SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः सूरिः सोऽनशनेच्छुरित्यनुचितं कुष्ठोपशांति र्मया । कायैष्यत्यगदोयतो गुरुरयं धर्मो ममाखण्डितः ॥ एवं चाशु विचार्य रात्रिसमये प्रादुर्बभूवामरी । स्वप्ने द्योतितदिक्रप्रसन्नवदनाऽवादीद्गुरुभक्तितः ॥ ३६ ॥ कार्यनोऽनशनं मुनीश ? भवता तीर्थैकररक्षाकृताऽ Sहं ज्ञात्वाऽवधिना ब्रुवेऽमृतकराद्वोशासनस्योन्नतिः ॥ भव्यानन्द करी भविष्यति तथा सदेशनावारिभिः । भव्यान्कर्मविपाक भूरिमलिनानाधास्यथ प्रोज्वलान् ॥३७॥ ६५ " एताः कोक्कटिका नवोद्यत ? विधावुत्खेलय श्रीगुरो ? | देहोऽस्यधुनामार्तिहुतभुग्दद्यमानो भृशं ॥ शक्तिश्चालयित न येन करमप्यल्पापि संवर्तते । तेनोत्खेलनमा दधातुमबलस्तासां गुरोवागिति ||३८|| साथोवाच नवाङ्गवृत्तिकरणं काले मुदा भाविनि । स्वाधीनं तव व्यबोधललितं तस्याग्र एतत्कियत् ॥ दीर्घायुर्भवतो न कापि भवता चिन्ता विधेयाहृदि, । मौनीद्रागमवृत्तिसाधनबलं मे नाधुनेति गुरुः ॥ ३९ ॥ देववक्ति वरेण्यम्रवचनं खेदो न कार्यस्त्वयाss याताऽस्म्यामय नाशहेतुममलं वक्तुं च पार्श्वतवातस्तं स्वास्थ्यमुपागतः श्रृणु मुदा भाषेऽहमानन्ददं । षण्मासावधिकंविधेयममलाचाम्लाभिधं सत्तपः ॥४०॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy