SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः २१७ जीवो दुक्खसयाण भायणमओ तम्हा न कज्ज तहा॥ दिटुंतं सुयसागरे विणिहियं चूयस्स निंबस्स य॥एवं०॥१९॥ सव्वे धम्मफलाहिलासनिउणा नो चेव धम्मुज्जमा। सव्वे पावफलाहिलासविरया णो पावगयायरा ॥ कच्चादीहवियारमेवमणुचिट्ठिज्जा सुधम्म सया॥एवं०२०॥ सच्चं भव्वसुहंकरं पवयणं निग्गंथनेयाउयं । सुद्धाणुत्तरसिद्धिमुत्तिपहणिव्वाणद्धमिट्टप्पयं ॥ जुत्तं केवलियं पमाणपडिपुण्णं सुप्पइटा गयं ॥एवं०२१॥ धम्म मण्णह भासियं जिणवरेहिं सव्वदुक्खावहं । जम्हाऽणुत्तरसुक्खदाणकुसलो सो णो पयत्थेऽवरे। जा सत्ती मुरपायवस्स न य सा निबस्स लोइज्जए ॥ एवं० ॥ २२॥ चक्कित्तं न जिणुत्तधम्मवियलं सिढे महादुक्खयं । भिक्खुत्तं च जिणेसधम्म कलियं चंगं सुरत्ताइयं ॥ दिटुंता य मुहूमसंपइनिवाईणं पसिद्धा सुए ॥एवं०॥२३॥ भिक्खुत्तं भवियाण होज्ज नियमा पज्जंतकम्मोदया। तं कम्मट्ठगसंगयं सयलकम्मंसावहो सो सया ॥ णचित्यं जिणधम्मसाहणपरा होज्जा जओ णिवुई ॥ ॥ एवं० २४ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy