SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १६ श्री विजयपद्मसूरि विरचितः र शर्म निजं तृणोपममपि माज्यं न ते मन्यते । वंदेऽध्यात्मरसमदायकमहं तं श्रीजयानन्दनम् ॥२॥ सच्चित्ताब्जदिनेशकल्पममितैः सल्लक्षणैरन्वितं । व्यस्ताशेषसरोषदोषनिकरं पुण्यद्रुमेघोपमम् ।। शुक्लद्धयानकृशानुहेतिनिवहमध्वस्तकर्मेन्धनम् , नौमि श्रीवसुपूज्यभूपतनयं प्रौढप्रभावाननम् ॥ ३ ॥ २३. ॥ श्री विमलनाथ चैत्यवन्दनम् ॥ (वैतालीयवृत्तम् ) निखिलाक्षनिरोधकारक, हरिदेवौघसमर्चितक्रमम् ॥ विकलङ्कचरित्रधारक, विमलं स्तौमि जिनं शमीश्वरं ॥१॥ यदि चेतसि भद्रवांछना, तव हे जीव ! तदा हितप्रदाम् ॥ प्रमुदाविचलेन चेतसा, कुरुवया विमलार्चनां सदा ॥२॥ विमला बहवोऽभिधानतो, गुणयुक्ता पुनरत्र दुर्लभाः ॥ विमलं गुणतोऽभिधानतः, प्रणमामीशमनन्तसद्गुणम् ॥३॥ २४. ॥ श्री अनन्तनाथ चैत्यवन्दनम् ॥ ( सग्विणीवृत्तम् ) भव्यचेतश्चकोरेन्दुरीशोऽहताम् , संस्तुतो भावतो द्योफ्तीशवजैः ॥ चित्कलानन्दिताशेषसन्मण्डलोऽनन्तनाथोऽस्तु मे सर्वसिद्धिपदः ॥१॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy