धं-तं णेमिपहुं सया वंदे ॥ ६ ॥ ( शार्द लविक्रीडितवृत्तम् ) रुक्खज्झाणसुया तत्र पुरिसा चत्तारि सिद्धा सुया । भासाजायसुधम्मवत्थदुलहा चत्तारि ते कोरवा ॥ सण्णाको निबंधणाइ पडिमा चत्तारि णेया तहा । एवं णिम्मलदेसणं पथुणिमो संखंकणेमि पहुं ॥ ७ ॥ Page #151 -------------------------------------------------------------------------- ________________ १२८ श्री विजयपद्मसूरिविरचितः साणुप्पेहणलक्खणाइ चउहाऽऽलंबा वि भेया तहा। णायव्यो विणओ गुरूण भविया ! अट्टाइयाणं य भे॥ गेज्झाइं चरमाइ दोण्णि पढमाई संति वे णो तहा। एवं णिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥ ८ ॥ मज्जाया चउहा सुराण तह संवासो वि संभासिओ। दारिदाइदुहप्पयाणपवणा णेया कसाया समे ॥ ठाणेहिं चरहिं सिया तिभुवणे कोहस्स पाउम्भवो । एवं निम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥९॥ कोहो चेव चविहो चउपइहाणो तहा वण्णिओ। एवं भावजुयं कसायतितयं सेसं पि चाओचियं ॥ तुब्भे होअह निम्मला य चउरो चिच्चा कसाए सया। एवं णिम्मलदेसणं पथुणिमो संखंकणेमिप्पहं ॥१०॥ ठाणेहिं चउहि चिणिंसु पयडीओ पाणिणो दुक्खया। एवं चेव चिणंति दंडगपयं तइयं चिणिसंति य ॥ बंधोईरणवेयणिज्जरपयाइं भासियाई तहा । एवं णिम्मलदेसणं पथुणिमो संखंकणेमिप्पहं ॥११॥ संसारामरसच्चमोसपणिहाणाइं तहा भावणा। पच्छित्तं विगहा सुराइयसहावो चेव संदेसणा ॥ कालो दुग्गयसुग्गया य परिणामो पुग्गलाणं तहा। एवं णिम्मलदेसणं पथुणिमो संखंकणेमिप्पहुं ॥१२॥ Page #152 -------------------------------------------------------------------------- ________________ प्राकृत स्तोत्रप्रकाशः सट्टा उत्तमदिद्विवायसुगईओ दुग्गईओ तहा । कार्यव्वा ण णराण सुक्खदलणा णिंदा चउण्हंपि य ॥ ठाणेहिं चउहिं पच्चर मुसावाओ ति वाणी वरा । एवं णिम्मल देसणं पथुणिमो संखंकणेमि पहुं ॥ १३ ॥ होज्जा केवलमुत्तमं भवियणाणं घाइकम्मक्खया । पुजा कम्मचक्कमित्थ निययं वेति सव्वण्णुणो ॥ चाउज्जाममओ विदेहमुणिणो धम्मो दस तहा । एवं णिम्मलदेसणं पथुणिमो संखंकणेमि पहुं ॥१४॥ ॥ आर्यावृत्तम् ॥ १२९ आसाढे सियपक्खे - अहमदियहेऽवलोअणे सिहरे || गिव्वुइपयपत्तो जो-तं णेमिपहुं सया वंदे ॥ १५ ॥ जुम्मणिहाणि हिंदु-पमिए वरिसे य सावणे मासे ॥ सियपंचमीमुदिय हे - धणे सिरिरायनयरंमि ॥ १६ ॥ थुतं णेमि पहुणो- गुरुवर सिरिणेमिनूरिसी सेणं ॥ पउमेणायरिएणं - रइयं पभणंतु भव्वयणा ! ॥ १७ ॥ रयणमिमं विण्णत्तो - अकरिस्सं हं जयंतविजएणं ॥ पढणाssयण्णणभावो - सिरिसंघो लहउ चरणपयं ॥ १८ ॥ - रु Page #153 -------------------------------------------------------------------------- ________________ १३० श्री विजयपद्मसूरिविरचितः ॥श्री अरिष्टनेमि-स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सयलसुरासुरपूइय-पयपोम्मं विस्सविस्स भव्वहियं ।।. संसुद्धसीलकलियं, वंदे तमरिडणेमिपहुं ॥१॥ कयकम्मदावसंति, पसंतमुहपंकयं पगिट्ठमयं ॥ दिव्बप्पयावसोहं, वंदे तमरिटणेमिपहुं ॥ २॥ संखंकियभव्यतणुं, भवसायरतारगं च भवतिण्णं ॥ कुंदुज्जलजसकित्ति, वंदे तमरिट्ठणेमिपहुं ॥३॥ विण्णायाहिलभावं, भावणरामरप्पकयभत्तिं ॥ णिम्मलगुणगणसालिं, वंदे तमरिटणेमिपहुं ॥४॥ विक्खायामलधम्मं, धम्मिजणाणंददाणणिउणवरं ॥ हिययाणंदयचरियं, वंदे तमरिटणेमिपहुं ॥५॥ दंदावहारदक्खं, दक्खविहाणत्थुयाइसयरिद्धिं ॥ भव्वंयुयबोहरवि, वंदे तमरिटणेमिपहं ॥ ६॥ जे णेमिजिणं णिचं, परिपूएंति प्पमोयभरभरिया ॥ पुण्णाणुबंधि पुण्णं, बंधति णरा महापुण्णा ॥ ७ ॥ सिरिणेमिणामजवणं, सत्तियभावणियं च संघगिहे ॥ केवलमंगलमाला, देइ तओ तं कुणह भव्वा ! ॥८॥ सिरिनेमिनाहथुत्तं, रइयं गुरूणेमिमूरिसीसेणं ॥. पोम्मेणं हरिसाओ, संघगिहे कुणउ कल्लाणं ॥९॥ Page #154 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १३१ ॥ अनेकार्थ श्री स्तंभनपार्श्वस्तोत्रम् ॥ ॥ आर्याच्छंदः ॥ सिरिगुरुदेवं णेमि-बंदिय सिरिथंभणेसपासस्स ।। विविहत्थसत्थथुत्तं-रएमि सब्भावजोगटुं ॥१॥ झाअन्ति थंभणे-जे थिरचित्तेण विग्घकालंमि ॥ तेसिं विग्यविणासो-होइ जहा देदसाहुस्स ॥२॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ दाऊणं सुहदाणमित्थ परमुल्लासा सुपत्ताइयं । सीलं संजमपाणभूयसिवगेहोवायमाणंदयं ॥ पावित्ता रिउहं करेंतु सुतवं भावितु सब्भावणं । एवं णिम्मलदेसणं पणिवयामो थंभणेसप्पहुं ॥३॥ मित्तीचायविवेगसीलविणया भासा पिया उज्जुया। दक्विणं सुपरोवयारपरया दीहावलोइत्तणं ॥ एए सज्जणमाणवाण सुगुणा निव्वाणलच्छीप्पया। एवं निम्मलदेसणं पणिवयामो थंभणेसप्पहुं ॥४॥ आया एगविहो य बंधणदुर्ग धम्मो दुहा संसिओ। निबाणस्स णिबंधणं य दुविहं होजा तिहा सणं ॥ गुत्तीर्ण य तिगं नराण वयणाणं गारवाणं तहा। एवं निम्मलदेसणं पणिवयामो थंभणेसप्पहुं ॥५॥ Page #155 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः पूया भोयणदाणजोगकरणं लिंगं तिहा कित्तियं । पचक्खाणविणा य गरिहा रुक्खा तिहा माणवा ॥ सल्लाणं तितयं विराहणगुणाणं चैव लोयत्तयं । एवं निम्मलदेसणं पणिवयामो थंभणेसप्पहुं ।। ६ ।। १३२ मुद्दा साहुमणोरहा यतिविहा चाओ य तिन्हं तहा । लेस्साओ वरमाणवा य तिविहा मज्झा जहण्णा तहा ॥ तित्थेसाण य चत्तो सनिवहा होत्था तओ चक्किणो । एवं निम्मलदेसणं पणिवयामो थंभणेस पहुं ॥ ७ ॥ पण्णत्तं मरणं तिहा वि णवहा चेवं तिहा पोग्गला । चरकूधम्मजिणाण तित्थवइणो भेया तओ वष्णिया । यं देहतिगं सुराण निरयाणं माणवाणं तहा । एवं निम्मलदेसणं पणिवयामो थंभणेस पहुं ॥ ८ ॥ ठाणेहिं समणा हवंति मुणिणो नीहिं महानिज्जरा । तहिं होंति णिबंधणेहि गुणिणो सड्ढा महानिज्जरा ॥ या कप्पठि तहा य तिविहा संवायणिज्जेयरा । एवं निम्मलदेसणं पणिवयामो थंभणेस पहुं ॥ ९ ॥ पण्णत्ता पडिणीयगा गइसुयं भावं पडुच्चा तओ । भैया होंति तओ पच्च विझ्या संघाणुकंपं गुरुं ॥ पव्वज्जाणरिहा महालयवरा सिद्धंतसिद्धा तओ । एवं निम्मलदेसणं पणिवयामो थंभणेस पहुं ॥ १० ॥ Page #156 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ॥ आर्याच्छंदः ॥ जस्स पसाया णट्ठा-पीडा कुटुस्स अभयदेवस्स ॥ तं थंभतिथपासं-वंदामि महप्पहावड़ें ॥ ११ ॥ सगमासे णवदियहे, रामेण कया पहाण विबच्चा। टवियं थंभणणामं, सायरजलथंभणा तेणं ॥ १२ ॥ इक्कारसलक्खसमे-पच्छिमदिसिलोयवालवरुणेणं ॥ विहिया पहुणो पूया-निरुवमसब्भावकलिएणं ॥१३॥ सेवित्था कण्हनियो-जिणवरसिरिणेमिणाहमुहवयणा॥ नियणयरीए भावा-उवसग्गणिवारणटुं च ॥ १४ ॥ दुसहस्सवरिसकालं-कंतिउरीए धणेसधणवइणा ॥ अच्चियमाणंदभरा-थंभणपासस्स बिंबमिणं ॥१५॥ नागज्जुणो वि लहए-कंचणसिद्धिं सुदुल्लहं विउलं ॥ थंभणपासज्झाणा-अहिगयपीडा पणस्संति ॥१६॥ एवं णच्चा भव्वा !-पासचणवंदणाइबहुमाणं ॥ इत्थबद्धलक्खा-कुणंतु सिद्धिं पि पावेंतु ॥१७॥ जुम्मनिहाणणिहिंदु-प्पमिए वरिसे य माहवे मासे ॥ सियपक्रवचउत्थदिणे-पुण्णे सिरिरायनयरंमि ॥१८॥ रइयमिणं सुहथुत्तं-थंभणपासस्स पुजपायस्स ॥ विविहत्थसन्थकलियं-मंगलकल्लाणरिद्धियरं ॥१९॥ तवगणगयणदिवायर-गुरुवरसिरिणेमिसरिसीसेणं॥ पउमेणायरिएणं-पढंतु भव्वा ! विणोएणं ॥ २० ॥ (त्रिभिर्विशेषकम् ) Page #157 -------------------------------------------------------------------------- ________________ १३४ श्री विजयपद्मसूरिविरचितः ॥श्री कदंबमहावीराष्टकम् ॥ (पंचचामरवृत्तम् ) अपुबकप्पपायवं समिट्ठदाणदंसणं । परप्पमोयभासुरं सहावसिद्धिसंतियं ॥ वरिढिसिद्धिलदिकित्तिबुद्धिवुइढिकारयं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥१॥ विसुद्धलक्खसासणं समत्थपावणासणं । पयासियं किवासएण जेण सुद्धिमस्सियं ॥ दयासुधम्मदाणवीरसत्तियाहिवं य तं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥२॥ जिणेसरं जगप्पहं सणासणं सिवं परं । जईसरं णिरामयं पगिट्टमिट्टभासणं ॥ सहिण्हुसेहरप्पसंतदिव्वपूयसासणं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ ३॥ भवत्थणिप्पिहाहिलत्तिलोयसव्ववावगं । निरंजणं सलाहणिजतित्थतत्तभासगं ॥ अणीसरं पसिद्धधिजणिकलंकणिम्ममं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ ४ ॥ महोदयं महाबलं महुण्णइं महिड्रियं । गरिदृपतित्थवंदवंदणिज्जभूषणं ॥ Page #158 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १३५ महप्पहावविण्हुजिण्हुभावमोयदायगं । ‘सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥५॥ अणुत्तरं भवंतणिकियं विणट्ठवम्महं । णिरक्खभावचित्तपुक्खलिक्खणं महज्जुई ॥ मिउत्तवज्जभिन्नमाणपव्वयं परस्सरं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥६॥ जगप्पहाणभावभावधम्मतित्थपायगं । विसालतत्तपुण्णबोहणागमप्पयासगं ॥ समत्यविस्सपायवप्पयासमेहसंनिहं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ ७॥ तुमाण सासणेण णाह मज्ज सव्वया सुहं । विणा ण जेण णिव्वुई परा कयावि लब्भए । पहुज तस्स सेवणा भवे भवेत्ति भावणा। सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ ८ ॥ ॥ पसत्थी॥ ( द्रुतविलंबितवृत्तम् ) इय कयंबविहारविहूसणो, चरमतित्थयरो तिसलासुओ ॥ सयलसंघमुहत्यविहायगो, परमभत्तिभरेण मए थुओ ॥९॥ ( शार्दूलविक्राडितवृत्तम् ) एवं वीरजिसरस्स पहुणो थुत्तं पणीयं मए । जं कल्लाणविहायगं पइदिणं संघस्स बुड्डियं ॥ Page #159 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सच्चुल्लासविहाणदक्खमइणो भव्वा भणंतु पगे । सिद्धी दुविहा पहुज्ज भणणा णिच्च तहाऽऽयष्णणा ॥ १० ॥ जुत्ते जुम्मणिहाणणंदससिणा संवच्छरे विकमे । dard forपंचमी गुरुवारे सव्वसिद्धिप्पए || सेत्तुं गुरुमिरिच रणज्झाणाणुभावा कथं । faorats aणस्स पोम्मगणिणोझाएण वीरद्वयं ॥ ११ ॥ १३६ 11041 ॥ श्री मधुमतीमंडन श्री जीवत्स्वामिद्वात्रिंशिका ॥ ( आर्यावृत्तम् ) थोऊणं पास पहुं- पहावपुण्णं च णेमिसूरिपयं || जीवंतसामिवीरं - थोसामि ठियं महुमईए || १ || सुरनयरिव्व महमई - होत्या परमालएहि रम्यरा || सुयणरयणपडिपुण्णा - भव्वजिणाययणपरिसोहा ||२॥ णिवणंदिवद्धणेणं- अडणवइसमाउएण जिणं || लहुबंधवगुणणेहा-सगकर देहप्पमाणेणं || ३ || जीवंते य भयंते - कारविया जेण दुष्णि पडिमाओ ॥ सोहइ एगा एसा - अण्णा मरुदेसमज्झमि ॥ ४ ॥ एता उत्त-जीवियसामिपहाणणामेणं || विइया ते पडिमाओ-फुरंतमाहप्पकलियाओ ॥ ५ ॥ सक्खं सासणणाहो-अम्हाणं देव देसणं विसयं ॥ जा दहूणं भावो-इय जायइ पासगस्स मणे ॥ ६ ॥ Page #160 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १३७ दव्वजिणो से वीरो - वीसा यरकालमाणदिव्वसुहं || पुप्फुत्तरे विमाणे - पाणयकापट्टिए पवरे ॥ ७ ॥ अणुहविय सुकपक्खे - आसाढे छहवासरे घण्णे | तम्हा चुओ समाणो - तिष्णाणिणिबद्ध जिणणामो ॥८॥ माहणकुंडग्गामे - सय वरिसाउस्स उसहदत्तस्स || गिहिणी देवाणंदा - तीए कुच्छिसि आयाओ ॥ ९ ॥ वासीइदिणाई जा - तत्थ ठियं वंदिऊण सक्किदे || हरिणेगमेसितियसं - कम्मबलच्छेरगं णच्चा || १०॥ आणवए तेग तओ - आसिणबहुले य तेरसीदिय हे ॥ काउं गभविणिमयं - तिसलाकुच्छिसि साहरिओ ॥ ११॥ जो चित्तमुपखे - जाओ सुहतेरसीदिणे पवरे ॥ दिक्खा जेगं गहिया - मग्गसिरे बहुलदसमीए । १२ ॥ वारसवासाइ तहा- तेरस पक्खे सुराइउवसग्गे || सहिअ खमाभावेणं-चरिअ तवं जंभियग्गामे ॥१३॥ गोदोहिआसणेणं-पहरति उज्जुवालियातिरे || हत्थुत्तरामुरिक्खे - णिज्जलछट्टप्पमो ॥ १४ ॥ झाणंतरियासमए - जेणं वइसाहसुद्धदसमीए || लद्धं केवलनाणं- तं वीरपहुं सया वंदे ।। १५ ।। तह मज्झिमपावाए - केवलिणिक्कारसीइ जेण वरं ॥ महसेणवणे तित्थं - पयट्टियं जोगखेमदयं ॥ १६॥ Page #161 -------------------------------------------------------------------------- ________________ १३८ श्री विजयपद्मसूरिविरचितः सिरिइंदभूइपमुहा-जेणं संदिक्खिया सपरिवारा॥ अइसयलद्धिसमेयं-तं वीरपहं सया वंदे ॥ १७ ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ होज्जा दुक्खपरंपरा भवियणा संजोगभावा भवे । कायचो णियमा तओ सुमइणा संजोगचाओ इमो ।। अप्पा वो परिवोहदंसणजुओ दव्वत्तधम्मा धुवो। एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ १८ ॥ सेसे दव्वकुडुबगेहपमुहे सव्वे पयत्थेऽसुहे । चिच्चा जंति सरंति णो परभवे भूयंगणाई णरा ॥ बुझेवं परिहंतु निम्मलयरे सद्धम्मजोगुज्जमा । एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥१९॥ वुत्ता उग्गविसाहिया य विसया पाणा तहा णस्सरा । संसारस्स सुहं ण दीहठिइयं मुत्तीइ तं तारिसं ॥ अत्था अप्पहिएमु हेउसु विहेया भव्वभद्दप्पया। एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ २० ॥ सच्चाणंदणिहाणसुद्धचरणं पुण्णप्पसंतिप्पयं । एवं बोहगया हवंति यमिणो चायत्थिणो चविकणो॥ णो चक्की समणो हमुत्तरमिणं जुग्गं पभासंति ते । एवं पावणदेसणं पथुणिमो जीवंतसामिप्पहुं ॥ २१ ॥ Page #162 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ॥ आर्यावृत्तम् ॥ वासाचउमासीओ-बायालीसं च संजमदिणाओ ॥ जेणं विहिणा विहिया-तं वीरपहुं सया वंदे ॥२२॥ अट्ठण्हं सुमिणाणं-परूवियं णिवइपुण्णपालस्स ।। जेणं च जहत्थफलं-तं वीरपहुं सया वंदे ॥ २३ ॥ एअस्स पेमबंधो-झिज्जइ इय देवसम्मबोहडे । गोयमसामी जेणं-पट्टविओ तं पहुं वंदे ॥ २४ ॥ गिहवासे वरिसाई-तीसं पक्खाहिए य सड्ढे य ॥ जाव दुवालसवरिसे-जस्स य छउमत्थपरियाओ ॥२५॥ तेरसपक्खोणाई-तीसं वासाइ केवलित्तेणं ॥ विहरित्ता सव्वाउं-बावत्तरिवासपरिमाणं ॥ २६ ॥ पालित्तस्सिण मासेऽ-मावासीए निसाइ पज्जंते ॥ साइपवरण व खत्ते-कयपज्जंकासणो सामी ॥ २७ ॥ जीवियवड्ढणपण्हे-अवि सक्का णो कयावि वड्ढेउं ॥ जिणया आउयकम्मं-इय कहिऊणं समाहाणं ॥ २८ ॥ जा सोलसपहराइं-अचंतिमदेसणं च दाऊणं ॥ किच्चा जोगनिरोहं-सेलेसीभावसंपण्णो ॥ २९ ॥ सेसाघाइविणासा-साइअणंतेण भंगसमएणं ॥ पत्तो जो निव्वाणं-तं वीरपहं सया वंदे ॥ ३० ॥ कयमयणदावसंति-मणमोरघणं पसण्णमुहकमलं ॥ दसणमलपक्खाले-जलधारासंनिहं सुहयं ॥ ३१॥ Page #163 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः दुरियतिमिररवितुलं-पयंडयरविग्घमेहवाउसमं । जीवंतसामिबिंबं-पणमंताणं भयाभावो ॥३२॥ तिक्कालं वरविहिणा-कप्पलयब्महियभव्यमाहप्पं । अच्चंतु वीरबिंब-कयं परेण वियक्केणं ॥ ३३ ॥ जीवियसामिज्झाणं-कुणंति आसण्णसिद्धिया मणुया ॥ आरुग्गतुढिकित्ति-लहंति धणबुद्धिबोहिपयं ॥३४॥ ॥ पसत्थी॥ ॥ आर्यावृत्तम् ॥ जुम्मणिहाणणिहिंदु-प्पमिए वासे य आसिणे मासे ॥ सियपक्खे दसमीए-धम्मिय सिरिरायनयरंमि ॥३५॥ जीवियसामित्थवणं-गुरुवरसि रणेमिमूरिसीसेणं । पउमेणायरिएणं-रइयं धण्णा ! समझंतु ॥ ३६ ॥ विज्झापहपढणटुं-विहिया रयणा इमस्स थुत्तस्स ॥ अज्झयणसवणसीला-लहंति परमुण्णई णियमा ।। ३७॥ ॥श्री जिनेन्द्र तीर्थवंदना ॥ ___ (आर्याच्छन्दः) पणमिय पासजिणिदं, पयकमलं णाहणेमिसूरीणं । थुत्तं समतित्थाणं, रएमि सत्थाणुसारेणं ॥ १॥ अहतिरियउड्ढलोए, तित्थयराणं समयबिंबाई। वंदामि भत्तिभावा, पइदियहं हिअयथेज्जेणं ॥२॥ Page #164 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः भुवणवइटाणेसुं, बिंबाई वंतराण निलएसु । तह वाणमंतराणं, वंदे बहुमाणभत्तीए ॥३॥ जोइसियाणं पडिमा, सव्वा वेमाणियाण देवाणं । जिणवरसरिसा भव्या, वंदे बहुमाणभत्तीए ॥४॥ वेयड़मेरुसिंगे, रुयगे तह कुंडले य वक्खारे । तित्थसरबिंबाई, वंदे बहुमाणभत्तीए ॥५॥ नंदीसरकरिदंते, कणयायलनिसढनीलवंतेसु । तित्थेसरविंबाई, वंदे बहुमाणभत्तीए ॥६॥ कुलगिरिराहणसिहरे, हिमगिरिविंझायले य जमगे य । तित्थेसरविंबाई, वंदे बहुमाणभत्तीए ॥ ७ ॥ दविडतिलंगे पोंडे, लाडविराडे तहेव कण्णाडे । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥ ८ ॥ अंगे वंगकलिंगे, सुगयजणवए पयागगउडे य । तित्थेसरविवाइं, वंदे बहुमाणभत्तीए ॥९॥ सिरिमालमालवेसं, नेवाले सिंहले य कोसलए। तित्थेसरविंबाइं, वंदे बहुमाणभत्तीए ॥ १० ॥ उज्जइणीचंपासु, कोसंबीकोसलासु महुराए। तित्थेसरबिंबाइं, वंदे बहुमाणभत्तीए ॥११॥ गयपुरपट्टणकासी-कणगपुरे भदिले य नासिक्के । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥ १२ ॥ दसरहपुररायगिहे, पावाणयरीइ तामलित्तीए । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥१३॥ Page #165 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः आघाड कण्णकुज्जे, रम्मे सिरिमेयवाडसोरट्टे । तित्थेसरबिंबाई, वंदे बहुमाणभत्ती ॥ १४ ॥ सिरिविमलायलतित्थे, अब्बुसम्मेयपव्वए चेव । तित्थेसरबिंबाई, वंदे बहुमाणभत्ती ॥ १५ ॥ अट्ठावय रेवयए, कथंवतित्थे कथंवमुविहारे । तित्थेसरविंबाई, वंदे बहुमाणभत्ती ॥ १६ ॥ जीवंतसामिपडिमं महुमइणयरीट्ठियं महादिव्वं । तालज्झयबिंबाई, वंदे बहुमाणभत्ती ॥ १७ ॥ वरपाउयं सुरम्मं, णाभेयपहुस्स हत्थिगिरिदे से | सिद्धायलपणतित्थि, वंदे बहुमाणभत्ती ॥ १८ ॥ राणयपुर घाणेरा - जीवंतजिणेसवीरतित्थंमि । नाडोलनाडुलाई, - तित्थे वंदामि पडिमाओ ।। १९ ॥ उत्तुंगे तारंगे, सेरीसग भोयणी सुपाणसरे । तित्थेसरबिंबाई, वंदे बहुमाणभत्तीए ॥ २० ॥ जीरावलंत रिक्खे, तहा बडेजाइ तित्थमज्झमि | पुण्णाजारातित्थे, वंदे तित्थेसबिंबाई ॥ २१ ॥ गामणयरपुरपट्टण, खेडासमकब्बडाइसेसथले । तित्थेसर विंबाई, वंदे बहुमाणभत्तीए ॥ २२ ॥ सिरिउ सहवद्धमाणे, चंदाणणवारिसेणजिणचंदे | वंदे विसुद्धभावा, सासयपरिमाण णामाई || २३ ॥ १४२ Page #166 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १४३ सिरिसीमंधरणाहं, युगमंधरबाहुपुरिसपुंडरिए । पुज्जसुबाहुसुजायं, सयंपहं जिणवरं वंदे ॥ २४ ॥ उसहाणणजिणणाहं, अणंतविरियं सुरप्पहं वंदे ॥ तित्थाहिवइविसालं, वज्जहर जिणवरं वंदे ॥२५॥ चंदाणणतित्थपहुं, लोगहियं चंदबाहुतित्थयरं । भुयगेसरतित्थयरे, णेमिप्पहवीरसेणे य ॥२६॥ झाणंतरिए समए, घाइक्खयलद्धकेवलालोयं । जिणयमहाभद्दक्खं, देवजसं सव्वया वंदे ॥२७॥ तित्थयराजियविरियं, वन्दे विण्णायलोयतत्तत्थं । इय वीसइ तित्थयरा, महाविदेहेसु विहरंति ॥२८॥ उसहाजियजिणणाह, संभवणाहाभिणंदणं वंदे । सुमइं पउमजिणेसं, सुपासचंदप्पहं सुविहिं ॥ २९ ॥ सीयलसेज्जसपहु, वासवणयवासुपुज्जतित्थयरं । विमलाणंतजिणेसं, धम्मपहुं सव्वया वंदे ॥३०॥ विगयारिसंतिणाहं, कुंथु अरमल्लिजिणवरे वंदे । मुणिमुव्वयतित्थपहुं, णमिणेमिजिणेसरे बंदे ॥३१॥ पासं णिच्चं वंदे, सासणवइवद्धमाणतित्थयरं । चवीसइ तित्थयरा, मम कम्माइं पणासंतु ॥ ३२ ॥ जुम्मणिहाणणिहिंदु-पमिए वरिसे य मग्गसिरमासे । सुक्के पक्खे पढमे, दियहे विमलायले तित्थे ॥३३॥ Page #167 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः रइयमिणं वरथुत्तं, गुरुवर सिरिणेमिनूरिसीसेणं । वायगगणिपउमेणं, सव्वेसिं सव्वओ सुहयं ||३४|| थिरचित्ता विहिरागा, पढंति निसुणंति जे गरा णिच्चं । उभयभवे कल्लाणा, लच्छी बुड्ढी सया तेसिं ॥३५॥ १४४ || श्री गौतमस्वामि स्तोत्रम् ॥ ॥ आर्याच्छंदः ॥ -- मऊण महावीरं - सुगुणगरिहं च मिसूरिवरं ॥ सिरिगोयमगणिथुत्तं - करेमि वरजोगखेमदयं ॥१॥ सिरिवीरपहू होत्था - तिखंडराया जया णियाणवला ॥ तइया जो तस्सासी - करुणद्धी सारही विणई ||२|| बंधुविसाहाणंदी - कमसो मरिऊण सीहभावगओ ॥ मारीअ तं च णिवई - पुव्वकिदो सेणं ॥ ३ ॥ तइया य णमुक्कारं - मरंतसीहस्स सवणमज्झमि ॥ जो य सुणावी मुया - तं पुज्जं गोयमं वंदे ॥ ४ ॥ दव्वजिणो सिरिवीरो - जइआ सिद्धत्थणंदणो जाओ ॥ तइआ जो पुहवीए - उप्पण्णो तणयभावेणं ॥ ५ ॥ विप्पो सिरिवसुभूई - जस्स पिया मगहगोब्बरे गाये ॥ गोयमगुत्तखभाणू - जाओ जो जिट्टणवखत्ते ॥ ६ ॥ पढमं वरसंठाणं - संहणणं जस्स तारिसं परमं ॥ सत्तकरुस्सेहतणुं - तमिदभूई सया वंदे ॥ ७ ॥ Page #168 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १४५ चउदसविज्जाकुसलो - पणसयसीसे य जो भणावेए ॥ वाइसहाए विइओ - वायविहाणे सुदवखमई ॥ ८ ॥ पण्णासवरिसमाणो - गिहिपरिआओ य जस्स परिकहिओ || जो मज्झिमपावाए - - समागओ जण्णकज्जङ्कं ॥ ९॥ वसाहे वरमासे - सियपत्रिकारसी पुव्वण्हे || महसेणवणुज्जाणे - दिवखा समओ सुहो जस्स || १०॥ णियवेयपयत्थाणं - सव्वण्णुविसिद्धवीरवयणेणं ॥ सांचा विणिच्छियत्थे - पव्वइओ सीसपरिवरिओ ॥ ११ ॥ जो छणिययं तवं कुणंतो वि रूवलद्धिबलो ॥ सज्झाणमंडियंग-तं गणहरगोयमं वंदे || १२ | अडवीसइलद्धिगयं- जुगप्पहाणं पहाणचउणाणि || गुणगणरयणणिहाणं- गणहर सिरिगोयमं वंदे ॥ १३ ॥ चउदससहसमुणीण - जो पढमो वारसंगहरमउडो ॥ कारुण्णपुण्णहियओ-तं गणहरगोयमं वंदे ॥ १४ ॥ जेणं दिष्णा दिक्खा - पयच्छए केवलं मुणिंदाणं ॥ अच्चन्भुयमाहप्पं-तं गणहरगोयमं वंदे ॥ १५ ॥ तीसं वासाइ कया - अणण्णभावेण जेण गुरुभती ॥ कणरुडं विण्णवरं तं गणहरगोयमं वंदे ॥ १६ ॥ जस्स य जीवणचरियं - अणुकरणिज्जं मुणिंदसंवेणं ॥ पत्थाणज्झाणगयं-तं गणहरगोयमं वंदे ॥ १७ ॥ १० Page #169 -------------------------------------------------------------------------- ________________ १४६ श्री विजयपद्मसूरिविरचितः णियलद्धीइ करेजा-अट्ठावयपव्वयस्स जो जत्तं ।। तम्मि भवे सो होजा-सिद्धो इय वीरवयणाओ ॥१८॥ विहिया जत्ता जेणं-विसिट भत्तिप्पमोयकलिएणं ॥ एवं सिवकयसमु-तं गणहरगोयमं वंदे ॥ १९ ॥ कत्तियवरसियपक्खे-पढमे दियहे पहायसमयम्मि ।। जो सव्वण्णु जाओ-तं गणहरगोयमं वंदे ॥ २० ॥ सिरिवीरपट्टगयणे-दिगयरमाणंददेसणापण्णं ॥ झाणाई यसहावं-गणहरसिरिगोयमं वंदे ॥ २१ ॥ बारससमपरियाओ-केवलिभावेण जस्स विक्खाओ॥ बाणवइवरिसमाणं-संपुण्णं जीवियं जस्स ॥२२॥ पाओवगमणभावे-मासियभत्तेण रायगिहणयरे ॥ संपण्णसिद्धिसंग-गणहरसिरिगोयमं वंदे ॥ २३ ॥ अमरणरिंदा णिच्च-जं पणमंति पहाणपुण्णपयं ॥ सो सिरिगोयमसामी-संघगिहे मंगलं कुज्जा ॥ २४ ॥ सुग्गहियनामधिजा-आयरिया जोगसुद्धिदित्तिहरा ॥ णामं जस्स पसत्थं-झाअंति लहन्ति सच्चसुहं ॥ २५ ॥ तं नत्थि भुवणमझे-सिज्ज्ञिज्जा जं न गोयमस्सरणा॥ सिरिगोयममप्पभवा-पण?पावा सरंति णरा ॥ २६ ॥ पण्णरसतावसपत्थ-प्पयाणसत्तं सुवण्णकयकमले ॥ सीहासणे निसणं-वंदे गुरुगोयमं विहिणा ।। २७ ।। Page #170 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः वासबसेवियचरणं-छत्तत्तयचामराइकयसोहं ॥ .. जेणं सुररुक्खाई-पराजिया सप्पहावेणं ॥ २८ ॥ तं गुरुगोयमसामि-अच्चंति णमंति लद्धपुण्णभरा ॥ सयउस्सवो य तेसिं-चित्तत्थो गोयमो जेसिं ॥ २९ ॥ जुम्मणिहिग्गहसोम-पमिए वरिसेऽन्नभदवयमासे ॥ सियपंचमिंदुवारे-पुण्णे सिरिरायनयरम्भि ॥३०॥ सिरिगोयमपहुथुत्तं-गुरुवरसिरिणेमिसूरिसीसेणं ॥ पउमेणायरिएणं-विहियं प्पभणंतु भव्ययणा !॥ ३१ ॥ लच्छीप्पहपढणटुं-रयणा थुत्तस्स भव्यभद्दयरा ॥ पढणाऽऽयण्णणभावा-सव्वेसिं सव्वओ सुहया ॥३२॥ ॥श्रीयशोद्वात्रिंशिका ॥ (महोपाध्याय न्यायाचार्य न्यायविशारद श्री यशोविजय गणीश्वर जीवनचरित्रम् ) पणमिय थंभणपासं, पयकमलं पुज्जणेमिमूरीणं ॥ सिरिवायगजमगणिणो, रएमि चरियं गुणायटें ॥१॥ पुवायरिया णेगे, पुज्जा हरिभद्दहेमचंदाई ॥ सिरिजिणसासणथंभा, पुबविभागाइविण्णाणा ॥२॥ तयणतरंमि समए, जेण समो तकिओ न संजाओ। उत्तमपडिहासाली, तं वायगसेहरं वंदे ॥३॥ Page #171 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सक्कयपाययगुजर, हिंदीभासासु जेण बहुगंथा ॥ विहिया सयत्यजुत्ता, जसविजयं तं सया वंदे ॥४॥ सुयहरवायगगयणे, रवितुल्लं कुमयणासगं धीरं॥ सपरसमयविण्णाणं, जसविजयं तं सया वंदे ॥५॥ गुज्जरदेसे धण्णे, मज्झे कल्लोलपट्टणाण बरे ॥ सिटकणोडागामे, जायं तं वायगं वंदे ॥६॥ नारायणक्खतायं, जणणीसोहग्गदेमहातणयं ।। लहुबंधुपोम्मसीह, जसवंतसिसु णमह भव्वा ! ॥ ७ ॥ चाउम्मासीं किच्चा, कुणगिहगामंमि पुजणयविजया ॥ विहरता गुणवंता, समागया देसणुज्जुत्ता ॥ ८ ॥ सोच्चा वाणी तेसिं, सपुत्तजुम्माइ धण्णनणणीए ॥ करिगयरसिंदुवासे, गहिया वरपत्तने दिक्खा ॥ ९ ॥ मुणिजसविजयहिहाणं, ठवियं जसवंतजिटपुत्तस्स । सिरिपोम्मविजयणाम, नत्थं लहुपोम्मसीहस्स ॥ १० ॥ लहुसमए बुद्धिबला, सिद्धंता सपरभेयसंजुत्ता॥ विण्णाया जसमुणिणा, गुरुप्पसायाणुभावेणं ॥ ११॥ कमसो ससीसगुरुणो, णिहिणंदरसिंदुमाणवरिसंमि ॥ णयविजया विहरंता, समागया रायणयर मि ॥ १२ ॥ विहियं तत्थ वहाण-द्वगं जसेणं मुणीसरेण तया ॥ दट्टणं बुद्धिबलं, धणसेट्ठी हरिसमावण्णों ॥१३॥ Page #172 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः % 3D तुम्हाणं जससीसो, लक्खणवेरग्गबुद्धिमइसाली ॥ छरिसणगुरुगंथ-ज्झावणजुग्गो इय कहेइ ॥ १४ ॥ कासीविउहा विप्पा, ण ज्झावेंते धणं विणा गंथे ॥ दरिसणछक्कमए ता, किं कायव्वं ति गुरुवयणं ॥ १५ ॥ सोच्चिय बुनं तेणं, कज्जे एयंमि णिक्कसहसदुगं ॥ दाहिमि ससीसगुरुणो, पत्ता वाणारसीं तत्ता ॥ १६॥ तत्थ ज्झयणं विहियं, मुणीसरेणं जसेण वरमइणा ॥ विप्पगुरूणं पासे, दरिसणछक्कत्थगंथाणं :॥ १७ ॥ पाइणणव्वणाओ, विष्णाओ वरिसतितयमझमि ।। सिरितत्ताइयचिंता, मणी विणाय प्पकालंमि ॥ १८ ॥ परिसाए विउहाणं, तकियम केण तेण संण्णासी ॥ सिग्यं जिओ पइट्ठा, लद्धा महई जसेण तया ॥ १९ ॥ णायविसारयपयवी, तस्स विइण्णा पसण्णविण्णेहिं ॥ तक्कियसेहरसहिया, गुरू वि अग्गाउरं पत्ता ॥२०॥ चउवरिसे सत्थाणं, सेसाणं तक्कियाण पासंमि ॥ णायायरियस्सेह-भासो तेणं को तत्थ ॥२१॥ सिग्धं मओ निरत्थो, वणारसीदाससीसकुंअरस्स ॥ तत्तो ते संपत्ता, जइणउरीरायणयरंमि ॥ २२ ॥ थिरया सिरिणागोरी-सालामज्झे कया मुया तेहिं ॥ वाइविउहसत्थेमुं, लद्धं माणं जसेण तया ॥ २३ ॥ Page #173 -------------------------------------------------------------------------- ________________ श्री विजयपसूरिविरचितः माबतखानहिगारी, इह गुणरसिओ पयानुकूलमई | तस्स सहाए जाया, जससंसा ता समाहूया || २४ ॥ मुणिवरसिरिजसविजया, करीअ मेहाबलावहाणाई ॥ अट्ठारस तत्थ तया, तत्तो हिट्टोऽहिमारी सो ॥ २५ ॥ १५० भव्वरसव्वाइपुव्वं, सम्माणं पि य करीअ हरिसेणं ॥ जिण सासणस्स विहिया, पहावणा सिरिज सेण वरा ॥ २६ ॥ वायगपयस्स जुग्गा, बहुस्सुया जे य पुज्जजसविजया ॥ इय विष्णत्ती विहिया -पासे सिरिदेवसूरिस्स ॥२७॥ रायणयरसंघेणं, विणयविवेयाइगुणगणट्टेणं ॥ ठविया साहिययंमि, तेणायरिएण गुरुमणा ॥२८॥ उत्तमवीसठाणा - राहणतप्परविबुद्धजसगणिणो ॥ णियगुरुणो आणाए - विजयप्पहसूरिणाऽऽणंदा ॥ २९ ॥ गयससिहइंदुवासे, संघुल्ला सुस्सवाइजोगेणं ॥ दिन्नमुवज्झायपयं, जसविजया वायगा जाया ॥ ३०॥ अज्झष्पणायजोगा, जेणं परिचच्चिया सगंथेसु ॥ तं वायगजसविजयं, सरंति धण्णा णरा णिच्चं ॥ ३१ ॥ गुणजुगहइंदुवासे, तेणं दभावइचउम्मासे ॥ सग्गपयं संपतं, अणसणसुसमाहिविहिपुव्वं ॥ ३२ ॥ इय जसचरियं सिद्धं, गुणाणुरागेण लेसओ भणियं ॥. नाणाणुकरणभावा, लहेह परमुण्णई भव्वा ! ३३ ॥ Page #174 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १५१ गुणणंदणिहिंदुसमे, सिरिगोयमकेवलत्तिपुण्ण दिणे ॥ वरेजिणसासणरसिए, जइणउरीरायणयरंमि ॥ ३४ ॥ रयणा चरियस्स कया, गुरुवरसिरिणेमिसरिसीसेणं॥ पउमेणायरिएण, पियंकरस्समणपढणटं ॥ ३५ ॥ श्री सरस्वती विंशिका ॥ ॥ आर्यावृत्तम् ॥ सिरिकेसरियाणाहं, थुणिअ गुरुं पुज्जणेमिमूरिवरं ॥ सज्झायमोयदक्खं, पणेमि सिरिसारयाथुत्तं ॥१॥ जिणवइवयणणिवासा, दुरियविणासा तिलोयकयथवणा ॥ सुगुणरयणमंजूसा, देउ मई सारया विउलं ॥२॥ सिरिगीयमपयभत्ता, पवयणभत्तंगिभव्यणिवहस्स ॥ विग्घुड्डावणसीला, देउ मई सारया विउलं ॥३॥ मुक्कज्झयणुस्साहा, हयासया देवि ! तं विहाणेणं ॥ सरिऊण पीइभावा, कुणंति पढणं महुरसाहा ॥४॥ दिव्याहरणविहूसा, पसप्णवयणा विसुद्धसम्मत्ता ॥ सुयसंघपसंतिपयरी, देउ मई सारया विसयं ॥५॥ जीए झाणं विमलं, थिरचित्तेणं कुणंति मृरिवरा ॥ पत्थाणसरणका ले, वरया सा सारया होउ ॥६॥ Page #175 -------------------------------------------------------------------------- ________________ १५२ श्री विजयपद्मसूरिविरचितः सिरिमायाबीयक्खर-मयरूविस्सरियदाणसुहलक्खे॥ जगमाइ ! धण्णमणुया, सइ पहाए सरंति मुया ॥७॥ वय वय मह हियजणणि ! मियक्रवरेहिं मए किवं किच्चा।। सक्केमि कव्वरयणं, काउं जेण प्पकालंमि ॥ ८ ॥ कुण साहज्जमणुदिणं, सुयसायरपारपत्तिकज्जमि ॥ ण विणा दिणयरकिरणे, कमलवियासो कया हुजा ॥९॥ तुज्झ नमो तुज्झ णमो, तुम पसाएण चरविहो संघो॥ सुयणाणजणसीलो, परबोहणपञ्चलो होइ ॥ १० ॥ णेगेऽवि गंथयारा, गंथाईए णवेअ तुह चरणे ॥ . साहंति सज्झसिद्धी, अणग्गलो ते प्पह वोऽत्त ॥११॥ गीयरइतियसवइणो, वंतरसामिस्स पट्टराणीए ॥ देवी सरस्सईए, विइयाइ अणेगणामाई ॥ १२ ॥ सुयदेविं पहुसमया, हिट्ठाइग मेव भारइं भासं ॥ णिच्चं सरस्सइं तह, थुणंतु मुहु सारयं वाणीं ॥१३॥ भत्तीइ पयाण तुहं, हंसोऽवि जए सुओ विवेइति ॥ तेसिं किं पुण जेहिं, तुम चरणा सुमरिआ हियए ॥१४॥ वामेयरपाणीहि, धरई वरपोम्मपुत्थियं समयं ।। इयरेहिं तह वीण, क्खमालियं सेयवासहरिं ॥ १५ ॥ वयई णियमुहकमला, पुण्णक्खरमालियं पणवपूयं ॥ संसुद्धबंभवइया, किरियाफलजोगवंचणया ॥१६॥ Page #176 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः वाएसरि विणेया, मणुया झाति मंतवण्णेहि ॥ जे ते पराजिणेते, बिहप्फई विमलधिसणाए ॥१७॥ तव गुणसईअ जणणि ! जायइ भव्वाण भत्तिललियाणं ॥ आणंदबुद्धिवुड्ढी, कल्याणं कित्तिजसरिद्धी ॥ १८ ॥ मज्झ मणं तइयपयं-बुए कया रायहंसदिटुंता ॥ होहिइ लीणं वाणि ! फुडं वएज्जा पसीऊणं ॥ १९॥ णयणेउण्णं तेसिं, सुलहं वरसत्तभंगविण्णाणं ॥ सिरिसुयदेवी जेसिं, सययं हिययं विहूसेइ ॥२०॥ रससंचारणविउसिं, चउन्भुयं हंसवाहणं सुब्भं ॥ कुंदिंदुहम्मवासं, सुयदेवि भगवई थुणमि ॥२१॥ सुयदेवयाइ भत्ती, उप्पज्जइ पुण्णपुंजकलियाणं ॥ मंगलमयसिरितुट्टी, संपजउ संभयंताणं ॥ २२॥ गुणणंदणिहिंदुसमे, माहेऽसियसत्तमीइ गुरुवारे ॥ पुण्णपइट्ठादियहे, अट्ठमचन्दप्पहस्स मुया ॥२३॥ पवरबदरखागामे, गुरुवरसिरिणेमिमूरिसीसेणं ॥ पउमेणायरिएणं, सरस्सईवींसिया रइया ॥२४॥ रयणमिमं विण्णत्तो, मोक्खाणन्देण हं समकरिस्सं॥ भणणाऽऽयण्णणभावा, संघगिहे संपया पुण्णा ॥२५॥ Page #177 -------------------------------------------------------------------------- ________________ १५४ श्री विजयपद्मसूरिविरचितः ॥ श्री सिद्धचक्र स्तोत्रसंदोहः ।। ॥ आर्यावृत्तम् ॥ वंदिय सासणणाहं, वीरं करुणायरं च णेमिपयं ॥ सिरिसिद्धचक्कथुत्तं, रएमि पुण्णप्पमोएणं ॥१॥ परमेट्टिपणगमच्चं, सम्मइंसणगुणाइयचउक्कं ॥ एयाइ नवपयाई, तत्तं सिरिसिद्धचक्कस्स ॥२॥ तित्थेसरपण्णत्तो, चउविहधम्मो परप्पसुक्खदओ ॥ तत्थ पहाणो भावो, चित्ताहीणो य सो णेओ ॥३॥ चित्तथिरत्तबलेणं, णिम्मलभावो अणग्यसिद्धियरो ॥ मणथेजहेउनिवहे, णवपयसंसाहणं परमं ॥४॥ सिरिसिरिवालु व्व जणा, पकुणंता सिद्धचक्कपरिपूयं ॥ अव्वाबाहं सोक्खं, लहंति अचिरेण समएणं ॥ ५ ॥ नवपयसाहणमूलं, सुहपरिणामो जिणेससंदिट्ठो ॥ तं लहइ निम्मलप्पा, भेयाभेओभयसरूवो ॥ ६ ॥ तत्थरिहंतज्झाणे, तणुपयणीरूवभाववत्थाओ ॥ झाएअव्वा जत्तो, पासइ अप्पा निमि निरं ॥७॥ पढमपयप्पणिहाणं, आगमणोआगमेहि कायव्वं ॥ उवओगनाणकलिओ, पढमो किरिअण्णिओ इयरो ॥८॥ Page #178 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः अरिहंताणं णासि - बज्झभंतररिऊण विष्णाणं || णिच्चं पहायसमए, णमो णमो इय कहेयव्वं ॥ ९ ॥ णिक्खेवचक्केणं, तेसिं णेओ समुज्जलो भावो ॥ अरिहत्तिणामअरिहा, ठवणा अरिहंतपडिमाओ ॥ १० ॥ १५५ संजायभाविभावे, निबंधणं तं सुयं सुए दवियं ॥ जेहिं अरिहंतत्तं लद्धं लब्धं च ते दव्वा ॥ ११ ॥ भव्वसमोस रणत्थे, णासिदो सहपाडिहेर जुए || अइसयगुणगणकलिए, भावरिहंते पणिवयामि ॥ १२ ॥ पुव्वतइयभवगहणे, नरभावे वीसठाणविहिजोगा || संचियजिणनामवरे, अरिहंते थुम बहुमाणा ॥ १३ ॥ चरमभवे निवइकुले, समागए सुविणसूइए कुसले || दिसिकुमरिंदमुरेहिं - त्थुए नमसामि अरिहंते ॥ १४॥ असयचउककलिए, जम्मखणा नाणतितयसंजुत्ते ॥ सिद्धायारे जुन्त्रण - समए पणमामि अरिहंते || १५ ॥ वियरणतोसियभविए, साहियचरणे विलद्धमणनाणे ॥ अपमायसम्म निलए, अरिहंते सव्वा वंदे ॥ १६॥ अडवण्णमुपगई, जेसिं बंधे विमुद्धलेसाओ || अडतीससयस्स नहा, सत्ता णे जिणवरे वंदे ॥ १७ ॥ सुझाणालंबणए, वीरियसंपत्त खवगसेढीए || वंदे ते कयपुव्व-द्विइरसघायाइपणगविही ॥ १८ ॥ Page #179 -------------------------------------------------------------------------- ________________ १५६ श्री विजयपद्मसूरिविरचितः णासियवीसइपगई-नवमे दसमे विणलोहबले ।। गयमोहे छउमत्थे, दव्वरिहंते पणिवयामि ॥ १९ ॥ खीणकसायंतखणे, गयघाइतिगे सुनिच्छयाऊया ॥ तेरसमे ववहारा, झाणंतरिए महानाणी ॥ २० ॥ जिणनामोदयणंदी, समोसरणसोहिए य चउरूवे ॥ सरलोवएसदाई, वयणाइसयाइगुणसहिए ।। २१ ॥ कम्मखए रुद्दमिओ, अइसयपयरो पसोहए जेसि ॥ सुरविहिया गुणवीसा-इसया ते जिणवरे वंदे ॥२२॥ अइसयगुणवित्थारो, समवायंगे विरायए जेसि ।। वरवयणगुणवियासो, णा अरिहंते सरेमि सया ॥२३॥ वसुहाए विहरते, सुरकोडीसेविए जहण्णावि ॥ धम्मकहिसत्थवाहे, वंदे वीरे महागोवे ॥ २४ ॥ समणोवासगसुत्ते, वण्णियभावे सुमाहणे पकिवे ।। णिज्जामगमग्गदए, भावरुहंते पझाएमि ।। २५ ॥ "णियकम्मेगत्तहणे, झाणाईए पसन्नमुहकमले ॥ कल्लाणवण्णवण्णे, भावा वंहामि अरहते ॥ २६ ॥ अच्चंता तित्थयरे, पयत्थभावं मणंसि भावेता ॥ सच्चाणंदसरूवा, खिप्पं भविया हवंति मुया ॥ २७ ॥ उवयारित्तसहावा, जे पयपणगे पयासिया पढमा ॥ णे पुजतित्थणाहा, सरियन्या चित्तथिज्जेणं ॥ २८ ॥ Page #180 -------------------------------------------------------------------------- ________________ प्राकृतस्तत्रप्रकाशः मणुयत्तं पुण्णेणं, णवपयसंसाहणं च पुण्णेणं ॥ लभइ ता पढमदिणे, अरुहंताराहणं कुज्जा ॥२९॥ गुणलक्खा विहिमाणो, अमियविहाणप्पवित्तिपरिमुइओ॥ सिरिसंघो सिरिनिलओ, मंगलमाला लहेउ सया॥३०॥ अरिहंतवणझाणा, वंदणणमणेहि रोगविद्दवणं ॥ उवसग्गवग्गविलओ, णियमा चित्तंबुउल्लासो ॥ ३१ ॥ गुणणंदणिहिंदुसमे, सिरिगोयमकेवलत्तिवरदियहे ॥ पहुधम्मपुण्णरसिए, जइणउरीरायणयरम्म ॥ ३२॥ सिरिसिद्धचक्कसंगं, थुत्तं तित्थेसराण पढममिणं । सुग्गहियक्खाण महो-वयारि गुरुणेमिसूरीणं ॥ ३३ ॥ सीसेणं पोम्मेणं, रइयं सिरिकुमुयसाहु प-गडें ॥ सिद्धाईत्थवणाई, अट्ठ करिस्सामि सेसाई ॥ ३४ ॥ ॥ समप्तं सिरिअरिहंतपयथुत्तं ॥ ॥२॥श्रीसिद्धचक्र स्तोत्रसंदोहे श्री सिद्धस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ थुणिय परमगुणनिलयं, णेमिपहुं पुण्णभावसंपुण्णं ॥ णिम्मलसिद्धत्थवणं, करेमि सिरिसिद्धचक्कगयं ॥१॥ Page #181 -------------------------------------------------------------------------- ________________ श्रो विजयपद्मसूरिविरचितः सहजाणंदचउक्कं, थिरयासंजममखेयभावभरं ॥ पणदसपयारपत्तं, सणायणं सिद्धमभिवंदे ।। २ ।। णामाइयभेएणं, सिद्धा चउहाऽणुओगवाएणं ॥ सिद्धत्ति जाण णामं, ते सिद्धा हुँति नामेणं ॥३॥ सिद्धाणं पडिमाओ, ठवणासिद्धा सुया सुणेयव्वा ॥ लद्धा न जाण सिद्धी, जुग्गा ते दम्वसिद्धा य ॥ ४ ॥ वटुंतरिहंतत्ते, अंतिमगुणठाणदुचरिमग्वणम्मि ।। बिसयरिपयडी पंते, तेरसपयडीउ सेलेसी ॥५॥ णासिय णिरुद्धजोगा, सिद्धा दव्वेण पावए मुर्ति ॥ भाविसरूवत्तेणं, सिद्धा णो भूयभावेणं ॥ ६॥ णियगुणरंगतरंगे, पणट्ठदेहाउकम्मजोणिभवे ।। संसाहियथिरसंती, सिद्धे भावेण वंदामि ॥ ७ ॥ सिद्धपयप्पणिहाणं, आगमनोआगमेहि णायव्वं । उवओगबोहसहिओ, पढमो किरियण्णिओ इयरो॥ ८ ॥ रूवाईयदसाणं, णीसंगाणं सहावसिद्धीणं ॥ अणिसं भानुग्गमणे, णमो णमो इय कहेयव्वं ॥ ९ ॥ बिइयदिणे सिद्धाणं, झाणानलदड़कम्मकट्ठाणं !! झाणं कुणंतु भव्वा, भावा रत्तेण वण्णेणं ॥ १० ॥ सुक्कंतिमभेएहिं, तिजोगरोह कमेण जे किच्चा ।। अफुसमाणगईए, सिद्धिगए ते सया वंदे ॥ ११ ॥ Page #182 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः पत्ति निहा अट्टगुणा, पाहणेणं तओ य कम्माई | अट्ठपिहाणसमाई, तव्विरहगुणट्ठगविभूई ॥ १२ ॥ अणित्थंथागिइए, साहीणाणंदिए निराबाहे || अपुणरावित्तिगए, सिद्धे वंदामि ते भावे ॥ १३ ॥ अवगाहतिभागूणाऽवगाहणा जाण वाससिद्धसिला || एरंडाइ निदंसा, लोगंतगए इगखणेणं ॥ १४ ॥ जं देवाइयसोक्खं तत्तोऽणतं सुहं परं जेसिं ॥ अव्ययपयपत्ताणं, साइअणंतेण ते वंदे ॥ १५ ॥ १५९ कयलीथंभसमाणं, भवभोगसुहं विसेस परतंतं ॥ तह णच्वंतिय गं - तियं तहा णेव सिद्धाणं ॥ १६ ॥ अण्णाइभोगकज्जं, खुहाणिवित्ती तओ चला संती ॥ जेसिं सासयसंती, ते सिद्धे सव्वा वंदे ॥ १७ ॥ यं पि सिद्धसम्मं, केवलिणा भासिउं न उग सक्कं ॥ उवमावइरेगेणं, मिलेच्छपुरसोक्खदिता ॥ १८ ॥ णिग्गुणणंतगुणड्ढे, ठिए प्पइवप्पयासभावेण ॥ पुण्णकयत्थभयंते, वंदे अकलोदए सिद्धे ॥ १९ ॥ रूवारूसहावे, णिब्बीए पारमत्थियाणंदे || उवसमियविहावग्गी, सिद्धे झाएमि हरिसेणं ॥ २०॥ साहावियपुण्णत्तं, जच्चरयणसंनिहं सया जेसिं ॥ तहऽणंगविणासयरे, अणंगरूवेऽवि ते वंदे ॥ २१ ॥ Page #183 -------------------------------------------------------------------------- ________________ १६० श्री विजयपद्मसूरिविरचितः भोगी वि चत्तभोए, सवण्णणिव्वण्ण चंगभावे य ॥ भेयवियोगयसरणे, सत्तियरंगेण ते वंदे ॥ २२ ॥ अण्णाईणं गहणं, सिद्धाणं णेव कम्मविरहाओ । किं लोहचुंबविरहे, लोहागरिसो कया होजा ॥ २३ ॥ केवलणाणुवओगी, परमिद्धे इक्कतीसमुक्खगुणे ॥ चिय कम्माइ धमते-निरुत्तसिध्धे सरेमि सया ॥२४॥ पेरगकम्मपहावा, तिरिगमणं होज कम्मगुरयाए । अहगमणं जीवाणं, न दुण्णि णिक्कम्मसिद्धाणं ॥२५॥ गव्यछट्ठभागे, वासो जम्माइविलयसिद्धाणं । णिम्मलथिरजसकित्ती, वंदेऽक्वरजुयलसिद्ध पहू ॥२६॥ चक्कजुयलदिलुता, बज्झन्भंतरपसत्यतत्तबला । मुत्ती इय बोहेइ, संजोगो नण्णह त्ति सुए॥ २७ ॥ अहिलासुस्सुयभावो, दीसइ लेसेण णेव जत्थ सुहे । सिद्धा तम्मि निलीणा, मीणा जह वारिसंदोहे ॥२८॥ कम्माणुयसब्यावा, देसकयत्या अजोगिमुणिवसहा । ण तहा परमाणंदी, उल्लासा थुणमि ते सिद्धे ॥२९॥ रूवाईयदसाए, सिद्धाणं भावणं कुणताणं । भेयगपंकविणासो, जोइसरुवं च पयडेजा ॥ ३० ॥ सुक्कज्झाणग्गीए, दहंति जे सयलकम्मकट्ठाई। अणलसमाणसहावे, रत्ते सिद्धे सया वंदे ॥ ३१ ॥ Page #184 -------------------------------------------------------------------------- ________________ १६१ प्राकृतस्तोत्रप्रकाशः एयम्मि दिणे भणिओ, णामत्थवणट्ठगस्स उत्सग्गो॥ अहटणुमाणेणं, पयक्खिणासोत्थियाइविही ॥ ३२॥ आराहणाइ समए, सीलं सुधं सकारणा वाणी ॥ मणठाणवत्थसुद्धी, उद्देसविही समासेणं ॥३३॥ एयमि' सुप्पसंगे, गुणिगुणसंसाहणं च तिउडीए॥ दाणाइसाहणावि य, बहुलाहदओ सुहावसरो ॥ ३४ ॥ सिद्धसरूवपयासो, पण्णवणासिद्धपाहुडे भणिओ ॥ लोयप्पयासगंथे, अगपमुहेऽवि लेसेणं ॥ ३५ ॥ पुण्णोदयविहिसमए, परमुल्लासो मणंसि धरियो॥ विहिरागोऽविहिचाओ, कायव्यो सव्वजत्तेणं ॥ ३६॥ मोणी तहेव कुज्जा, इगधण्णायंबिलं जहासत्ति ॥ उच्छिठें छडिजा, णो मियभोज्जं च गिहिज्जा ॥३७॥ पिच्चा जलं च पत्त, जलरस लूसिज्ज व विसरेज्जा॥ संमुच्छिमसब्भावो, होज्जा विवरीयकरणेणं ॥३८॥ सव्वदिणेसु साहा-रणो विही पावपंकवारिणिहो । पइदियहाणुट्ठाणं, वोच्छं समयप्पसंगेणं ॥ ३९ ॥ समरंता सिरिसिद्धे, पयत्थभावं सया विभावंता॥ होति निरंजणरूवा, भव्वा खिप्पं पमोएणं ॥४०॥ सुद्धसरूवनियाणा, जे पयपणगे पयासिया बिइया । णे पुज्जसिद्धिणाहा, झाएयव्वा विहाणेणं ॥४१॥ ११ Page #185 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः मणुयत्तं पुण्णेणं, णवपयसंसाहणं च पुण्णेणं ॥ लब्भइ ता बिइयदिणे, सिरिसिद्धाराहणं कुज्जा ॥४२॥ गुणगणरंगतरंगो, अमियविहाणायराइयपमुइओ ॥ सिरिसंघो सिरिगेहो, मंगलमाला लहेउ सया ॥४३॥ सिद्धपयच्चणसरणा, वंदणमाणेहि तिमिरविद्दवणं ॥ उवसग्गवग्गविरहो, णियमा हिययप्पसण्णत्तं ॥ ४४ ॥ गुणगंदगिहिंदुसमे, णिव्वाणदिणे महिडिवीरस्स ॥ सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरम्मि ।। ४५ ॥ सिरिसिद्धचक्कसगं, सिद्धत्थवणं वरं दुइज्जमिणं || सुग्गाहियक्खाण महो - वयारि गुरुणेमिसूरीणं ॥ ४६ ॥ सीसेणं पोम्मेणं, कयं महोदयसमीसपढणङ्कं ॥ अ करिस्सामि मुया, आयरियाईण थुत्ताई ॥ ४७ ॥ १६२ || श्री सूरीश्वरसप्ततिका ॥ ( श्री आचार्यपद स्तोत्रापराभिधाना ) ॥ आर्यावृत्तम् ॥ पण मय परमाणंदे, पत्थाणे मिसूरिगुरुचरणे ॥ सिरिसिद्धचक्कपगयं, आयरियपयत्थवं कुणमि ॥ १ ॥ पंचाचारविहाणे, दक्खे भवियाण ते पयासंते ॥ दव्वायविण्णाणे, ते आयरिए पणिवयामि ॥ २ ॥ Page #186 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः दित्ते वरसंहणणे, वरसंठाणे पमायपरिहीणे ॥ संघुष्णइविहिकुसले, सव्वायरिए सरेमि सया || ३ || णासिक सायपरे, करणदमणसावहाणथिरहियए ॥ वसीलगुत्तिकलिए, ते सूरिगणे थुणामि सया ॥४॥ पणसमिइतिगुत्तिहरे, महव्वयायारसाहगे सुहए || वरजाइकुलाइगुणे, णिच्चं झाएमि सूरिंदे ॥ ५ ॥ आगच्छेज्ज सई जे, दद्दूणं गोयमाइजुगपवरा ॥ तारिसपडिरूवगुणे, भाणुसमाणप्पयावडे ॥ ६ ॥ सायरसमगंभीरे, अमियसरिसवयणरयणवरवयणे ॥ धीरे बुद्धिणिहाणे, सूरी वरदेसणे वंदे ॥ ७ ॥ जुगवरणाणसमाणं, विष्णाणं जेसि सोहए विउलं ॥ सोमाहियसंती, अपरिस्सावाविकत्थे य ॥ ८ ॥ विविहाभिग्गहरिए, गणट्टसंगहविहाय बीरे ॥ अयले पसंतभावे, जइधम्माराहगे वंदे ॥ ९ ॥ खणभंगुरदेहाई, होज्ज ण सरणं भवम्मि रामाई || दुहखाणी संसारो, एगो गमणागमं कुज्जा ॥ १० ॥ बंध एगो अप्पा, भुंजइ कम्माइ णो परो भागी ॥ देहो अण्णो जीवो, एवं वरभाविए वंदे ॥ ११ ॥ काया असुरणिकेयं, मिच्छत्ताई तहाssसवा भणिया ॥ समिइपरीसहपमुहो, संवरमग्गो मुणेयव्व ॥ १२ ॥ १६३ Page #187 -------------------------------------------------------------------------- ________________ १६४ श्री विजयपद्मसूरिविरचितः बारसभेओ य तवो, णियसंचियकम्मणिज्जराकरणं ॥ चोद्दसरज्जुपमाणो, लोओ जीवाइपरिकलिओ ॥१३॥ सुलहं चक्कित्ताई, सम्मत्तं दुल्लहं जिणाहीसो ॥ सो चेव धम्मदंसी, एवं सुहभावणा सूरी ॥ १४ ॥ सेवियगुरुकुलवासे, जियणिद्दे देसकालभावण्णे ॥ आसण्णलद्धपडिहे, वंदे सूरीसरे सययं ॥ १५ ॥ उवणयणयहेउण्णे, णिगमाहरणप्पहाणतत्तण्णे ॥ सुत्तत्थविहिण्णवरे, थिरपरिवाडी अणासंसी ॥१६॥ गहणासेवणसिक्खा, पयाणकुसले णवीणसीसाणं ॥ जियपरिसे समयण्णे, वंदे गीयत्यवच्छल्ले ॥ १७॥ विणयपवत्तणसीले, अडविहगणिसंपयासमाइण्णे ॥ आयरणाइविसिट्टे, विहिणाऽऽयरिए पणिवयामि ॥१८॥ विण्णायविविहभासे, गच्छे सुहसारणाइविहिदक्खे ॥ रुइनाणसंजमतवे, उज्जुत्ते णममि सूरिंदे ॥ १९ ॥ बारसपडिमावाही, रक्खियवयचत्तपावगनियाणे ॥ विजियपरीसहसेणे, चोदसजियभेयताणयरे ॥२०॥ वयणावस्सयलेसा, भासा छद्दोस दविय संबोहे ॥ विविहेसणापसत्ते, भयमयवियलोवगिइसत्ते ॥२१॥ अडगुरुगुणसुद्धिपए, अडविहदंसणचरित्तनाणड़े ॥ जोगंगणुओगहरे, कम्मण्णे सिद्धिदिहिहरे ॥ २२ ॥ Page #188 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः नवविहकप्पविहारे, तत्तुवएसे नियाणपरिहारी ॥ नवभेयवंबचेरे, मूरी वंदामि विणएणं ॥ २३ ॥ उववायासंवरणा-किलेसहासाइछक्कपरिचाई॥ दसविहसामायारी, समाहिसंपत्त विकसाए ॥ २४ ॥ सोलससमाहिभेया, सणसुद्धिपरूवगे अपडिसेवी॥ मुणिधम्मविणयवेया-बच्चण्णेऽकप्पपरिहारी ।२५।। रुइसिक्खंगोवंग, पबोहपरिसोहिए महापण्णे । गिहिपडिमव्वयकिरिया, ठाणुवएसप्पयाणपरे ॥२६॥ पायच्छित्तुवओगो, वगरणवरदेसणामहाकुसले ॥ तवभावणमणिपडिमा, निरुवगे णममि सरिवरे ॥२७॥ जियगुणठाणुवएसे, पडिरूवाइप्पहाणगुणणिलए ॥ गारवसण्णासल्ल, चाई जोगस्सरूवण्णे ॥ २८॥ दव्वाभिग्गहयारी, उग्गमणुप्पायणोवएसदए । संजमवयणपदंसी, विराहणादोसणीसंगी ॥२९॥ पव्वज्जाएष्टारस-ऽजुग्गे जे ण प्पयच्छए दिक्खं ॥ णिप्पावजोगवित्ती, ते वर मूरीसरे सरमि ॥३०॥ काउस्सग्गपदोसे, सगदसमरणे जियाण बोहंते ॥ एसणमंडलिदोसे, मिच्छत्तऽसमाहिठिइविरए ॥३१॥ सबलणिबंधणविरई, सिक्रकाठाणोवदंसगे विण्णे ॥ चत्तम्भंतरगंठी, परोसहावसरणिब्भीए ॥३२॥ Page #189 -------------------------------------------------------------------------- ________________ १६६ श्री विजयपद्मसूरिविरचितः समणगुणावलिवरिए, नवकोडीसुद्धिरक्खणुज्जुत्ते ॥ पडिलेहणापमत्ते, कायकिवे वेइयासुद्धी ॥३३॥ आयरणाइयभावे, णिम्मलयरजोगसंगहायरणे ॥ अडवीसलद्धिललिए, पहावगे णममि आयरिए ॥३४॥ पावस्सुयपरिवज्जी, विसोहिगुणदेसगे उयारमणे ॥ विजियंतरारिवग्गे, मोहट्ठाणाविलित्तंगे ॥ ३५ ॥ विविहाई सिद्धगुणे, संसंते जीवभेयसंदोहे ॥ संतज्जिओवसग्गे, विणया झाएमि सूरीसे ॥३६॥ विकहावंदणदोस, प्पसंगविरए पवीरियायारे । आसायणाविजोगे, आयरिए सव्वया वंदे ॥ ३७॥ वयभावणंगनाणी, निणसासणगयणभासभाणुणिहे ॥ धम्मधुरंधरवसहे, परोवयारप्पमोयहरे ॥ ३८ ॥ अंगपइण्णगछेया, णुओगणंदी सुमूलमुत्तहरे ॥ णीरागदोसवित्ती, सययं वंदामि सूरीसे ॥ ३९ ॥ तिगरणपंचायारे, सामायारीविसिसज्झाए॥ समिइप्पवित्तिमोए, वंदे सूरीसरे विहिणा ॥ ४० ॥ पवयणजणणीराए, सुहदुहसेज्जापरूवणाणिउणे ॥ धम्मज्झाणविभंगे, तिसच्चभासाउ बोहिते ॥४१॥ ववहारतकविण्णे, वाइगुणालंकिए पओगण्णे ॥ - चउविहबुद्धिनिहाणे, णवतत्तपयासगे वंदे ॥ ४२ ॥ Page #190 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः - विण्णायजोगदिट्ठी, पओगमइसंपयाइपवरगुणे॥ तइयंगुत्ताइसए, अहिलायरिए थुणामि सया ॥४३॥ तइयदिणे थिरहियया, आयरियपयप्पहाणपणिहाणं ॥ छत्तीसगुणपमाणा, काउस्सग्गाइ कायव्वं ॥ ४४ ॥ गुरुयरसायण कुच्छं, मंगलऽडज्झप्पयाहिणावत्तं ॥ विणइ विसावहभावं, कंचणमिणमट्टगुणकलियं ॥४५॥ आयरिया धम्मगुरू, भावामयगणवहारगुवएसा ॥ सिरिसंघमागणिज्जा, सासणविग्धावणोययरा ॥४६॥ उवसग्गाणलजोगे, अडज्झभावा सुयामियस्साया ॥ णियपरहियाणुकूला, तरुदिटुंतेण णम्मयरा ॥४७॥ वरदेसणोसहीए, मोहुग्गविसावहारनिउणयरा ॥ कंचणगुणजोगेणं, पीया सूरी मुणेयव्वा ॥ ४८ ॥ णिक्खेवचउक्केहि, तइयपयवियारणा पकरणिज्जा ॥ आयरियाखा जेसिं, णामायरिया य ते भणिया॥४९॥ आयरियागं पडिमा, ठवणायरिया जिणागमे भणिया॥ समावेयरभेया, ठवणा सिरिगोयमाईणं ॥ ५० ॥ अणुहवणीयं जेहिं, आयरियत्तं च जेहिमणुहयं ॥ दबायरिया समए, ते वुत्ता भुवणभागृहि ॥५१॥ बारससयखण्णवइ, पमाणगुणभूसिया य गीयत्था ॥ आराहियसुयजोगा, संसाहियसूरिमंतविही ॥ ५२ ॥ Page #191 -------------------------------------------------------------------------- ________________ १६८ श्री विजयपासूरिविरचितः अहुणा जिणवइमाणू, वति ण केवलिप्पहाणससी ॥ तत्तपयासयदीवा, आगमछंदा गणाहीसा ॥५३॥ भवकूवंमि पडते, जणे करालज्जियाहभरभरिए ॥ वरसिक्खारज्जूआ, समुद्धरंता किवंबुणिही ॥५४ ॥ तित्थेसरसामज्जे, महाहिगारी सयासया सरला ॥ भवतियणिव्वाणरिहा, विहाववियला अगण्णगुणा॥५५॥ मुणिगणतत्तिविहीणा, आयोवायप्पवीणणिकामा ॥ फलकिरियाजोगावं-चगा सुयत्थप्पयाणपरा ॥५६॥ भावामयवरविज्जा, सरणागयवजपंजरसमाणा ॥ वरसिद्धिभिंगवासा, भावायरिया जलयतुल्ला ॥ ५७ ॥ सिरिगुरुगुणछत्तीसा, छत्तीसीग्गंथवण्णियसरूवे ॥ पयरणवरसंबोहे, परूविए वित्थरा वंदे ॥ ५८ ॥ पवरागण्णमुणीहिं; पत्तं पाविज्जए पयं पुण्णा ॥ ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥ ५९ ॥ ते वीरा वरचरणा, हिम्मलयरदसणा महाविउहा ॥ जे सययं बहुमाणा, विहिणा सेवंति मूरिपए ॥ ६॥ आयरियपयवियारो, आगमणोआगमेहि णायव्यो॥ उवओगबोहकलिओ, पढमो किरियण्णिओ अण्णो ॥६॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे ॥ एत्थऽण्णत्थ वि णेओ-सो साहगमन्चमणुएहिं ॥ ६२॥ Page #192 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १६९ समरंता आय रिए, पयत्यभावं सया विभावंता॥ आयरियमया होज्जा, मज्झत्थणरा विणोएणं ॥ ६३॥ जियगुणदप्पणतुल्ला, जे पयपणगे पयासिया तइया ॥ आयरिया णे पुज्जा, झाएयव्या विहाणेणं ॥ ६४॥ मणुयत्तं पुण्णेणं, णवपयसंसाहणा च पुण्णेणं ॥ लब्भइ ता तइयदिणे, आयरियाराहणं कुज्जा ॥६५॥ गुणरइरंगतरंगो, अमियविहाणायराइयपमुइओ ॥ विविहोवमसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥६६॥ सरिपयच्चणसरणा, वंदणमाणेहि तिमिरविद्दवणं ॥ उवसग्गवग्गविरहो, सिग्धं चित्तप्पसण्णत्तं ॥ ६७ ॥ वेयंकणिहिंदुसमे, उसहवरिसतवसुपारणादियहे ॥ सिरिसिद्धचक्कलीणे, जइणउरीरायणयरंमि ॥ ६८ ॥ सिरिसिद्धचक्कसंग', तइयायरियत्थवं विसालत्थं ॥ आएज्जहिहाण परो-चयारिगुरुणेमिसूरीणं ॥ ६९॥ पउमेणं सीसेणं, विहियं गुणचंदसमणपढणटुं॥ ओज्झायाईण मुया, थवछक्कं च प्पणेहामि ॥ ७० ॥ Page #193 -------------------------------------------------------------------------- ________________ -२७० श्री विजयपद्मसूरिविरचितः ॥श्री उपाध्यायपदस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सिरिसंखेसरपासं, थुणिय वरं णेमिसरिगुरुचरणं ॥ सि रसिद्धचक्कसंगो-वज्झायपयत्यवं कुणमि ॥१॥ सुयगयजहत्थविहिणा, सत्थज्झयणं कुणंति जे हरिसा ॥ निम्मलसंजमनिरया, वंदेऽहं ते वरोज्झाए ॥२॥ उवयारगदिट्ठीए, विविहावाएहि जे मुणिवराणं । चरणमुत्तिमग्गे, साहज्जं दिति पइदियहं ॥ ३॥ पाहाणतुल्लपडिहे, सीसेऽविजणेइ सयलसुयकुसले ॥ आयारविणयणिटे, जे वंदे ते वरोज्झाए ॥ ४ ॥ दव्वायरिए जुग्गे, चउविहसिरिसंघविहियसाहज्जे ॥ सिरिपाढगे चउत्थे, णिच्चं झाएमि थिरचित्ता ॥५॥ वरणवपयसेढीए, चउत्थदियहे चउत्थपयसरणं ॥ पणवीसइगुणलक्खा, कायव्वं पवरबहुमाणा ॥६॥ पणवीसइभेएणं, पणवीसइगुणसमुन्भवो णेओ ॥ भेय दुगप्पाहणं, णायव्वं तत्थ विउहेणं ॥ ७ ॥ इक्कारसंगचोदस-पुवज्झावणसरुपसज्झणं ॥ अंगोवंगकरणचर-णाराहणमवरगंथम्मि ॥ ८ ॥ अंगोवंगाइ मुया, इक्कारसबारसप्पमाणेणं ॥ जे परिसमहिज्जंते, अज्झाउते ऽवरेसिं च ॥९॥ Page #194 -------------------------------------------------------------------------- ________________ १७१. प्राकृतस्तोत्रप्रकाशः अट्ठष्पवयणमाया - राहणणिउणे पसण्णयरहिअया ॥ णिम्मलवेरग्गगया, ते वंदे वायगे णिच्चं ॥ १० ॥ आयारे आयारो, समणाणं सुत्ति भो गणहरेहिं ॥ अट्ठारसपयसहसं, दुसुयरकंधणियं पढमं ॥ ११ ॥ ससमयपरसमयाणं, लोयालोय प्पजीवपमुहाणं ॥ सूयगडंगे भणियं, वाइच व कस्सरूवं च ॥ १२ ॥ विविहोवसग्गभावा, अद्दकुमाराइविविहसन्भावा ॥ तत्थेव वित्रेणं, पयासिया पुज्जपुरिसेहिं ॥ १३ ॥ इक्कत्था दसंता, अत्था परिगुंफिया विसेसाओ ॥ तइयंगे ठाणगे, वृत्ता विविहाणुओगाणं ॥ १४ ॥ समिसावगाहियभावा, चभंगी सावगाण तह दुविहा ॥ समिइव्वयपमुहाणं, परूवणं पंचमज्झयणे ॥ १५ ॥ आराहिऊण विहिणा, सिद्धत्थसुयस्स सासणं हरिसा ॥ तित्थयरत्तं भव्वा णव पावित्संति संतिगिहं ॥ १६ ॥ सेणियसंखोदाई, सुपासपोट्टिलदढायुवरसयगा ॥ तह रेवई य मुलसा - णवमज्झयणे मुणेयव्वा ॥ १७॥ तह पउमणाभचरियं, सेणियणिवजीवणं महारसियं ॥ अइसयत णिहाणं, दीसइ अहुणा वि ठाणंगे ॥ १८ ॥ दव्वाइविमाणाणं, पुरिससमुद्दाण सेलसलिलाणं ॥ भावा अज्झयणाई, दस तइयंगे सुयक्खंधो ॥ १९ ॥ Page #195 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः समवायेंगे भावा. जीवाजीवाण गइचउक्कस्स ॥ समवायाणं सयगं - तित्थयराइस्सरूवं च 112011 ठगंगाओ दुगुगं, अगंतभावण्णियं चउत्थंगं ॥ सव्यंगसार कलियं, महष्पहावेण संजुत्तं ॥ २१ ॥ छत्तीससहस्साई, पसिणारं पंचमंगठियाई || सिरिगोयम इएहि, संघसुरेहिं च पुहाई ॥ २२ ॥ तह वरबोहदयाई, भवरइवेरग्गभावजणयाई || पण्हाई पुडाहं, धम्मिट्टाए जयंतीए ॥ २३ ॥ केवलिसासणणाहो, पण्डुत्तरदायगो महावीरो || सव्वाणुओगमेयं, चरणकरणभावसंकलियं ॥ २४ ॥ छद्दव्वभावपुण्णं, अन्नं णामं विवाहपण्णत्ती ॥ fter भगवईए, परिविश्यं पंचमंगमिणं ॥ २५ ॥ एगाहियचालीस-माणसयगा इजत्थसुहयाई ॥ उद्देसगप्पमाणं, पणसयरिष्णूणसहसदुगं ॥ २६ ॥ १७२ विमलोवकमभावा, णिक्खेवणयाणुगमसरूवं च ॥ दव्वाइभंगतत्तं, पमाणसिद्धी भगवईए ॥ २७ ॥ अइमुत्ताइयसमणा, सडा सिरितुंगियाउरीवासा | सिरिसंघस्स हियद्वं, परिकहिया सिरिभगवईए ||२८|| संगामेणं भावा, सोवण्णियसेहरेण णिक्काणं || छत्तीससहस्सेहिं, विहिया पूया भगवईए || २९ ॥ Page #196 -------------------------------------------------------------------------- ________________ १७३ इगूणवीसपमाणय-ज्झयणाइ दुवे तहा सुयक्खंधा || णायाधम्मक हंगे, दुगुणपयाई भगवईए ॥ ३० ॥ प्राकृतस्तोत्रप्रकाशः पांडवसेलगवत्ता, दुवयसुयापूयणस्सरूवं च ॥ सेणियसुय मेहमुणी, पहुणा विहिओ थिरो चरणे ॥ ३१॥ अंगे सगभयणासे, पवरो वासगदसंगणामम्मि ॥ आणंदाइयसड्डा, कहिया ढाण सेयहं ॥ ३२ ॥ तेसिं वयपरिगहणा, णिम्मलपरिपालना विहाणेणं ॥ सावगवयपरियाया - गिहवासनिरूवणं वावि ॥ ३३ ॥ किच्चाणसणं सग्गे, उपज्जेते महाविदेहे य || सिद्धिं पाविस्संति, इय वृत्तं सत्तमं गम्मि ॥ ३४ ॥ एगमुक्iधो दस, अज्झयणाई तहोवसग्गाणं ॥ सहणं पडिमावहणं, ओहिसरूवं तहा दुहं ॥ ३५ ॥ उवसग्गावसरे sfar, धम्मित्तं रक्खणिज्जमिय बोहं || वियर सङ्काणमिणं, सुहधम्मियजीवणोवायं ॥ ३६ ॥ परंतगड सांगे, अडवग्गा चरणकरणवत्ताओ || अज्झयणाई नवई, ओ एगो सुयधो ॥ ३७ ॥ आयण्णिऊण वाणि, सिरिणेमिजिणस्स निरुवमं सुहयं । गोयमसमुद्दसागर - पमुहा सिद्धा चरणजोगा ॥ ३८ ॥ एगसुयरकंधजुयं, वग्गतिगाणुत्तरोववाइसुयं ॥ तेत्ती सज्झयणमयं, नवमंगमिणं मुणेयव्वं ।। ३९ ।। Page #197 -------------------------------------------------------------------------- ________________ १७४ श्री विजयपद्मसूरिविरचितः जालिमयालुवयाली, अभयकुमारो य धारिणीतणया॥ सग दीहसेणपमुहा, तेरसपुत्ता पसमपत्ता ॥ ४० ॥ काकंदीवत्थव्वो, धष्णो बत्तीसगेहिणीचाई ॥ वरनरकत्ताइणरा, सोचा सिरिवीरवयणाई ॥४१॥ आराहियवरचरणा, पत्ताणुत्तरविमाणसंपत्ती ॥ तेसिं वरणवमंगे, कहियं वरजीवणं सुहयं ॥ ४२ ॥ पण्हावागरणंगे, विज्झामंताइगब्भपण्हसयं ॥ आसवसंवरभावा, पूयाणामं तह दयाए ॥ ४३ ॥ एगसुयरकंधो दस-ज्झयणाई बोहदाणनिउणाई॥ जलधारासरिसाई, चियकम्ममलावणयणेसु ॥ ४४॥ वीसज्झयणाइ तहा, सुयखंधदुर्ग विवागणामसुए । दुक्कयसुकयफलाई, कहापबंधेहि वुत्ताइ ॥४५॥ बत्तीससहस्साहिय-चोरासीलक्खजुत्तपयकोडी॥ वेरग्गमयबिवागे, णायव्वं पुव्वसमयंमि ॥४६॥ के के जीवा दुहिणो, सेवित्ता पावकारणाइ गया। निरयाइगई दीहं, एवं पढमे सुयक्वंधे ॥ ४७ ॥ संसेवित्ता धम्मे, जिणपण्णत्ते य दाणसीलाई ॥ सग्गइसुक्खं पत्ता, के के बिइए सुयखंधे ॥ ४८॥ दाणाइसाहगाण; सुबाहुपमुहाण भव्वसट्टाणं ॥ चरियं कहियं सुहयं, सुहसिक्खादायगं विउलं ॥४९॥ Page #198 -------------------------------------------------------------------------- ________________ प्राकृत स्तोत्र प्रकाशः अह कारणाइ चिच्चा, णिम्मलसुहकारणोहसंसेवा ॥ कायव्वा इय सिक्खा, मिलइ विवागोवसवणेणं ॥५०॥ उपायपदमपुव्वे, पयकोडी दव्वनिभावतिगं || उप्पत्तिव्त्रयधुवं, पवी पुरिसेहिं पण्णत्तं ॥ ५१ ॥ अग्गायणीयपुबे, सुछण्णव लक्खमाणयपयाई ॥ समभेयवीयसंखा, जुगप्पहाणेहि पण्णत्ता ॥ ५२ ॥ वीरियपवायव्वे, वीरियजयवीरियाण सन्भावा ॥ सित्तरिलक्खपयाई, विसालभावत्थजुत्ताई ॥ ५३ ॥ सगभंगसियावाया, वरत्थिनत्थिष्पवायव्वम्मि || पयलक्खाई सट्टी, विहितत्तत्थकलियाइ ॥ ५४ ॥ णाणपत्रायपुब्वे, पण्णत्तो पंचाणवित्थारो || एगूणा पयकोडी, विसालणाणाविवक्खडा ॥ ५५ ॥ सच्चप्पवाय पुव्वे, छहियाकोडी पयाण णायव्वा ॥ वायगवच्चसरूवं, कहिया सच्चाइभासाओ ॥ ५६ ॥ 3 १७५ पयकोडी छब्बीसा, अप्पपवाए य सत्तमे कहियं ॥ अप्पाणो चित्ते - यरवावगकारगतं च ॥ ५७ ॥ कम्मपवायपयाई, एगा कोडी असी लक्खाई || कम्मसरूवं भणियं, बंधोदयदीरणासत्ता ॥ ५८ ॥ पच्चक्खाणपवाए, चउरासीई पयाण लक्खाई || पच्चक्खाणसरूवं भणियं दव्बाइ भेगं ।। ५९ ।। , Page #199 -------------------------------------------------------------------------- ________________ ९७६ : श्री विजयपद्मसूरिविरचितः विज्झापवायपुत्वे, पयकोडी लक्खदसगसंजुत्ता ॥ सगसयविज्झा भणिया, गुरुलहुसेणाइया दिव्या ॥६०॥ अंगुट्टपण्हविज्झा, अहिट्ठलाहाउ रोहिणीपमुहा ॥ विग्धावणोयदक्खा, पणसयमाणा महाविज्झा ॥ ६१ ॥ सिरिकल्लाणपवाए, जोइसलागाणरामियाहारी ॥ छव्वीसा पयकोडी, पुण्णफलाई विसेसाओ ॥६२॥ पाणावाए पुव्वे, तेरसकोडी पयाण निदिहा ॥ वुत्ता सव्वचिइच्छा, आउव्वेयाइया अट्ठ ॥ ६३ ॥ पाणाइवाउभावा, पाणायामाइजोगणिस्संदं ॥ पंचमहाभूयाण, तत्तं पुण्णं समाइटें ॥६४ ॥ किरियाविसालपुव्वे, णवपयकोडी कलासरूवं च ॥ छंदोवागरणाई, सिप्पसरूवं विसेसेणं ।। ६५ ॥ पण्णासलक्खजुत्ता, बारसकोडी पयाणमुवइट्ठा ॥ सडाइं लक्खाइं, बारस इय कम्मगंथमए ॥६६॥ सिरिलोयबिंदुसारे, आराछ काइसमयसब्भावा ॥ ववहारसंपयाओ, पयत्थपरिकम्मतत्तं च ॥ ६७॥ जे वज्जति विणोया, चउदसहा सायणाउ णाणस्स ॥ तह य सुवष्णगुणवखा, णपच्चले वायगे वंदे ॥६८॥ किरियाठाणच्चाय, कुणति तह कायछक्कपरिताणं ॥ छद्दव्वदेसगा जे, ते वंदे वायगे सययं ॥ ६९ ॥ Page #200 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाश % साषयपडिमागुणठा-णगदेसी भावणा धरते य॥ चित्ते महब्बयाणं, वंदे सुयवायगोज्झाए ॥७०॥ अडसगदसविहपूया-परूवगा भावणा असुद्धाओ॥ पणवीसई चयंते, जे वंदे ते सुहोज्झाए ॥ ७१ ॥ तेवीसिंदियविसए, चयति गहणं सुहेयराणं जे ॥ न कुणंति संजमाओ, झाअमि ते पाढगे णिच्चं ॥७२॥ मिच्छत्तभेयदंसी, चउविहसंघे महागुणनिहाणे ॥ जे गणरक्षणसीला, समरामि सया महोज्झाए ॥७३॥ चोदसजीवडभंगे, अंगाइयपूयणं परूवेंते ॥ विणयविवेगणिहाणे, वायगराए सरामि सया ॥७४॥ नवविहणियाणवज्जी, पोग्गलपरियट्टणंतणिदेसी ॥ णयखित्ततत्तदंसी, पढगराए पणिवयामि ॥ ७५ ॥ विकहाचउक्तवज्जी, धम्मकहाकारणाणुओगविए ॥ णिक्खेवधम्मवाए, समरमि णिच्चं महोज्झाए ॥७६॥ पंचप्पमायचाई, ववहारसुनाणपवयणंगाई ॥ सम्मत्ताइ कहते, णिच्चं वरवायगे णममि ॥ ७७॥ सावगवयविहिवाए, रुइदसभेए सया निरूते ॥ काउस्सग्गपदोसे, हिंसाहिंसा सरूवण्णे ॥ ७८ ।। अडमयचाई सद्धा-पवयणमायप्पभावविण्णाणे ॥ सिरिसिद्धभेयदसतिग-प्परूवगे पाढगे वंदे ॥ ७९ ॥ १२ Page #201 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः वित्तिष्पवत्तणाओ, सगुणे उवइसंति जे सययं ॥ वीसठाणाराहगा - यारपवीणे सया वंदे ॥ ८० ॥ १७८ जीवागारुवएसी, अरुहंतगुणे तव सिद्धगुणे ॥ एतं भत्तीए, संते वायगे सरमि ॥ ८१ ॥ कारणतत्त्वएसी, अतत्तगारवतिदंडपरिहारी ॥ सल्लाहलेसा जे, चयंति ते ममि ओझाए ॥८२॥ वरणीलमेहजोगा, हवंति णीला जहाऽखिला रुक्खा ॥ तह जिणवयणेहि जडे, सीसे पीले कुणंति बुहे ॥८३॥ रुक्खमाणा सीसा, वायगवयणाइ मेहसरिसाई ॥ इणीलगुणो ओ, झाअन्वो विहिणेहिं ॥८४॥ पवरोवज्झायपयं, आगमणो आगमेहिं मंतव्यं ॥ arrateकलिओ, पढमो किरियस्सिओ अण्णो ॥ ८५ ॥ णिक्खेवचउक्काउ, चउत्थपयसाहणा मुणेयव्वा || वायगणामं जेसिं, नामेणं वायगा णेया ॥८६॥ सिरिवायगपडिमाओ, ठवणावरवायगा पवयणम्मि ॥ सन्भावेयरभेया, ठवणार परूवणा भणिया ॥ ८७ ॥ अणुहवणीओ जेहिं, वायगभावो य जेहिमणुहूओ ॥ सरियव्वा ते दव्वा, रंगेणं वायगा णिच्चं ॥८८॥ पणवीसद्गुणसहिया, गीयत्था सुत्तपाढगप्पवरा ॥ आगमजोगुव्वाही, सूरी दव्वेण जुवराया ॥ ८९ ॥ Page #202 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः .. १७९ मोहाहिविसच्छाइय-भवियाणं णव्वचेयणं देन्ते ॥ जे गारुडीसमाणा, ते वंदे वायगा भावा ॥ ९० ॥ सत्थरसायणजोगा, विमइगयदियजणे महारुग्गे ॥ धणंतरितुल्ला जे, कुणंति ते वायगे वंदे ॥ ९१ ॥ अक्खरचंदणपावो-चयावसामगपरोवयारपरे ॥ सुहसज्ज्ञायाणंदा, किवालुसुयतोसियंगिगणे ॥ ९२ ॥ मग्गपयासणदीवे, दव्वाइण्णे विसालभावड़े ॥ सत्तक्खरझाणढे, भावेणं वायगे वंदे ॥९३॥ जे भव्या गुणरंगा, णिच्चलमणविहियवायगस्सरणा ॥ ते न जयंति कुतित्था, बंभी लच्छीधिइसहाया ॥१४॥ सिरिगुरुगुणछत्तीसा-छत्तीसीग्गंथभासियसरूवे ॥ तह संबोहप्पयरे, वित्थारा वण्णिए वंदे ॥ ९५ ॥ पुबामेयमुणीहिं, पत्तं संपज्जए पयं पुण्णा ॥ ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥ ९६ ॥ ते वीरा वरचरणा, उत्तममुहदसणा महापुण्णा ॥ जे सययं बहुमाणा, विहिणा सेवंति ओज्झाए ॥१७॥ वायगपयपणिहाणं, चउत्थदियहे मुया विहायव्वं ॥ पणवीसइगुणमाणा, काउस्सग्गाइ कायव्वं ॥९८॥ उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे ॥ · जोऽत्थ गत्थ वि णेओ, सो साहगधीरभव्वेहिं ॥९९॥ Page #203 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः ओझाए समरंता, पयत्थभावं सया विभावेंता ॥ ओज्झायमया होज्जा, मज्झत्थणरा विणोएणं ॥ १०० ॥ पयनवगे य चउत्था, परूविया जे पमोयभरभरिया || ओझाया णे पुज्जा, झाएयव्वा महुल्लासा ॥ १०१ ॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं ॥ तम्हा चउत्थादियहे, सिरिवायगसाहणा कुज्जा ॥ १०२ ॥ गुणरइरंगतरंगो, अमियविहाणायराइयपट्टिो || विविहोवमसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ १०३ ॥ वायगपयपूयाए, वंदणमाणेहि होज्ज कल्लाणं ॥ उवसग्गतिमिरविलओ, खिप्पं हिययप्पसण्णत्तं ॥ १०४ ॥ दाणंकणिहिंदुसमे, पव्ववरे नागपंचमीदिय || सिरिसिद्धचक्कभत्ते, जइणरयणरायणयरंमि ॥ १०५ ॥ मुहसिद्धचक्कसंगो - वज्झायसयगहिहाणथुत्तमिणं ॥ सुग्गहियणामधेयो - वयारिगुरुणेमिसूरीणं ॥ १०६ ॥ पउमेणं परिरइयं, सुहंकरस्समण हिययपढणङ्कं ॥ अह मुणिपमुहाण मुया, थवपणगं च प्यणेस्सामि ॥ १०७ ॥ १८० Page #204 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ॥श्री साधुपदस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सिरिसेरीसापासं, थोऊणं पुजणेमिसरिपए ॥ सिरिसिद्धचक्कसंग, कुणामि साहुत्थवं विणया ॥१॥ साहुसमणणिग्गंथा, मुणिभिक्खुसमिअणगारसप्पुरिसा॥ एवमणेगे भणिया, सिद्धंते साहुपजाया ॥२॥ जिणवयणाइयजोगा, धण्णाणं चरणसेवणावसरो॥ साहति मुक्खमग्गं, भणिज्जइ साहुणो तेणं ॥ ३ ॥ विविहतवाइ कुणंता, समणा गंथावहा य णिग्गंथा ॥ बज्झब्भंतर भेया, गंथो उवएसिओ दुविहो ॥ ४ ॥ नवहा बज्झो ऽन्भंतरो, चोदसभेओ सुए समुद्दिठा ॥ तत्तण्णाणी मुणिणो, मोणी णिकारणे समए ॥५॥ भिक्खणसीला भिक्खू , णिहोसत्थेसणोवओगहरा॥ समगुणकलिया समिणो, कसाय संती समो णेओ ॥६॥ परिचत्तगिहावासा, अणगारा भवविरागया सोही॥ संमग्गसेवणाओ, सप्पुरिसा साहुणो वुत्ता ॥ ७ ॥ पंचमहब्बयजुत्ते, पुढवीकायाइछक्कताणयरे ॥ इंदियणिरोहयारी, खंते पिल्लोहसब्भावे ॥ ८ ॥ संजमविसुद्धजोगी, सुहपडिलेहाइकारगे सरले ॥ .सीयाइयमरणतो, वसम्मसंसग्गणिन्भीए ॥९॥ Page #205 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः दुधत्तो तासं, विलहंते तत्तबोहपरिवासं ॥ निययप्पिणं कुणंते, समणे समसायरे वंदे ॥ १० ॥ काउं भवभमणतं, नियसत्तिवियासगे निरहिमाणे || णिस्संगे पधरंते, जइधम्मे मम हिलसाहू || ११|| अदुल मुत्तिए, रयणतईसाहणामहाहेऊ ॥ गिम्मलचरणगुरुवरे, अवलंबते मुणी वंदे || १२ || चिच्चा पंचपमाए, नियगुणसंलक्खधारणाणिउणे || संरुद्धासवदारे, सुहसंजमपालगे वंदे ॥ १३ ॥ जिणसासणपासाय- पवेसदारे णिसेसभव्वाणं ॥ संमग्गं दरिसित्ता, पवि परिदिण्णसाहज्जे ॥ १४ ॥ भव्वोवयाररसिए, विसयायारासए महाली || असुहझाणणिवित्ती, हयसल्लतिए समी वंदे || १५ || तित्थयराणारंगी, गारवविकाकसायपरिहीणे ॥ कय पंचपयत्थच्चे, पणविहसज्झायसंली || १६॥ चविधम्मु एसी, पडिमावाही सुहंगरे समिए ॥ गुत्ते नियगुणरमणे, सुयजोगी तुट्टणिम्मोही ॥ १७॥ अणपरिणामी विमए, sणइपरिणामी विमुद्धसत्तगुणे ॥ णियगोयरीप्पसंगे, महुयरतुल्ले सरमि साहू ॥ १८ ॥ उप्पलणलगिरिसायर-गयणोरगभरकरम्भमहतुल्ले ॥ मियकमल्पवणसरिसे, वातिणिसधरणिसंकासे ॥ १९॥ १८२ " Page #206 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः तरुकणियारणुगुणे, विसवंजुलसीहगयवरिंदसमे ॥ उसहागुरुमेहणिहे, तुंबगससिसंनिहे साहू ॥ २० ॥ कंचणहंससमाणे, मुत्तंबुयपोयवंससंखणिहे ॥ सिरिफलचंदणतुल्ले, अणगारे सरमि भावेणं ॥२१॥ हियए महब्बयाणं, पणवीसइभावणाविसुद्धाओ । पधरते वज्जंते, असुहाओ सव्वभावेणं ॥ २२ ॥ अडविहपवयणजणणी-सीलव्ययगुत्तिसमणधम्मरए॥ सच्चवयणचरणड़े, वंदे हरिसेण णिग्गंथे ॥ २३ ॥ नवविहणियाणवजी, सीलंगरहाणुरायभत्तियरे ॥ णिक्कामी तवयारी, णिग्गहियासंजमे समणे ॥२४॥ सुहझाणभेयरंगी, णाणाइयसाहगे विमलबुद्धी ॥ मित्तीपमुहपभेए, सोडस णिच्चं पभावेंते ॥ २५॥ असुहझाणाईए, णाणाइविराहणाकसायवहे ॥ मुहलेसगोयरिणे, दिटिप्पडिलेहणा बोहे ॥ २६॥ अडदसविहसीलहरे, परिहरियतिसल्लदंडतिगदोसे ॥ परिचत्तासुहलेसे, वरिटभिक्खू पणिवयामि ॥२७॥ आवस्सयाइसामा-यारीसज्झायसिक्खणालीणे ॥ सयलंगुवंगणाणी, अभिग्गहाराहगे वंदे ॥ २८ ॥ ववहारवयणभेए, जाणते विनयवरणभावण्णे ॥ मयगारवप्पमाए, वसहिपदोसे परिहरंते ॥ २९ ॥ " . Page #207 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सिक्खडाणप्पडिमा-धारणसीले विगिद्धिपरिणामे ॥ परिचत्तेसणदोसु-प्पायणदोसे समी वंदे ॥ ३० ॥ चत्तुग्गमाइदोसे, मंडलिदोसासवोहपरिहारे ॥ सुमणे पच्चक्खाणा-वस्सयविगइस्सरूवण्णे ॥३१॥ जिणकप्पथविरकप्पे, आचेलक्काइकप्पचरणाई। पच्छित्ताइं साहू, जाणंते सव्वया वंदे ॥ ३२ ॥ दिव्वाइओवसग्गे, खंतीइ परीसहेऽ वि पसहंते ।। भयदुहसज्जाचाई, सुहसज्जाभावणासेवी ॥३३॥ पिंडेसणासुपाणे-सणापवरसत्तसत्तियाबोहे ॥ असुहाओ भासाओ, वज्जते साहुणो वंदे ॥ ३४ ॥ सव्वासंवरवजी, मइकरणा सबलदोसपरिहारी ।। असमाहिविभंगट्टा-णविहीणे साहुणो सरमि ॥३५॥ जयणिक्करयाण नमो, थिरनयणाणं पसण्णवयणाणं ॥ उत्तमगुणरयणाणं, जियमयणाणं णमो णिच्चं ॥३६॥ मणपज्जओहिनाणी, सुयनाणविसिटलद्धिसिद्धिजुए ॥ उत्तमकुलबलजाई, पहाणरूवे सरमि साहू ॥३७॥ लज्जालाघवजुत्ते, जीवणमरणाहिलासपरिहीणे॥ पगइविणीए संते, झाएमि समी पगइभद्दे ॥ ३८ ॥ मिउमद्दवगुणसोहे, ओयंसि जसंसित्यवच्चंसी ॥ जलयं व लेवरहिए, संखव्व निरंजणे वंदे ॥ ३९ ॥ Page #208 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः % 3D वाउ व्य प्पडिबद्धे, गयणं व निरासए पमुक्के य ॥ विहग व्च कुत्तियावण-संकासे सरमि णिग्गंथे ॥४०॥ गुत्तक्खे जह कुम्मा, भारंडनिदंसणाउ अपमत्ते ॥ सव्वं सहे जह रसा, एगंतपरोवयारयरे ॥ ४१ ॥ पाते चरणेहिं, महीयलं तालयंटदिटुंता ॥ विहरित्ता मुहदाई, वेरग्गणिही मुणी वंदे ॥४२॥ सिरिसिद्धचक्कसाहग-भव्वेहि दिणे य पंचमे विहिणा ॥ साहुपयप्पणिहाणं, कायव्वं पुण्णरंगेहिं ॥ ४३ ॥ जइ वि गुणा साहगं, जिणसमए भासिया असंखिज्जा॥ सगवीसइगुणझागं, तह वि विसिट्ठाउ लक्खाउ ॥४४॥ वत्थू दीसइ सामं, जह भाणुकराइतावसंतत्तं ॥ तवतावसोसियंगा, तह सामा साहुणो भणिया॥४५॥ एयणुसारा साम, धण्यं भक्खंति पंचमे दियहे ॥ सगवीसइगुणमाणा, काउस्सग्गाइ कायव्यं ॥४६॥ णिक्खेवचउक्केहि, पंचमपयभावणा मुणेयव्वा ॥ साहुत्ति जेसि णाम, साहू णामेण ते णेया ॥४७॥ पडिमाओ साहूणं, ठवणासाहू पहाणगुणहेऊ ॥ समावेयरभेया, बहुप्पयारणिया ठवणा ॥४८॥ अणुहवणीयं जेहिं, साहुसरूवं च जेहिमणुहूयं ॥ साहू ते दम्वेगं, तहप्पयारा विभावस्था ॥ ४९ ॥ Page #209 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सगवीसइगुणकलिया, सुयजोगनिओगदक्खगीयत्था ॥ गीयत्थणिस्सिया जे, विहाववियलाअमिजगुणा॥५०॥ फलकिरियाजोगावं-चगा जिणाणप्पमाणगुणरंगी॥ गुरुकुलवासी भावा, साहू ते पुजगुरुभत्ता ॥५१॥ सिरिगुरुगुणछत्तीसा-छत्तीसोग्गंथवुत्तविविहगुणे ॥ संबोहाईसु मुणी, णिहिटे वित्थरा वंदे ॥ ५२ ॥ सिरिसाहुपयवियारो, आगमनोआगमहि णायव्यो । उवओगबोहकलिओ, पढमो किरियण्णिओ बिइओ॥५३॥ आसण्णसिद्धिएहिं, पत्तं पाविज्जए पयं पुण्णा ॥ ते धण्णा लद्धपया, धण्णयरा लद्धतप्पारा ॥५४॥ ते धण्णा सप्पुरिसा, णिम्मलयरदसणा महापुण्णा ॥ जे सययं बहुमाणा, विहिणा सेवंति लाहुपए ॥५५॥ सिरिसालिभद्दधण्णे, तिस्सगमेअजढंढणकुमारे ॥ खंदगरोहोदाई, गिम्मलगुणसामहत्थिं च ॥ ५६ ॥ गयसुकुमालसुबाहू, सुकोसलं हल्लपुंडरीए य ॥ मेहकुमारावंती-सुकुमाले सव्वया सरमि ॥ ५७ ॥ मणगमहाबलसाले, पुज्जविहल्ले दसण्णभदं च ॥ अद्दकुमारेलाई-पुत्तं णिच्चं पणिवयामि ॥ ५८ ॥ पुज्जं विण्हुकुमारं, दढप्पहारिप्पसण्णचंदे य ॥ भव्वमहासालमुणिं, पुचमुणिंदे सया वंदे ॥ ५९॥ Page #210 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः १८७ - उद्देसविही भणिओ, सामण्णविही जहेव सिद्धथवे॥ एत्य ऽण्णत्थ वि णेओ, सो साहगभव्वजीवेहिं ॥६०॥ समरंता साहुपयं, पयत्थभावं सया वियारेंता ॥ साहुसरूवा होजा, मज्झत्था पुण्णमोएणं ॥ ६१॥ मणुयत्तं पुण्णेणं, नवपयसंसाहणा य पुण्णेणं ॥ एवं पंचमदियहे, साहुपयाराहणं कुजा ॥ ६२॥ गुणरइरंगतरंगो, अमियविहाणायराइयपमुइओ ॥ आराहगसिरिसंघो, नियगुणतुट्ठी लहेउ सया ॥ ६३.॥ साहुपयच्चणसरणा-वंदणमाणेहि विग्यविद्दवणं ॥ अण्णाणमोहविरहो, चित्तपसत्ती वि णियमेणं ॥ ६४॥ वयणिहिणदिंदुसमे, उत्तमसोहग्गपंचमीदियहे ॥ सिरिसिद्धचक्कभत्ते, जइणउरीरायणयरंमि ॥६५॥ सिरिसिद्धचक्कसंगं, साहुथवं पंचमं विसालत्यं ॥ सुग्गहियणामधिजो-वयारिगुरुणेमिसूरीणं ॥ ६६ ॥ पउमेणं सीसेणं, कयं पियंकरमुणीसपढणटं ॥ दसणपमुहाणमहं, थुत्तचउक्कं करिस्सामि ॥ ६७ ॥ Page #211 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः ॥ श्रीचिंतामणीस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ पणमिय थंभणपासं, बंदिय गुरुणेमिसूरिचरणकयं ॥ सिरिचिंतामणिथुत्तं, रएमि सबट्ठसिद्धिदयं ॥ १ ॥ तेलु कविइयभावो, सण्णासियवाहिरोगवित्थारो ॥ सिरिसिद्धचकमंतो, कल्लाणं कुणउ भव्वाणं ॥ २॥ ओ ही सिद्धगिरीणं, णमो णमोऽहण्णिसं जवउ जावं ॥ मुच्चइ पावकलंका, जीवो जस्स प्पहावेणं ॥ ३॥ आईसरपहुबिंब, केसरियाणामविइयमाहप्पं ।। दिव्यं सुरयरुतुल्लं, अव्वा ! पणमंतु पइदियहं ॥४॥ जस्मुज्जलप्पहावो, भव्वाणं देइ सत्तियाणंदं ॥ तं सञ्चदेवसुमइं परमुल्लासा पणिवयामि ॥५॥ वंदे थंभणपासं, तं पडिमा जस्स लोगवालेणं॥ महिया वरुणसुरेणं, इकारसवरिसलक्खाइं ॥ ६ ॥ जस्सहिहाणस्सरणा, दूरं वच्चंति सयलदुरियाई ॥ पुरिसाइज्ज पास, वंदे संखेसरेसं तं ॥७॥ उवमाईयसहावं, जोइसरूवं महप्पह सेरीसातित्थवई, पासं थुणमो सया हरिसा ॥ ८ ॥ अज्झप्पजोगसिद्धं, परमत्थपयासयं महाधीरं ॥ जीवंतसामिवीरं, वंदे विणया महुमईए ॥९॥ Page #212 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः परमुक्किट्ठा सुक्का, होत्या जेसि सजोगिगुणठाणे॥ सिरिपुंडरीयगणिणो, ते सिद्धिं दितु मम सिग्धं ॥१०॥ मुणिवरकोडीसहिओ, जत्थ गओ निव्वुइं कयंबगणी ॥ तं सिरिकयंबतित्थं, संसारद्धिम्मि पोयणिहं ॥११॥ भव्वा ! इच्छह मुत्ति, सिद्धिं सज्झस्स कित्तिमवि विमलं॥ पूयं कयंबतित्थट्टियबिंबाणं कुणह भावा ॥ १२ ॥ अंबुहिसमगंभीरं, समयासुहसंगयं सहावरयं ।। परभावपंकवियलं, कयंबवीरं सरेमि सया ॥ १३ ॥ खवगावलिजोगेणं, वित्तोडियमोहमल्लसामत्थं ॥ पणमामि कयंबगणि, भव्वरविंदप्पभासरविं ॥१४॥ कम्मक्खयाइजोगे, खित्तं परमं निबंधणं तित्यं ॥ तारिसगुणगणकलियं, वंदे तं तित्थहत्थिगिरिं ॥१५॥ जिणवरतुल्ला सिट्ठा, अत्तुण्णइकारणप्पहाणयरा॥ लोयत्तयट्ठपडिमा, वंदे बहुमाणविणएणं ॥१६॥ सिरिंगोयमग्गिभूई, सुवाउभूइं विउत्तगणणाहं ॥ दीहाउ सुधम्मगणि, वंदे सिरिमंडिअं भावा ॥ १७ ॥ मोरियपुत्ताकंपिय-यलभाऊ पूअणिज्जमेअज्जं ॥ बालप्पहाससमणं, इक्कारस गणहरे वंदे ॥ १८ ॥ णिम्मलसीलविसिटुं, मल्लिजिणेसं जिणिंदणेमिपहुं॥ जोगक्खेमनियाणं, वंदे बहुमाणभत्तीए ॥१९॥ Page #213 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सिरिजंबूप्पहवगणिं, सुसीलसिरिधूलिभद्दवज्जपहुं || निवकण्हबंधुधीरं, गयसुकुमालं सरेमि सया || २० ॥ अमुत्तं मणगसमणं, सीलविहूसियसुदंसणं वीरं ॥ जिणवालविजय विजय, वंदे तह गागिलाणाहं ॥२१॥ दोवइ सीया पउमा - बई सिवा रोहिणी सई कुंती | सुगुणंजणा सुमद्दा, चंदनमलयागिरिं वंदे ॥ २२ ॥ दमयंतीसीलवई, मिगावई चंदणासुगंधारी ॥ भीमुलसागोरिं, जिट्टाराईमई वंदे || २३ || नंदा भद्दा देवs - सिरिदेवी नम्मया मयण रेहा ॥ तह रेवई जयंती - कलावई सुंदरी वंदे ॥ २४ ॥ जंबूवसुसीमा - पहावर धारिणी सुजिहाओ || - लक्खमणा रुप्पीणी - वंदेऽहं चिल्लणं सययं ॥ २५ ॥ तह पुष्फचूलमणिसं - मणोरमा मयणसुंदरीसुगुणा ॥ वंदे हायसमए, रिसिदत्तासच्चभामाओ ॥२६॥ वेणाभूयारेणा - सेणाजक्खा सुजक्खदिण्णाओ || पणमामि भूयदिणं - सग बहिणी धूलि दस्स ||२७|| वरचिंतामणि तुल्ले - तित्थयराई पहाणगुणक लिए ॥ पणमंतो सिरिसंघो - संचियदुरियाई नासे ॥ २८ ॥ पावर विला रिद्धि - मंगलसिरिसिद्धिलद्धिकल्लाणं ॥ ता णिच्चं पभणिज्जं - सोयव्वं सयलसंवेणं ॥ २९ ॥ १९० Page #214 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः गुणणंदणिहिंदुसमे-सिरिणेमिजिणेसजम्मकल्लाणे ॥ जिणवइसासगरसिए-जइणउरीरायणयरंमि ॥३०॥ सिरिचिंतामणिथुत्तं-गुरुवरसिरिनेमिसूरिसीसेणं ॥ पउमेणाणंदाओ-कयं सुमित्ताइपढणढं ॥ ३१ ॥ Ournal ॥ ॐ नमः श्री सिद्धचक्राय ॥ ॥ सिरिकयंबविहक्कप्पो॥ (श्रीकदंबबृहत्कल्पः) ॥ आर्यावृत्तम् ॥ नमिऊण सिद्धचक्क-सयलिच्छियसत्थदाणकप्पयरुं ॥ परमोवयारिपुज्जे, तवगच्छाहीसरं विण्णे ॥१॥ तित्थुद्धारविणोए, निम्मलचरणे महप्पहावड़े ॥ पडिबोहियरायाई, गुणिजणगणपूयणिज्जपए॥२॥ सिरिजिणसासगगयणे, भाणुनिहे दिव्वपुण्णभरियरुई ॥ विरइयविविहग्गथे, पसग्णलेसाणणे धीरे ॥३॥ भावकिवारसजलही, विमलपवयणे विसिट्ठसीसगणे ॥ गुरु विजयनेमिसूरी, बिहकप्पं सिरिकयबस्स ॥४॥ विरएमि जहासत्थं, गुरुवयणा दुणगुभत्तिकलिओहं ॥ ... नाणावुत्तंतेच्छा, भव्वा ! निसुमेह थिरचित्ता ॥ ५॥ Page #215 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सोरद्वदेसमड, तं तित्थाहीसरं सया वंदे ॥ " सिरिसिद्धियसिद्धगिरिं, अनंतजीवा जहिं सिद्धा ||६|| पंचसजीवणकूडा - विज्झापाहुडपसत्थसत्थम्मि || बुत्ता गणणाहेहिं - नामाइ इमाइ एएसिं ॥ ७ ॥ तालज्झयलोहिच्चा, कोडिनिवासो कयंबटंका य ॥ पुण्णप्पहावकलिया, पंचे ए भावलच्छीया ॥ ८ ॥ विमलचमक्कारहूं, कयंवतित्थाहिराय महसिहरं ॥ सयल हाय लवज्जं, उभयभवहियावहं चंगं ॥ ९॥ सिरिसिद्धायलतित्था - सम्भहिए जोयणे कयंबबखं ।। तित्थं दाहिणहत्थो, सोहइ सिरिपुंडरीयस्स ॥ १० ॥ पढममिणं विण्णेयं, बारसगाउप्पयरि खणाए य ॥ सत्तुंजयमाहप्पे, वृत्तं माहप्पमेयस्स ॥ ११ ॥ अह चट्टपमो भरहो सिरिङसहदेवजिओ । उल्लासाऽऽगच्छीअ य, कर्यवगिरितित्थजत्तङ्कं ॥१२॥ सिरिणाहमुसहपहुणो, पुच्चि तथागयं गणहरेसं । पासित्ता हिहिओ, सुगीअ वर खाण मुण्णइयं ॥ १३ ॥ पुच्छीअ य पज्जंते, भयवं किंरूवमस्स माहप्पं ॥ गणओ वरवाणी, कहीअ सुण धरणिनाह ! मुया ॥ १४ ॥ १९२ " कालत्तयसमयदुगे - तइए तह आरगे चउत्थे य ॥ चवीसइतित्थयरा, भाणुमिया चक्किणो णिवई ||१५|| Page #216 -------------------------------------------------------------------------- ________________ मारुतस्तोवप्रकाशः नववासुदेवनिवई, एवं पडिवासुदेवबलदेवा ॥ तिगुणिगवीससलागा-मज्झाया सासया भणिया ॥१६॥ उस्सप्पिणीओसप्पिणी-बारसआरेहि कालचक्कस्स ॥ संजायस्स पवित्ती, अणुक्कमेणं मुणेयव्वा ॥१७॥ एयम्मि कालचक्के, संपइओसप्पणीयकाला जा॥ उस्सप्पिणी य पुव्वा, ताए पज्जंतिमो अरिहा ॥१८॥ आसी संपइनामा, तित्थयरो मग्गदेसणाकुसलो ॥ पहुणो तस्स कयंबो, गणाहिवो लद्धिसंपण्णो ॥ १९॥ मुणिकोडीपरिवरिओ, झाणानलदड़कम्मतणनियरो॥ इह संपत्तो मुर्ति, ता विइया सिरिकयंबक्खा ॥२०॥ विगयाए चउवीसइ-याए बीओ अभू जिणाहीसो ॥ सिरिणिव्वाणीनामा, तस्स कयंबो गणाहीसो॥२१॥ पहुवयणेणाणसणं, किच्चा परिनिव्वुओ महुल्लासो॥ इह तेण कयंबगिरी, अवि एवं वुत्तमन्नत्थ ॥ २२ ॥ दिवोसही विसिट्ठा, महप्पहावा इहेव विविहट्टा॥ नाणारसकूवीओ, सुरपायवरयणभूमीओ ॥ २३ ॥ दीवुस्सवे सुवारु-त्तरायणे मंडलं णसेजा जो॥ तस्सज्झक्खा देवा, होज्जा संकतिगयदियहे ॥२४॥ नपत्याई जुत्ता, भव्वा! तुम्हाण बुदिकलियाणं । - क्लिणिही एसमिरी, ओसहिरसकुंडसिदीणं ॥२५॥ Page #217 -------------------------------------------------------------------------- ________________ १९४ श्री विजयपद्मसूरिविरचितः सज्झायझाणहेऊ, पसंति सुहदायगो कयंबगिरी ॥ जम्मि पएसे होज्जा, ते सोरट्ठा नरा धण्णा ॥ २६ ॥ दारिददुक्खपसरो, सिग्धं णस्सइ कयंबगिरिवासा ॥ आरुग्गुण्णइनिलओ, सुहभावासेवगो होज्जा ॥२७॥ दारिदायलवज्जे-णवि कायंबेण जस्स णो णडो॥ दारिदकट्ठसेलो, सो णिब्भग्गाहिओ भुवणे ॥२८॥ किं कामधेणुचिंता-मणिकामलयामरागपमुहेहिं ॥ तुट्ठो जस्स कयंबो, पओयणं तस्स नन्नस्स ॥२९॥ जत्थोसहोउ नत्तं, नियमाविमलंसुविसरपसरेहिं ।। तिमिरं नासंति जहा, निद्धणगेहाउ दारिदं ॥ ३०॥ देवाहिटियछाया-सुररुक्खा इह सणायणा होज्जा ॥ वंछियदाणसमत्था, अञ्चभुयविइयमाहप्पा ॥ ३१ ॥ कालस्स हानिदोसा, णवरं होज्जा ण णेत्तविसया ते॥ वरिसाकालम्मि जहा, मेहप्पच्छन्नरविकिरणा ॥३२॥ अहुणा सुरपञ्चक्खा, संतावि तिरोहिया पहाणत्या ॥ तत्कालदोसविलया, नियमा पाउब्भविस्संति ॥३३॥ सोहंति पाउयाओ, मरुदेवीणंदणस्स जत्थ सुहा ॥ महई देउलियाऽविय, जत्थ य रायायणीरुक्खो ॥३४॥ जह तं मुक्खं सिहरं, सयलाहतणोहदाहजलणसमं ॥ मुहवित्थारुवयारं, उभयत्व तहा कयंबगिरी ॥३५॥ Page #218 -------------------------------------------------------------------------- ________________ ''प्राकृतस्तोत्रप्रकाशः . १९५ समये भाविणि खाइं, पाविस्सइ भव्वभइतित्थमिणं । अज्जवि दीसइ एवं, गणि वयणं नण्णहा होइ ॥ ३६॥ इय वण्णियमाहप्पं-सोच्चा भरहाहिवेण भरहेणं ॥ एयस्सुप्पिं विहिणा-णायागयदविणजाएणं ॥३७॥ धम्मुज्जाणे रम्मे-विसिट्ठपायवलयाइसंदित्ते ॥ अप्पणरूवनिरिक्खा-यरिसे जुग्गे य झाणस्स ॥ ३८ ॥ वडइमाइस्स तया-भाविजिणेसस्स वद्धमाणस्स ॥ पासाओ कारविओ-इंदाणंदो दरिसणिज्जो ॥ ३९ ॥ एयस्स मूलठाणं-वागरियं वित्थरेण गणवइणा ।। सत्तुंजयमाहप्पं-पुचि सिरिउसहसेणेणं ॥४०॥ संखिप्प तओ भणियं-सिरिगोयमसोहमेहि भव्वाणं ॥ णचा जीवियमप्पं-थूलमईणं विबोहडं ॥४१॥ दव्वाइदक्खमइणा-धणेसरायरियपुंगवेणेयं ॥ . सत्तुंजयमाहप्पं-संखित्तं पुव्ववयणेहिं ॥ ४२ ॥ एवं णचा हिट्ठा-माहप्पं विविहसमयसंकलियं ।। रसकायनिहाणिंदु-प्पमिए सुहविक्कमे वरिसे ॥४३॥ तवगणगयणदिणिंदा-जगगुरुणो तित्थररकणुज्जुत्ता ॥ आयरियणेमिसूरी-सीसपसीसेहि परिवरिया ॥४४॥ वालागाउडदेसे-गामे सायरतडत्यकंठाले ॥ . विहरंता संपत्ता-किवाहिया भव्वबोहढें ॥४५॥ Page #219 -------------------------------------------------------------------------- ________________ श्री विजयपत्रसूरिविरचितः % 3E के इत्य मच्छभक्खा -आहेडपरायणा य के इत्य ॥ कुणिमाहारा केइ-के इत्य सुरावसणभट्टा ॥ ४६ ॥ पडिबोहिय ते सव्वे-संतिविसिट्ठाइ महुरवाणीए. ॥ किच्चा य सुहायारे-कमागया सिरिकयंबगिरिं॥४७॥ जे कामलीयवंसा-सोचा गुरुदेसणं य पडिबुद्धा ॥ अह अन्नया य तेहि-मूरी विणएण विष्णत्ता ॥४८॥ गिरिरायग्गगयाओ-वावीपासहिया अहन्थाओं ॥ मामयलस्स रसाओ-दिच्छेमो मो कियंतीओ ॥ ४९ ॥ मुल्लं लाउं णेहा-अम्हाण किवासया कुणंतु किवं ॥ सोच्चा वयणं तेसिं-गुरुणावि पडुत्तरं दिणं ॥५०॥ उवहारसरुवेणं-अहिलासा वट्टए गहेउं णो॥ समये नवरं भाविणि-जिणाययणधम्मसालाओ ॥५१॥ होहिंति एत्थ तम्हा-भारहवासीयजइण संघेणं ॥ ठवियाऽऽणंदेण जुया-जा सिरिकल्लाणणामेणं ॥५२॥ संठा पुराणकाला-आसी अहुणावि रायनयरम्मि ॥ वट्टइ तीए ताओ-विकिणेउं होह उवउत्ता ॥५३ ॥ अंते तह संपण्णं-रज्जविहाणेण कारिऊणं च ॥ संदढनूयणपट्टे-साहारणदविणजाएणं ॥ ५४॥ तीए ताओ गहिया, सहला जायावि देसणा गुरुणो । धम्मट्ठाणुद्देसा, संघहिया भाविकल्लाणा ॥ ५५॥ Page #220 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाश १९७ एत्यंतरंमि गुरुणो, पत्थुयकज्ज समप्प विहरंता ॥ भवंशिवोहणटुं, समागया गुज्जरं देसं ॥५६॥ इत्यत्थभत्रमणुए, सद्धम्मपरायणे विहेऊणं ॥ जिणसासणग्रयणरवी, मरुहरदेसं समणुपत्ता ॥ ५७ ॥ तित्थुइ मयमग्गजणा, गुरूवएसेहि तत्थ पडिबुद्धा॥ ढुंढयतेरापंथी, हियजिणधम्म समणुपत्ता ॥ ५८ ॥ कप्पडहेडयराणय-पुराइपाईण चेइउद्धारा । संघेण तित्थजत्ता, कया पइठुस्सवा पवरा ॥५९॥ एमाइयकज्जाइं, काराविय सासणुण्णइं परमं ॥ तित्थियकज्जनिमित्तं, संपत्ता रायणयरमिणं ॥ ६० ॥ सरमुणिणि हिंदुवरिसे, अस्सिणमासे य रायणयरम्म ॥ चाउम्मासीसंठिय-गुरूवएसा महुल्लासा ॥ ६१ ॥ जेणं धम्मिटेणं, बाबण्णजिणालओ महारम्मो ॥ निम्मविओ य विसालो, बाहिं सिरिराजनयरस्स ॥६२॥ सो केसरिसीहसुओ, दाणगुणी हथिसीहसेहिवरो॥ तस्स मुओ गुरुभत्तो, जाओ सेट्ठी मगणभाऊ ॥६३॥ त सुयदलपतपत्ती-लच्छीइ धणब्बएण फारवियं ॥ उवहाणतवं कहिय, महाणिसीहे सयं च कयं ।। ६४॥ जेण महासेरीसा-तित्थुद्धारो पमोयफलिएणं ।। . बहुलक्खभगवएणं, फारविषो सेहिणा तेणं ।। ६५ ॥ Page #221 -------------------------------------------------------------------------- ________________ १९८ : श्री विजयपद्मसूरिविरचितः सिरि केसरियाजत्ता, गुणिसाराभाउणा ससंघेणं ॥ विहिया गुरूवएसा, लेसा मुणिनंदससिवरिसे ॥६६॥ सिरिमेयवाडविसए, तव्वत्थव्वंगिभूरिविण्णत्ता ॥ उदयपुरं संपत्ता-चाउम्मासीविहाणहूं ॥ ६७ ॥ निवपमुहापडिबुद्धा, कुमयनिरासो गुरुप्पहावेणं ॥ जिण्णुद्धारियसंठा, जाया जिणसासणुज्जोया ॥६८॥ राणयपुरं ससंघो, तत्तो मूरी समागया हरिसा ॥ कमसो जावालपुरं, अहिणवजिणचेइयारंभो ॥६९॥ गुरुवयणा संजाओ, सिरिविमलायलसुतित्थजत्तहँ ॥ णिग्गयसंघेण समं, मूरी संखेसरं पत्ता ॥ ७० ॥ भव्यंगिबोहणटुं, मूरीसा रायनयरमणुपत्ता ॥ गुरुसीसेहिं सहिओ, संघो सिद्धायलं पनो ॥ ७१ ।। तत्थ य चाउम्मासी, समप्प सिरिथंभतित्थसंघेणं ॥ विण्णत्ता संपत्ता, तं सिरितंबावई नयरिं ॥ ७२ ॥ तत्थ य चाउम्मासी, जाया सूरीसरस्स वयणाओ ॥ उसभालयस्स जाओ, तित्थ समासण्णसयरपुरे ॥७३॥ जिण्णुद्धारो किरिया, उवहाणतवस्स मुत्तवुत्तस्स ॥ जाया संघुल्लासा, तित्थस्स पहावणा विउला. ॥७४॥ मुरीसरेहि दिण्णं, वायगसिरिदसणोदयगणीणं ॥ आयरियपयं विहिणा, महुस्सवाइप्पबंधेणं ॥ ७५ ॥ : Page #222 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः 9 दाऊण लाहमणहं, तत्तो सिरिरायणयरमज्झमि ॥ चाम्मासीजुयल, विहियं भव्वोवयारटुं ॥ ७६ ॥ पण्णासपयं दिष्णं गुरुणा सिरिणंदणस्स सिद्धिस्स || चाणसमाभिहणयरे, सूरी कमसो समणुपत्ता ॥ ७७ ॥ उवएसा सूरीणं, चाणसमागामबज्झदेसम्म ॥ कारविया संघेणं, सिरिविज्झावाडिया रम्मा ॥७८॥ पासाओ रमणिज्जो, निम्मविओ तत्थ पुज्जपडिमाणं ॥ गुरुणा कया पट्टा, वस्स्सवाइप्पबंधेणं ॥ ७९ ॥ उज्जावणष्पसंगे, नियनयरागमण हे विष्णत्तिं ॥ काउं पत्तनसंघो, समागओ सगुणकलिओ ॥८०॥ सोच्चा तं विष्णत्तिं वियारिऊणं पहावणालाहं ॥ विहरता संपत्ता, पत्तननयरम्मि जगगुरुणो ॥ ८१ ॥ पण्णासपयं दिण्णं, विणेयपउमस्स सूरिणा विहिणा | पियसमए दिण्णा, नियप्पसीसस्स गुरुदिक्खा ॥८२॥ चाउम्मासी पुज्जा - गुरुणो संघग्गहेण तत्थ ठिया || अंते गुरुवएसा - संघो गिरिनार जत्त ॥ ८३ ॥ चलिओ संघेण समं - गुरुणो सीसप्पसीसपरिवरिया | सिरिधांगद्धानयरं - जा विहरंता समणुपत्ता ॥ ८४ ॥ सिरिरायनयरसंघो - पुव्वितत्थागओ विवेगजुओ || उज्जावणाइकज्जे- नियणयरागमणविष्णत्तिं ॥ ८५ ॥ • १९९ Page #223 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः समकासी सिरिगुरुणो- जिणधम्मप्पहावणाइलाहङ्कं ॥ विहरता तं पत्ता - अंगीकाऊण विष्णनि ॥ ८६ ॥ उज्जावणप्प संगे- गुरुणा संघग्गहेण विष्णस्स ॥ वागणंदणगणिणो-आयरियपयं विइण्णं च ॥८७॥ मायरतित्थरहाणं- महप्पट्टा कया तओ गुरुणा ॥ सिरि थंभतित्थसंघो - तत्थ पइडाइविष्णत्तिं ॥८८॥ विणया कुणइ गुरूणं - णच्चा संघस्स विउलकल्लाणं ॥ पत्ता थंभणतित्थं अंगीकाऊण विष्णत्तिं ॥ ८९ ॥ सुहतिहिसोहणजोगे - थंभणपासाइ सव्वपडिमाणं ॥ गुरुणा कया पट्ठा - महुस्सवाइप्पबंधेणं ॥ ९० ॥ संघग्गहेण विहिया - चाउम्मासी तहिं पवरगुरुणा ॥ अंते गुरूवएसा–सत्तुंजय तित्थ जहं ॥ ९१ ॥ चलिओ संघो तेणं - सह गुरुणो सिद्धवित्तमणुपत्ता ॥ विहियविमल गिरिजत्तो- समागया सिरि कयंबगिरिं ॥ ९२ ॥ चिंती मज्झ गुरुणो- बहुमाणं चिय विसुद्ध हियएणं ॥ गहियाण य भूमीण - वीसइवरिसा वइक्कंता ।। ९३ ॥ अहुणावि य तयवत्था - बारसगाउप्पयाहिणाए य ॥ इह विवहा बहुसंघा - जत्तट्ठी भूरिदेसत्था ॥ ९४ ॥ पइवरिसं भत्तिजुया - सहस्सहुतो सहस्ससंखिज्जा ॥ हरिसाऽऽगच्छंति सया - कब गिरिरायछायाए ॥९५॥ २०० Page #224 -------------------------------------------------------------------------- ________________ २०१ प्राकृतस्तोत्रप्रकाशः साहणवइरेगेणं-चोयं गज्छिा कुणंति पहुपूयं ॥ पूयाणुगसामग्गी-नियमेणावस्सिया तेसिं ॥९६॥ वंचिज्जइ सिरिसंघो-कयंबतित्थस्स भत्तिलाहेहिं ॥ संघो जिणवरपुज्जो-तहेव रयणायरोऽपुब्बो ॥९७॥ जो साहिज्जे कुणए-संघस्स य निरहिलासभावेणं ॥ सो तित्थयरत्तसिरिं-खिप्पं लण सिज्झिज्जा ॥९८॥ इय सुमरिय जिणवयणं-दक्खामियसक्करिक्खुबहुमिहें। सिवपहपडिवण्णाणं-भवियाणं जोगखेमयरं ॥९९॥ गुरुणा दिण्णा विमला-संघस्स य देसणा जहामुत्तं ॥ पडिबुद्धणं तेणं-तवगच्छीया महासंठा ॥१०॥ ठविया णामेण जुया-जिणदाससमेयधम्मदासस्स ॥ ताए गहिअ रसाओ-अन्नाओ नूयणाओ य ॥१०१॥ साहारणदविणाणं-वओ को ताण गहणसमयम्मि॥ जिणगिहकज्ज तीए-विहाणपुव्वं समारद्धं ॥१०२॥ रायनयरवत्थव्वो-जो पुत्तो फूलचंदसिहिस्स ॥ नामेण कम्मचंदो-देवगुरूणं परमभत्तो ॥ १०३ ॥ तस्सप्पया विणीया-जा पुंजी तीइ धम्मभइणीए ॥ गहिआऽऽएसं निहिणा, कारवियं मूलजिणगेहं ॥१०४॥ तेरस देउलियाओ-महईओ तहडतीस देउलिया । तह लहुवीओष्टारस, गणीण पुन्वाण सूरीणं ॥१०५॥ Page #225 -------------------------------------------------------------------------- ________________ २०२ श्री विजयपद्मसूरिविरचितः एआओ सव्वाओ, अभिओ सिरिमूलदेवगेहस्स ॥ कारविया गुरुवयणा, तवगच्छीएण संघेणं ॥ १०६॥ गुरुनेमिसरिवयणा, गुरुलहुबावण्णसिहरपरिवरिओ ॥ विहिओ तवसंघेणं, बावण्णजिणालओ पुण्णो ॥१०७।। एस कयंबविहारो, पासाओ पञ्चलो मुयं दाउं॥ सारइ पासंताणं, नंदीसरमबजिणनिलए ॥१०८॥ इव सक्खं सिरिवारो, मज्झगयं मूलचेइए चंग ॥ सिद्धत्थप्पयबिंब, वंदे बहुमाणभत्तीए । १०९ ॥ चउवीसइतिगमहिओ, सिरिवीसइविहरमाणतित्थयरे ॥ गणहरपुव्वायरिए, वंदे बहुमाणभत्तीए ॥११०॥ गंदगयंकिंदुमिए, वरिसे सियपक्खफग्गुणे मासे ।। उत्तमबिईयदियहे, विसिट्ठजोगाइपरिकलिए ॥१११ ॥ सिरिणेमिसूरिगुरुणा, सयगपणगमाणभव्यबिंबाणं ॥ पवयणभासियविहिणा, विहिया विमलं जणसलाया ॥११२॥ सिरिभुवणपहुगुणाणं, पहूयवण्णाण वण्णाणिज्जाणं ॥ पहुपडिनिहिबिबेसुं, अज्झारोवो पइत्ति ॥ ११३ ॥ मुक्खत्ताऽऽयरिएण, विसिट्ठहेउम्मि वायगेणं जा ॥ विहियंजणकिरियाए, सहिया मुत्तंजणसलाया ॥११४॥ इयरम्मि वि प्पइट्ठा, सद्दपवित्ती न वत्थुओ संत्था ॥ आरोवणववहारा, जणप्पसिद्धी मुणेयव्वा ॥११५॥ Page #226 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २०३ . सूरीहिं पुव्वेहिं, जह कहिया तह सुहंजण सलाया॥ सिरिणेमिसरिगुरुणा, विहिया विहिणा कयंबम्मि ११६॥ सुहसुकतेरसीए, माहे जाओ महुस्सवारंभो ॥ बावीस वासरंते, फग्गुणसियपंचमीनिहो ॥११७॥ मंडवठवणामंगल, दीवसमोसरणपमुहसंठवणा॥ कुंभट्ठावणकिरिया, जववारारोवणाइ तहा ॥११८॥ नंदावट्टसमच्चा, जिणपासायाहिसेयपमुहाई ॥ किच्चाई दिसिवालय-मंगलहिहायगगहच्चा ॥ ११९ ॥ विज्झादेवीपूया, संतिकलसपमुहसंविहाणाई ॥ सासणदेवि दव्या-हणबलिमंतोवविण्णासो ॥१२०॥ सिरिसिद्धचक्कपूया-पमुहविहाणाइ तित्थहिययाइं ॥ कल्लाणगाइहेउय-रहजत्ता उचियसामग्गी ॥१२१॥ वीसइठायमंडल-धजदंडकलसहिसेयपूयाइ ॥ जाया महुस्सवेणं-सुरीपइठा पसंति दया ॥१२२॥ बिहनंदावमुच्चा, पढमदुकल्लाणगुस्सवारंभो ॥ तह वरदिसिकुमरीणं, महुस्सवो रंगओ जाओ ॥१२३॥ जम्माहिसेयकिरिया, इंदाइमहुस्सवाइया रम्मा ॥ अडदसहिसेयणाम-ट्ठवणा वरलेहसालाई ॥ १२४ ॥ अहिसेयपइटाइय-महुस्सवो गणहराइयगुरूणं ॥ बिंबसिणत्तविहाणं-कुंभट्ठवणाइ मुकयंबे ॥ १२५ ॥ Page #227 -------------------------------------------------------------------------- ________________ .२०४ श्री विजयपद्मसूरिविरचितः वरघोडो दिक्खाए, गहदिसिवालच्चणाइ मुकयंबे ॥ संतिसिणत्ताइजुया, देउलियहिसेयकिरियाओ ॥१२६॥ दिक्खासेसविहाणं, केवलकल्लाणगुस्सवाइविही ॥ सुहलग्गंजणकिरिया, मूरिकया महभिसेयविही ॥१२७॥ वरकेवलकल्लाणे, सेसविहाणाइ संघवच्छल्लं ॥ पुज्जजिणासणठवणं, दंडाइयरोवणं विहिणा ॥ १२८ ॥ फग्गुणसियतइयाए, रायणयरवासिकरमचंदस्स ॥ पुत्तीए पुंजीए, भइणीए तेसलेयस्स ॥ १२९ ॥ पासाओ निम्मविओ, मज्ज्ञगओ मूलनायगरिहस्स ॥ सिरिवीरमहाविंबं, ठवणा तत्थेव तीइ कया ॥ १३० ॥ साहम्मीवच्छल्लं, संतिसिणत्तं तहा सिरिकयंबे ॥ रहजत्तावरघोडो, विट्ठी किरिया चउत्थीए ॥ १३१ ॥ दारुग्घाडणमेवं, वुड्ढसिणत्तुस्सवो समत्तीए ॥ पहुदसणमिइ कहिया, संखेवा सयलदिणकिरिया॥१३२॥ सिरिनेमिमूरिगुरूणो, विजओदयमूरिणंदणायरिया ॥ सिद्धतुत्तविहाणं, जणकिरियाकारगा तिणि ॥१३३।। तत्तविवेचयसंठा-सब्भेहिं सासणिक्करसिएहिं ।। गुरुलहुदेउलियाओ, कारित्ता जिणयपडिमाओ ॥१३४॥ संठविया भव्वेहि, इयावरेहि नयरसेद्विपमुहेहि ॥ हिडेहि देउलिया-निम्मावणठावणाईसुं ॥ १३५ ॥ Page #228 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः णायागयदविणवओ, विहिओ सिरिणेमिसरिगुरुवयणा॥ इय बहुसंखेवाओ, पढिया पढमंजणसलाया ॥ १३६॥ सिटकयंबविहारे, मज्झगयं सासणेसरं वीरं ॥ चउवीसइतिगजिणए, वीसविहरमाणतित्थयरे ॥१३७॥ चउसासयतित्थवई, कयंबगणिपुंडरीयसिरिणाहे ॥ गोयमसोहमसामी, अण्णेऽवि य गणहरे वंदे ॥१३८॥ पुन्वायरियाइमहा-पुरिसाणं पणममि भव्वपडिमाओ॥ ते सव्वे संघगिहे-मंगलमाला कुणंतु सया ॥ १३९॥ वेयनिहाणंकिंदु-प्पमिए वरिसे य माहवे मासे ॥ जाया जंजणकिरिया-बुच्छं तीएऽवि वुत्तंतं ॥१४०॥ जत्थहुणा सोहंते, उवस्सया भव्वधम्मसालाओ। तं सिरिकयंबतित्यं-फासंतंगी लहंति समं ॥ १४१॥ अयले भव्वकयंबे, मरुहरजावालवासिसड़वरो॥ मोतीजीसेटिठवरो-तस्स सुया दुण्णि धम्मिट्ठा ॥१४२॥ चंदुत्तर कप्पूरो, ताराचंदो कमेण नामाई ॥ तेहिं गुरूवएसा-नियतणयाईण सेयढें ॥ १४३ ॥ आईसरपासाओ, निम्मविओ तत्थ हरिसयविसालो॥ तेहिं ठप्पा पडिमा-मरुदेवीपुत्तबहुमहई ॥१४४ ॥ तस्सभिओ भमईए, पट्टणफलवद्धिपमुहसडेहिं । देउलिया कारविया, अण्णेहि तहण्णपासाया ॥१४५॥ Page #229 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः इक्कारसीवरदिणा - चित्तासियपक्खया समारंभो ॥ पवरुस्सवस्स जाओ - सत्तरस दिणावही रम्मो ॥ १४६ ॥ कुंभट्टवणार कयं - पढमदिणे सूरिमंतवरविहिणा || साहम्मीवच्छलं- विहियं माणेकचंदेणं ॥ १४७ ॥ नंदाच्चाई, विइयदिणे नवगहाइपरिपूया ॥ दिवसे तहा उत्थे, नवपय पूयावहाणाई ॥ १४८ ॥ उत्तम पंचमदियहे, रहजताई विसेसवित्थारा ॥ वीसठाण मंडल, पूयाइ दिने तहा छट्ठे ॥ १४९ ॥ बिहनंदा बच्चा - सत्तमदिय सुहाइकलाणं || साहम्मी वच्छलं- विहियं माणेकलालेणं ।। १५० ॥ जम्मसिणत्ताइविही, महुस्सवेणं कट्टमे दिय || साहम्मीवच्छलं- पोपटलालेण परिविहियं ॥ १५१ ॥ वरदिक्खाकल्लाणं, नवमे नामाइठावणं विहिणा ॥ कल्लाणगं चउत्थं, दसमे जायं पविथारा ॥ १५२ ॥ साहम्मी वच्छलं -रायणयरवासि चंदुला लेणं || एयम्मि दिने परायं - पहावणा सासणस्स कया ॥१५३॥ तयणंतरम्मि दियहे - माहवसियसत्तमी हरिसाओ || अंजण विहिपमुहाई - भद्दयकिच्चाइ विहियाई || १५४ ॥ साहम्मीवच्छलं - भावणयरवासिणा घणणं ॥ वित्थारेणं विहियं - सावयमाणेकचंदेणं ।। १५५ ॥ २०६ Page #230 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २०७ % D माहवसियट्टमीए, पहुप्पवेसाइ महसिणत्तं च ॥ साहम्मीवच्छल्लं-परिविहियं मूलचंदेणं ॥ १५६ ॥ सिरिवीरप्पासाए, महपूयाई य सुकनवमीए॥ साहम्मीवच्छल्लं-नगीनदासेन परिविहियं ॥ १५७॥ पहुबिंबासणठवण-प्पमुहविहाणाइ सत्तमीदियहे ॥ साहम्मीवच्छल्लं-विहियं कप्पूरचंदेणं ॥ १५८ ॥ इक्कारसीमुहदिणे-वुडसिणत्तं च बारसीदियहे ॥ रहजत्ता विट्ठीओ-पयट्टिया तेरसी दिवसे ॥१५९ ॥ दारुग्घाडणपमुहं-किच्चं किच्चा महुस्सवसमत्ती ॥ बुडिभया संखेवा-भणिया बिइयंजणसलाया ॥१६॥ वित्थारेण सरूवं, विहाणसहियं तयक्खगंथम्मि ॥ वुच्छं जं णिस्संदं, मुलहं होज्जंजणसलाए ॥१६१॥ वंछियदाणसमत्थं, परमत्थनियाणकुसलसाहणयं ॥ विजयइ कयंबतित्थं, परमब्भुयमहिमपरिकलियं ॥१६२॥ कम्माण बंधमोक्खा, होति सया भावणाणुसारेणं ॥ कम्मुम्मूलणदक्खो, सुहभावो तित्थभूमीए ॥ १६३॥ संतोसधणा भव्वा, पवयणविण्णायतित्थणिस्संदा ॥ सिद्धिं पावेंति सया-कयंबवीरप्पसायाओ ॥ १६४ ॥ दुरियतिमिररवितुल्लं, भावोयहिरयणिनाहमुहकमलं ॥ वजकयंबविहारे, वंदे सिरिसासणाहीसं ॥१६५॥ Page #231 -------------------------------------------------------------------------- ________________ ૨૦૮ श्री विजयपद्मसूरिविरचितः तिकालं सुहविहिणा, कप्पलयब्भहियभन्चमाहप्पं ॥ वीरं णमंतु भविया !, पसमगुणालंकियं धीरं ॥१६६॥ निभवो सहलो जाओ, जाया मज्झज्ज पावणा रसणा॥ तित्थत्यवणविहाणा, संजाओ सत्तियाणंदो ॥१६७॥ माहप्पजुयस्सेवं, कयंबतित्थस्स सत्तिई पूयं ॥ जत्तामहुस्सवाई, करंति जे कारवेंति मुया ॥ १६८ ॥ अणुमोअंति नरा ते, रिद्धिपवुडिं परत्यकल्लाणं ॥ पाविति बद्धलक्खा, गुरुवयणं नण्णहा होज्जा ॥१६९॥ अत्तजणाण मुहाओ, तहेव गहिऊण संपयायलवं ॥ पाईणसत्थसारं, बिहकप्पो सिरिकयंबस्स ॥ १७० ॥ रइओ ताण पसाया, जेहि गुरूहि कयंवभत्तेहिं ॥ अस्स विहाणे दिण्णा, अणा मज्झं महाणंदा ॥१७१॥ इह मे जं विवरीयं, कहियं होजणुवओगभावेणं ॥ खामेमि सुद्धभावा, जत्तो मे तित्थभत्तीए ॥१७२॥ सिरिनेमिवीरपहुणो-मंगलधम्मा सया पसीयंतु ॥ पुजा सव्वेऽवि तहा-तित्थाहिट्ठायगा देवा ॥१७३॥ बिहकप्पाइविहाणे, साहिज विहाणभावकरुणा ॥ आयरिमोदयसूरी-विज्झागुरुणो जयतु सया ॥१७४॥ समिइनिहाणनिहिंदु-प्पमिए वरिसे सिरिंदभूइस्स ॥ गणिणो केवलदियहे, जइणउरीरायनयरम्मि ॥१७५॥ Page #232 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाश २०९ जिणसासणगयणतवण-गुरुवरसिरिनेमिसरिसीसेणं ॥ पउमेणायरिएणं, कओ सिरिकयंबबिहकप्पो ॥१७६॥ बिहकप्परयणजोगा-जं पुण्णं लद्धमित्थ तेण सया ॥ भव्वा लहंतु सिद्धिं, कयंबभत्ती मिलउ सययं ॥१७७॥ ॥ समत्तो सिरिकयंबबिहकप्पो विजयपोम्मसूरिप्पणीओ॥ -- -- ॥श्री पर्युषणास्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सिरिकेसरियाणाहं, पणमिय हियणेमिमरिचरणकयं ॥ वुच्छं मुत्ताणुगयं, पज्जोसवणाइ माहप्पं ॥ १ ॥ पज्जोसवणावसरो, कम्मरखयसमविहाणनिउणयरो॥ सच्चाणंदणिहाणो, लब्भइ पुण्णेण पुण्णेणं ॥२॥ जह बंभीपमुहाणं, अणुहावो दीसए विसिट्टयरो ॥ कालस्स तहा णेओ, आगमवयणेण भव्वेहिं ॥३॥ अस्सि पहाणसमए, अप्पभवा भाविणो पमोया जे॥ पकुणंते दाणाई, चिच्चासवकोहमाणाई ॥ ४ ॥ निमुणंति कप्पसुत्तं, तवम्मि पवरट्ठमं विहाणेणं ॥ वरिसाहसुद्धिकरणं, मणवंछियदाणसामत्थं ॥५॥ आवस्सयजिणपूया, पोसहगुरुभत्तिभाववंदणयं ॥ साहम्मियवच्छल्लं, तहप्पयारं परं किच्चं ॥६॥ १४ Page #233 -------------------------------------------------------------------------- ________________ २१० श्री विजयपद्मसूरिविरचितः % 3D साहति ते लहंते, खिप्पं संति समोवसम्गाणं ॥ वरबुद्धिकित्तिरिद्धी, सिद्धि पवरद्वगुणललियं ॥७॥ इंदो जह देवाणं, चंदणरुक्खो तरूण सिट्टयरो॥ मेरूगिरीण सिट्ठो, पण सीहो पहाणयरो॥ ८ ॥ गंगा णईण मुक्खा, कमलं पुप्फाण तेयसालीणं ॥ भाणू पहाणभावो, कंदप्पो रूवसालीण ॥ ९ ॥ हंसो जह पक्खीण, सिट्ठो मंताण वरणमुक्कारो॥ जलहीणं च सयंभू. तहेव पज्जोसणा णेया ॥१०॥ पज्जोसवणापव्वं, जिणसासणमंडणं पवरसुहयं ॥ आराहता भव्वा, मंगलमाला लहंतु सया ॥११॥ रइयं संघहियटुं, गुरुवरसिरिणेमिसरिसीसेणं ॥ पउमेणायरिएणं, पज्जोसवणाइ माहप्पं ॥ १२॥ ॥ श्री सुधाकरस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ पणमिय तित्थयरपयं, गुरुवरसिरिणेमिमूरिरायपयं ॥ कुणमि सुहायरथुत्तं, भव्वाणंदप्पय सिवय ॥ १॥ पणमामि सिद्धचक्कं, विमलगिरि पुंडरीयगणिणाहं ॥ समयं तह हस्थिगिरि, कयंबतित्थस्स विबाई ॥२॥ Page #234 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाश: तालज्झयसुमइ जेणं, सिद्धियजीवंतसामिपहुवीरं ॥ `संखेसरपहुपासं, थंभणपुरपासमवि वंदे ॥ ३ ॥ केसरिआतित्थवई, सेरीसातित्थनादियं ॥ तिहुयणठियबिंबाई, वंदे परमप्पमोएणं ॥ ४ ॥ जिणदंसणं पसत्थं, जाइस्सरणाइ देइ भव्वाणं ॥ दप्पणतुलंपि य तं तच्चत्थपयासगत्ताओ ॥ ५ ॥ जं दारं न समत्था, चिंतामणिकामधेणुसुररुक्खा ॥ ते दंसपि सिग्धं तं देए भत्तिभव्वाणं ॥ ६ ॥ जिणदंसणप्पहावा, सब्भावो सिद्धिदायगो होज्जा ॥ चित्तस्स भावणाओ, हेऊ जं बंधमोक्खाणं ॥ ७ ॥ अहिणवदंसणलाहो, होज्जा लर्द्धपि दंसणं सुद्धं ॥ faresसायविहाणी, समया चित्तप्पसण्णत्तं ॥ ८ ॥ किच्चा निम्मलभावा, जिणवइ सुहबिंबदंसणं निच्चं ॥ सहलं दियहं कुज्जा, भव्वा ! णेयं रहस्समिणं ॥ ९ ॥ तवगणगयणदिवायर - गुरुवर सिरिनेमिनूरिसीसेणं ॥ परमेणं परिरइय- सुहायरत्थुत्तमुष्णइयं ॥ १० ॥ -404 २११ Page #235 -------------------------------------------------------------------------- ________________ २१२ श्री विजयपद्मसूरिविरचितः %3 ॥श्री कल्याणस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ पणमिय सिरिसंतिपहुं-गुरुवर सिरिनेमि सूरिगुणसेटिं॥ विरएमि संघभई-पुण्णं कल्लाणथुत्तमहं ॥ १ ॥ तेलुक्कविइयभावो, सण्णासियवाहिरोगवित्थारो ॥ सिरिसिद्धचकमंतो, कल्लाणं कुणउ भव्वाणं ॥२॥ ओही सिद्धगिरीणं, नमो नमोऽहण्णिसं कुणउ जावं ॥ मुच्चइ पावकलंका, जीवो जासप्पहावेणं ॥३॥ आईसरपहुविवं, केसरियाभव्वनामपरिविइयं ॥ दिव्वं सुरयरुतुल्लं, भव्वा ! पणमंतु पइदियहं ॥ ४ ॥ जस्सुज्जलप्पहावो, भव्याणं देइ सत्तियाणंदं ॥ तं सञ्चदेवसुमई, परमुल्लासा पणिवयामि ॥ ५ ॥ वंदे थंभणपासं, तं पडिमा जस्स लोगवालेणं ॥ महिया सुरवरुणेणं, इक्कारस वरिसलक्खाइं ॥६॥ जस्सिह नामस्सरणा, दूरं वच्चंति निहिलदुरियाई ॥ पुरिसाइज्जं पासं, वंदे संखेसराहीसं ॥ ७ ॥ उवमाईयसहावं, नवहत्थपमाणदेहवामेयं ॥ सेरीसातित्थवई, पासं थुणमो सया हरिसा ॥ ८॥ अज्झप्पजोगसिद्धं, परमत्थपयासगं सहावरयं ॥ जीवंतसामिवीरं, सया नमामा महुमईए ॥९॥ Page #236 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २१३ परमुक्किट्ठा मुक्का, वट्टइ जेसिं सजोगिगुणठाणे ॥ सिरिपुंडरीयगणिणो, कुणंतु ते जइणसंघहियं ॥१०॥ भव्वा कामह मुत्ति, नियगुणरइसिद्धिनाहपरिभुत्तं ॥ जइ ता कयंबतित्थ-ठियबिंबच्चं कुणह भावा ॥११॥ कम्मक्खयाइजोगे-खित्तं परमं निबंधणं तित्थं ॥ तारिसगुणगणसहियं, वंदे सिरितित्थहत्थिगिरिं ॥१२॥ लोयत्तयट्ठपडिमा-वंदे विणएण वीयरागाणं ॥ वंदणपूयणसीला-बंधंति वरिणजिणनामं ॥ १३ ॥ तवगणगयणदिवायर-गुरुवर सिरिनेमिसूरिसीसेणं ॥ कल्लाणयरं रइयं-लहुणा पोम्मेण थुत्तमिणं ॥ १४॥ ॥श्री गौतमस्वामि स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ वंदित्ता सिरिपासं, मंगलदयणेमिसरिगुरुमंतं ॥ विरएमि तित्थमई, गणिवरसिरिगोयमत्थवणं ॥१॥ पुत्तग्गं पुहवीए, वसुभूइप्पवरवंसखदिणमणिं ॥ . गोयमगुत्तपहाणं, वंदे सिरिगोयमं भावा ॥२॥ सुरनरवइ थुयचरणं, सुवण्णवण्णाडवीसलद्धिजुयं ॥ चउनाणि ममियपाणिं, वंदे सिरिगोयमं सययं ॥३॥ Page #237 -------------------------------------------------------------------------- ________________ २१४ श्री विजयपद्मसूरिविरचितः सोचा तित्थाइसयं, सुरुत्तमहावयस्स तित्यस्स ॥ विहिया जेणं जत्ता, नमामि सिरि गोयमं गणयं ॥४॥ चिच्चा माणं णचा, वेयपयत्थे पभासिए पहुणा ॥ जो पत्तो सम्मत्तं, वंदे तं गोयमं सययं ॥ ५ ॥ सिरिसासणवइवीरो, आसण्णुवयारकारगो दिक्खं ॥ जस्स पयच्छीअ वरं, वंदे तं गोयमं सययं ॥ ६॥ धण्णो गोबरगामो, मगहगओ जत्य गोयमो जाओ। विण्णायसयलविज्झं, वंदे तं गोयमं सययं ॥ ७॥ संठाणं संघयणं-जस्सज्ज झाणकोटसमुवगयं ॥ अंगुहायिसुहं, वंदे तं गोयमं सययं ॥ ८॥ सुरयरुकप्पलयाई, कयावि णच्चंतियं फलं देंते ॥ अच्चंतियमेगंतं, देइ फलं गोयमस्सरणं ॥९॥ कत्तियमासे पढमे, दियहे जे गोयमं समच्चंते ॥ ते कल्लाणं विउलं, मंगलसेढिं लहंति सया ॥ १० ॥ सिरिगोयमगणथवणं, गुरुवरसिरिनेमिसरिसीसेणं ॥ वायगपउमेण कयं, भणंतु भव्वा ! विणोएणं ॥ ११ ॥ Page #238 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २.१५ ॥ श्री केसरिया देवाष्टकम् ॥ ॥ उपजातिवृत्तम् ॥ विमुद्धलच्छीपरभप्पमोर्य, समत्थवंछा विसयप्पयाणं ॥ पहुं घुलेवाणयरावयंसं, णमामि तं केसरियाजिणेसं ॥१॥ सम्मत्तसीला सुविहाण जुत्ता, जं वंदिऊणं णिवतकराणं ।। भयं पणासंति य सावयाणं, णमःमि तं केसरिया जिणेसं ॥ २ ॥ णिज्जामगो जो भवसायरंमि, भवाडवीमाणवसत्थवाहो ॥ दमी महागोवसुधम्मभासी, णमामि तं केसरिया जिणेसं ॥३॥ दसाणणेणं तियसेसरेहिं, चक्कीसरेहिं य महिड्डिएहिं विग्घप्पणासं परिपूयणिज्जं, णमामि तं केसरिया जिणेसं ॥४॥ पसत्थसद्धा परिमाण पूया, जं पूइऊणं बहुमाणभव्वा ॥ लहंति आरुग्गमुयग्गमिहं, णमामि तं केसरियाजिणेसं ॥५॥ 11 पहुत्थवेणं सहलाय जीहा, जस्सत्थवा हुज्ज विसिद्धी ॥ मृयाइदोसा ण मुहस्स रोगा, णमामि तं केसरिया जिणेसं ॥ ६॥ बहुप्पण मम जम्स संगा, रागोऽवि सो ते स्सरणेण णट्टो || कम्माण जाया बहु णिज्जराओ, नमामि तं केसरिया जिणेसं ॥७॥ मुत्तिप्पयं ते सरणं पवण्णो, साहेमि चारित्तमहं सुसत्थो ॥ अओ पत्थं मम किंचि अन्नं, णमामि तं केसरिया जिणेसं ॥८॥ Page #239 -------------------------------------------------------------------------- ________________ २१६ श्री विजयपद्मसूरिविरचितः उप्पायव्वयधुव्वं, संतं संतेसु होज्ज धम्मतिगं ॥ इय सिक्खा जस्स सुहा, तं केसरिया पहुं वंदे ॥ ९ ॥ सहलं नाणं होज्जा, चारिता जं विणा न मुत्तिपयं ॥ इय० ॥ १०॥ रुइबोहजुया अमरा, सिद्धा होज्जण जओ चरण वियला ॥ इय० ॥ ११ उडूपया जे मणुया, चरणं गिण्डंति ते नराधण्णा ॥ इय०॥१२॥ मुत्तिदयं वरचरणं, इय णच्चा णिग्गया महाचक्की | इय ० ॥ १३ ॥ तब्भवनिच्छियमुत्ती, तस्सेवाए खवंति कम्माई ॥ इय० ॥ १४॥ भवगणणण्णाणणरा ?, कह न वियारिज्ज हिययमज्झम्मि ।। इय० ।। १५ ।। ते घण्णयरा जेहिं, बालत्ते संजमो मुया गहिओ ।। इय० ॥ १६ ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ माणुस्साइगइप्पयारजलओ संसार भीमंबुही । माणुस्सं वरपुण्णपुण्णभविया पार्वति तं दुल्लहं ॥ आसणंपि लहंति मुत्तिममरा नो तेण जुग्गा नरा । एवं निम्मलदेसणं णिवरं वंदे धुलेवद्वियं ॥ १७॥ जं लोइज्जइ सुप्पभायसमए मज्झण्हकाले न तं । जं म झण्डखणेऽत्थि दीसइ न तं संझाखणेऽणेगहा ॥ संझद्धं न निसाखणे इय जगेऽणिच्चत्तमेयं सया || एवं ० १८ ॥ संगा दुजणाण होज्ज कुमई दुट्ठापविनी तओ । Page #240 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २१७ जीवो दुक्खसयाण भायणमओ तम्हा न कज्ज तहा॥ दिटुंतं सुयसागरे विणिहियं चूयस्स निंबस्स य॥एवं०॥१९॥ सव्वे धम्मफलाहिलासनिउणा नो चेव धम्मुज्जमा। सव्वे पावफलाहिलासविरया णो पावगयायरा ॥ कच्चादीहवियारमेवमणुचिट्ठिज्जा सुधम्म सया॥एवं०२०॥ सच्चं भव्वसुहंकरं पवयणं निग्गंथनेयाउयं । सुद्धाणुत्तरसिद्धिमुत्तिपहणिव्वाणद्धमिट्टप्पयं ॥ जुत्तं केवलियं पमाणपडिपुण्णं सुप्पइटा गयं ॥एवं०२१॥ धम्म मण्णह भासियं जिणवरेहिं सव्वदुक्खावहं । जम्हाऽणुत्तरसुक्खदाणकुसलो सो णो पयत्थेऽवरे। जा सत्ती मुरपायवस्स न य सा निबस्स लोइज्जए ॥ एवं० ॥ २२॥ चक्कित्तं न जिणुत्तधम्मवियलं सिढे महादुक्खयं । भिक्खुत्तं च जिणेसधम्म कलियं चंगं सुरत्ताइयं ॥ दिटुंता य मुहूमसंपइनिवाईणं पसिद्धा सुए ॥एवं०॥२३॥ भिक्खुत्तं भवियाण होज्ज नियमा पज्जंतकम्मोदया। तं कम्मट्ठगसंगयं सयलकम्मंसावहो सो सया ॥ णचित्यं जिणधम्मसाहणपरा होज्जा जओ णिवुई ॥ ॥ एवं० २४ ॥ Page #241 -------------------------------------------------------------------------- ________________ २१८ श्री विजयपद्मसूरिविरचितः ॥ आर्यावृत्तम् ॥ पडिबोहियभब्योहे, कयजोगनिरोहपयसेलेसी ॥ पोसे किण्हे पखे, पसिवं तेरसीदियहे ॥ २५ ॥ सिरिकेसरिया नाहं, भव्वा जे हिययथिज्जभावेणं ॥ पूअंते समरंते, ते पावंते गुणसमिद्धी ॥ २६ ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ एवं केसरिया सुतित्थपहुणो रइयं विमुद्धट्टगं । सच्चाणंदयरं सया चउविहे संघेऽणघे सग्गुणे ॥ भव्वा ! तं सययं पहंतु विहिणा सव्वोवसग्गावहं । जम्हा तित्थयरत्तभावकलियं होज्जा सुहं सासयं ॥२७॥ भाए णेत्तणिहाणगुत्तिससिहि संवच्छरे विक्कमे । माहे उज्जलपक्खसिट्टणवमी रित्ता तिहीए मुया ॥ सेत्तुजे गुरुणेमिसरिचरणज्झाणाणुभावा कयं । एयं वायगपोम्मणाम गणिणा थुत्तं सुसीलग्गहा ॥२८॥ ॥श्री संभवनाथ स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सिरिमरिमंतसरणं, किच्चा गुरुणेमिसरिपयसरणं ॥ सिरिसंभवपहुथुत्तं, विरएमि महप्पहावडूं ॥ १ ॥ वरगेविजयसग्गे-अणुहूयामरविसिट्ठसुहपयरं ॥ ववगयचवणयचिण्हं-वंदे सिरिसंभवाहीसं ॥२॥ Page #242 -------------------------------------------------------------------------- ________________ % 3D प्राकृतस्तोत्रप्रकाशः फग्गुणसियट्टीए, वरसेणा कुक्खिसुत्तिमोत्तियह ॥ भुवणविहियवरसंति, वंदे सिरिसंभवाहीसं ॥३॥ जियरि कुलंबरचंदं, मग्गसिरे सुक्कचोदसीदियहे ।। जायं सावत्थीए, वंदे सिरिसंभवाहीसं ॥ ४ ॥ चउसयधणुभियदेहं, मग्गसिरे सुक्षुणिमादिवसे। दस सय मुहपरिवार, छट्ठत वग्ग हियचारित्तं ॥५॥ छउमत्थत्तं चोदस-वरिसाइंजस्सतं मुहविहारं ॥ चउनाणमोणकलियं-वंदे सिरिसंभवाहीसं ॥ ६॥ भवतइघाइचउक्कं-कत्तियसियपंचमीइ छटेणं ॥ नासित्ता जो पत्तो-पंचमनाणं सरामो तं ॥७॥ चत्तारि सुया भासा, पण्णत्ता धम्मकोरवा चउहा।। इय तत्तगोवएस, वंदे सिरिसंभवाहीसं ॥ ८॥ चत्तारि अंतकिरिया, __पुरिसकसाया तहेव चत्तारि ॥इय०॥९॥ झाणालंबणलक्षण__णुप्पेहणभेयभावणा चउहा ॥इय०॥१०॥ निरयाउहेउसावग सुयसण्णा भासिया सुए चउहा ॥इय०॥११॥ विगहालियहासाणं. हेऊ चत्तारि पवयणे गइया ॥इय०॥१२॥ Page #243 -------------------------------------------------------------------------- ________________ २२० णिग्गंथवत्थरुक्खा -- ata वत्थस्स होज्ज चउभंगा ॥ इय० ॥ १३ ॥ भिक्खुनिरुवणकाले, चत्तारि घुणा वणसई चहा || इय० ॥ १४ ॥ नरलोयागमणेच्छा, जाय देवाण कारणचक्का || २० || १५ || मिच्छत्तठिई चहा, देवाण ठिई चव्विा पडिमा || इय० ॥ १६ ॥ चत्तारि णायबंधे, धम्मक होवक्कमाइचउभेया ॥ । इय० ॥ १७ ॥ चकारणनिष्फण्णं, श्री विजयपद्मसूरिविरचितः कम्मज्जणमेव च विहो कोहो ॥ ० ॥ १८ ॥ चत्तारि अस्थिकाया, अजीवकाया अरूविणो विइया ॥ ३० ॥ १९ ॥ फलसच्चमो सदेवा पणिहाणं दुव्विहं तहा चउहा || इय० ॥ २० ॥ चत्तारि लोगवाला, भैया चत्तारि दिद्विवायस्स || इय० ||२१|| पायच्छित्तं कालो, पोग्गल परिणाम दुग्गई चहा || इय० ॥ २२ ॥ Page #244 -------------------------------------------------------------------------- ________________ % 3D प्राकृतस्तोत्रप्रकाशः चाउज्जामो धम्मो, मज्झरहाणं विदेहखित्तम्मि ॥इय०॥२३॥ संजम सच्चासासं जणगिरिदाणं तहेव चउभेयं ।इय०॥२४॥ णिग्गंथा णिग्गंथी चउहि ठाणेहि केवली होज्जा ॥इय०॥२५॥ उदगसमाणो भावो चउबिहो भावणा तहेव मया ॥इय०॥२६॥ चउहा संसारगई, उवसग्गचउक्कमित्थ चउ भेयं ॥इय०॥२७॥ पाणाइवायभेया, चत्तारि सुए जिणेहि पण्णत्ता ॥इय०॥२८॥ अलियादिण्णादाणं____ मेहुण मुच्छाइया तहा चउहा ॥इय०॥२९॥ अणुराहाणक्वत्ते, चउतारे चउरविंदवे लवणे ॥इय०॥३०॥ तह चउतारे वुत्ते, पुव्वासाढा हिहाण नक्खत्ते ॥इय०॥३१॥ उत्तरपढमासाढा, ... चउतारे चउविहा अकिंचणया ॥इय०॥३२॥ Page #245 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचित उइओइयाइभेया, पुरिसा जुम्मा तहेव चत्तारि ॥इय०॥३३॥ सूरा चउप्पयारा, लेसा चत्तारि असुरदेवाणं ॥इय०॥३४॥ याणहया चउभेया, गयपुप्फ फलाणहोज्ज चउ भेया ।इय०॥३५॥ अंतेवासी चउहा, णिग्गंथी साविया य चउ भेया ।इय०॥३६॥ समणोवासगभेया, सुहदुहसेज्जा तहेव चत्तारि ॥इय०॥३७॥ लोयंधयारभासा चउहि ठाणेहि होजिय सुयम्मि ॥इय०॥३८॥ चउपलियाऊ पढमे___ कप्पे सिरिवीरसदसगस्स ॥इय०॥३९॥ चत्तारि कारणाई देवागमणेयराहिलासम्मि ॥इय०॥४०॥ चत्तारि वायणिज्जा ___ अवायणिज्जा तहेव चत्तारि ॥इय०॥४१॥ तह कंथा चउभेया, लोए सरिसा तहेव पसारि ॥इय०॥४२॥ Page #246 -------------------------------------------------------------------------- ________________ प्रातस्तोत्रप्रकाश अत्तफुडंगाइ तहा, · पडिमाओ वत्थ सिज पायाणं ॥इय०॥४३॥ चउअत्थि कायपुट्ठो, लोओ चउरो पएसगणतुल्ला ॥इय०॥४४॥ चाउन्भेया पुहवी . चत्तारि तमं करंति अहलोए ॥इय०॥४५॥ चत्तारि तिरिअलोए, __रविचंदाई करेंति पज्जो ॥इय०॥४६॥ चत्तारि उडलोए, आमरणाई करेंति पज्जोअं ॥इय०॥४७॥ वाइसमोसरणाई, __ आहारपसप्पगा य चत्तारि ॥इय०॥४८॥ आसीविसवाहीओ, चत्तारि करंडगाय आयरिया ॥इय०॥४९॥ तरुमच्छमेहगोला, चत्तारि तिगिच्छगा य वणसल्ला ।इय०॥५०॥ पक्खी तह वद्धंसे, कडपत्त चउप्पयाइया चउहा ।इय०॥५१॥ चउ कारणवावारा, कम्म पकरेंति आस्ताए ।इय०॥५२॥ Page #247 -------------------------------------------------------------------------- ________________ - २२४ श्री विजयपद्मसूरिविरचितः चउकारणेण जीवा कम्मं कुज्जा हिओगभावेणं ॥इय०॥५३॥ संमोहत्तेण तहा कुज्जा कम्मं च साहणचउक्का ॥इय०॥५४॥ किबिसियत्तेण तहा कम्मं चउकारणेण साहिज्जा ॥इय०॥५५॥ सत्तविहा पव्वज्जा चउप्पयारा हवंति पत्तेयं ॥इय०॥५६॥ आहारस्स य संण्णा उप्पज्जइ चेव साहणचउक्का ॥इय०॥५७॥ भयमेहुणसण्णाओ मुच्छासंणा य साहणचउक्का ॥इय०॥५८॥ उयहितरगकामजला विविहा कुंभा तहेव चत्तारि ॥इय०॥५९॥ कुंभदिसणजोगा पुरिसा चत्तारि कम्मुणो भेया ॥इय०॥६॥ संघो बुद्धी चउहा चउप्पयारा दुहा मईजीवा ॥इय०॥६१॥ दंसण भेया चउहा जीवा णिहिला तहेव चत्तारि ॥इय०॥६२॥ Page #248 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः चउआगइगइवंता नासेज्जा संतगुणे पंचिदियभाविया य तिरिमणुया || इय० ॥ ६३ ॥ चकारण सेवणेण दीवेज्जा ॥ इय० ॥ ६४ ॥ सव्वेसिं देहीणं देहुप्पत्ती य कारणचउक्का ॥ इय० ॥ ६५॥ चत्तारि धम्मदारा चत्तारि पुण्णमल्ला चत्तारि निबंधणाइआऊणं ॥ इय० ॥ ६६ ॥ १५ गेयालंकारनट्टवज्जाइ ॥ इय० ॥ ६७ ॥ अहिणयकव्वं चउहा गब्भा उदगस्स होज्ज नारीओ ॥ इय० ॥ ६८ ॥ तयचथे सग्गे - देवविमाणा य होज्ज चडवण्णा ॥ इय० ॥ ६९ ॥ अट्टमसत्तमसग्गे मूलंग करचक्कपरिमाणं ॥ इय० ॥ ७० ॥ चत्तारि चूलवत्थू २२५ पढमे पुव्वे तव आवत्ता ॥ इय० ॥ ७१ ॥ चत्तारि समुग्धाया नेरइयाईण होज्ज जीवाणं ॥ इय० ॥ ७२ ॥ ... Page #249 -------------------------------------------------------------------------- ________________ २२६ श्री विजयपद्मसूरिविरचितः चउसय चोइसपुवी सिरिणेमिपहुस्स बंभयारिस्स ॥ इय० ॥ ७३ ॥ चउसय वरवाइगणो सासणणायग जिणेसवीरस्स ॥ इय० ॥ ७४ ॥ चत्तारि महाकप्पा हेडिल्ला अद्धचंद संठाणा ॥ इय० ॥ ७५ ॥ चत्तारि महाकप्पा मज्झिल्ला पुण्णचंदसंठाणा ॥ इय० ॥७६॥ पुवरिल्ला चत्तारि कप्पा णेया जहेव हेडिल्ला ॥ इय० ॥७॥ पत्तेयरसा उयही चत्तारि चउप्पएसिया खंधा ॥ इय० ॥७८॥ पढमाए पुहवे ए, चउपल्लाऊ पहूयनिरयाणं ॥ इय० ॥ ७९ ॥ बहुनिरयाणं तइए, चउसागरजोवियं निरयवासे ॥ इय० ॥८॥ चउपल्लाउयदेवा होज्ज पहूया इहाइकप्पदुगे ॥ इय० ॥८१॥ तइय चउत्थे सग्गे चउसागरजीविया पहूयमुरा॥ इय० ॥८२॥ Page #250 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २२७ किटिप्पमुहुप्पण्णा चउसागरजीविया सुरा होज्जा ॥ इय० ॥ ८३ ॥ ते आणमंति नियमा चउपक्खवइक्कमेण दिव्वसुरा ॥ इय० ॥८४॥ आहारेच्छा तेर्सि चउवाससहस्सवुत्तववहाणा ॥ इय० ॥ ८५॥ अत्थेगइया जीवा, चउभवगहणेण निव्वुया होज्जा ॥ इय० ॥८६॥ महुसुक्कपंचमीए-कयजोगनिरोहपत्तवरमुत्तिं ॥ अट्ठपहाणगुणडू-वंदे सिरिसंभवाहीस ॥ ८७॥ जिणपडिमा जिणतुल्ला,भावुल्लासप्पयाइणी समया॥ पञ्चक्खरिहंताणं-पच्चयसंपायणे दक्खा ॥८८ ॥ पत्थरतुल्ला पडिमा-होज्ज ण कइयावि भेदभावाओ॥ किं पत्तत्तं तुल्लं-धणपत्ते लेहपत्ते य ॥ ८९॥ इत्यित्तं कि तुल्लं-जणणी भइणीण भावणा भिन्ना॥ इय पत्थरपडिमाणं-अगणियभेओ मुणेयन्वो ॥९॥ चित्तारुग्गाहीणं-देहारुग्गं जिणिंदपूयाए॥ हिययारुग्गं नियमा-विग्घुवसग्गोहपरिहाणी ॥११॥ आलंबणं विसिटुं-जिणवरविरहे जिणेसबिंबाणं ॥ भवसायरं तरंते-जिणविंबालंबणा भव्वा ॥ ९२॥ Page #251 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः वरवीयराय भावो, चित्ते समया कसायपरिहाणी ॥ दंसणसुद्धी नासो, कुमईइ जिणिक्खणेण सया ॥९३॥ वइरेगदंसणटुं - आगिइनासोवओजणं जुत्तं ॥ जइ ता संतजिणाणं-विसेसजुत्ताऽऽ गईमुहया ॥९४॥ इह वागवाइए, सव्वत्थवि वावगो मओ अप्पा ॥ तेऽवि समत्यति सया - घयदितेण पडिमगच्चं ॥ ९५ ॥ ૨૮ पिंडीभूयघणं, गोदेहे वावगं घयं जइवि ॥ वेणू होज्ज विरोगा-उवणयघडणं च सुण्णेयं ॥९६॥ वावगघयंपि दुध्धेन पूयतलणं कयापि दुद्धेणं ।। आisणि सेहगा ते, मण्णंति गिइं परसरूवा ॥९७॥ पत्थरधेणुं य जहा, पासंता तं खणंतरे सच्चं ॥ पासिस्संति छुहाई, सामिस्स समिट्ठपुरं ॥ ९८ ॥ वच्चिस्संति तहा ते, पमोयभरियंगिणो जिणच्चाए ॥ सक्कारा भावपहू-दणं वंदिऊणं च ॥ ९९ ॥ थोऊणं भावेणं - समच्चिया होह पंकपरिहीणा ॥ साहिस्संति पसिद्धिं, एवं सुहदाइणी पडिमा ॥ १०० ॥ एवं विहगुणक लयं, पडिमं सिरिसंभवाहिदेवस्स ॥ णच्चा जे पूयाई, कुणंति बहुमाणजोगेणं ॥ १०१ ॥ ते इह परत्थ सुहिया - होज्जा पाविज्ज कित्तिमविविउलं ॥ नियगुणरमणसमिद्धिं-लहंति सिग्धं न संसीई ॥ १०२ ॥ Page #252 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ૨૨૬ सरणिहिणदिदुसमे, उत्तमसोहग्गपंचमीदियहे ॥ सिरिजिणसासणरसिए, जइणउरी रायणयरम्मि ।१०३। सिरि संभवथवसयगं, गुरुवरसिरिणेमिसरिसीसेणं ॥ पउमेणायरिएणं, विहियं पभणंतु भव्वयणा !॥१०४॥ ॥ श्री अभिनंदनस्वामिस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ वंदिय वीरनिणिदं-पुज्जपयं नेमिसूरिमिट्ठदयं ॥ अभिणंदणपहुथुत्तं-पणेमि पुण्णट्ठसंकलियं ॥१॥ वइसाहचउत्थीए, मुक्काए जस्स चवणकल्लाणं ॥ तिण्णाणणियविणं-तं वंदामो चउत्यजिणं ॥२॥ माहे सियबिइयाए, जायं सियवारसीइ गहियवयं ॥ चउनाणमोणसहियं-वंदे भावा चउत्यजिणं ॥३॥ साहियकेवलनाणं-पोसे सियचोदसीपवरदियहे ॥ दसिय पयत्थतत्तं-वंदे भावा चउत्थपहुं ॥ ४ ॥ देवाणं पणभेया-नरभावदवियसुधम्मजिणएहिं ॥ इय तत्तगोवएसं-चंदे भावा चउत्थपहुं ॥५॥ छल्लेसाओ भणिया छक्काया सत्तभेयभिन्नभयं ।। इय०॥६॥ आया तहट्ठभेओ नवभेयनियाण सीलगुत्तीओ ॥इय०॥७॥ Page #253 -------------------------------------------------------------------------- ________________ २३० श्री विजयपद्मसूरिविरचितः सामायारी दसहा मुणीण धम्मोऽवि तारिसो चेव ।।इय०॥८॥ इक्कारस पडिमाओ सावगधम्मो दुवालसपयारो ॥इय०॥९॥ बारसमासा वरिसे बारसविहभावणा सुपडिमाओ॥ इय०॥१०॥ अंबुहिसमसंसारो ___ जम्मजरामरणवारिधरणाओ ॥इय०॥११॥ तत्थ थिरं नत्थि मुहं सिद्धाणं तं थिरं निराबाहं ॥इय०॥१२॥ विसया किंपागसमा, दुग्गइवियरणवियक्खणा भीमा ॥ इय०॥१३॥ मिच्छासम्मट्ठिी जा गेविज तओ विमलसड्ढा ॥इय०॥१४॥ आइल्ला लेसाओ असुराइयवंतरेसु चत्तारि ॥ इय०।१५।। इक्का य तेयलेसा जोइसवेमाणियाइकप्पदुगे ॥इय०॥१६॥ निम्मलसंजमभावा होजाणुत्तरमुरत्तणं सिढें ॥इय०॥१७॥ एगावयारिदेवा नियमा सव्वट्ठसिद्धयविमाणे ॥ इय० ॥१८॥ Page #254 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः सियपक्खियाण नूणो संसारो कण्हपक्खियाणहिओ ॥ इय० ॥ १९ ॥ तइयनपुंसगवेओ निरयाणं वासवाण वेयदुगं ॥ ३० ॥ २० ॥ नरतिरियाणं वेया तिष्णि पणिदियविसिसणाणं ॥ इय० ॥ २१ ॥ युगलियनरतिरिजीवा २३१ देवा नियमेण होज्ज मरिकणं ॥ इय० ॥२२॥ मणुयत्तप्पाहणं चरणेणं निम्मलेण नणेणं ॥ इय० ॥२३॥ लहुओ वरतिरिलोओ उड्डयलोओ तओ य संखगुणो ॥ इय०॥२४॥ अह लोओ य विसेसा अहिओऽहियसत्तरज्जुमाणाओ | | ० ||२५|| अट्ठारस सयजोयण माणो तिरिलोयओ मुणेयव्वो || इय० ॥ २६ ॥ हीणसगरज्जुमाणो जिणेहि कहिओ य उडलोयत्ति ॥ इय०॥२७॥ सो गज्छ निरयथळे, पाएहि विणिग्गओ य जस्सप्पा ||३०||२८|| Page #255 -------------------------------------------------------------------------- ________________ २३२ श्री विजयपद्मसूरिविरचितः तिरिगइगामी णेओ उरुजुयला णिग्गओ य जस्सप्पा ॥इय०॥२९॥ हियया नरगइगामी सुरगइगामी विणिग्गओ सीसा ॥इय०॥३०॥ सव्वंगेहिं सिद्धो अंतिमसमए विणिग्गओ जीवो ॥इय०॥३१॥ वीसासो न विहेओ __कयावि भव्या ! पमायलेसस्स ॥इय०॥३२॥ भोगा रोगपयाई सुहलेसो तत्तओ न ते हेया ॥ इय० ॥ ३३॥ आणंदो न विहेओ मुहसमए होइ सुहखओ जम्हा ॥ इय० ॥३४॥ दुहसमए न विसाओ जं दुक्कयकयवरोहपविणासो ॥ इय० ॥ ३५॥ महजोगेहिं धम्मा राहणसंगेग दुक्खविद्धंसो ॥ इय० ॥ ३६॥ अहिओ धणकोडीए समओ इक्कोऽवि मणुयभावस्स ॥ इय० ॥३७॥ मुत्तिदयं चारित्त, __णच्चा सेविज्ज संजमं भावा ॥ इय० ॥ ३८॥ Page #256 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २३३ किज्जइ हेउगणेणं जीवेणं जं मुणिज्ज तं कम्मं ॥ इय० ॥ ३९ ॥ भेया अट्ट समासा पण्णत्ता कम्मुणो मुणिंदेहिं ॥ इय० ॥४०॥ नाणाविइपणभेया नवभेयं दंसणावरणकम्मं ॥ इय० ॥४१॥ दो भेयवेयणीयं . अडवीसइभेयमोहणीयमिणं ॥ इय० ॥४२॥ चउरो जीवियभेया, गइक्कमेणं च निगडसारिच्छं ॥ इय० ॥४३॥ तिनवइसगसटिविहं, बायालीसप्पयारयं नामं ॥ इय० ॥ ४४ ॥ गोयं दुविहं णेयं तहंतरायं पणप्पयारगयं ॥ इय० ॥ ४५ ॥ जंघा विज्झाचारण भेया चारणमुणीण णायव्वा ॥ इय० ॥ ४६ ॥ विज्झाचारणलद्धी छट्टतवप्पमुहभावसंजाया ॥इय० ॥४७॥ जंघाचारण लद्धी निरंतरहमतवाइजोगेणं ॥ इय० ॥ ४८ ॥ Page #257 -------------------------------------------------------------------------- ________________ २३४ श्री विजयपद्मसूरिविरचितः गमणखणेगइविसओ जंघाचारणमुणीण सिग्घयरो ॥ इय० ॥ ४९ ॥ आगमणे सिग्घयरो विज्झाचारणमुणीण गइविसओ ॥इय०॥५०॥ विमला होज्जा विज्झा__अब्भासा तारिसा न गइकाले ॥ इय० ॥५१॥ समकारणा विलंबो जंघाचारणमुणीण आगमणे ॥ इय० ॥ ५२ ॥ कम्मुदए भेयदुगं रसप्पएसेहि होइ रसभयणा ॥ इय० ॥५३॥ बंधो मुक्खो भावा, सुहाइहेउप्पसाहणा जाया । इय०॥५४॥ विविहविवक्खाजोगा पणदसभेया हवंति सिद्धाणं ।इय०॥५५॥ आवरणिज्जगुणेहि भेया कम्माण अट्ठ पण्णत्ता ॥ इय०॥५६॥ सोचा जिणवयणाई पुग्गलविरई बुहेहि कायव्वा ॥इय०॥५७॥ जयणाधम्मविसिट्ठा किरिया सुहदाइणी सुए भणिया ।इय०॥५८॥ Page #258 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २३५ सट्टाणं चउभेया दुहा विभिण्णप्पवित्तिजोगेहि ॥ इय०॥५९॥ साहावियपुण्णत्तं जच्चरयणसंनिहं विबुहमण्णं ॥ इय०॥६०॥ मग्गियमंडणतुल्ला ___णेया परभावपुण्णया हेया ॥ इय० ॥ ६१॥ हीणवणस्सइकाए __ उववज्जति न कयावि देवावि ॥ इय० ॥२॥ कप्पदुगावहिदेवा जति खमा जलवणस्सइत्ति तए ॥ इय० ॥६३ ॥ इत्थी न सत्तमाए पुहवीए जाइ जं तमावहिया ॥ इय० ॥६४॥ निरयसुरा तयणंतर भवम्मि न लहंति निरयदेवत्तं ॥ इय० ॥६५॥ लहुठिइ पुहवीपमुहे देवा जति न कणिटठाणत्ता ॥इय०॥६६ ॥ दुग्गइरक्खणदक्खो - धम्मो सग्गइपदायगप्पवरो ॥ इय० ॥६७॥ धम्माओ सुहलद्धी अहम्मलेसावि दुक्खसेढीआ ॥इय०॥६८॥ Page #259 -------------------------------------------------------------------------- ________________ -२३६ जा बुद्धी सावज्जे सा जइ धम्मे तया सुहं विउलं ॥ इय० ॥६९॥ परकंखा परमदुहं परमसुहं निरहिलासभावत्तं ॥ इय० ॥ ७० ॥ श्री विजयपद्मसूरिविरचितः नाणी रमए नाणे रमइ दुहत्थीजणो य अण्णाणे | इय० ॥ ७१ ॥ चउदसभेया जीवा इयरे बुत्ता तव पुज्जेहिं ॥ इय० ॥ ७२ ॥ पुण्णासवाण भैया दुगुणिगवीसइपमाण संखिज्जा ॥ इय० ॥ ७३ ॥ बासी भेयपावं सत्तावण्णप्पयार संवरणं ॥ इय० ॥ ७४ ॥ बारसहा णिज्जरणं भेयचक्कं तहेव बंधस्स || इय० ॥ ७५ ॥ .मोक्खो नवप्पयारो नवता रुपयाईणि ॥ इय० ॥ ७६ ॥ रसवण्णभेयपणगं गंधदुर्ग हत्थियफासो य ॥ इय० ॥ ७७ ॥ मइनाणं पणभेयं चोइसवीसप्पयारसुयनाणं ॥ इय० ॥ ७८ ॥ Page #260 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २३७ ओहिस्स भेयछक्कं. दुविणं मणपज्जवं मुणेयव्वं ॥ इय० ॥७९॥ केवलनाणं पुण्णं इक्कविहं सव्वनाणपाहणं ॥ इय० ॥ ८॥ दुविहं परोक्खनाणं __ भेयतिगणियगरिठ्ठपञ्चक्खं ॥ इय० ॥८१॥ तइयचउत्थं देसा, पञ्चक्खं केवलं च सव्वत्तो ॥ इय० ॥८२॥ अनलानिलकायदुगे गच्छंति सुरा न हीणठाणत्ता ॥ इय० ॥८३॥ दुहकारणपरिहारो __कायव्यो सुहहिलासजीवेहिं ॥ इय० ॥८४॥ नूयणकम्मायाणं बंधोऽणेगप्पभेयभेयड्रो ॥ इय० ॥ ८५॥ उदओ कम्माणुहवो उदीरणाऽपत्तकालकम्मुदओ॥ इय० ॥८६॥ बंधाहीणा सत्ता सत्ताहीणो न कम्मसंबंधोइय० ॥ ८७ ॥ कम्मठिई रसमाणा ठिइप्पमाणो न कम्मरसबंधो ॥ इय० ॥८८॥ Page #261 -------------------------------------------------------------------------- ________________ .२३८ श्री विजयपद्मसूरिविरचितः अप्पसरूवस्स सया पियारणा बुहजणेहि कायव्वा ॥इय०॥८९॥ बंधोदयंतरालं अबाहकाला न तम्मि कम्मफलं ॥ इय०॥९०॥ अप्पक्खराहियत्थं सुत्तं सूयगसहावबहुभेयं ॥ इय० ॥ ९१ ॥ मुत्तत्थाणं लेसा निझुत्तीए हविज वित्थारो ॥ इय० ॥१२॥ निझुत्तत्थपयासो भासे भणिओ विसिट्ठविण्णेहिं ॥ इय०॥९३ ॥ भासस्स वित्थराओ चुण्णीए विवरणं मुणेयव्वं ॥ इय० ॥ ९४ ॥ चुण्णीए वित्यारो वित्तीए समयसारपंचंगी ॥ इय० ॥ ९५ ॥ पुण्णागमपुव्वहरा निझुत्ति विहायगा मुणेयव्वा ॥इय०॥१६॥ थीवेए न पुलाओ णेव सिणाओ कयावि छउमत्थो ।इय०॥९७॥ अज्जापमत्त पमुहे पुव्वहराई न कोऽवि संहरए ॥ इय० ॥९८॥ Page #262 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २३९ उवसंत खीणमोहा निग्गंथा ठाणछक्कसंवडिया ॥ इय० ॥९९॥ न मरइ मीसपुलाया दिट्ठीवाओ न होज नारीणं ॥ इय० ॥१०॥ संमुच्छिम मणुयाणं अभव्यजीवाण पढमगुणट्ठाण ॥ इय० ॥ १०१॥ चोदस गुणठाणाइं भव्वाणं मुत्तिजुग्गमणुयाणं ॥ इय० ॥१०२॥ पुजस्स पूयणेणं-पूयगभव्वा लहेज पुज्जत्तं ॥ पइभवमुहसंपत्ती-मंगलमाला विसेसाओ ॥१०३॥ केवलनाणी होजा-पूयाए नायकेउदिटुंता ॥ जोगावचगभावा-फलकिरियाऽवंचगसहावा ॥१०४॥ एवं णच्चा कुज्जा-चउत्यजिणयाभिनंदणपहुस्स ॥ उल्लासा सुहपूर्य-भवसायरतारिणी पूया ॥१०५॥ झाणं मणथिजयरं-बहुसंचियगाढकम्मनिद्दलणं ॥ नियगुणफरिसणयारं-जस्स मुहं दंसणं समयं ॥१०६॥ पंकयतुल्लं सुहयं-पुरिमुत्तममिट्टदाणकप्पयरुं । अभिणंदणतित्थयरं-वंदे पुण्णप्पमोएणं ॥१०७॥ माहवसियट्टमीए-पत्तपरमपयमुहाइसंपत्तिं ॥ सेवंतु सव्वभव्वा-होज्जा जं वीयरागत्तं ॥ १०८॥ Page #263 -------------------------------------------------------------------------- ________________ २४० श्री विजयपद्मसूरिविरचितः वयनिहिणदिंदुसमे-सिद्धियसोहग्गपंचमीदियहे ॥ सिरिजिणसासणरसिए-जइणउरीरायनयरम्मि ॥ १०९॥ तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरिसीसेणं ॥ पउमेणायरिएणं-लच्छीप्पहसीसपढणढं ॥ ११०॥ अभिणंदणथवसयगं-रइयं वरमुत्तदेसणाकलियं ।। निसुणंतपदंताणं-मंगलमाला गिहे नियमा ॥ १११ ॥ ॥श्री चिंतामणि बृहत्स्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ चिंतामणिमाहप्पं-वंदिय सिरिसिद्धचक्कणेमिपयं ।। चिंतामणिगुरुथुत्त-रएमि सिरिसंघकल्लाणं ॥ १॥ विमलेसरचक्केसरी-सिरिसिरिवालाइभवपरिपुज्जं ॥ सिरिसिद्धचक्कमिटुं-वंदामि सया प्पमोएणं ॥२॥ लुणइ स दुक्कम्मलयं-झाणकुढारेण सिद्धचक्कस्स ॥ जो निणियाण भावो--सत्तियविहिरायसंजुत्तो ॥ ३ ॥ दिव्वुण्णइ संपत्ति--परमब्भुयनिच्छियत्यमाहप्पं ॥ वंदामि धम्मसारं--नवपयमयसिद्धचक्कमहं ॥४॥ चिंतामणिकप्पलया-कप्पतरुप्पमुहवत्थुसत्येहि ॥ अहियप्पहावकलिओ--सिद्धगिरीसो सया जयउ ॥५॥ Page #264 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २४१ आभोअइ सिद्धगिरि-जो भव्वो भव्वपुण्णपरिणामो॥ सत्तियहरिसप्पसरं-लहइ कसाओवसंति च ॥ ६॥ जह परमो मंतेमुं-नवकारो तह समत्ततित्थेसुं ॥ विमलायलवरतित्थं-वंदे तं तत्थ बिंबाइं ॥७॥ जस्सज्झाणा पावा-निप्पावा होंति निविलंबेणं ॥ से पुंडरीयसामी-चिट्ठउ मे माणसम्मि सया ॥ ८ ॥ से पुंडरीयगणओ-अम्हाणं हरउ दुरियसंदोहे ॥ चित्तस्स पुणिमाए-जो सिद्धो विमलगिरिसिंगे ॥ ९॥ पडिबोहिय भव्वतई-कयंबतित्थेसरं कयंबगणि ॥ सिढकयंबविहारे-वंदे सिरिवीरपयपउमं ॥१०॥ लच्छी लीला सयला जसकित्ती सव्वया विसालाओ॥ आरुग्गं विय जम्हा-कयंबतित्थं सया वंदे ॥११॥ गणहरकर्यबसामी-मुणिकोडीचंगसंघपरिवरिओ ॥ संसिद्धो जन्थ तयं-कयंबमणिसं पणिवयामि ॥१२॥ हत्थिगिरी से हत्थो-भवकूवपडतभव्यजीवाणं ॥ बहुपुण्णोदयवंता-भावा पेक्खंति जं मणुया ॥१३॥ भव्वाणं पुणइ सया-हिययाइं पावपंकमलिणाई ॥. सिवसुरलच्छि देए, तं झाए तु प्पमोएणं ॥ १४ ॥ वंदे हत्थिगिरि तं--भरहस्स गया गया जहिं सग्गं॥ पुण्णुण्णइप्पयाणं-जायइ लक्ख मुहं जत्थ ॥१५॥ Page #265 -------------------------------------------------------------------------- ________________ ર श्री विजयपद्मसूरिविरचितः सच्चपहावललियं सहियं सत्तियरमाविणोएणं ॥ तं सचदेवमयं सुमई तित्थेसरं थुणमि ॥ १६ ॥ तालज्झयगिरिपासं, सिट्ठजणेहिं थुयं नयं सययं ॥ सुमइनियाणं सरमो, पुरिसाइज्ज ं च वामेयं ॥ १७॥ पिहंति मोहनिवई - जा दहुं धम्मवीरसप्पुरिसा ॥ 'ता तालज्झयदेवे - वंदे भवसिंधुपोयनि ॥ १८ ॥ जीवंतसामिपडिमं - पुलअइ जो पेम्ममत्तिभावेगं ॥ पुलआइ तस्स मणं - नियमा दारिदविलओ य ॥ १९ ॥ जीवंतसामिवीरं - सिद्धत्थनरिंद वंसगयणरविं ॥ पूयइ जो वरविहिणा - से संपाउगइ मुत्तिपयं ॥ २० ॥ ॥ द्रुतविलंबितवृत्तम् ॥ NOR. महुमईनयरीमउडं पहुं । सयलवंछियदाणसुरदुमं ॥ पवरसास गनायगमिट्ठयं । पणिवयामि सया तिसलासुयं ॥ २१ ॥ ॥ आर्यावृत्तम् ॥ पूअइ जो तिक्कालं - संखेसरपासनाहपयकमलं ॥ नो मुज्झइ कम्मनिवा - पुलो अए से नेयम्मि नियं ॥ २२ ॥ संखेसरनयरत्थं-कण्हाइयपूइयं च पाईणं || सिरिसं खेसरपासं-झाएमि सया हिययमज्झे ॥ २३॥ Page #266 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २४३ समभावमुक्खसमय-समयामयसंतिसुक्खमुहकमलं ॥ संखेसरलंकरणं-पास पहुं सरमि चित्तम्मि ॥ २४ ॥ सिरिणेमिसरिवयणा-साराभाउत्ति सेटिणा जस्स॥ परिकारिओ विहारो-तं से सापहुं वंदे ॥ २५ ॥ सिरिसेरीसातित्थे-पइटियं रायनयरपासम्मि । पासं धुणंतु भव्वा !-अण्णेसि कयं पयासेणं ॥२६॥ उवसग्गयरे कमढे-पूयाइविहाणलीनधरणिंदे ॥ समवित्तिं पहुपासं-वंदे बहुमाणभत्तीए ॥ २७ ॥ भव्वइसयसंपण्णा-पूया नासेइ जस्स पावमले ॥ तं थंभतित्थपासं-सययं हरिसा पणिवयामि ॥ २८ ॥ झाअंति थंभणेसं-जे थिरहियएण मूरुदयसमए । तेसिं विमला कमला-मंगलमाला परत्थ सुहं ॥ २९ ॥ पासस्स रूवममलं-सिरिलहुलंकाट्ठियस्स देवस्स ॥ संपेहाए णिच्च-धण्णा पूयाइ कुव्वंति ॥ ३० ॥ जायं जस्सच्चवणं-किण्हचउत्थीइ वज्जमहुमासे ॥ दसमीए किण्हाए-पोसे सुहजम्मकल्लाणं ॥ ३१ ॥ इक्कारसीइ पोसे-किण्हाए जस्स निम्मला दिक्खा ॥ चउनाणमोणकलियं-चंदे तं थंभतित्थपहुं॥ ३२॥ झाणंतरीयसमए-असियचउत्थीइ सिट्टमहुमासे ॥ संपत्तकेवलिडिं-थंभणतित्थप्पहुं वंदे ॥३३॥ Page #267 -------------------------------------------------------------------------- ________________ ૨૪૪ श्री विजयपद्मसूरिविरचितः संसारभमंताणं-कल्लाणं होउ सयलजीवाणं ॥ मित्तीदेसगपास-सययं हं पंजली वंदे ॥ ३४ ॥ आयारो पणभेओ-महन्वयाणुव्वयाइ एमेव ॥ इय तत्तगोवएसं-थंभणपासप्पहुं वंदे ॥ ३० ।। पंचप्पमायभेया-समिइव्वयभावणाउ एमेव ॥ इय तत्तगोवएसं-थंभणपासप्पहुं वंदे । ३६ ॥ पंचायरियाइसया-पणभेया समणथावराण च ॥ इय तत्तगोवएसं-थंभणपासप्पहुं वंदे ॥ ३७॥ पंचविहा किरियाओ-नाणाई पंच पंच कामगुणा ।। इय तत्तगोवएस-थंभणपासप्पहुं वंदे ॥ ३८ ॥ चेयणधम्मनियोगा-आयाजुत्तो गुणेहि एगविहो । इय सिहदेसणं तं-थंभणपासप्पहुं वंदे ॥ ३९ ॥ जीवा मुत्ता भविणो-दुविहा तसथावरेहि तह भविणो ॥ इयमिट्ठदेसणं तं-वंदे सिरिथंभणाहीसं ॥ ४० ॥ तिविहा वेयपएहिं-चउगइभेएण देहिणो चउहा ।। इय तत्तगोवएसं-थंभणपासप्पहुं वंदे ॥४१॥ पंचिंदियभेएहि-पंचविहा छव्विहा य काएहिं ॥ इय तत्तगोवएसं-थंभणपासप्पहुं वंदे ॥४२॥ एवं विविहविवरका-समए वुत्तंगिभेयगणनासु ॥इय०॥४॥ Page #268 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २४५ सावणसियट्टमीए-जोगनिरोहप्पसिद्धसेलेसि ॥ सासयसत्यगुणडूं-थंभणपासप्पहुं वंदे ॥ ४४ ॥ महपाईणा थंभण-पासप्पडिमा पसंतियणुहावा ॥ कप्पलयाहियहियया-संघगिहे कुणउ कल्लाणं ॥ ४५ ॥ सयलसुरासुरवंदिय-पयकमलं भव्यथोयसरणिज्जं ॥ लंकाहिपकयसेवं-सिरिकेसरियापहुं वंदे ॥४६॥ ते करुणा जस्सुप्पि-कोहरिऊ तस्स कुज किमणिलं ?॥ नासंति रोयपीडा-निहिलावत्तीउ झाणेणं ॥४७॥ जस्सस्सरणं सरणं-भववाहिविसण्णचित्तभव्वाणं ॥ तं केसरियादेवं-न मच्चुभीई णमंताणं ॥४८॥ सरणं गहाय जेसिं-संखाईया णरा गया. सिद्धिं ॥ णे केसरियादेवे-पुलइयरोमा पणिवयामो ॥४९॥ भव्या ! कंखह कित्ति-आरुग्गं रिद्धिसिद्धिविउलगई ॥ ता केसरियादेवं-निअमाणसमंडणं कुणह ॥ ५० ॥ वट्टा पवट्टमाणा-तित्थयरा भाविसमयमज्झम्मि ॥ लोयत्तयरिहपडिमा-पुणो पुणो पणिवयामि मुया॥५१॥ जेणं चत्तडनारी-तह णवणवई सुवष्णकोडीओ ॥ कयदुक्करकज्जमहं-वंदे जंबूपहुं सययं ॥ ५२ ॥ .. गहियवयं बालत्ते-कंचणकोडीपकामणिकामं ॥ सिरिवज्जसामिसुगुरुं-कण्णापडिबोहगं वंदे ॥५३॥ Page #269 -------------------------------------------------------------------------- ________________ २४६ श्री विजयपद्मसूरिविरचितः दिव्वावरमंजूसा-पइदियह जस्स होज निम्मल्ला । नरभवभुत्तसुरसुहं-वंदे सिरिसालिभदमहं ॥ ५४॥ वरकंबलकज्जटुं-नियगेहसमागयं वियाणित्ता॥ निवई साहियदिख-वंदे सिरिसालिमदमहं ॥ ५५ ॥ कयडरमापरिचाय-नारीकयहासजाय वेरग्गा ॥ उत्तमसंजमलीनं-धण्णकुमारं पणिवयामि ॥ ५६॥ भदिलपुर सुलसावर-गेहपवडियसुदेवईतणया॥ छऽच्चेव दुतीस रमा-पत्तेयं चित्तहरदित्ती॥ ५७॥ बत्तीस हेमकोडी-सामी जे नेमिदेसणं सोचा ॥ चिच्चासाहीअवरं-दिक्ख ते णममि भावाओ ॥ ५८ ॥ विहिओ जस्मुल्लासा-दिक्खाइमहुस्सवो य कण्हेणं ॥ नेमिकरेणं दिक्खा-गहिया जेण परसहसेणं ॥ ५९॥ तं थावच्चातणयं-वंदे विमलायलत्तपरमपयं ॥ कयबारसद्द छटुं-बिलसीलहरं सिवकुमारं ॥ ६०॥ कोसावेसागेहे-कयचाउम्माससीलहरमउडं ॥ चोरासीचोवीसी-टाइहिहाणं च पुव्वहरं ॥ ६१ ॥ कयवेसापडिवोहं-संभूइविजयविणेयपाहणं ॥ बहुदुक्करकज्जयरं-वंदे सिरिथूलिभद्दमहं ॥ ६२॥ कविलुवसग्गपसंगे-थिरसीलो जस्स सीलमाहप्पा । सीहासणस्सरूवा-जाया मूली कुसुमबुट्ठी ॥ ६३॥ Page #270 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २४७ बहुमाणभत्तिजोगा-सेडिसुदंसणमहं च तं वंदे॥ दुहयहिमाणचाया-केवलपत्तं च बाहुबलिं ॥ ६४ ॥ अंगारा जरस सिरे-ससुरेणं सोमिलेण दुटेणं ॥ भरिया तत्ता सम्मा-जेणं सोढं तयं दुक्खं ॥६५॥ साहियकेवलनाणं-पज्जते तं विलद्धपरमपयं ॥ गयसुकुमालमुणसं-वंदे कण्हाणुयं भावा॥६६॥ सोवण्णियपरिवेढिय-वाहरपरिवेयणं पसम्माओ॥ सहिअ विहिअभवछेयं-मेअजमुणीसरं वंदे ॥ ६७॥ वग्धीभक्खणदुक्ख-सहिअ पगयकेवलं सुकोसलयं ॥ कित्तिहरं समभावं-वंदे बहुमाणभत्तीए ॥ ६८॥ गयभवनियरमणीए-दुसियालीइ भक्खणं सहिअ॥ नलिणीगुम्मविमाणे-जायं भदंगयं वंदे ॥ ६९ ॥ पीलणपीडं सम्मा-सहिअ पसाहिअविबोहमुत्तिपए ॥ खंधगपणसयसीसे-वंदे बहुमाणभत्तीए ।। ७० ॥ करठियनारीसीसो-तेण चिलाईसुओ पयाणतिगं ॥ सोच्चा सम्म पत्तो-वरटिइं तं सया वंदे ॥ ७१ ॥ पइदिणहच्चायारी-अज्जुणमाली पसंतिय खमाए ॥ सहिअ परीसहदुक्खं-सिद्धो वंदामि तं भावा ॥ ७२ ॥ उत्तममुणिवइसमणो-जलणत्ति सहिअ सम्मभावेणं ॥ सग्गसिरिं संपत्तो-वंदे तं भत्तिबहुमाणा ॥७३॥ Page #271 -------------------------------------------------------------------------- ________________ २७८ श्री विजयपद्मसूरिविरचितः एलापुत्तकुमारो-नाडयवग्गो मुणिं पलोइत्ता॥ केवललद्धिं पत्तो-वंदे तं भत्तिबहुमाणा ॥ ७४ ॥ जो कम्मवसो हरिसा-कुव्वंतो भरहनाडयं जाओ। सव्वण्णू तं वंदे-आसाढाभूइमुणिपचरं ॥ ७५॥ मुणिपंथगमिद्धगुणं-सत्तुंजयतित्थलद्धमुत्तिपयं ॥ चत्तछखंडसमिद्धिं-सणंकुमारं सया वंदे ॥ ७६ ॥ खंधावियसुगुरुं-भत्तिगुणं चंडरुद्दसीसमहं । साहियकेवलनाणं-वंदे बहुमाणभत्तीए ॥ ७७॥ छम्मासीपारणए-चूरंतो मोयगे पभावबला ॥ जो जाओ सवण्ण-वंदे तं दंढणस्समणं ।। ७८ ॥ कूराइं भक्खंतं-खमानिहयघाइकम्मयचउक्कं ॥ विस्सणं कूरगडु-वंदे विणयडबहुमाणा ॥ ७९ ॥ पक्खित्ताणविहाणे-नियंगनिकाममेहरहनिवइं ॥ पहुसंतिनाहजीवं-सरामि सुहसत्तिया भावा ॥ ८० ॥ पव्वज्ज पडिवणं-चिच्चा माणं दसण्णभद्दमुणिं ॥ रायरिसिं वरभावा-चंदे निच्चं सुरिंदनयं ॥ ८१॥ सामियकोवं समणं-साहियकेवलपबोहसंपत्तिं ॥ सेणियनयपयकमलं-पसण्णचंद सया वंदे ॥ ८२॥ जो पवरिरियावहियं-पडिकमंतो य केवली जाओ। अइमुत्तमुणि वंदे-सिरिवीरपसंसियं सययं ॥ ८३ ॥ Page #272 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः ससगावणाणुभावा- जो पत्तो सेणियस्स पुत्तत्तं ॥ मेहकुमारं तमहं - जाइसइप्पत्तमहिवंदे ॥ ८४ ॥ जा वरकेवलनाणं - खामंती चंदणं समहिपत्ता ॥ वंदे मिगाव तं - वर संजमनम्मया संगं ॥ ८५ ॥ हच्चा चक्कयारी - जो पत्तो मासछकपज्जंते ॥ तं वरकेवलनाणं-दढप्पहारि णमामि सया ॥ ८६॥ तित्थंकरस्स दाणं- दाऊणं जेण संपया लद्धा ॥ वररमणीजसकित्ती - इह सो विनयंधरो धण्णो ॥ ८७ ॥ समणाणं घयदाणं- दाऊणं सत्यनायगो धण्णो ॥ इह पढमो तित्थयरो - जाओ तं नमामि हरिसेणं ॥ ८८ ॥ धनसारही पभावा- दाणेणं नेमिनाहतित्थयरो || जाओ वरसीलगुणो- तं वंदे भत्तिबहुमाणा ॥ ८९ ॥ कलहीदाणपहावा - जो जाओ वासुपुज्जतित्थयरो ॥ तं महिसंक भावा - णममि सयाहं सुरिंदथुयं ॥ ९० ॥ नयसारभवे दाणा - जा पत्तो चरमतित्थयरभावं ॥ तं सासणवइवीरं-सिद्धत्थसुयं सया वंदे ॥ ९१ ॥ रंगा सुलसा रेवई - दाणपहावा भविस्ससमयम्मि || तित्थयसरूवजुग्गा - जाया ता नममि सब्भावा ॥ ९२ ॥ वरचिंतामणितुल्ले - तित्थयराई थुणन्ति जे विणया ॥ सिं गेहे विला - मंगलमाला सया होज्जा ॥ ९३ ॥ ૨૪૨ Page #273 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः सरनिहिनंदिंदुमिए - सिरिगोयम केवलत्ति सुहदियहे || सिरिजिणसासणरसिए - जइण उरीरायणय रम्मि ॥ ९४ ॥ विहचिंतामणिथुत्तं - गुरुवर सिरिनेमिसृरिसीसेणं ॥ पउमेणायरिएणं- विहियं पभणंतु भव्वयणा ! ॥ ९५ ॥ २५० ॥ श्रीप्राकृतचैत्यवंदन संदोहः ॥ ॥ श्री सिद्धचक्र चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ तित्थयरे गयमोहे - सिद्धे लोयग्गठाण संपत्ते ॥ आयरिए गणना - मुणिवायगवायगे वंदे ॥ १ ॥ नियगुण लीणे समणे - सुहाय भावस्सख्वसम्मत्तं ॥ तत्तत्थबोहरूवं-नाणगुणं पणविहं वंदे ॥ २ ॥ मुद्धपवित्तिसरूवं - चरणं पोयं महाभवसमुद्दे || तवपयमिच्छियदाणे - कप्पयरुं भावओं वंदे || ३ ॥ चित्तालंवणमेयं - उकिटं सिद्धचक्क संसेवा || कय सव्वासिवविलया - पवित्तमाहप्पसंकलिया ॥ ४ ॥ सिरिसिरिवालो राया - नवपयसंजायसिद्धचक्काओ ॥ जाओ विणकुट्टो - संपत्तो तायगयलच्छि ॥ ५ ॥ होइ सया कल्लाणं-सिग्घं तह विसमकज्जसंसिद्धी ॥ आणंदबुद्धिरिद्धि - झाणाओ सिद्धचक्कस || ६ ॥ Page #274 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः सिरिसिद्धचक्कमंतो-भव्वाणं सिद्धचक्कलीणाणं ॥ वंछियमाला देउ-कुणउ सया संघकल्लाणं ॥७॥ ॥ श्री सिद्धचक्रचैत्यवंदनम् ॥ ॥ द्रुतविलंषितवृत्तम् ॥ विगयकम्मचउक्कजिणेसरे। विमलसिद्धपहू परिनिव्वुए॥ सुहगुणायरिए वरवायगे। पइदिणं पणमामि मुणीसरे ॥१॥ परममुत्तिनियाणसुदंसणं । विमलनाणमणंतसुहप्पयं ॥ असमसत्तिहरं चरणं तवो। नवपयाइ सरेमि सया मुया ॥२॥ परमतत्तमिणं जिणसासणे । परममंगलमिट्टसुरद्दमं ॥ वियडरोगपराभवनासणं । ..... इह परत्थ तओ थिरसंपया ॥ ३ ॥ Page #275 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः नवपयस्सरणं भवसायरे। पवहणं दहणं दुरिइंधणे॥ सइ थुणंति य तं हरिसेण जे । सवइ मुत्तिपयं विलहंति ते ॥४॥ इय विआरिअ वंदणपूयणं । सुविहिणा पकुणंतु सयासया ॥ नरभवो सहलो हवए जओ॥ . नवपयाइ मिलंतु भवे भवे ॥ ५ ॥ ॥ श्री सिद्धगिरिमंडन ॥ ॥ श्री आदिनाथ चैत्यवंदनम् ॥ ॥ उपजातिवृत्तम् ॥ निवाइमं वासवपुज्जपायं । सिद्धायलत्थं वरनाहिपुत्तं ॥ सप्पुण्णलब्भाइसयडदेहं । णिच्चं नमामो मरुदेवनाहं ॥१॥ लोहिच्चतालज्झयढंकरायं। कोडीनिवासत्थभगीरहेसं ॥ Page #276 -------------------------------------------------------------------------- ________________ - प्राकृतस्तोत्रप्रकाशः सत्तुंजएसं विमलायलेसं। - सरामि सब्बाहुबलीसमिटं ॥२॥ वरे कयंबे तह सिद्धराए। पुण्णस्सएसं च महाबलेसं ॥ कल्लाणगे रेवयपुंडरीए। वंदामि तं मंडणमाइनाहं ॥३॥ सुहे सहस्संबुयसिद्धखित्ते । पुण्णोहसामि दढसत्तिदेवं ॥ महप्पहावाइसयाइजुत्तं । जिणाहिवं तं पणमामि णिच्चं ॥४॥ तुल्लं परं जस्स तिलोयमज्झे । तित्थं न देवासुरवंदणिज्जं ॥ तत्थावयंसं गयरागदोसं । थुणामि भव्वाइमतित्थनाहं ॥५॥ ॥ श्री अजितनाथ चैत्यवंदनम् ॥ ॥ मालिनीवृत्तम् ॥ विगयसयलदोस पुण्णसंपत्तिगेहं । पसममुहनियाणं सव्वया सुद्धदेहं ॥ Page #277 -------------------------------------------------------------------------- ________________ २५४ - श्री विजयपद्मसूरिविरचितः विगलियभवचक्कं भव्यपाहोयभाणुं । अजियजिणवरिंदं भावजुत्ता णमेमो ॥ १ ॥ अमरवइनरिंदोहथुयं पूयणिज्ज । तिजयविइयनामं तित्थनाहं सरेमो ॥ भवियणहियवायं पुज्जपायारविंदं । पसमनिहिमुहज्ज विस्सनाहं थुणेमो ॥ २ ॥ अहियविमलमुक्कझाणजोइस्सरूवं । पयडियनिहिलत्थत्थोमसच्चस्सरूवं ॥ सयलहिययजोगक्खेमकज्जप्पवीणं । अजियजिणयदेवं हं नमामि पहाए ॥३॥ 00000000 ॥ श्री संभवनाथचैत्यवंदनम् ॥ ___n पंचचामरवृत्तम् ॥ भवद्वितारगं विहुं वरिहरूवधारगं । सुरेसचक्किपूइयं हिवारियं वराननं ॥ पसत्थसंपयावलिप्पयाणदक्खसेवणं । नमामि भव्वतित्थयं जियारिपुत्तसंभवं ॥१॥ खमाकिवाणघायनासियारि छक्कमीसरं । Page #278 -------------------------------------------------------------------------- ________________ बाकृतस्तोत्रप्रकाशः - किवंबुहिं सुहंकरं समाणसत्तुसेवगं ॥ महीप्पसिद्धकित्तिनाममुण्णइप्पयच्चणं । नमामि० ॥२॥ तिलोयबंधुसथ्यवाहमुत्तिमग्गदेसगं । वरंगिचित्तपंकयप्पयासभाणुसंनिहं ॥ मुहप्पणिज्जसंपयापमोयसत्थसंगयं ॥ नमामि० ॥३॥ ॥ श्रीअभिनंदनस्वामिचैत्यवंदनम् ॥ ॥ अनुष्टुब्बृत्तम् ॥ विस्सवंछियसंदाणे-भव्यकप्पयरुं पहुं ॥ जगईयलविरकायं-वंदेहं संवरप्पयं ॥१॥ जस्स पूया महानंद-दाइणी विग्घनासिणी॥ दंसणं दप्पणाहं तं-थुणेमि कइलंछणं ॥ २॥ दियसव्वकम्मसिणं-सच्चियाणंदसंगयं ॥ झाएमि सव्वया चित्ते-विहिणा संवरप्पयं ॥ ३ ॥ - - ॥ श्री सुमतिनाथ चैत्यवंदनम् ॥ . ... ..॥ त्रोटकवृत्तम् ॥ ... पवरब्भुयपुण्णभरिज्जपयं । ..... समयापरितजियसत्तुगणं ॥... Page #279 -------------------------------------------------------------------------- ________________ २५६ श्री विजयपमसूरिविरचिता रुचिपायवपल्लवणे जलयं । वरकोंचधयं समरामि सया॥ १ ॥ सुहतत्तवियासण भक्खरहं । भविचित्तकइंदुमणीसरयं ॥ नियमावरई रमणिज्जतणुं। पणमामि सया निवमेहसुयं ॥२॥ निहिलंगिहियप्पयमग्गदयं ॥ मुहयाइसमद्धिसमूहजुयं ॥ सपवग्गसणायण संतिकरं । थुणमि प्पणया निवमेहसुयं ॥ ३ ॥ ॥ श्री पद्मप्रभस्वामि चैत्यवंदनम् ॥ ॥ वसंततिलकावृत्तम् ॥ देविंदचक्किपरिपूइयपायपोम्मं । तिण्णाणभूसियमणंतगुणाहिरामं ॥ दिव्वप्पसंतचरणं विजियक्खसत्यं । पोम्मप्पहं प्पसमवारिनिहिं नमामि ॥१॥ मोणावलंबमणपज्जवनाणदरकं। झाणंतरीयखणसाहियकेवलद्धिं ॥ ... Page #280 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः इक्कारसीइ वरकत्तियकिण्हपक्खे। सिद्धं थुणामि विहिणा धररायपुत्तं ॥ २॥ देहाउकम्मपरभावविहीणभावं । दीवोवमाइवरसिद्धिनिवासठाणं ॥ भन्बप्पणिज्ज गुणरंगरइप्पसण्णं । पोम्मप्पहं पणिवयामि मुया सयाहं ॥३॥ ॥श्री सुपार्श्वनाथ चैत्यवंदनम् ॥ ॥ भुजंगप्रयात वृत्तम् ॥ तिलोई समच्चंहिपाहोय मीसं । जणाणंदणिजस्सरूवं जिणेसं ॥ पसण्णाणणं मेरुधीरं सयाहं । मुपासेसरं सव्वया संथुणामो ॥ १॥ सुहण्णेयवाणी पदिण्णप्पबोहं । सुरिंदामरप्पेच्छणिज्ज स्सरूवं ॥ महासुक्खजीवाउसिक्खापदाणं । महासेणपुत्तं सरेमो विणोया ॥२॥ तिभागणदेहत्तसिद्धिप्पमोयं । जरारोगहीणं निरूविस्सहावं ॥ अणंगद्दहं संगयाणंगयत्तं । महासेणपुत्तं भयामो पहाए ॥३॥ Page #281 -------------------------------------------------------------------------- ________________ २५८ श्री विजयपद्मसूरिविरचितः करी त्थु जस्स देविंदसेढी । कया सेवणा निष्णियाणस्सहावा ॥ पदेऽविलंब परानंदसुक्खं । महासेणपुत्तं समच्चेम भावा ॥ ४ ॥ ॥ श्री चंद्रप्रभस्वामि चैत्यवंदनम् ॥ ॥ स्रग्विणीवृत्तम् ॥ भव्वपरिपूयणिज्जंहिजुम्मंबुयं । द्विदेविंदसुरविंदकयसंथुरं ॥ सच्चमोयप्पयं जम्मकल्लाणगे । चंदचिंधं नवेमो जिणाहीसरं ॥ १ ॥ सिहपुण्णोदयं सम्ममोयावहं । सव्वजीवोण्णइप्पट्टसंदेसणं ॥ जीवलोयत्थभव्वोहसंसारियं । देवचंद पहं लक्खणा दारयं ॥ २ ॥ झाणसंदडूकम्मावलिं मुत्तियं । सत्तुमित्ते समं सम्मयं कामयं ॥ कामयं वीयरागत्तमोयण्णियं । संधुणामो सया सामिचंदप्पहं ॥ ३ ॥ Page #282 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः । ॥ श्री सुविधिनाथ चैत्यवंदनम् ॥ ॥ वैतालीयवृत्तम् ॥ कुसलद्धिनिसायराणणं । हरिदेवोहसमच्चियकमं ॥ मयरंकमुदारभावणं । सुविहिं तित्थयरं नमामिहं ॥ १॥ समयंबुहिमिट्ठदायगं । गयमायं विमयं पमोययं ॥ विकलंकचरित्तधारगं । सुविहिं तित्थयरं सरामि हं ॥२॥ जइ चेयसि भद्दभावणा। तुह मे जीव ! तया हियप्पयं ॥ हरिसा मणथिजभाविओ। कर मुद्धं सुविहिप्पपूयणं ॥३॥ सयलत्थरहस्सदायगं । वयणं जस्स पसत्यमोयगं ॥ सइ तं मुविहीसरं सया।... पणमंतु प्पणएण सव्वया ॥ ४॥ Page #283 -------------------------------------------------------------------------- ________________ २६० श्री विजयपद्मसूरिविरचितः ॥ श्री शीतलनाथ चैत्यवंदनम् ॥ ॥ रथोद्धतावृत्तम् ॥ पुण्णचंद निहवत्तपंकयं । साइ साइवरकंतिभासुरं ॥ जच्चकंचणनिहंगुवंगयं । सीयले थुणमि भव्वदंसणं ॥ १ ॥ सत्तियाणुहव सत्थदाय गं । सव्वकम्मगयमम्म भेयगं ॥ विस्सतत्तगरहस्सभासगं । सीयलं नममि दिव्वसासणं ॥ २ ॥ खाइयप्पगुणवारिसायरं । निम्मयं पसमिसाहुसेहरं ॥ सच्चसंतियपयज्जषूयणं ॥ सीयलं सरमि सव्वया मुया ॥ ३ ॥ ॥ श्री श्रेयांसनाथ चैत्यवंदनम् ॥ ॥ दोधकवृत्तम् ॥ भासुरदेहमणंतगुण ं । ठाणसमज्जियतित्थयरतं ॥ चंदमुहं दियदोससमूहं | विण्डुसुयं पणमामि जिणेसं ॥ १ ॥ Page #284 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः भव्यमणंबुयभासणभाणुं। लायपईवं पुरिसपहाणं ॥ विस्सहियप्पयमग्गदएसं। विण्हुसुयं समरेह विणोया ॥ २॥ भावकिवंबुसमुद्दसमीसं। सत्तियमोयपयाणसमत्थं ॥ जोगिगणस्सइगोयरमत्तं ॥ विण्हुसुयं झाएमि सयाऽहं ॥ ३॥ ॥ श्री वासुपूज्यस्वामिचैत्यवंदनम् ॥ ॥ श्रीवृत्तम् ॥ वासवर्विदचियपयपोम्म । संतिनिसतं सुगुणनिहाणं ॥ वद्धिगहीरं सुरगिरिधीरं । संथुणिमो मो पहुमहिसंकं ॥ १ ॥ अप्पियलच्छी रमणविलासं । जोगिमणत्वं दमियखसत्थं ॥ णासियमोहं भवदवनीरं । संसमरामो पहुमहिसंकं ॥२॥ Page #285 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचित कंचणदेहं सयइसयर्छि । कट्ठसमूहापगइसमीरं ॥ मग्गपयासं सिवदयपूयं । संनमिमो मो पहुमहिसंकं ॥ ३ ॥ ॥ श्री विमलनाथ चैत्यवंदनम् ॥ ॥ प्रमाणिकावृत्तम् ॥ विसालभालभासुरं । तिलोयमण्णदेसणं ॥ भवण्णवंगितायगं। नवेमि सूयरज्झयं ॥१॥ सुरासुरेसवंदियं । पणासियाहिलावयं ॥ समिट्ठकप्पपायवं । नमामि सूयरज्झयं ॥ २॥ सुहायरप्पहाणणं । मणुण्णरूवसंपयं ॥ समानवित्तिमंडियं । सरामि सूयरज्झयं ॥ ३॥ Page #286 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २६३ ॥ श्री अनंतनाथ चैत्यवंदनम् ॥ ॥ इन्द्रवज्रावृत्तम् ॥ णीसेसभूमंडलसिद्धकित्ति । लोगुत्तमं सुक्खयलक्खणड्रे॥ वेरग्गभावत्तचरित्तलीणं॥ तित्याहिवाणंतपहुं थुणेमो ॥१॥ मुक्कग्गिसंभस्सियधाइकम्मं । विण्णायलोयाइपयत्थतत्तं ॥ विज्झाणसव्वण्णदसं विणोया। तित्थेसराणंतपहुं णमेमो ॥ २ ॥ दुक्खड़संसारपयत्यवंछा- . मेहावणोयाणिलमुत्तमत्तिं ॥ सदेसणारंजियभवलोयं ॥ तित्थाहिवाणंतपहुं णवेमो ॥३॥ ॥श्री धर्मनाथ चैत्यवंदनम् ॥ ॥ पृथ्वीवृत्तम् ॥ पसण्णमुहवारियं मइसुओहिनाणष्णियं । .. किवदहिययं विसिद्वगुणसंपयासोहियं ॥ .. Page #287 -------------------------------------------------------------------------- ________________ २६४ श्री विजयपद्मसूरिविरचितः तिलोयजणसंधुयं भववने महासत्थयं । नमामि farers जिणयधम्मनाहं मुया ॥ १ ॥ पसत्थयरभावणज्जियजिणिंदनामुत्तमं । पहाणपरमप्पयं निहिलसेसदो सावहं ॥ नरामरसमच्चियं निरहिलासजोगीसरं ॥ सरामि विणणहं जिणयधम्मनाहं सुया ॥ २ ॥ अपारभवसाय रे सुहदयडूणिज्जामगं । विसालपवरागमं विमलकेवलालकियं ॥ पदिण्णसुहदेसणं सुरविहाणसीहासणे । भयामि विणण हं जिणयधम्मनाहं सया ॥ ३ ॥ ॥ श्री शांतिनाथ चैत्यवंदनम् || ॥ शाईलविक्रीडितवृत्तम् ॥ भद्दे कण्हयसत्तमी चवणं जस्सेह कल्लाणगं । सुक्के कण्हयतेरसी पवरो जम्मो यजिट्ठे मुहे || जिद्वासेयमुचोदसी गहियं जेणं सुहं संजमं । वंदेमो सिरिसंतिगाहजिणयं तं धम्मचक्कीसरं ॥१॥ विष्णाणं मणपज्जवं पविउलं जायं तथा णिच्चलं । मोट्ठाइपसण्णवत्तकमलं सज्झप्झाणस्सियं ॥ सुक्के सण्णवमी चंगतइसे संपत्तविस्सण्णयं । पूएमो सुहभावणाइ सययं तं विस्स सेणंगयं ॥ २ ॥ Page #288 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः झाणाईयदसागयं परयणं संसारभीयावगं । पुज्नं भावकिवंबुसायरमणीसाणं महामाहणं ॥ सुक्के किण्हयतेरसिट्ठदियहे सिध्धं विहावावहं ।। झाएमो परिबोहजीवणमणतं विस्ससेणंगयं ॥३॥ ॥ श्री कुंथुनाथ चैत्यवंदनम् ॥ ॥ मणिगुणनिकरवृत्तम् ॥ सयलभवियमणकमलदिणवई । विगयमयणभयममरवइथुयं ॥ समवसरणठियचउमुहवयणं । णममि विगयगयमयसिरितणयं ॥१॥ परमपयदयपवयणमियरिलं । जगगुरुजगमभिभुवणविजययं ।। भवरइदवजलमुचमिइरसियं । वियडविसयविसवहरणवयणं ॥ २॥ मुणिहरिमुरनम्बइकयभयणं । - अइसयपयरवियरणगमहणं ॥ अगणियगुणगणविरसमललियं ॥ भयमि तिजयजणपहुसिरितणयं ॥३॥ Page #289 -------------------------------------------------------------------------- ________________ २६६ श्री विजयपद्मसूरिविरचितः ॥ श्री अरनाथप्रभु चैत्यवंदनम् ॥ ॥ हरिणीवृत्तम् ॥ भुवणविजयं तिष्णाणङ्कं मणोहरलक्खणं ॥ विसयवयणं देवी दण जं परिमोयए || कणयकरणं देविंदिज्जे सुहंकरदंसणं । ू थुणमि सययं पुण्णुलासा सुदंसणगंदणं ॥ १ ॥ विमलचवणं जस्सिदयं पमोययजम्मणं । हिययचरणं जेणं लायं वरं मणपज्जवं ॥ भवदवसम्भोधाराहं विसिद्वगुणालयं । नममि विणया सुकझाणं सुदंसणणंदणं ॥ २ ॥ हरिसुरथुयं लोयालोयप्पयः सणपच्चलं । परमपययं सेलेसीए पसाहियणिव्वुई || विगयकरणाई सज्झेअं सहावरयं सया । नवमि विहिणा रूवाईयं सुदंसणणंदणं ॥ ३ ॥ ॥ श्री मल्लिनाथ चैत्यवंदनम् ॥ ॥ भुजङ्गप्रयातवृत्तम् ॥ सुरिंदष्पयावाइयच्चहिपोम्मं । पसण्णस्स मिट्टप्पयाणामरागं ॥ Page #290 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः . २६७ - महापुण्णसोहग्गलच्छीसमेयं । नवेमो सया मल्लिनाहं विणोया ।।१॥ वयस्साण छक्कं पजुत्तीइ जेणं । पगिण्हीअ संबोहियं संजमिड्रिं ॥ महाझाणसंपत्तसव्वण्णभावं । भएमो सया तं पहुं मल्लिनाहं ॥ २॥ विसालोवएसं तिलोयप्पईवं । नियाणंदमोयं परत्याहिलासं ॥ समुग्धाइयाघाइकम्मत्तमुत्तिं । नमेमो मुया तित्थयं मल्लिनाहं ॥ ३ ॥ ॥ श्री मुनिसुव्रतस्वामि चैत्यवंदनम् ॥ ॥ वंशस्थवृत्तम् ॥ तिलोयभवच्चियपायपंकयं ॥ . भवण्णवे पोयनिहं महेसरं ॥ पसत्यपुण्णोदयरूवभासुरं । सया थुणेमो मुणिमुन्वयाहिवं ॥१॥ जरुब्भवंताहिविहीणमुत्तियं । कसायदावोवसमंबुसंनिहं ॥ Page #291 -------------------------------------------------------------------------- ________________ २६८ श्री विजयपद्मसूरिविरचितः निरीह सज्झाणविसिहगोयरं: भएम भावा पहुकुम्मलंछणं ॥२॥ अणुत्तरझाणविलद्धकेवलं ॥ विमोहभावणियदिण्णदेसणं ॥ परत्य संपाइयभव्वनिव्वुइं । णमेम भावा पउमावईसुयं ॥ ३ ॥ - ॥ नमिनाथ चैत्यवंदनम् ॥ ॥ दोधकवृत्तम् ॥ उत्तममंगलगेहमुहज्जं । कोमलहत्थपओयमुहंगं ॥ लक्खण राइयपायभयंतं । झाअमणीलकयंकणमीसं ॥१॥ कामदवंबुपवाहसुहच्चं । नासियदुट्ठकसायसुहच्छि । मोहवियारण पच्चलसिक्खं । वंदम मोययमुत्तिणमीसं ॥२॥ केवलनाणपयासियतत्तं । तत्तपइडियसासणदीवं ॥ सिद्धिसणायण सत्थपसत्थं ॥ पूअम भद्दयतित्थणमीसं ॥३॥ Page #292 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः % 3D . ॥श्री नेमिनाथ चैत्यवंदनम् ॥ ॥ शिखरिणी वृत्तम् ।। महासीलाणंदामियजलहितिण्णाणललियं । तिलोईभव्वोहाहिलसियपयाणामरयरुं ॥ पसण्णस्स देविंद मउडविघटंहिजलयं । थुणेमो सब्भावा पवरविहिणा नेमिनिणयं ॥१॥ जणुच्छाहद्धिंदु हरिकयथुई जस्स चवणं । कयं जम्मे जेणं निहिलदुहदारिद्ददलणं ॥ वयं लायं णच्चा भवसुहमणंताहि कलियं । .. सिवादेवीपुत्तं भअमु सइ तं नेमिजिणयं ॥ सुहज्झाणालीणं पवरसमयं वीयममयं ।। विसालाहिव्वाहिप्पउरभवसिंधुप्पवहणं ॥ महासेलेसीसाहियपरमनिव्वाणनिलयं । पमोया वंदेमो नियगुणरइं नेमिजिणयं ॥ ३॥ ॥ श्री पार्श्वनाथ चैत्यवंदनम् ॥ ___॥ मंदाक्रान्ता वृत्तम् ॥ णेत्ताणंदं पयइसुहगं संतमुहप्पदिप्पं । जोगिज्झेयं तियसमाहियं हिज्जमिहत्यलक्खं ॥. Page #293 -------------------------------------------------------------------------- ________________ २७० - श्री विजयपद्मसूरिविरचितः तित्थाहीसं विजियमयणं सिद्धिवल्लीपओयं । झाएमो मो प्पवरविहिणा पंजली पासनाहं ॥ १॥ भव्वव्वायंबुयदिनमणि कामियट्टप्पयाणं । सम्मावासं कमढधरणिंदेसु चारित्तलीणं । सुक्कझाणप्पबलसिहिसंदड़कम्भिधणोहं ॥ पूएमो मो तिजगमहियं तित्थयं पासनाहं ॥ २ ॥ संसारद्धिप्पवहणनिहं मेहगंभीरराव । सेलेसीए सुरगिरिसमं जोगरोहत्तसिद्धिं ॥ रूवाईयं नियगुणरइं पत्तलोयग्गवासं । वंदामो मो परमपययं पुज्जवामेयपासं ॥ ३ ॥ ॥श्री महावीर स्वामि चैत्यवंदनम् ॥ ॥ स्रग्धरावृत्तम् ॥ आसाढे मुक्कछट्ठीइ चवणममलाणंदयं जस्स जायं । जम्मो चित्तस्स सुक्के पसममुहदयाए महातेरसीए । देविंदेहि प्पणीओ सुरगिरिसिहरे सिट्ठजम्माहिसेओ । तं वंदे पंजलीहं समगुणजलहिं सासणाहीसवीरं ॥ १॥ जस्सच्चा सत्तिई सच्चगुणदरिसणा यं सतुल्लस्सहावा । विग्धं भो ओहपद्धंसणणिलसरिसा झाणमिट्टत्थदाणं ॥ पव्वज्जा मग्गसीसासियमुहदसमीए विसुद्धासयस्स । तं झाएमि प्पमोया वियसियवयणं तेसलेयं भयंतं ॥२॥ Page #294 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २७१ सवण्णत्तं पजायं सियवरदसमीमाहवे जस्स वज्जे । सामावासाइ सिद्धोथिरसमललिओ बाहुले जो विजोगी। कम्मप्फद्धा पबोहं तिभुवणविजयं सिद्धसिद्धत्थसूणुं। णिच्चं पूएमि भावा चरमजिणवइं तं महावीरदेवं ॥३॥ ॥ श्री चतुर्विंशति तीर्थकर चैत्यवंदनम् ॥ (वसंततिलकावृत्तम्) आईसराजियसुसंभवनाहदेवं । । पुजाहिणंदणपहुं सुमई जिणेसं ॥ .. पोम्मप्पहं गुणनिहिं जिणयं सुपासं । चंदप्पहं सुविहितित्थयसीयलेसं ॥१॥ सिज्जंसमिट्ठसुरपायववासुपुज्ज । दिव्वाणणज्जविमलं तहणतनाहं ॥ धम्मेससंतिपहुकुंथुजिणारदेवं । वंदामि मल्लिमुणिसुचयतित्थनाहं ॥ २ ॥ मुत्तिप्पयं नमिपहुं तह णेमिनाहं । पासं पसण्णवयणं सिरिवद्धमाणं ॥ पूएमि संविहियविस्सहिया कुणेतु । । तित्पेसरा पइदिणं सिरिसंघभई ॥ ३ ॥ Page #295 -------------------------------------------------------------------------- ________________ २७२ श्री विजयपद्मसूरिविरचितः ॥ श्री कदंबगिरि चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ वंछियदाणसमत्य-परमत्यनियाणकुसलसाहणयं ॥ विजयइ कयंबतित्थं-विमलब्भुयमहिमसंकलियं ॥१॥ सिरिसंपइतित्थयरो-इह गयचउवीसिगाइ तस्स गणी ॥ इगकोडी मुणिसहिओ-पत्तो मुर्ति कयंबक्खो ॥२॥ एएण कारणेणं-एस कयंबत्ति णामपरिविइओ॥ कल्लाणपसतियरो-भवसायरजाणवत्तनिहो ॥ ३ ॥ कम्माण बंधमुक्खा-हॉति सया भावणाणुसारेणं ॥ कम्मुम्मूलणदक्खो-सुहभावो तित्थभूमीए ॥ ४ ॥ एवं नाऊण सया-कुणंतु भव्या ! कयंवतित्थस्स ॥ भत्तिं परमुल्लासा-सच्चाणंदो हवइ जम्हा ॥ ५॥ ॥ श्री हस्तिगिरि चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ अणसणसाणहजोगा-जत्थ गया भरहचक्कवट्टिस्स ॥ सुररिद्धिं संपत्ता-बुच्चइ तेणेस हत्थिगिरी ॥१॥ सिद्धायलिकदेसो-परमत्था भिन्नया न दुण्डंपि ॥ सेत्तुजी सुक्खदया-वहए अत्थिक्कपासम्मि ॥ २ ॥ एयं तित्थं समय-भव्वाणं कम्मणिज्जराकरणं ॥ सम्भावुल्लासयरं-चियदुरियघणाणिलं विसहं ॥ ३॥ Page #296 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः संतोसणा मणुया - पवयणविण्णायतित्थमाहप्पा ॥ उस पहुज्झाणाओ - खिष्पं साहंति नियकमला ॥ ४ ॥ तं कल्लाणनिहाणं-वियलियतमतिमिर मोहविसरोहं ॥ सुहभावणा नियाणं - भविया समरंतु हत्थिगिरिं ॥ ५ ॥ पूया पहावणा जे - कुर्णेति जहसत्ति हत्थिगिरितित्थे ॥ नियमा ते साते - सग्गपवग्गिसंपत्ती ॥ ६ ॥ २७३ ॥ श्रीतालध्वजसुमतिनाथ चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ सासयसंपत्तियरो-जयइ जए विजियभावसत्तुगणो ॥ जसिह सच्चपहावो - सुमई से सचदेवति ॥ १ ॥ तालज्झयस्स गणणा - पंचसजीवणपसत्थकडेसुं ॥ aas are faar - दीसंति गुहा पसंतिदया ॥ २ ॥ तालज्झयणामसुरो-अस्सिमहिद्वायगो जिणयभत्तो ॥ तालज्झयत्ति तम्हा - मलपंकविणासभाणुसमो ॥ ३ ॥ तालज्झयाहिहाणा - तडिणी सत्तुंजईपकयसंगा ॥ पुरओ सायरसंगा - दीस त्याह भागमि ॥ ४ ॥ णिव्बुइदायगतित्थं तत्थ ठियं सुमइनाहमणवरयं ॥ वंदामि पुण्णभावा - णिच्चं झाएमि चित्तम्मि ।। ५ ॥ 1 १८ Page #297 -------------------------------------------------------------------------- ________________ २७४ श्री विजयपद्मसूरिविरचित गुरुणेमिसरिवयणा-तवगणसावगविहाबिए रम्मे ॥ गुरुमंदिरे पमोया-णमामि सिरिगोयमाइगुरू ॥ ६॥ ॥श्री मधुमतीमंडन महावीरप्रभु चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ जयइ स जीवंतपहू-संपइ सासणणहंगणदिणयरो ॥ जस्सेह भव्यपडिमा-समिट्टसंदाणकप्पलया ॥ १ ॥ लहुबंधवगुणनेहा-नरवइणा गंदिवद्धणेणेसा ॥ जीवंते भगवंते-कारक्यिा देहमाणेणं ॥२॥ जीवंतसामिपडिमा-नाममिणं विइइमागये तम्हा ॥ दुक्कयमलपक्वालण-वारिसमा सुगइमइसुहया ॥३॥ अण्णाणतिमिरमाणु-सब्भावोयहिणिसीहिणीनाहं ॥ सिरिवद्धमाणबिंबं-विग्धंबुयवाउसारिच्छं ॥ ४॥ तिकालं सुहविहिणा-सुरपायवहियमणुण्णमाहप्पं ।। पणमंतु महावीरं-भविया ! वरधिजमेरुनिहं ॥ ५॥ जीवियसामिज्झाणं-कुणइ सया जो दढासया विमलं । पुण्णाणुबंधिपुण्ण-बंधइ से कुणउ संघहियं ।। ६॥ Page #298 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २७५ ॥ श्री शंखेश्वरपा र्श्वनाथ चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ अइपाईणं बिंबं - सिरिसंखेसरपुरत्थपासस्स ॥ अण्णाण तमदिणवई - मो वंदामो महुलासा ॥ १ ॥ समरंतु पासनाहं भव्वा ! तुब्भे अमित्तभत्तसमं ॥ दोहग्गरोगसोगा - जस्स पसाया पणस्सेंते ॥ २ ॥ धरणिंदो पहूभत्तो- पासपहुज्झाणतप्परनराणं ।। विरह बंछियari - रक्खइ उवसग्गसंसग्गा ॥ ३ ॥ दारजिणभणिया- तुह सिद्धी पासनाहतित्थम्मि ॥ इयं वयणा कारवियं- आसाढीसावरणं जं ॥ ४॥ अच्चीअ भव्वबिंबं तं धरणिदाइदेवपोम्मई ॥ कण्हाई सिद्धविही- इयच्चा होंतु भत्तिपरा ॥ ५ ॥ सरणं पासपहूणं - हरिसा पडिवज्जिऊण धण्णोऽहं ॥ सह विण्णवेम होज्जा - भवे भवे तुज्झ पयसेवा ॥ ६॥ ॥ श्री स्तंभनपार्श्वनाथ चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ सजग थंभणपासो - जस्स इमेत्ता चिसिलिटीओ ॥ सिज्यंति मंगलाली - नियगुणरहरंगपिच्चरमा ॥ १ ॥ Page #299 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः अभयाइदेवसूरी - दंसणमेत्ता विकुट्ठाही || जाओ बंधणणासो - झाणा तह देयसाहुस्स ॥ २ ॥ एयं विंवं रामो-महीअ णववासरसगमासे ।। इकारसलक्खदे - पच्छिमदिसिवालसुरवरुणो || ३ | उवस्सग्गवारणटुं - जावज्जीवप्पसीलपहुवयणा || कण्हद्धचकवट्टी - नियनयरीए समच्चीअ ॥ ४ ॥ दुसहस्समाणवारिसे - कंतिपुरीए धणेसधणवरणा || महिसा बहुमाणा - अम्हाणं कुणउ कलाणं ॥ ५ ॥ सणिज्झमहण झाणा - लहए गागज्जुणो कणयसिद्धिं ॥ पुरिसाइज्जो पासो - होउ हिययमंडणं मज्झ || ६ || सिरिपासनाहसरणं - मिलउ पइभवं महष्पहावभरं ॥ सिरिसंघो कुणड हियं - थंभणपा सप्पहावेगं ॥ ७ ॥ २७६ ॥ श्री सिद्धगिरि चैत्यवंदनम् ॥ || आर्यावृत्तम् ॥ स जयइ सिरिगिरिराओ-अणंतमहिमडूपुष्णमुत्तिदओ ॥ सोरट्ठदेसमउडो-जंदणं महाणंदो ॥ १ ॥ णाभेयपुत्त पुत्ता- मुणिदसकोडीहि निव्वुई पत्ता || दाविडसुवारिखिल्ला कत्तियसिय पुण्णिमादिवसे ॥२॥ Page #300 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः .. . . . २०७ णवणवइपुत्ववारे-फग्गुणमुक्कटमीसमोसरिया ॥ इह सिद्धायलतित्थे-जुगाइणाभेयतित्थयरा ॥३॥ फग्गुणसियदसमीए-मुणिकोडीजुयलसंगया सिद्धिं॥ विज्झाहरणमिविणमी-पव्यपसिद्धी तओ भणिया ॥४॥ दिण्णाणतंगिसुहो-सिद्धगिरी तयहिओ जुगाईसो॥ वंछियदाणं यच्छउ-कुणउ सया संघकल्लाणं ॥ ५ ॥ ॥श्री सम्यग्दर्शनस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ सिरिसच्चदेवसुमई, वंदित्तुं णेमिसरिगुरुचरणं ॥ सम्मइंसणथुत्तं, रएमि सिरिसिद्धचक्कगयं ॥ १ ॥ अवितहणिस्संदेहं, तं जं पडिवाइयं जिणिदेहिं ॥ सम्मईसणमेयं, मुहाय परिणामस्वमिणं ॥२॥ उवसमखओभएहिं, पढमकसायाइसत्तपगईणं ॥ संवेगाइयलिंगे, से परिणामो समुभवए ॥ ३ ॥ सद्धाहेऊ एसो, उवयारा कारणमि णो भेओ॥ जस्सि सद्धा नियमा, सम्मत्तं तम्मि विष्णेयं ॥ ४ ॥ सम्मत्तं जत्थ तहिं, भयणा माणसवियारसद्धाए ॥ अंतिमपज्जत्तिअप, जत्तरिहंताइदिटुंता ॥ ५ ॥ Page #301 -------------------------------------------------------------------------- ________________ २७ श्री विजयपद्मसूरिविरचितः अहिममणिसग्गजोगा-करणकमियं तयं समुभवए॥ करणं जियपरिणामो, ताणि सुए तिणि वुत्ताई ॥६॥ पढमं जहप्पयट्ट, बिइयमपुव्वं तइज्जमणियट्टी॥ कमसो ताण पवित्ती, णेयं पत्तेयकजमिणं ॥ ७॥ आउरहियपगईणं, पल्लासंखंसहीणजलहीणं ॥ एगा कोडाकोडी, ठिइमाणं कज्जए पढमा ।। ८ ॥ तयणंतरं च गंठी, कम्मयघणरागदोसपरिणामो । भिंदइ तं बिइएणं, तइएणं लहइ सम्मत्तं ।। ९॥ आरंभे मिच्छत्ती, कम्मग्गंथियमयाणुसारेण ॥ उवसमियं सम्मत्तं, लहेइ जं कुणइ सो पुंजे ॥ १० ॥ सिद्धतियमयमेयं, खओवसमियं लहेइ मिच्छत्ती॥ जम्हाऽपुव्वायारो, पुंजविहाणं महत्थं तं ॥ ११ ॥ चउगइमयसंसारे-किलेसरूवे भमंति संसारी॥ अण्णाणा तिणि तओ-तद्धिययाइं पवुत्ताई ॥१२॥ पढमं वरसम्मत्त-नाणं बिइयं तइज्जसम्पत्तं ॥ तिण्हं समुइयजोगा-णिव्वुइहम्मप्पइट्ठाणं ॥ १३ ॥ सम्मत्तप्पाहण्ण-तेसुं सम्मत्तभावपरिभट्ठा ॥ निव्वाणं न लहंते-जं तब्भट्ठो निहिलभट्ठो ॥ १४ ॥ सम्मत्तहीणजीवा-न होज कइयावि सेसगुणजुग्गा ॥ दव्वचरित्तविहीणा-लहंति मुत्तिं न तबियला ॥ १५॥ . Page #302 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः इह दंसणमोहतिमं - तहेवणंताणुबंधियकसाया || सत्तण्डं पयडीणं- उदया समति संसारे ॥ १६ ॥ नियवीरियपाबल्लं - तह भव्वत परिवागो || सत्तक्खयाइएहिं, परेहि वि मणुष्णहेऊहिं ॥ १७ ॥ तिकरणविहाणजोगा - केइ लहंते पमोयसम्मत्तं ॥ भावरयणमिइ सुत्ते - वृत्तं गणहारिदेवेहिं ॥ १८ ॥ भावा जिणवइकहिया - सच्चा नियमा तहेव निस्संका ॥ इय सद्धा सम्मत्ता - विवाहपण्णत्तिवयणमिणं ॥ १९॥ पुग्गलपरियदृद्धं - जाक्क्किट्ठो भवो जहणूणो || संधारणिज्जमेयं - हियए कहियस्स तप्पज्जं ॥ २० ॥ सम्मदंसणवडिया - तर सहयारिप्पबोहचरणेहिं || पडिया वराइ तेसिं-नाणचरित्ताइ णो होज्जा ॥ २१ ॥ एएण कारणे - पार्वति ण निव्वुई वयणमेयं ॥ उइयं जिनिंदवृत्तं - कहियं सम्मत्तमाहष्पं ॥ २२ ॥ मुणिवेसाइचरितं - दव्वा तेहिं विणा भरहपमुहा || सन्भावसंजमड्डासन्भाव संजमडा - खिष्पं पावीअ परमपयं ॥ २३ ॥ न तहा दंसणहीणा - संगमकविलाइया विणयर यणो ॥ अंगारमदगो वि य- पालगजुबलंति दिहंता || २४ ॥ सेणियकण्हाईणं-सङ्कत्तं भण्णए सुसम्मत्ता ॥ सड्डाण दुणि भेया- अज्जा सम्मत्तगुणसड्ढा ॥ २५ ॥ ૨૦૧ Page #303 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः देसविरइहरसड्डा-बिइया सिवहेउपयरपाहणं ॥ सम्मत्तमिणं सिद्धं - भरहाइसरूववीयमिणं ॥ २६ ॥ भरहस्स जम्मभूमी - पुरी विणीया पिया जुगाईसो ॥ जणणी सुमंगलक्खा - चोरासीलक्खपुव्वाऊ || २७ ॥ पण सयधणुमागं- कुमरत्ते सगसयरिलक्खपुव्वाई ॥ सहसवरिसमंडलिया - इत्थीरयणं सुमद्दनि ॥ २८ ॥ सद्विवरिससहसाई - गयाइ छक्खंडसाहणे तस्स ॥ सहसवरिसनू गाई-छलक्खपुब्वाइ चक्कित्ते ॥ २९ ॥ वज्जायंसगभुवणे - चक्की से पढमभावणाभावा ॥ संजाओ सव्वण्णु - दीहाऊ पत्तमुणिवेसो ॥ ३० ॥ इगलक्ख पुव्यचरणं - पालिता देसणाइ तारिता । बहुभवणरे पत्तो - मुत्तिपयं निरवसाणसुहं ॥ ३१ ॥ सिरिठ गज्झयणे - नवमे सेणियचरित्तसंखेवो ॥ उवसप्पासाए - अभव्वकविलाइदिता ॥ ३२ ॥ कण्हो सोलसवरिसे - कुमारभावे य मंडलियभावे ॥ छप्पण्णव रिसकालो - विसयरिनूणे सहसरिसे ॥ ३३ ॥ कण्हो करीअ रज्जं - पुव्वभवो तस्स सत्तमं सगं ॥ महुराए सो जाओ - जणओ वसुदेवभूमिव ॥ ३४ ॥ दहधणुमाणसरीरो - सहसवरिस पुण्णजीवणो णीलो | गोयमगुत्तीओ से - तह जगणी देवई तस्स ॥ ३५ ॥ २८० Page #304 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २८१ महुराए नयरीए-गेहे कंसस्स कण्हजम्मो य ॥ बुडी गोउलगामे-बारवइए कयं रज्जं ॥ ३६॥ कोसंबीनयरीए-अडवीए वाणवेयणामरणं ॥ जायं तह गुरुबंधू-रामो कण्हस्स रूवमिणं ॥ ३७ ॥ धम्मायरिओ पुव्वे-भवम्मि पुज्जो दुरंतसेणगुरू ।। मरिऊण गओ निरए-तइए तग्गइयबद्धाऊ ॥ ३८ ॥ इयणेगक रणेहिं-पुज्जो मा साइणेह मुतत्तत्थे ॥ पढमे मुत्ते पढम-तं गहियं पवर सम्मत्तं ॥ ३९ ॥ आवस्सए विसेसे-वुत्ता मुत्ती सुनाणकिरियाहि ॥ वाई पुच्छइ कम्हा-इह दीसइ दंसणागहणं ॥४०॥ अण्णयवइरेगेण-नाणं सहयारि दंसणेण सया ॥ जत्थ ण्णाणं तहियं-होज्जा नियमेण सम्मत्तं ॥४१॥ सम्मत्तं जत्थ तहि-नाणं खलु दुण्हमेवमिइ वत्ती ॥ अण्णाणं तं नाणं-जं सम्मत्तेण परिहोणं ॥४२॥ किं कारणमिइ कहमो-मिच्छत्तण्णियमिणं कहं नाणं ॥ विसमीसियं जहऽण्णं-पसमरईए तहा वुत्तं ॥४३॥ अज्जत्तयमण्णाणं-पि होज्ज मिच्छत्तभावसंमिस्सं ॥ ता सम्मट्ठिीणं-नाणंति पसिद्धिमावणं ॥४४॥ अंतब्भावं किच्चा-सण्णाणे दंसणस्स पण्णत्तो ॥ आवस्सए विसेसे-मोक्खो वरनाणकिरियाहिं ॥४५॥ Page #305 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः दंसणमिह सम्मत्तं तं पुण तत्तत्थ सहहणरूवं ॥ संबोहप्पयरणए - बुत्तं हरिभद्दसूरीहिं ॥ ४६ ॥ सुद्धरुई सम्मत्तं - जिणुत्ततत्तेमु जोगसत्यंति ॥ तत्थत्थसद्दहाणं- सम्मदंसणमिणं सुत्ते ॥ ४७ ॥ सव्वेसिं णिस्संदं-तत्तत्थिय सदहाणसम्मत्तं ॥ कारणकज्जसहावो-मणिओ सम्मत्तसङ्काणं ॥ ४८ ॥ ॥४८॥ सम्मत्तस्स सरूवं - किं किं सद्धाइ दुहमत्रि भेया ॥ एवं पुच्छइ वाई - उत्तरमेयं गुरू दे ॥ ४९ ॥ अत्थाविसेसभावा-सद्धा वरभावणाउ माणसिया ॥ सणीण होज्जेसा - नण्णेसिं चित्तवइरेगा ॥५०॥ रागा वा दोसा वा - अण्णाणा वा वितहभासणं होज्जा ॥ नियपरदोसच्छायण - हेऊउ वएज्ज रागिनरा ॥ ५१ ॥ देसा कहिज्ज वयणं असंतदोसोवदंसणहस्स ॥ सत्तणं विवरीयं - एवमबोहा असच्चत्थं ॥ ५२ ॥ जीवाजीबाईणं - तत्तं जाणेइ जो न से कइया || भासिज्जातश्च्चत्थं - जीवमजीवं वज्जति ॥ ५३ ॥ एयाणि कारणाई - नासेइ जिणत्ति वयइ सच्चत्थे ॥ धम्मो जिणपण्णत्तो-कल्लाणयरो परत्येह ॥ ५४ ॥ से सासयसुक्खदओ - न धणाइ तहा विओगभावत्ताइ ॥ अरिहंतो मे देवो - गुरुणो चरणाइउज्जुत्ता ॥ ५५ ॥ २८२ Page #306 -------------------------------------------------------------------------- ________________ २८३ प्राकृतस्तोत्रप्रकाशः धम्मो करुणा संजम - तवरूवो भसामा तिष्णि ॥ इयं भावणण्णय गया -सद्धा जिणएहि पण्णत्ता ॥ ५६ ॥ एआ भिन्नसरूवं - सम्मत्तं जीवपरिणइविसेसं ॥ उवसमखयाइएहिं - होज्जा सत्तण्ह पयडीणं ॥ ५७ ॥ संवेगाइयलक्खं - कहए आवस्सईय निज्जुती | गुरुभद्दबाहुरइया-तत्तत्थर हस्समत्त मिणं ॥ ५८ ॥ जत्थ जहिं मुहसद्धा - सम्मत्तं तत्थ तत्थ नियमाओ ॥ साहियमणपज्जत्ती - पाणदसगधारगा तत्तो ॥ ५९॥ तित्थयराइयगुणिणो - गन्भत्था पुव्वगइयसम्मत्ता ॥ लोगुत्तरसद्दहणा - होज्जइ नाओ व भासे ॥ ६० ॥ जत्थय धूमो नियमा- तत्थऽगणी जह महाणसे वत्ती ॥ धूम्मस्स होइ भयणा - जत्थऽणलो तत्थ धूमति ॥ ६१ ॥ एहसाह - दिहंतो लोहगोलगो तत्तो ॥ एवं सम्मदंसण-सद्धोवणयं वियाणिज्जा ॥ ६२ ॥ सम्मत्तं जत्थ तहिं -सद्धा भयणा जहा जिणिंदाणं || गन्भत्थाणं मणप-ज्जत्तीए पुव्वसमयमि ॥ ६३ ॥ तयणंतरम्मि समए - दुगसम्भावो तओ य परमत्था ॥ भिनं सम्मत्तमिणं - सद्धा भिनत्ति पण्णत्तं ॥ ६४ ॥ गणिय तहावुवयारा -सद्धा कज्जस्स दंसणविहे | एगत्तम भयनया - भणिज्जए दोसु णो भेओ ।। ६५ ॥ Page #307 -------------------------------------------------------------------------- ________________ २८४ श्री विजयपद्मसूरिविरचितः पडिवाइयधम्मदुगे-वित्तीए धम्मसंगहग्गंथे ॥ एवं पटुं भणियं-वुच्छं पण्णत्ततप्पज्जं ॥६६॥ माणसवियाररूवा-सद्धा तम्हेगयाइजीवेसुं ॥ अपज्जत्तेसु तहा-सिद्धाइसु लक्खणं भणियं ॥ ६७ ॥ सम्मत्तस्स ण घडए-मणवइरेगा पहूहि पण्णत्तं ॥ अवि तेसिं सम्मत्तं-इय णिज्जुत्तीइ गुणगुरुणा ॥६८॥ " सम्मत्तं सुहभावे "-सव्वगयं लक्रवणं हु वुत्तमिणं ॥ बोहियनवतत्ताणं-सम्मत्तं होज्ज जीवाणं ॥ ६९ ॥ एवं सइभावेणं-अयाणमाणाण सदहंताणं ॥ सम्मत्तंति कहमिणं ?-एयं पण्हस्स पडिवयणं ॥ ७०॥ नो नाणस्साभावं-अयाणमाणत्ति वयणमिह कहए ॥ अप्पण्णाणत्थमिणं-ववहारोऽविऽत्तसंवयए ॥७१॥ अप्पधणो बहुधणिया-भासिज्जइ गिद्धणत्ति णाविइयं ॥ वत्थविहीणो लोए-बुच्चइ परिजिण्णवत्थत्ता ॥७२॥ एवं जइणो होजा-तया न नाणं असंतसम्मत्ते ।। सइ एवं चारित्तं-न होइ मुत्ती कहं तइया ॥ ७३॥ जिणपण्णत्तं सच्चं-तिसद्धिअंगीण होज सम्मत्तं ॥ मासतुसाइ जियाणं-मुत्ती घडए भणियभावा ॥७४॥ वित्थारा करणतिगं-समदंसणपईवगंथम्मि ॥ कहियंति भणिज्जइ णो-इह संखित्तप्पयासाओ ॥ ७५ ॥ Page #308 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः सत्तण्हं पयडीणं-उवसमभावा समुब्भवइ सद्धा ॥ उवसमियं सम्मत्तं - उदयनिरोहो उवसमत्ति ॥ ७६ ॥ २८५. एम्म परसोदय - रसोदया सव्वहा ण एतो कहियं सुते - तत्तत्थे भावसम्मत्तं अंतमुहुत्तट्ठियं - पाविज्जइ सयलभवयचकम्मि || पणवारा एगभवे - दोवारा भव्वजीएहिं ॥ ७८ ॥ गुणठाणगा चउत्था - अट्टगुणट्ठाणगेसु तं होज्जा ॥ आगयपटणसहावा - वृत्तं पडिवाइसम्मत्तं ॥ ७९ ॥ तं खाइयसम्मत्तं - जं होज्जा पयडिसत्तगविणासा ॥ अइनिम्मलस्सहावं- तल्लाहो इकसो भणिओ ॥ ८० ॥ साइअनंत द्विइयं - अंतमुहुत्तं लहूउ उक्किट्ठा || साहियतेत्तीसद्धी - उद्दिस्स भवत्यभावदसं ॥ ८१ ॥ गुणठाणगा चउत्था-इक्कारगुणनिकेयणेसु तयं ॥ अप्पडिवाइसहावं-सिद्धेषु वि तं मुणेयव्वं ॥ ८२ ॥ पहुसामइयंगीणं - सम्मत्तमिणं मणुस्सभावेणं ॥ तस्सारंभी होज्जा - पंचभवा तस्स उकिट्ठा ॥ ८३ ॥ इक्काइ भवण्णाणं- मुण्णेयं कण्हपंचभवगणणा ॥ वसुदेवाइयहिंडी- पमुहग्गंथे निाि ॥ ८४ ॥ सत्तण्डं पयडीणं - उइयखयाऽणुइयपसमभावाओ | जा सद्धा सम्मत्तं - खओवसमियं तयं तहियं ॥ ८५ ॥ सत्ताहं ॥ ॥ ७७ ॥ Page #309 -------------------------------------------------------------------------- ________________ -२८६ श्री विजयफ्मसूरिविरचितः छण्हमुदओ पएसा-रसोदओ सम्ममोहणीअस्स ॥ खाओवसमियभावं-असंखवाराउ पाविज्जा ॥८६॥ अंतमुहुत्तं लहुयं-साहियछावहिसायरे गुरुयं ॥ गुणठाणगा चउत्था-सत्तमगुणठाणगावहियं ॥८७॥ लहए खाइयसद्ध-खाओवसमी पवुडभावेहि ॥ पडिओ उण मिच्छत्तं-एयं ता बुट्टिपडिवायं ॥ ८८ ॥ उवसमिए उक्किट्ठा-आवलिया छक्कमेससमयम्मि ॥ खणमाणे य जहण्णा-पढमकसाओदया पडणं ।। ८९ ॥ अप्पत्ते मिच्छत्ते-सम्मत्तासायणं जहिं होज्जा ॥ सासयणसम्मत्तं-जहुत्तकालं च विष्णेयं ॥९० ॥ पडिवाइदंसणं तं-भवचक्के पंचवारसंपत्ती ॥ दोवारा इक्कभवे-बिइज्जगुणठाणगं तम्मि ॥९१॥ खाओवसमियरूवं-णायच्वं वेयगंति पावयणे ॥ एवं समयहिइयं-इगसो लाहो हवइ तम्स ।। ९२॥ खाओवसमियजीवो-लध्धु खाइयविसिट्ठसम्मत्तं ॥ नासिज्ज पगइछक्कं-सत्तण्हं तयणु पज्जते ॥९३॥ सम्मत्तमोहखवणं-करेइ तत्थंतिमे खणे सद्धा॥ जा तं वेयगमिटुं-गुणठाणचउकसम्भावं ॥ ९४ ॥ वेयगसम्मट्ठिी-समयाणंतरखणे हवइ नियमा ॥ खाइयसम्मदिही-ता बुझिगयं तयं भणियं ॥ ९५ ॥ Page #310 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ૨૮૭ D तत्तत्थ सदहाणं-एगविहं दुविहमहिगमणिसग्गा ॥ निच्छयघवहारेहि-नायव्यं दुविहमेवं वा ॥ ९६ ॥ दव्या भावा व दुहा-सम्मत्तं कारगाइभेएहि ॥ तिविहं चरविहमेयं-होज्जा सासायणक्खेवा ॥९७॥ सम्मत्तस्स विरोहो-मिच्छत्तेणं ति तेण तम्भेया ॥ अट्टण्हं पयडीण-विसेसठिइयंति तं मुक्खं ॥ ९८ ॥ पंचविहं तं वुत्तं-आभिग्गहियाणभिग्गहणभावं ॥ आभिणिवेसियमेवं-संसइयावत्तमिच्छत्तं ॥ ९९ ॥ मिच्छत्ततत्तबोहा-पालिज्जइ पुण्णपत्तसम्मत्तं ॥ जावंतमुहुसमवि य-लद्धं नासेइ बहुभमणं ॥ १०० ॥ सुलहं चक्कित्ताइ-सम्मत्तं दुल्लहं महाणंदं ॥ ता भावस्यणमेयं-संपत्तिनिहाणनाणदयं ॥ १०१॥ णिव्वुइयबोहिमूलं-पुण्णनयरदारतुल्लसम्मत्तं ॥ सिवहम्मपीढमप्पिय-गुणरयणपीडगं सुहयं ॥१०२॥ एयपहायकलियं-सिलाहए को सुही न सम्मत्तं ॥ दुग्गइदुहं लहेज्जा-लध्धूणवि लोयसामित्तं ॥ १०३ ॥ सम्मत्तणुहावेणं-अक्खयसोक्खं लहिज्ज परमपयं ॥ सम्मत्तधणो धणिओ-णिक्काइधणं महादुहयं ॥ १०४॥ एएणं दाणाई-सहलाई तच्चरयणसम्मत्तं ॥ परमोबंधू मित्तं-परम परलाहरूवामिणं ॥१०५ ॥ Page #311 -------------------------------------------------------------------------- ________________ ૨૮૮ श्री विजयपद्मसूरिविरचितः अणुवमसुक्खनिहाणं-समत्थकल्लाणरुक्रवबीयमिणं ॥ भवसायरपोयनिहं-दुरियतरुकुढारसंकासं ॥१०६ ॥ परमामियतित्थमिण-देवाणधि दुल्लहं च सम्मत्तं ॥ अगणियजीवा सिद्धा-पावंति परं पयं तम्हा ॥ १०७॥ सम्मदिट्ठी जीवा-सयणाइकुडुंबमत्थ पालेंते॥ जइवि तहावियभावा-भिन्ना चिट्ठति पइदियह ॥१०८॥ धत्ती जह खेलेए-रायकुमारे जइवि हिययभावेहिं ॥ चिट्ठइ तहवि विभिण्णा-तह धत्तीसरिससम्मत्ती ॥१०९॥ कुणइ न पावाइं से-निद्दयभावेहि पुण्णकरुणदो ॥ निरुवायपराहीणो-कुर्वतो कंपए हियया ॥११०।। तचायाहिमुहो सो-चारित्तं गिहिउं महुस्साही ॥ गेहडियमुणिवेसं-दटुं पाविज्ज वेरग्गं ॥ १११ ॥ घोरुषसग्गावसरे-वि य सावगकामदेवपमुहाणं ॥ सरइ सया दिलुते-न चलइ सम्मत्तभावाआ ॥ ११२ ॥ तिव्बुदया कामाणं-कइया जाणइ न सुहुमतत्तत्थे ॥ तइयावि सुद्धसद्ध-रक्खइ संकेइ णो लेसा ॥ ११३ ॥ सम्मत्तं संकाए-होज्जा मलिणं " पणाइयारगणे ॥ वारेइ" धम्मकिरियं-जिणपण्णत्तं पसाहेए ॥ ११४ ॥ जिणजिणमयमयरागी-चिच्चण्ण कयवरं विभाविज्जा ॥ सम्मत्ती भववासं-मण्णिज्जा निगडसारिच्छं ॥११५॥ Page #312 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २८९ सम्मत्तं नियवंसे-ठवेइ जो मुत्तिसम्मुहो तेणं ॥ ठविओ सईयवंसो-सयलो सम्मत्तदाणाओ ॥११६॥ सकाणुढाणाइं-करेइ तइयरविहिं पसदहइ ॥ एवंपि संकुणतो-सो चारित्ता लहइ मुत्तिं ॥११७ ॥ वररुइबंभवयाई-भवसायरतारगाइ तुंबाइं ॥ संधारतो ताई-निमज्जए त्थीनईसु कहं ? ॥११८॥ नवपयसाहणसमए-छठे दियहे सरिज सम्मत्तं ॥ सगसटिगुणझाणं-कायव्यं विचलचित्तेणं ॥११९॥ दसणपयपणिहाणं-आगमनोआगमेहि कायव्वं ॥ उवओगनाणकलिओ-पढमो किरियणिओबीओ।।१२०॥ निक्खेवचउक्काओ-दसणपयभावणा कुणिज्ज सया ॥ दंसणमिइ जस्सक्खा-नामेणं दंसणो सेऽत्थ ॥१२१॥ दसणगुणीण पडिमा-ठवणा दंसणमिइ स्सुए भणियं ॥ गुणगुणिविभेयभावा-विरूवठवणा कहं होज्जा ॥१२२॥ खाओवसियदिट्ठी-दव्वेणं दंसणं मुणेयव्वं ॥ सम्मत्तमोहणीओ-दयपोग्गलियं तयं जम्हा ॥१२३॥ अमुणियपरमत्थाणं-सच्चं जिणवुत्तमेयमिइ सद्धा ॥ दव्वेणं सम्मत्तं-अणुवओगी य अत्थण्णो ॥१२४॥ नवतत्तबोहकलिया-सद्धा जा सा य भावसम्मत्तं ॥ अहवा जं दव्वेणं-सम्मत्ता होज्ज विवरीयं ॥१२५॥ Page #313 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः उदयदुगाभावजुयं - उवसमियं खाइयं च सम्मत्तं ॥ सब्भावदंसणं तं -अपोग्गलसिहपरिणामं ॥ १२६॥ दंसणपयपणिहाणं - एवं छठे दिणे कुण्णिज्ज मुया || सगसगुणणुमाणा - काउस्सग्गाइ पण्णत्तं ॥ १२७॥ उसी भणिओ - सामण्णविही जहेब सिद्धथवे ॥ विणे सेऽण्णत्थवि-संसाहगभव्यमणुएहिं ॥१२८॥ दंसणपयं सरंता - पयत्यसन्भावणं विभावेंता ॥ दंसणरूवा होज्जा - मज्झत्थणरा विणोगं ॥ १२९ ॥ मणुयत्तं पुण्णेणं - लब्भइ सिरिसिद्धचक्क संसेवा || जाणित्ति य हरिसेणं - ताए सहलं भवं कुज्जा ॥ १३०॥ गुणरइरंगतरंगो - अमियविहाणायराइयपमुइओ ।। विविहोवमसिरिसंयो- नियगुणमोयं लहेड सया ॥ १३१ ॥ दंसणपय संपूया -वंदणमाणेहि होज्ज करलाणं || उवसग्गतिमिरविलओ - वर पडिहालद्धिसिद्धीओ ॥१३२॥ दाणकनिहिंदुमिए - वरिसे सोहागपंचमीदिय || सिरिसिद्धचक्कभत्ते - जइणउरीरायणयरन्मि ॥ १३३ ॥ सम्मदंसणथुत्तं - गुरुवर सिरिणे मिनूरिसी सेणं || पउमेणायरिएणं - रइयं जसभद्दपठणहूं ॥ १३४ ॥ पढणाssयण्णसीला - भव्वा पावंति मंगलालीओ ॥ नाणाइथुत्ततितयं - पुण्णाणंदा पणे सामि ॥ १३५ ॥ २९० Page #314 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २९१ - ॥ श्री सम्यग्ज्ञानपदस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ वंदिय सम्भत्तपयं-उवयारगणेमिमूरिगुरुमंतं ॥ सम्मण्णाणत्थवणं-विहेमि विविहाणुओगमयं ॥ १॥ मणवयणकायतावं-जं सामइ दिण्णभावसिरिपयरं ॥ सण्णाणसंजमाणं-दभरियमहिलत्थतत्तदयं ॥ २ ॥ परमप्पहावकलियं-अवीयतिहुयणविलद्धविजयधयं ॥ सव्वव्यावगवज्ज-दरिसणसत्थेसु पसमदयं ॥३॥ उइयं नाय दाउं-सेसाहिलदसणाण जं सक्कं ॥ तमणेगंतरिसणं-जयइ सियावायणिपक्खं ॥ ४ ॥ तम्मि परमपयलाहो-वुत्तो जगएहिं नाणकिरियाहि ॥ संखित्तवयणमेयं-वित्थडवाओ य तत्तत्थे ॥५॥ वाई पुच्छइ कम्हा-नाणस्साइग्गहणमत्व किरियाए ॥ इह पण्हुत्तरमेयं-विष्णेयं पुज्जगुरुभणियं ॥ ६ ॥ नाणेग सया होज्जा-किरियाराहणमदोससाहल्लं ॥ एतो नागस्साइ-ग्गहणं विहियं पवयणम्मि ॥ ७ ॥ जह तिहलाइ करेंते-जलं विसुद्धं तहा वरतवेणं ॥ संपक्खालिज्जते-परिजिण्णोवचियकम्ममला ॥ ८॥ अहिणवकम्मनिरोहो-किज्जइ सुहसंजमेण दुण्डंपि ॥ साहणविहिप्पबोहो-होज्जा नाणेण णण्णेणं ॥९॥ Page #315 -------------------------------------------------------------------------- ________________ २९२ श्री विजयपद्मसूरिविरचितः तम्हाऽऽवस्सयसुत्ते-णिज्झुत्तीए पयासगं नाणं ॥ तह सोहिया तवस्सा-गुत्तिहरो संजमो तिण्हं ॥१०॥ जोगा मुत्ती भणिया-अत्यवि सण्णाण ढमपरिगहणं ॥ दसवेयालियसुत्ते-पढमं नाणं तओ करणा ॥ ११ ॥ करुणाचारित्ततवो-धम्मो जीवाइतत्तपरिवोहा ॥ पालिज्जइ सुद्धदया-तम्हा नाणस्स पाहणं ॥१२॥ दुग्गइयं सुग्गइयं-किमत्थि तं जाणए न अण्णाणी ॥ छज्जीवणियज्झयणे-सिज्झंभवमूरिवयणमिणं ॥१३॥ सेयं मझं कम्हा-हेयाइं काइ पावकरगाई ॥ किं भवखं किमभक्खं-किमपेयं पेयमवि मे किं ॥१४॥ अणुओगसरूवं किं-देवनिरयठाणजीवियप्पाणा । भवकायटिइसिद्धा-सिद्धठिई सुक्खदुहहेऊ ॥१५॥ नवतत्तदव्वछक्कं-उव्वट्टणवट्टणाउ सेढाओ ॥ सत्ताठिइरसघाया-संकमचिय कम्मनिज्जरणं ॥१६॥ उदयनिसेयाबाहा-भेया विविहा तहेव जीवाणं ॥ लोयपयत्थुस्सग्गा-ववायनयमाणगमभंगा ॥१७॥ विहिपडिसेहकसाई-तेसि सब्भावतत्तरूवं किं ॥ एएसिं पण्हाणं-पडिवयणं होज्ज नाणाओ ॥१८॥ सण्णाणुवओगित्त-वियारिऊणं विसिट्टविण्णेहिं ॥ बहुमुत्ताइसु वुत्त-नाणं नयणं तइज्जमिणं ॥१९॥ Page #316 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २९३ जं जाणिज्जइ एत्तो-अइंदियत्या अलोइओ भाणू ॥ अंतरतमतिमिरहरं-चित्तालंकारहं नाणं ॥ २० ॥ सोहइ नाणी नाणा-न तहण्णो भूरिभूसणविभूसो ॥ कुसलत्तेणागिज्ज-नाणधणं लोयमाणदयं ॥२१॥ नाणा दुक्खविणासो-मुको तेणो निवेण विणाणो॥ सम्मग्गदसगं तं-उम्मग्गनिवारगं नाणं ॥ २२ ॥ हेओवाएयत्थे-नाणी खिप्पं विबोहए नाणा | सण्णाणवज्जमेयं-तोडइ कम्मायले विसमे ॥२३॥ नाणं मणसुद्धियर-अणद्धियसुहासमाणयं नाणं ॥ कंचणकुंभसमाणा-किरिया सण्णाणसकारा ॥२४॥ किरिया सण्णाणजुया-रविकंतिनिहा तहा विगयनाणा ॥ खज्जोयपयासनिहा-जाणिज्जा नाणमाहप्पं ॥२५॥ भस्सियददरतुल्ला-किरिया नाणणिया विमलनाणा ॥ होज्जुङगमणसमणा-कहंति य ण्णाणसाराई ॥२६॥ नाणुकरिसो चरण-नाणं परिपक्कमेव जस्सत्थि ॥ तस्स चरित्तं नियमा-पसमरईएवि तह भणियं ॥२७॥ नाणस्स फलं विरई-होज्ज जया मोहवासणासंती॥ नाणफलं सच्चमिणं-लद्धं तइया वियाणिज्जा ॥२८॥ अप्पा धम्मे मूरो-नाणा मोहं पराजिणइ मूरो॥ तयणंतरम्मि समए-अप्पियसंति लहिज्ज परं ॥२९॥ Page #317 -------------------------------------------------------------------------- ________________ २९४ श्री विजयपद्मसूरिविरचितः इंदव्य नाणवज्जो-कीलइ णंदणवणम्मि विण्णमुणी॥ सहयाणंदसरूवे-अर्गाणयसण्णाणमाहप्पं ॥३०॥ निरर्वाहनाणनिहाणा-कम्मुदए होज्ज गो कया खेओ। अवि गीया संवयए-रहस्ससंखेववयण मिणं ॥३१॥ पारद्धाइ समाइ-नाणीणमियरजणाण ण किलेसो ॥ नाणीण धिज्जाओ-इयरेसिं णो तहाऽधि जा ॥३२॥ णिव्बुइपहपडिबण्णा-होज्ज कयत्था पमोहजुतंगी ।। एगंतदंसणत्था-कहति समयाणुसारेणं ॥३३॥ न विणा नाणं मुत्ता-जडिसिहिमुंडीवि जत्थ तत्थ रओ। पणवीसइतत्तण्णो-मुच्चइ नथिस्थ संदेहो ॥३४॥ सव्वाइं कम्माइं-दहए नाणाणलो इय कहेए॥ अज्जुणपासे कण्हो-नाणं किरियानिरवइक्खं ॥ ३५॥ मुत्तिनिबंधणमेए-मण्णते जइण दंसणं वयए । साविक्खेहिं मुत्ती-होज्जा सण्णाणकिरियाहि ।।३६॥ मुत्तिप्पयाणसत्ती-देसा पत्तेयनाणकिरियासू ।। दोमुं संमिलिएसु-विण्णेयं पुण्णसामत्थं ॥३७॥ किरिया अंधसमाणा-पण्णत्ता जा य विगयविण्णाणा ॥ पंगुसमाणं नाणं-कियाविहीणं मुणेयव्वं ॥३८॥ सव्वाणुओगकलिए-विवाहपण्णत्तिपंचमंगम्मि ।। सिरिदेववायगेणं-रइए नंदीप्पवरसुत्ते ।।३९।। Page #318 -------------------------------------------------------------------------- ________________ २९५ प्राकृतस्तोत्रप्रकाशः आवस्सए विसेसे-सामाइयमुत्तविवरणसरूवे ॥ पंचविहं पण्णत्तं-गणहरपमुहेहि पुज्जेहिं ॥ ४० ॥ मइनाणं मुयनाणं-वरोहिमणपज्जवं च केवलियं ॥ सूराइयावि भणिया-पंचविहा लोयदित्तियरा ॥४१॥ नाणं पयासरूवं-सुयदिटुंताऽवि भासगं चेव ॥ नाणप्पयाससदा-एगट्ठा एव वुत्तसिणं ॥ ४२ ॥ मणधाऊ नाणत्थो-पंचिंदियमाणसुब्भवं नाणं ॥ विष्णेयं मइनाणं-सदत्थवियारणा भिण्णं ॥ ४३ ॥ आभिमिबोहियमेवं-नंदीमुत्ते पभासियं गुरुणा॥ तस्सेव परं नामं-भिण्णत्थतं न लेसाओ ॥४४॥ होज्जा जुग्गपएसे-ठियाण सद्दाइयाण परिबोहो ॥ मइनाणे तत्तत्थे-संववहारिज्ज पच्चक्खं ॥ ४५ ॥ वृत्तमिण मइनाणं-सम्मदिट्ठीण होज्ज सम्मत्ते ॥ अट्ठावीसइभेयं-नंदीसुत्ताइणिदेसा ॥ ४६॥ वंजणवग्गहभेया-करणचउक्का पभासिया चउरो ॥ हाज्ज ण मणनयणाणं-अपप्पयारिस्सहावाओ ॥४७॥ अत्थुग्गहिहावाया-पंचिंदियमाणसेहि जाअंते ॥ तह धारणियमईए-गणणा अडवीसभेयाणं ॥४८॥ इंदियमणसंजायं-सहत्यवियारणं कुणंतस्स ॥ जो बोहो सुयनाणं-चोदसहा वीसहा सुत्ते ॥ ४९ ॥ Page #319 -------------------------------------------------------------------------- ________________ २९६ श्री विजयपद्मसूरिविरचितः भासिज्जमाण सद्दा-अहवा सिरिताडपनवण्णाली ॥ तं दव्वसुयं तेणं-पयत्यनाणं च भावसुयं ॥ ५० ॥ कारगकज्जसहावं-दुविहसुयं सम्मदिहिनीवाणं ॥ एयं सुयनाणावर-णखओवसमा समुभवए ॥ ५१ ॥ एगिदियाइसु तयं-तबिरहे घडइ णेव चउसण्णा ॥ अप्पटुज्झवसाओ-सण्णाऽऽहाराइअणुऊलो॥ ५२ ॥ एयासयाउ भणियं-एगिदियपमुहजीवसंदोहे ॥ सुयनाणंति कहते-कम्मग्गंथाइसत्थाई ।। ५३ ॥ इंदियमणसाहज्ज-मइसयनाणं परोक्खमिइ वुत्तं ॥ पञ्चक्खमवहिनाणं-मणपज्जवकेवलं तिष्णि ॥५४॥ तमवहिनाणं गइयं--जमप्पणिंदयमणाणवेक्खिययं ॥ रूवीणं विण्णाणं-वण्णाइसमण्णिया रूवी ॥ ५५ ॥ जाणिज्जइ मणभावे-जत्तो मणपज्जवं तयं वुत्तं ॥ दव्वमणं भावमणं-मणं दुहा तत्थ दव्यमणं ॥५६॥ आलंबणाउ जेसिं, वियारसेढी पयट्टए दुविहा ॥ मणपुग्गलाणि ताई-भावाउ वियारपरिणामा ॥ ५७॥ गहणं सकायजोगा-मणपरिणमणं मणस्स जोगेणं ॥ मणपज्जवा मुणेए-मणभावा चेव णो वज्झे ।।५८॥ अणुमाणेण घडाई-माणसपुग्गलगणे तयायारो ॥ पडए छउमत्थाणं-हवइ सया दव्वभावमणं ॥५९॥ Page #320 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः २९७ भावमणब्बइरेगो-सव्वण्णूणंति सव्वभावाण ॥ संपुण्णं विणाणं-केवलनाणं मुणेयव्वं ॥ ६० ॥ इक्कं सुद्धं साहा-रणपुण्णाणंतमत्थ पणगमिणं ॥ अव्वाघायं च तहा-केवलसदस्स छट्टत्यो ॥ ६१ ॥ छउमत्थत्तगयाणं-विगमे नाणाण केवलं होज्जा ॥ केवलमिकमियत्थो-गुरुगम्मा सव्वमुत्तत्था ॥ ६२ ॥ आवरणंसविणासे-मइसुयपमुहाइ विज्जमाणाई॥ तस्सव्वविरहकाले-कहं न ताइं विसिट्ठाइं ॥६३ ॥ घणछाइयभाणुकरा-कडदिविणिग्गया कडाईणं ॥ विरहे जहेव न तहा-इमाणि सव्वावरणविगमे ॥६४॥ अवरे जहिणुग्गमणे-संतावि गहाइया विहलसत्ता॥ मइनाणाईणि तहा-केवललद्धीइ विहलाई ॥ ६५ ॥ आवरणमेलविरहा-सुद्धत्यो केवलस्स पुण्णंति ॥ पाउब्भवए पुण्णं-आवरणिज्जप्पणासाओ ॥६६॥ केवलसरिसं नाणं-नण्णमसाहारणं तयं तत्तो ॥ केवलमणंतनाणं-अणंतदव्वाइविण्णाणा ॥ ६७ ॥ केवलमव्याघायं-कडाइवाघायसव्वविरहाओ । मइनाणाइसरूवं-एवं भणियं जहासुत्तं ॥ ६८ ॥ सहभावगयाइं दो-मइसुयनाणाइ सामिकालेहिं ॥ कारणविसयपरोक्ख-तणेहि दुण्हं समाणत्ता ॥६९॥ Page #321 -------------------------------------------------------------------------- ________________ श्री विजय पद्मसूरिविरचितः पच्चरखनाणलाहो - परोक्खनाणीण होज्ज गण्णस्स ॥ तावहितिगस्स पुव्वं - महसुयनाणाण पण्णवणा ॥ ७० ॥ मइवियलो सुनाणं - लहइ न ता भासिय मइण्णाणं ॥ आईए महपुत्रं सुयं मई णत्थ सुयश ॥ ७१ ॥ काला पंचगेणं-सम्मेsविय कारणाइऊहिं ॥ सत्तहि दोहं भेओ-न चलिज्जा कज्जमिक्केणं ॥ ७२ ॥ मइसुयतरमवही - सामिविवज्जयठिईष्टि लाहेणं ॥ सम्मा ता मणनाणं- अज्झक्खत्ताइसाहमा ॥ ७३ ॥ पच्चक्खत्तं भावो - छउमत्थतं च रूविविसयत्तं ॥ अवहिमणपज्जवेसुं - साहम्मं चउहिमे एहिं ॥ ७४ ॥ अपमाउत्तमभावाऽ- बसाणला हेहि तीहि हेऊहिं ॥ मणपज्जवनाणाओ - अनंतरं केवलं कहियं ॥७३५॥ सपरोवयारदक्खं- सुयं सुराहिट्ठियं पहावडूं ॥ वियरणपदाणजुग्गं - विहावविलओ सुयग्णाणा ॥ ७६ ॥ मिच्छानाणं दुहयं - सम्मण्णाणं भवण्णवतरंडं ॥ पुव्वहरारियरक्खिय - मंबा हिट्ठा पलोइत्ता ॥ ७७ ॥ लोयालोयसरूवं- नियपरगुणपरिचओ सुयण्णाणा || दीवपईवसमाणं - सुयनाणं कप्परूक्खनि ॥ ७८ ॥ तत्तण्णया सुयाओ - सुय्बहुमाणा सुदेव गुरुधम्मा || इह बहुमया विवक्खं - गुरुपण्णत्तं वियारिज्जा ॥७९॥ २९८ Page #322 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः अहियं केवलनाणा - सुयनाणं गोयरीइ दिता ॥ साविक्खवयणमेयं-- गुरुमइपरतंततत्तत्थो ॥ ८० ॥ इक्कंपि य सुयवयणं, सिग्घं नासेइ सयलदुरियाई ॥ सामाइयपयभावा, अणंतभव्वा गया मुत्तिं ॥ ८१ ॥ आगमसद्धाइ पए -- पए पवरमंगला लिकल्लाणं ॥ हवइ सुयवभासेणं-- अदिपरमत्थ विष्णाणं ॥ ८२ ॥ विच्छिण्णप्पायमिणं, अहुणा दीसह विहीणकालाओ ॥ नागज्जुणाइसरी -- करीअ तं पुत्थयारुहियं ॥ ८३ ॥ एयं वियारिणं सा पूति परिलिहावेंते ॥ न लहंति मूयभावं - दुग्गइपीडा पणासंते ॥ ८४ ॥ सुययाइ जडत्तं - मइहीणत्तं ण सयलसुयबोहो || तत्तपयासणसत्ती - केवल सिवसंपया हुज्जा ॥ ८५ ॥ वत्थाइयाणेहिं - सम्माणं पाढगाण हरिसाओ || पकुर्णता भव्वणरा - केवलनाणं पसाहेज्जा ॥ ८६ ॥ नायत्तधणेहिंतो - बहुमाणा कुसललेहगेसुंतो ॥ सिरिताडप्पमुहेसुं - अंगोवं गाइमुत्ताई ॥ ८७ ॥ सुद्धा लिहावित्ता - वक्खाणेउं गुणीण समणाणं || दिज्जाई वरविहिणा - सोअव्वाई पत्ता ॥ ८८ ॥ णिसुया दुवालसंगी-सूरीसरधम्मघोसपासम्म | पेडमंती सेणं - विवाहपण्णत्तिणिसवणे ॥ ८९ ॥ २९९ Page #323 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः गोयमपए ठवित्ता-णिक्कं विहिया समच्चणा भावा । छत्तीससहसमाण-जायं दविणं भगवाए ॥९॥ तेण दविणजाएण-आगमगंथा लिहाविया मोया॥ भरुअच्छाइसु विहिणा-कारविया सत्त नाणनिही ॥११॥ जइणागमप्पईओ-सगसग विलिहाविया सुवण्णेहि सोवण्णिएहि भव्वा-कुमारपालेण भूवइणा ।.९२। सड्ढतिकोडिसिलोग-प्पमाणगुरुहेमचंदगंथाणं ॥ पत्तेयमिक्कवीसा-लिहाविया तेण चंगपई ॥ ९३॥ सगसयलेहगपयरो-निओजिओ लेहपन्थुयविहाणे॥ इगवीसइनाणनिही-कारविया नाणभत्तीए ॥ ९४॥ तिणि निही कारविया-अडदसकोडीपमाणदविणवया॥ पहुपवयणपणएण-मंतीसरवत्थुपालेणं ॥ ९५ ॥ नाणलिहावणकज्जे-आभूवरसावगेण कोडीओ ॥ तिणि व्वइआ पुण्णा-पसत्यसोवण्णवण्णेहिं ॥९६॥ पइसुत्तिविकपई-लिहाविया गणहरुनिनेहेणं ।। अण्णग्गथाऽवि तहा-एएसिं सच्चनाणरई ॥ ९७॥ सोवण्णियसंगामो-करीअ बहुमाणगब्भसुयभत्तिं ॥ एवं भव्वजिए हिं-सुयभत्ती सव्वया सज्झा ॥९८॥ अट्ठावीसइभेया-मइनाणस्स स्सुयं च चउदसहा ॥ छब्भेयावहिनाणं-मणपज्जवनाणभेयदुगं ॥ ९९ ॥ Page #324 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ३०१ केवलमेगविहाण-एगावण्णा हवंति पंचण्हं ॥ काउस्सग्गाइविही-गुणाणुमाणेण णायव्यो ॥१००॥ नवपयसाहणसमए-सत्तमदियहे पसत्थनाणस्स ॥ आराहणा विहेया-एवं तत्तं वियारिज्जा ॥१०१॥ सिरिनाणपयज्झाणं-आगमनोआगमेहि कायव्वं ॥ उवओगबोहकलिओ-पढमो किरियस्सिओबीओ॥१०२॥ निक्खेवचउकाओ-नाणपयं सव्वया वियारिज्जा॥ नाणंति जस्स णाम-विष्णेयं नामनाणंति ॥ १०३ ॥ नाणीणं पडिमाओ-ठवणा नाणं च दव्वनाणमिणं॥ भावग्णाणनियाणं-मइसुयपमुहाइभावाओ ॥१०४॥ नागपयं समता-पयणिस्संदं सया विभावेंता ॥ होज्जा नाणसरूवा-मज्झत्थनरा विणोयाओ॥१०५॥ मणुयत्तं पुण्णेणं-नवपयसंसाहणा य पुण्णेणं ॥ ततो सत्तमदियहे-नाणपयाराहणं कुज्जा ॥१०६॥ गुणरइरंगतरंगो-अमियविहाणायराइयपमुइओ। आराहगसिरिसंघो-नियगुणतुट्ठी लहेउ सया॥१०७॥ दाणंकनिहिंदुमिए-बरिसे सोहग्गपंचमीदियहे ॥ सिरिसिद्धचक्कभत्ते-जइणउरीरायणयरम्म ॥१०८॥ सिरिसिद्धचकसंग-सत्तमनाणत्यवं विसालत्थं ।। सुग्गहियक्खाणमहो-वयारिगुरुणेमिनरीणं ॥१०९॥ Page #325 -------------------------------------------------------------------------- ________________ ३०२ श्री विजयपद्मसूरिविरचितः पउमेणायरिएण-कयं पियंकरसमीसपढणढें ॥ अह दुण्णि करिस्सामो-चारित्ततवाण थुत्ताई ॥११०॥ ॥श्री सम्यक्चारित्रपदस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ झाऊणं णेमिपहू-सीलहरे णेमिमूरिगुरुपाए । सम्म चारित्तपयं--थुणामि सपरोवया ॥ १ ॥ नरभवविसिट्ठसझं--भव्वपमोयप्पदायगं समयं ।। अच्छाइयनियसत्ति--प्पयासगं नममि चारित्तं ॥ २॥ रित्तीकरेइ पावे-बहुभवभमणज्जिए महटिइए ॥ जं सण्णाणविहेयं-भयामि तं सम्मचारित्तं ॥३॥ नरभवसुइसम्मत्तं-संजममिह पुण्णवीरिउल्लासो॥ अहियाहियपुण्णेहिं-कमसो पावंति भब्बनरा ॥४॥ तब्भवसिवपयगामी-साहित्ता तित्थयावि चारित्तं ॥ देंते विसिट्ठसिक्खं-कइया तुम्हाण परमपयं ॥५॥ णेणं जाणह तुम्भे-ता चरणाराहणा विसेसाओ।। तुब्भेहिं कायव्या-न तं विणा जं भवुच्छेओ ॥६॥ कम्माहिमंततुल्लं-संवेगाणंदवारिकूवनिहं ।। निव्वाणनिवत्थाणं-चारित्तं नममि हरिसेणं ॥ ७॥ सद्धम्मसुत्तहारो-रएइ नरजम्मपुण्णपासायं ॥ चरणधयं तस्सुप्पि-ठवेंति भव्वा नरा धण्णा ॥८॥ Page #326 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः नीयकुले संजायं-थुणंति सक्काइया पहिठ्ठमणा ।। सेवंति जं णमंते-तं चारित्तप्पहावाओ॥९॥ पुणए मलिणं जीवं-चारित्तं देइ चंगसम्मज्जं ॥ रंकोऽवि जहा जाओ-तिखडओ संपई राया ॥१०॥ जस्स मणं चारित्ते-लीणं णियरइपमोयसंपुण्णं ॥ तं कुलनारिव्व सुहा-लिच्छति पसत्थलद्धीओ ॥ ११ ॥ इह सुहसिद्धिमहत्तं-पसंतिमयजीवणं परुवयारो ॥ मुत्तिपयं पाविज्जा-परत्थचारित्तसेवाए ॥ १२ ॥ लोयविहाराईमुं-जस्स फलं सुंदरं न तं दुक्ख ॥ कुसुमोदाहणाओ-मुहं दुहं बझदिट्ठीए ॥१३॥ पोल्लाससाहणाओ-सिणिद्धकम्मप्पणासणं होज्जा। गुणवंधणदुहसहणा-चडंति पुप्फाइनिवसीसे ॥१४॥ सम्मत्तं विण्णाणं-देवाइगईसु वावि संभवए ॥ सम्मचरणसंसेवा-मणुयत्ते चेव णण्णत्थ ॥ १५ ॥ अट्टगुणा चारित्ते-सावज्जारंभजोगपरिहारो ॥ नारीतणयाईणं-न दुव्वयणदुक्खपरिसहणं ॥१६॥ न नई भूवाईणं-न चिंतणा भोयणाइयत्थाणं ॥ नाणाइयवरलाहो-लोए सम्माणपूयाओ ॥१७॥ पसमसुहमहाणंदो-मुत्तिपरमसंपयावि पज्जते । एवं णच्चा भव्वा !-चारित्ताराहणं कज्ज ॥ १८॥ Page #327 -------------------------------------------------------------------------- ________________ ३०४ श्री विजयपद्मसूरिविरचितः सच्चारित्ताहारो-पवयणजगणीउ लद्धचारित्ते ॥ ता संसज्झा नेहा-जत्तो चारित्तपुण्णफलं ।। १९ ॥ पंचासवपरिचाओ-चिंदियनिग्गहो कसायाण ॥ परिहारो गुत्तितिगं-सगदसभेएहिं चारित्तं ॥ २०॥ जयणा पुचपवित्ती-पसंसणिज्जा जिणत्तचारित्ते ।। जयणा महप्पहावा-वडइ धम्मं थिरं कुणए ॥२१॥ भेयतिगं जीवाणं-तत्थाविरया पमत्तचारित्ती ॥ अपमत्ता णिग्गंथा-विष्णेया पल्लदिटुंता ॥ २२ ॥ महपल्ले कोइ जहा-कुंभं खिवए विसोहए नालिं ।। एवमविरई बंधइ-बहु थोवं चेव निज्जरए ॥२३॥ एत्ताहे विवरीयं-पमत्तसंजयमुणीण विण्णेयं ॥ वह निज्जरंति थोवं-बंधते ते चरणजोगा ॥२४॥ बहु निज्जरति भव्वा-अपमत्ता किवि गोव बन्धेते ॥ एवं वियारिऊणं-जे भव्वा निम्मलं चरणं ॥ २५ ॥ साहंते पज्जंते-ते सग वापबग्गपुण्णमुह ॥ सुहझाणा पहसंता-समाहिमरणाउ पावेने ॥ २६ ॥ पत्तावसरो विक्खा-वहंति खेयं मसाणमोयगहं ॥ चिच्चा जीव ! भवता-संजमसंसाहणं कजं ॥२७॥ सारयजलयसमाणं-जीवियमिह चंचले पवपयत्थे ॥ आसीविसविससम्मा-विसया किपागफलतुल्ला ॥२८॥ उइया तत्थ रई णो-निरुवाहिपमोयदायगं चरणं ॥ भावित्तेवं चक्की-छखंडसामीवि हरिसाओ ॥२९॥ Page #328 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः दढमोहबंधणाई-छिदित्ता साहियाणगारगुणे ॥ जाया सस्साणंदा-एयं चारित्तमाहप्पं ॥ ३० ॥ वेमाणियदेवत्तं-मुहुत्तपज्जायसाहगा समणा ॥ पाविजा केइ णरा-विवुड्सुहभावसेढीए ॥ ३१ ॥ मरुदेवीदिटुंता-सिद्धिं साहतिऽणंतरणं करणं ॥ सिद्धीए चारित्तं-अपुव्वसुरपायवाहमिणं ॥ ३२ ॥ दंसणसमयठिइत्तो-पल्लपुहुत्तप्पमाणठिइणासा ॥ देसा विरई तत्तो-संखिज्जद्धिप्पणासाओ ॥ ३३ ॥ सव्वविरइगुणलाहो-उवसामगखवगसेढिसंपत्ती ॥ एयकमाउ कहिया असंखसो देसवयलाहो ॥३४॥ अट्ठभवावहिचरणं-समग्गसंसारभमणचक्कम्मि ॥ अपमाया चेयंता-चरंति चारित्तसुहकिरियं ॥ ३५॥ पीऊसे जस्स मणं-लीणं तस्सावरत्थपीई णो ॥ एवं चरणे लीणो-नण्णत्थ रई कया कुणए ॥३६॥ सक्कत्ताईहिंतो-चारित्तं दुल्लहं वियाणिज्जा ॥ विसरंति विहावरया-पत्तावसरं महामुल्लं ॥ ३७॥ उज्जललेसो पसमो-कसायगणनोकसायपरिहारी ॥ अप्पा नियगुणरंगी-चारित्तमभेदनयतसा ॥ ३८ ॥ Page #329 -------------------------------------------------------------------------- ________________ ३०६ श्री विजयपद्मसूरिविरचितः इह संयमठाणाई - असंखलोयखपएसमाणाई || वृत्ताइ सुए देसा - पंचमगुणठाणगे विरई ॥ ३९ ॥ छट्ठे सव्वचरितं - बीयकसायक्खओवसमभावा ॥ देसविर परिणामो - तइयकसायक्खओवसमा ॥ ४० ॥ सव्वविरइपरिणामो - चारितं पंचहा पत्रयणम्मि ॥ सामाइयाइभेया- साहंते तित्थया देंते ॥ ४१ ॥ छट्टगुणद्वाणाओ - अनियहिं जाव पढमचारितं ॥ इय गुणठाणचक्के - छेओवट्ठावणीयमिणं ॥ ४२ ॥ परिहारविसुद्धीयं - छठे तह सत्तमे गुणहाणे ॥ दसमे चउत्थचरणं - चउगुणठाण हक्वायं ॥ ४३ ॥ पुज्जो वरचारिती - वणीमगोऽवि य मणे ठियं तं मे ॥ पणमंति वासवाई - चारिताराहगं समणं ॥ ४४ ॥ आईए जा पत्ती - सुया भावाण वावि ते चिच्चा || लाहो पुणोवि तेसिं-आगरिसो सेsविणायव्वो ॥४५॥ सहसपुहुत्तं देसा - चरणे सव्वव्वए सयपुहुत्तं ॥ एगभवावेकखाए - पहूहि पण्णत्तमाणमिगं ॥ ४६ ॥ सगदसभेया वृत्ता - चरणस्स खमाइभेयदसगमवि ॥ परमत्थाऽतगुणं भवाडवीसरणचारितं ॥ ४७ ॥ Page #330 -------------------------------------------------------------------------- ________________ - प्राकृतस्तोत्रप्रकाशः ३०७ पवयणजणणी पण्णो-सोलसवरभावणामहासाहो ॥ दसविहधम्मवरसुमो-मुत्तिफलो चरणकप्पयरू ॥ ४८ ॥ सम्मइंसणनाणे-पवित्तिनिव्वुत्तिरूवचारित्ता ॥ . सहले सहयाणंद-प्पदायगं जयइ चारित्तं ॥४९॥ तं न सुहं सुरवइणो-चकिस्सवि जं मुणी वरचरित्ता॥ अणुहवए पसममयं-णिन्बुइयं णो पवित्तीए ।। ५० ॥ परिचत्तरागरोसो-पुहविनिसण्णोऽवि विगयरायमओ॥ समणो पावइ सुक्खं-अमग्गिअमपरिमिअं सययं ॥५१॥ ये दासा आसाए-लहंति ते तिहुयणस्स दासत्तं ॥ जोगिणिवइसंवाओ-इह विण्णेओ पबोहदओ ॥५२॥ सक्कारा असुहसुहा-इह पडिया ते परत्थ गच्छंते ॥ मुणिघाई जह जाया-गोसाले दोससक्कारा ॥ ५३॥ सुहसकारणुहावा-अइमुत्तयवज्जसामिपमुहाणं ॥ बालत्ते चारितं-वंदमि ते बालमुणिवसहे ॥ ५४॥ ते धण्णा मुकयत्था-जेसिं वंसा चरित्तगुणरसिओ ॥ जाओ संसाहित्ता-भवद्धिपारं समणुपत्तो ॥ ५५॥ सोलसवरिसवएण-पहासगणहरपसीलरइजंबू ॥ गिण्हीअ महुल्लासा-ते वंदेमि प्पमोएणं ॥ ५६ ॥ Page #331 -------------------------------------------------------------------------- ________________ ३०८ श्री विजयपद्मसूरिविरचितः गिहवासद्दा सोलस-अड छउमत्थत्तभावमज्झम्मि॥ सोलस केवलिभावे-जीवियगणणा पहासस्स ॥५७॥ गेहे सोलस चरणे-वीसा चोआलिआ जुगे सत्ते॥ सव्वाउ असीइसमा-जंबूसामिस्स पज्जाओ ॥ ५८॥ पुण्णप्पहावकलियं-ललियं सुंदरगुणोहरयणेहिं ।। तमतिमिरविणासयरं-चारित्ताहूसणं धरमो ॥५९॥ नवपयसाहणसमए-अट्ठम घरवासरे चरित्तस्स ॥ संसाहणा विहेया-साहगमव्वेहि हरिसत्तो ॥६०॥ चारित्तपयवियारो-आगमनोआगमेहि कायव्वो ॥ उवओगबोहकलिओ-पढमो किरियस्सिओ बीओ ॥६१॥ निक्खेवचउक्त्तो-चारित्तपयस्स घजमीमंसा ॥ जस्सक्खा चारित्तं-तं भणियं नामचारित्तं ॥६२॥ चारित्तहरस्स सुहा-पडिमा ठवणाचरित्तमेवमिणं ॥ भावचारित्तनियाणं-उवओगविहीण किरियाओ ॥६३॥ तं दव्या चारित्तं-भावे णुवओगजुत्तकिरियाओ ॥ इच्छामि सया भंते !-भवे भवे भावचारित्तं ॥६४॥ चारित्तपयज्झाणं-अट्ठम दियहे मुया विहाअव्वं ॥ हत्तरिगुणप्पमाणा-काउस्सग्गाइ कायव्वं ॥६५ ॥ Page #332 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ३०९ उद्देसविही भणिओ-सामण्ण विही जहेव सिद्धथवे ॥ जोऽत्यऽण्णत्थवि णेओ-से साहग धीरभव्वेहि ॥६६॥ चारित्तपयत्थवणा-पयत्यतत्तं सया वियारेता ॥ चारित्तमया होजा-मज्झत्थनरा पमोयाओ ॥६७॥ सिरिसिद्धचक्कजंते-चरित्तमट्ठमपयं नमंताणं ॥ झाअंताण समसुहं-मंगलमयपुण्णवेरग्गं ॥ ६८ ॥ मणुयत्तं पुण्णेणं-नवपयसंसाहणा महापुण्णा ।। पाविजत्तिवियारा-चरणपयाराहणा सज्झा ॥६९॥ गुणरइरंगतरंगो-अमियविहाणायराइयपमुइओ ॥ रयणायरसिरिसंघो-नियगुणतुट्ठी लहेज सया ॥७०॥ चारित्तं साहुत्तं-सव्वविरइचरणसंजमपवजा ॥ एए महवय दिक्खा -चरणपएगठिया उइया ॥७१॥ चारित्तच्चणसाह-ज्जदाण वंदण णुमोय बहुमाणा ॥ अप्पियरिद्धिवियासो-माहद्धंसा धुवं होज्जा ॥७२॥ दाणंकनिहिंदुमिए-वरिसे गणिपुंडरीयमुत्तिदिणे ॥ सिरिसिद्धचक्कभत्ते-धम्मिजइणरायणयरम्म ॥७३॥ सिरिसिद्धचक्कसंग-चारित्तपयत्यवं विसालत्थं ॥ सुग्गहियणामधेओ-वयारि गुरुणेमिसूरीणं ॥७४॥ Page #333 -------------------------------------------------------------------------- ________________ ३१० श्री विजयपद्मसूरिविरचितः “पउमेणायरिएणं"-विहियं लच्छीप्पहस्स पढणढें ॥ अह सिरितवपयथवणं-पज्जतेऽहं पणेस्मामि ॥ ७५ ॥ ॥ श्री सम्यग्तपःपदस्तोत्रम् ॥ ॥ आर्यावृत्तम् ॥ समरिय चारित्तपयं-महप्पहावं च णेमिमूरिपयं ॥ वरतवपयस्स थुत्तं-रएमि सिरिसिद्धचक्कगयं ॥ १॥ सीलयरुमेहतुल्लं-सग्गपवग्गिकसिट्टयाणनिहं ॥ कम्मिंधणदाहग्गि-दुहयमयणछायणपिहाणं ॥ २॥ कुसलकमलदिणयरकर-विग्घलयाछेयतिक्खकरवालं ॥ संण्णत्ति निणियाणं-थुणमि तवगुणं पमोएणं ॥३॥ अणलो जह रसपागे-घडुब्भवे मट्टिया वसणभावे॥ इह तंतुणो नियाणं-तह दुरियपणासणम्मि तवो ॥४॥ सरियद्धिं विणयजुयं-विज्झा मिलए जहा तहा लद्धी॥ तवसाहगं मिलेंते-विजयइ करणासखलिणतवो ॥५॥ सोहइ खारो वसणं-जलमंग कंचणं जहेवग्गी॥ अंजणमक्खि जीव-खंतिजुयतवो तह ण्णेओ ॥६॥ कारणकज्जसहावो-एएमु विवण्णिओ सुयहरेहिं ॥ नासइ सिट्ठतवगुणो-निकाइयाइपि कम्माइं ॥७॥ Page #334 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः उत्तममुकज्झाणं- सेलेसी भावभावियं भव्वं ॥ अभितरतवमिट्ठे - तत्तं विष्णेयमेयस्स ॥ ८ ॥ संतोसमूलवरविहि- विष्णाणक्खंधकरणदम साहो | सग्गसुमाभयपण्णो-सिवफलतवपायवो जयए ॥९॥ ३११ अहिया सण्णसिवपया - तित्थवई संतवंति तिव्वतवं ॥ भव्वा ! कइभवमुत्ती - जाणह तुब्भे न तं तत्थ ॥ १० ॥ हिहिं तुभेहिं - पट्टिव्वं धुवं माओ णो || कायव्वो संपत्तं - मणुयत्तं पुण्णपुण्णेहिं ॥ ११ ॥ दुविहदयाकरणतवो- वेरग्गपसंतिदायगतवमिणं ॥ सरिसवरुहक्खएसुं-मंगलपवरं दहिगुडेसुं ||१२|| जा दुलहाइदाणा - बहुजवणा मंततंतजंतेहिं ॥ तवसा ताउ लहंते - लद्धी खिष्पं महुल्लासा ॥ १३॥ वसणं जलसुद्धमिणं - मलिणं होज्जा पुणोऽवि ण तवेणं ।। मलिणं होज्ज सरीरं - चएज्ज विगईण रसगिद्धिं ॥ १४॥ तवसा चक्किसुरतं - रिद्धिदत्तप्पवीरिउल्लासो ॥ अडवीसइलद्धीओ - तवदेवलयाइ फलमेयं ॥ १५ ॥ नियनिद्वयविलेवा-सुवण्णरंगंगुली कया तेणं ॥ समयाहरे समणेणं-सणं कुमारेण निवरिसिणा ॥ १६॥ Page #335 -------------------------------------------------------------------------- ________________ ३१२ श्री विजय मसूरिविरचितः विक्कमजसभूमिवई-कंचणउरवासिनागदत्तस्स ॥ विण्हुसिरिं पासित्ता-उवरि तीए निवो रत्तो ॥१७॥ एयं णच्चऽण्णाहि-राणीहिं मारिया पदं साहिं ॥ दुस्सहकम्मणकम्म-किच्चा सा तं मयं णिवई ॥ १८ ॥ जाणइ णो वणपडियं-दुग्गंधसवं स ती दणं ॥ वेरग्गगओ पत्तो-दिक्खं पसमाइगुणललियं ।। १९ ॥ साहित्ता तं तइए-सग्गे पत्तो महिडिदेवत्तं ।। चइअ तओ संजाओ-रयणउरे वणियजिणधम्मो ॥२०॥ मरिऊण नागदत्तो-सीहउरे बंभणग्गिसम्मक्खो ॥ जाओ देसा तेणं-वणियस्स महादुहं दिणं ॥२१॥ जिणधम्मो सोहम्मे-इंदो वाहणकरी तहा विप्पो ॥ एरावणत्ति जाओ-तत्तो चइऊण सग्गाओ ॥२२॥ नरयाससेणराणी-सहदेवी हत्थिणाउरम्मि हरी ॥ इह तीए कुच्छीए-पुत्तत्तेणं समुप्पण्णो ॥ २३ ॥ चउदस सुमिणा दिट्ठा-राणीए पुत्तजम्मणं जायं ॥ अभिहाणं सुहदियहे-सणंकुमारत्ति संठवियं ॥ २४ ॥ स कमसो-कण्णा परिणेअसी नरवईणं ॥ तस्स जया थीरयणं-जगओ जो वज्जवेगस्स ॥२५॥ Page #336 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः सह तेणं संगामो-सणंकुमारस्स तत्थ संजाओ ।। चक्करयणमुप्पण्णं-युद्धावसरे महादिव्वं ॥ २६ ॥ दस सहसहायणेहि-सणंकुमारो विजियछखंडरसो॥ नरदेवचकवट्टी-जाओ सिरिधम्मनाहस्स ॥ २७ ॥ हत्थाओ जणएणं-गहिया दिक्खा पसण्णचित्तेणं ॥ तस्संग दुकराहिय-इगूणचालीसधणुमाणं ॥ २८ ॥ पण्णाससहसवरिसा-कुमरत्ते मंडलित्तमेवं च ॥ चकिस्स भव्वरूवं-पसंसियं सोहमिदेणं ॥ २९ ॥ किच्चा विप्पसरूवं-दो देवा पच्चयप्पकरणहें । अत्यागया य दट्टुं-रूचं हिहा पसंसीअ ॥ ३०॥ मत्तो कहीअ चक्की-आगंतव्वं पलोइडं रूवं ॥ अत्थाणे तुब्भेहि-समागया तत्य तेऽवि सुरा ॥३१॥ खिण्णेहि तेहि भणियं-दीसइ तत्थत्थरूक्बहुभेओ ॥ रोगा तुज्झ सरीरे-सोलह जायाऽहुणा भूवे ? ॥३२॥ सोच्चा पच्चयकरणा-चक्की चिंतीअ गयनिहीदेहो ॥ तत्थ ण मोहो कज्जो-तवसा साहल्लमेयस्स ॥३३॥ एवं वियारिऊणं-रज्जा नवनवइसहसवरिसेसुं ॥ विगएK पव्वज्ज-विनयधरमूरिकरकमला ॥ ३४ ॥ Page #337 -------------------------------------------------------------------------- ________________ ३१४ श्री विजयपद्मसूरिविरचितः चक्की गिण्होअ मुया-छट्ठहमदसमपमुहतवरसिओ ॥ तुच्छाहारविहाणा-पारणए सत्तगयपीडा ॥ ३५॥ संजाया मुणिदेहे-खिण्णो तहवि न मुणीसरो चरणे॥ विहिया संसा हरिणा-दो देवा विज्जरूवेणं ॥३६॥ आरुग्गविहाणटुं-समागया मुणिवरं भणीअत्ति ॥ जइ तुम्हाणं कंखा-अगयं कुणमो तया अम्हे ॥३७॥ मज्झं नत्थि समीहा-एवं भासीअ लद्धिसंपण्णो ॥ दव्वगयावहसत्ती-तुम्हाणं भावगयनासा ॥ ३८ ॥ जइ सत्ती कुणह तया-एसा कंखा कहंति ते देवा ॥ अम्हाणं णो सत्ती-भावामयनासिणी भंते ! ॥३९॥ भूरिपसंसं किच्चा-जाणाविअ तच्चभावतत्तत्थं ।। सटाणं संपत्तो-लक्खवरिसपालिअसुदिरको ॥४०॥ सग्गे सणंकुमारे-रायरिसीसरसणंकुमारमुणी ॥ दिव्वमहिड्डियदेवो-तवप्पहावेण संजाओ ॥ ४१ ॥ तवसा लद्धिप्पयरो-एवं कहिओ मुणीसदिटुंता ॥ आवस्सयणिज्जुत्ती-पडिवायइ सोहगत्ति तवो ॥४२॥ भव्वखमामकडिओ-वरधिइहत्थो पसत्यमणकीलो ॥ मुहतवभावघरट्टो-चूरइ दुकम्मधण्णाइं ॥ ४३ ॥ Page #338 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ३१५ धणसत्यवाहतणओ-धण्णो पहुवीरदेसणं सोच्चा ॥ पव्वइओ तिव्वतवो-सासणनाहो समवसरणे ॥४४॥ सेणियनिवपमुहाणं-पुरओ दुक्करविहायगो धण्णो धण्णो संसी एवं-समया वेरग्गलंकरिओ॥ ४५ ॥ किच्चा विउलगिरीए-अणसणजोगं समाहिमरणाओ॥ सन्वट्ठसिद्धदेवो-जाओ तत्तो विदेहम्मि ॥ ४६॥ पाविस्सइ परमपयं-दुवालसविहं सुए तवं भणियं ॥ बज्झब्भंतरछक्कं-भावारिकिवाणसारिच्छं ॥ ४७ ॥ जसभसूरिसीसो-खेमरिसी पवरभिग्गहइतवं ॥ पकुणंतो विसहंतो-उवसग्गे देवयं पत्तो ॥ ४८ ॥ असुहज्झाणं जत्तो-वडइ णो जोगकरणपरिहाणी ॥ तं सुहतवं विहेयं-विहिणा परिवज्जियनियाणं ॥ ४९॥ परमं कारणमेयं-संजमसंसाहणे तवं वुत्तं ॥ गइया तेणं सुत्ते-समगं वरसंजमतवाइं ॥ ५० ॥ सिरिगोयमस्सरूवे-इह तवसा संजमेणमप्पाणं ॥ भावमाणे विहरइ-विवाहपण्णत्तिवयणमिणं ॥५१॥ निरसणभावो पढमो-ऊणोदरियत्ति वित्तिसंखेवो ॥ तणुकेसो रसचाओ-संलीणत्तं तवो बज्झो ॥५२॥ Page #339 -------------------------------------------------------------------------- ________________ श्री विजयपद्मसूरिविरचितः अभितरतवभेया- वेयावच्चं तहेव पच्छित्तं ॥ सज्झायझाणविणया - काउस्सग्गत्ति छकमिणं ॥ ५३ ॥ अणसणभात्रे धण्णो-दढप्पहारी बिइज्जतइअम्मि ॥ तणुकेसरसच्चाए - दिहंतो मंगुनूरीसो ॥ ५४ ॥ संलीणयाइ खंधो-पच्छित्ते विहसीहमूरिवरो | अरिहणगोऽवि विणए - वेयावच्चेसु बाहुबली ॥५५॥ सज्झायए सुभद्दा - वसुभूइनिदंसणं सुहज्झाणे || सुत्थियसिवमुणिपवरा - काउस्सग्गम्मि दिहंता ॥ ५६॥ निच्छयनयमयमेयं - संवरपय निरहिलाससमभावी ॥ अप्पा कम्मंसखए - रओ तवो गुणिगुणाभेया ॥५७॥ सिरितवपयपणिहाणं- आगमनोआगमेहि कायव्वं ॥ उवओगबोहकलिओ - पढमो किरियाहिओ बीओ ॥५८॥ ३१६ निक्खेवचउक्काओ - पण्णत्तो पवयणे तववियारो ॥ जस्स तवत्तिभिहाणं - नामतवो से मुणेअव्वो ॥५९॥ तवगुणिपडिमा ठेवणा- तवो नियाणणिओ य दव्त्रतवो ॥ भावतो णिकामो - समयाविहिरागरंगडढो ॥६०॥ उसह जिणेसरतित्थे - वरिसतवो वद्धमाणतित्थम्मि || छम्मासतवो मज्झे-उकोसा अट्टमासतवो ॥ ६१ ॥ नवपय साहण समए - एवं तवपयवियारणा नवमे ॥ दियहे रंगा सज्झा - पण्णासगुणाणुमाणेणं ॥ ६२ ॥ Page #340 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः ३१७ काउस्सग्गाइविही-सियधण्णायंबिलाइ कज्जाइं ॥ छ?दिणा नवमदिणं-जा सम्मत्ताइसुक्कत्ता ॥६३ ॥ सिरितवपयं सरंता-पयत्यतत्तं मणंसि भाता ॥ होज्जा तवस्सरूवा-साहगभव्या करुल्लासा ॥६४॥ पयनवगे पज्जंते-भणियं तवपयमिमस्स सुहझाणं ॥ मणथिज्जाओ सज्झं-पूयाइविही पवित्थारा ॥६५॥ उद्देसविही भणिओ-सामण्णविही जहेव सिद्धथवे ।। सोऽत्थण्णत्थऽवि गिज्झो-आराहणतिव्वरसिएहिं ॥६६॥ मणुयत्तं पुण्णेणं-नवपयमयसिद्धचक्कसंसेवा ॥ तत्तो नवमे दिवसे-आराहेज्जा पयं नवमं ॥६७॥ गुणरइरंगतरंगो-अमियविहाणायराइयपमुइओ ॥ विविहोवमसिरिसंघो-नियगुणरंगं लहेउ सया ॥६८॥ तवपयसंपूयाइय-वंदणमाणेण होज्ज कल्लाणं ॥ उवसग्गतिमिरविलओ-विजयइभुवणम्मि तवभाणू ॥६९॥ सरनिहिनंदिदुमिए-वरिसे सिरिपासनाहजम्मदिणे ॥ सिरिसिद्धचक्कभत्ते-जइणउरीरायनयरम्मि ॥ ७० ॥ मुहसिद्धचक्कसंग-चरमंगलतवपयत्थवणमेयं । तवगणगयणदिवायर-गुरुवरसिरिनेमिसूरीणं ॥७॥ पउमेणायरिएणं-रइयं लच्छीप्पहस्स पढणढें ॥ इय नवपयथुत्ताई-पणेअसी पोम्मसूरीहं ॥ ७२ ॥ Page #341 -------------------------------------------------------------------------- ________________ ३१८ श्री विजयपद्मसूरिविरचितः ॥ श्री सिद्धचक्रसंदोहप्रशस्तिः ॥ ॥ आर्यावृत्तम् ॥ दाणकनिहिंदुमिए - सिरिणेमिजिणेसजम्मदियहम्मि ॥ सिरिसिद्धचकरसिए - धम्मियसिरिरायणयरस्मि ॥१॥ तवगच्छायरियाणं- गुरुवर सिरिनेमिसूरिरायाणं ॥ पउमेणायरिणं- विणिम्मिओ विगुणसीसेणं ||२|| सिरिसिद्धचक्कपहुणो-थवसंदोहाहिहप्पवरगंथो || तं भणिऊण भव्वा-हवंतु सिरिसिद्धचक्करया ॥ ३ ॥ || श्री नेमिनाथस्तवनम् ॥ ( राग - त्रोटकवृत्त - प्रभु आप अविचलनामी छो. ) णिम्मलजावज्जीवसीलहरं, वासवगणसंधुयपयकमलं । विमलुण्णयमहिमाकित्तिभरं । समरामि सया सिरिनेमिजिणं ॥ १ ॥ गिरिनारनगे कल्लाणतिगं - संजायं जस्स विसिहभगं । समया हरिनासियमोहमिगं पणमामि सया तं नेमिजिणं ॥ २ ॥ अरिहंतजणुत्तमलोयहियं-तारस्सरसोहियमिहृदयं । गुणवंतमुणीसर झाणगयं पणवेमि समुहविजयतणयं ॥ ३ ॥ Page #342 -------------------------------------------------------------------------- ________________ प्राकृतस्तोत्रप्रकाशः करुणंबुहिवद्धणचंदनिहं-दसगमणमोरघणोहनिहं । नियभावरयं गयसव्वदुहं पभयामि सया सिरिनेमिजिणं ॥४॥ अप्पियकमलासायणकरणं-समभावतरंगविसयचरणों गुरुनेमिपउमसाहियसरणं समरामि सया सिरिनेमिपहुं ॥५॥ ॥ श्री महावीरस्वामिस्तवनम् ॥ ॥राग-त्रोटकवृत्त-प्रभु आप अविचलनामि छो. ॥ तिसलाणंदणमंदरधीर-संयमसंसाहियभवतीरं॥ भववाहिदवानलसमनीरं-सययं समरामि महावीरं॥१॥ पण्णगवासवसमयाभाव-सुहसीलविणहमयणचावं। गोयमगणहरकयसुहजावं वंदामि मुया सिद्धत्थसुयं ॥२॥ भवनीरहिपोयनिहं समणं थिरसंतिनिहिं विपुणब्भवणं ॥ हरिदेवगणच्चियसुहचरणं-झाएमि समत्थमहावीरं ३ Page #343 -------------------------------------------------------------------------- ________________ ३२० श्री विजयपद्मसुरिविरचितः सयलंगिहियप्पयसुत्तितई हरिलंछणणिहिलजिणाहिवई ॥ संचत्तविहावसहावरइं-सययं पणमामि महावीरं ॥४॥ रुइपायवपल्लवणे जलयं-विमलाइसयद्धिसमूहजुयं॥ गुरुनेमिपउमसग्गंथथयं पथुणेमि मुया सिद्धत्थसुयं ॥५॥ प्राकृतस्तोत्रप्रकाशग्रंथप्रशस्तिः ॥ ॥ आर्यावृत्तम् ॥ अक्खंकनिहिंदुमिए-वरिसे सिरिणेमिनाहजम्मदिणे॥ सिरिरायनयरमज्झे-गुरुवरसिरिणेमिसूरीणं ॥१॥ सीसेणं पोम्मेणं--पागयथुत्तप्पयाससग्गंथो ॥ रइओ सपरहियटुं--विण्णत्तीए जयं तस्स ॥ २॥ ॥ इय तवगच्छाहिवइ-सूरिचक्कचकवट्टि-जगगुरु-मईयप्पुद्धारग-परमोवयारि पवरायरियसिरिविजयनेमिसूरिचरणकमलालिविणेयाणुसत्थविसारय-कविदिवायर-विजयपउमसूरिप्पणी सिरिपागयथुत्तप्पयासाहियग्गंथो संपुण्णो रायणयरम्मि सिरिविजयणेमिसूरिनाणसालाए । $$*** i समाप्त REE Page #344 -------------------------------------------------------------------------- ________________ Re: