SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः १५ ॥ श्री सुमतिनाथ चैत्यवंदनम्-२॥ ॥ आर्यावृत्तम् ॥ भुवनप्रकाशनभानु, कृशानुमतिगाढकर्मवनदहने ॥ क्रौञ्चध्वजमेघसुतं, त्रिशतधनुर्दैहमभिवंदे ॥१॥ भविजनचित्तकजेन्दु, विमतिवितानेभवारपंचमुखं ॥ खाश्वसुभटजेतारं, वंदे श्रीमंगलातनयं ॥ २ ॥ पूर्वाणां लक्षाणि, चत्वारिंशच यस्य सर्वायुः ॥ निजगुणरक्तं सुमति, नित्यं प्रातः प्रणिदधामि ॥३॥ १६. ॥ श्री पद्मप्रभस्वामि चैत्यवंदनम् ॥ ( वसंततिलकावृत्तम् ) प्रस्वेदरोगमलहीनशरीरमेवं, रूपं च यस्य प्रवरं शुभदेहगंधो ॥ श्वासोऽपि नीरजसुगंधसमस्तथैव, मांसासृजौ विमलधेनुपयःसितौ च ॥१॥ नीहारभोजनमनीक्ष्यमवर्यनेत्रैरुद्दामसद्गुणनिधिर्मरुदर्चनीयः ॥ कल्याणसुंदररुचिनिहतान्तरारिः, पद्मप्रभः स जिनपोऽस्तु ममोदयाय ॥२॥ रामादिसंगविकलं यमवीक्ष्य देवा, नीचैर्मुखा हरिहरप्रमुखा भवन्ति ।
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy