SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः ५. ॥ श्री स्तंभनपार्श्वनाथमहास्तोत्रम् ॥ ( कर्ता विजयपद्मसूरिः ) ( अनुष्टुत्वृत्तम् ) श्रीसंखेश्वरपार्श्वेशं, महानन्दार्थदायकं ॥ नत्वा श्रीनेमिसूरीशं, स्तुवे श्रीस्तम्भनाधिपम् ॥१॥ (शार्दलविक्रीडितवृत्तम् ) आचार्याभयदेवमू रेरगदापेतो बभूवाम्बुभियंत्स्नात्रस्य च देद साधुरपि यद्धयानादभूद्धर्षभाग्॥ भक्त्याखण्डलनाकिभूमिपतयो यं काश्यपीमण्डनमानचस्मृतिमात्रतोऽप्यसुभृतां यस्यानपायाः श्रियः॥२॥ अज्ञानोपचिताघसंहतिहरं यस्यास्ति सद्दर्शनं । यत्सानिध्यबलेन विघ्नविकला सत्साध्यसिद्धिर्दुतम् ॥ तस्यानेकमहाप्रभावकलितश्रीपार्श्वनाथप्रभो,वृत्तान्तं रचयामिकर्णसुखदं प्रोल्लाससम्पादकम् ॥३॥ धन्यास्ते त्रिदशाधिपामरनृपा अन्येऽपि येऽनारतं । स्वात्मोन्नत्यभिलाषया विदधते ध्यानावगाहं मुदा॥ पूजां विघ्नविदारिणीं सुमनसां भेदप्रभेदानुगां,। नाटयं रावणवजिनेशपददं स्तोत्रं सुपर्वेशवत् ॥४॥ बिम्बं तेऽनुपमानुभावललितं भावापहं शावहं । ज्ञात्वा सबहुमानपूर्णवरुणो वर्यामरो हर्षतः॥ भक्त्यैकादशलक्षवर्षसमयं संस्थाप्य सिंहासने। वर्य सात्त्विकपूजनं विदधे सद्दर्शनाधायकम् ॥५॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy