SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः सन्मार्गाश्रयणं श्रेय - स्तस्मादित्युक्तिरर्हतां ॥ एवं चाक्तविधानेन, सद्भावात्परमं पदम् ||६|| raise नास्ति मे कश्चिन्, नाहमप्येवं कस्यचित् ॥ ममात्मा शाश्वतो युक्तः, सज्ज्ञानादिगुणैस्तथा ॥ ७ ॥ ८३ संयोगलक्षणा बाह्याः, पदार्था दुःखदायिनः ॥ यतोऽना तेभ्य एव, भुक्ता दुःखावलिर्मुहुः ॥८॥ सुखमार्गः स्पृहाभावो, महद्दः खं परस्पृहा ॥ साधनं दुःखनाशाय, परमं धर्मसाधना ॥ ९ ॥ दुग्धं पिबन मार्जारो, गणयेन्नैव ताडनां ॥ भुञ्जाना विषयानेवं भविनो भाविनीं मृतिम् ॥१०॥ नीरपुरसमो देहो, जीवितं वायुचंचलं ॥ लावण्यं क्षणिकं रामा - नयनाञ्चलसंनिभं ॥११॥ यौवनं स्वसंकाशं, स्वाम्यं चापि विनश्वरं ॥ चले प्रेमसुखे चैव - मिन्द्रचापसमाः श्रियः ॥ १२ ॥ अनित्यभावना भावी - संयोगादौ न शोचति ॥ विपरीतस्तुच्छनाशे, क्रन्दनं कुरुतेऽन्वहम् ॥ १३ ॥ दृष्टान्तं भरती, देहादीनामनित्यतां ॥ भावयन्केवलं प्रापा - दर्शगेहे शिवप्रदम् ॥ १४ ॥ एवं भव्यैर्मुदा भाव्या, माहनाशाय भावना ॥ पावनेयं क्रमाद्दत्ते, शैलेशी सुखसंपदम् ॥ १५ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy