SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरि विरचितः १८. ॥ श्री चन्द्रप्रभस्वामि चैत्यवंदनम् ॥ ॥ भुजंगप्रयातवृत्तम् ॥ मनश्चितितार्थौघवेत्तारमीशं निरस्ताघसार्थं त्रिलोकीसमर्च्य । महासेन पुत्रं सुधा सुतिचिह्न, भजे तीर्थनाथाष्टमं चंद्रदेवं ॥ १ ॥ त्रिभागोनदेहाप्तसिद्धिप्रमोद, जराद्यैर्विहीनं विशुद्धस्वरूपं ॥ युतं शाश्वतानन्दवोधादिभावै - रनङ्गगुहं संगतानङ्गभावं ॥२॥ करोति स्तुतिर्यस्य सन्निर्जरा लिं, कृता सेवना निर्निदाना विमाना । प्रदत्तेऽविलम्बं शिवं स्वर्गसौख्यं तमीडेऽनिशं लक्ष्मणाकुक्षिरनम् ॥ ३ ॥ १४ -26245৩ १९. ॥ श्री सुविधिनाथ चैत्यवंदनम् ॥ ॥ आर्यावृत्तम् ॥ नयनिक्षेपविभक्ति-प्रसक्तवाचोऽभिरूपनुतियोग्याः; जिनापहा विशिष्टाः, समस्त भाषानुगा यस्य ॥ १ ॥ यो वन्द्यो योगीशै, भव्यस्थतमोवितानतपनाभः; भुवनावनैकनिरतः, स जयतु सुविधिर्जिनेशानः ॥ २ ॥ भवबंधनमुक्तीच्छा, यदि चेतसि चेतन ! स्खलनहीना; रामाङ्गजसुविधिजिनं, ग्राहाङ्कं पूजयाक्षेपम् ॥ ३ ॥ २०. ॥ श्री शीतलनाथ चैत्यवंदनम् ॥ ॥ शालिनीवृत्तम् ॥ संसारारण्याङ्गिनां सार्थवाहः, नीरागोऽपि प्रीणिताङ्गन्योघचित्तः; निर्देषोऽपि प्रास्ततुच्छारिमोहः, निष्कामोऽपीष्टार्थदा ने समर्थः ॥ १
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy