SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः शीतांशुशांतवदनो जगदकवीरः, तं शांतिदं पणिदधे सरसीरुहाङ्कम् ॥ ३ ॥ सयानवातततिनाऽहितकर्ममेघाः, क्षिप्ता अनन्तबलवीर्ययुतेन येन ॥ यम्य स्तुतिं विदधते विबुधा विनोदात् । तं संस्मरन्तु भविनो धरराजसूनुं ।। ४ ।। १७. ॥ श्री सुपार्श्वनाथ चैत्यवंदनम् ॥ ॥ उपजातिवृत्तम् ॥ सुराधिपोपासितपादपद्म !, कृपाम्बुराशे समजंतुजाते ! ॥ सद्वाङनिरस्ताखिलवादियुथ !, सुपार्श्वनाथ ! प्रणमाम्यहं त्वाम् ॥ १ ॥ वशीकृता येन हरादिदेवा, मनोभवेन त्वमनन्तवीर्य ! ॥ वैराग्यतो तं विननाश मूलादतः प्रणम्योऽस्यभिरूपवृन्दैः ॥ २ ॥ चिताघपङ्केन निभं बुधेशं, स्वास्थ्यं सदा यस्य गतावसानं ॥ प्रबोधवायुद्भवभानु भानु, प्रतिष्ठपृथ्वीतनयं प्रवन्दे ॥३॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy