SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः सामान्याचां कुर्वतो यस्य पुण्यं, तद्भूयिष्ठं चन्दनेनार्चनेन; लक्षाभ्यस्तंमालयाऽनन्तगुण्यं, सम्पद्यते डाविधानेन पुण्यम् ।२। स्वान्तःप्रीत्या भक्तितो नागकेतो-दृष्टान्तेनोपाज्यते ज्ञानरत्न सद्भावान्यांतीर्थकृन्नामलक्ष्मी,प्रामोतीशं तं स्तुवे शीतलेशम् ॥३॥ २१. ॥ श्राश्रेयांसनाथ चैत्यवंदनम् ॥ ( रथोद्धतावृत्तम् ) दीप्रसत्क्रमनखैविराजित, सात्विकानुभवसार्थदायक; विष्णुराजतनयं महारुचिं, विष्णुहर्षदमनिष्टवारकं ॥१॥ सर्वकर्मगतमर्मभेदकं, विश्वतत्त्वगरहस्यदर्शकं; क्षायिकप्रगुणरत्ननीरधि, निर्मदं प्रशमिशेखरमभुं ॥२॥ दिव्यशांतिदपदाब्जपूजनं, वत्सलं प्रणत देहिसंचये: शांतिदं प्रतिदिनं प्रणौम्यहं, कामदं निरुपलेपजीवनम् ॥३॥ २२. ॥ श्री वासुपूज्य स्वामि चैत्यवन्दनम् ॥ ॥ शार्दूलविक्रीडितवृत्तम् ॥ गीर्वाणानतमस्तकस्थमुकुटोदीपोस्ररत्नश्रियः । यस्याध्रिप्रभवोपरक्तनखरश्रीवर्यतामानशे ॥ बिम्बौष्ठं वरचित्रयेण कलितं बाल्येऽप्यबाल्यश्रितं । तं पाथोजनिभद्युतिं प्रणिदधे श्रीवासुपूज्याधिपम् ॥१॥ अन्तःस्थावितथप्रमोदनिभृताः कृत्वा शचीशामरा। यत्पादाब्जयुगस्य भक्तिममलां तज्जन्यसौख्याम्बुधे ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy