SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७४ श्री विजयपद्मसूरिविरचित देवं त्वां तव वर्यशासनमहं श्रीनेमिसूरिं गुरुम् । याचित्वेति भवे भवेऽथ विरमे यावन्न मुक्तिर्मम ||२०|| श्रीमद्वीरपरम्पराध्वविदिते गच्छे तपानामनि, पूज्यश्री गुरुनेमिरि चरणाम्भोजप्रासादान्मया । संवद्धाणनवांक चंद्रगत वैशाख तृतीयातिथौ । स्तोत्रं पार्श्वविमोचकार विशदं श्रीपद्मसूरीष्टदम् ॥ २१ ॥ ॥ श्री कार्पटटकतीर्थ मंडन स्वयंभु पार्श्वनाथ स्तोत्रम् ॥ ( द्रुतविलंबितवृत्तम् ) विमलकेवलचिद्वर भूषितो, सकलकर्मलयाप्तमहोदयः ॥ विषमवृत्ति विलासपराङ्मुखोऽ, मितविशिष्टगुण व्रजशोभितः॥१॥ भविमनोऽब्ज विकासन भास्करः, सकल संकट काष्ठभरानलो ॥ जिनवरेण्य भुजङ्गफणाश्चितोड, गणित शर्मदमुक्ति निकेतनः ॥ २ ॥ भवकरालपयोनिधिनौनिभः, समसमीहित दानसुरद्रुमो ॥ मरुविभूषण कार्पटहेटके, मम स पार्श्व जिनोऽस्तु सदा मुदे ॥३॥ ( शार्दूलविक्रीडितवृत्तम् ) सबोधास्पद तीर्थनाथ सुवारेज्यक्रमेन्दीवरो । भव्य प्राणि कलाप दिव्य गुणसंपत्त्याग संप्रत्यलो ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy