SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः भाव व्याधि निदान सर्व दुरित प्रोत्कर्ष निर्णाशको । श्रीमत्कर्पट टकस्थ जिनपः पार्श्वोऽस्तु मे श्रेयसे ॥ ४ ॥ ७५ ॥ श्री स्वयंभु पार्श्वनाथ स्तुतिः ॥ ( शाईलविक्रीडितवृत्तम् ) ॥ इयं स्तुतिर्देव वंदन कायोत्सर्ग चतुष्टये गीयते ॥ rs are tear जिनपश्री पार्श्वनाथं मुदा । विश्वान्त इहाशु पान्तु भविनो रागादिरिष्वर्दितान् ॥ भूयान्नः शिवदो जिनेन्द्र समयः सार्वीयचङ्गोक्तिगः । देवा: शासनपालका मयि मुदा सन्तु प्रसन्नाः सदा ॥ १ ॥ ॥ श्री शंखेश्वरपार्श्वनाथाष्टकम् ॥ ( अनुष्टुववृत्तम् ) वन्दित्वा शासनाधीश, श्रीवीरं स्वगुरुं तथा । तं श्रीशंखेश्वरं पार्श्व, संस्तुवे भक्तिभावतः ॥ १ ॥ ( शार्दूलविक्रीडितवृत्तम् ) दिव्यज्ञानयुताय दिव्यपरमस्वर्गाम्बुजा भ्राजिने । सल्लोको नरपुण्यसंचयवते, मुद्दायिने श्वभ्रिणां ॥ सन्मेरौ परिपूजिताय ससुरैरिन्द्रैर्महोल्लारातः श्रीशंखेश्वरपार्श्वतीर्थपतये तस्मै नमो नारतम् ||२॥ पार्श्वस्तीर्थपतिर्वरातिशयभृत् पार्श्व नतोऽहं मुदा । पार्श्वणोरगरक्षणं च विहितं पाश्र्वय सम्यनमः ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy