SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ७२ श्री विजयपद्मसूरिविरचित केचिच्छत्रविघातनेऽतिनिपुणाश्चापादियुक्तास्तथा, । प्रोक्तादेकमपि प्रमोदहरणं युष्मासु नो वीक्ष्यते ॥१०॥ संपद्येत यथा तडागकमलोल्लासो न सूर्यविना, । अन्ये नो वितरन्ति शुद्धसमयस्यार्थ न सूरिविना ॥ दत्ते वाचकमन्तरेण न परे सूत्रस्य सद्वाचनाम् , । नोमेविश्वनिरीहयोगिपरमं सिद्धिस्तथा त्वांविना ॥११॥ दोषोऽयं किमु कर्मणां किमथवा कालस्य मेऽभव्यता । सद्भक्तिस्त्वयि तादृशी न भुवनालङ्कार किंवाऽचला ॥ लीलानिर्दलितोद्धताहिततते? गाम्भीर्य वीर्यान्वित, यन्नाद्यापि करोपिनाथ ? सफलांत्वं प्रार्थनां मत्कृताम् ॥१२॥ जानीथ स्फुटमेव नान्यशरणं त्यक्त्वा मम त्वां प्रभो ?। त्वं माता च पिता त्वमेव सुगुरु स्त्वं मेऽधिपो जीवितम् ॥ बन्धुस्त्वं दुरितावको यतिपते कल्याणमित्रं तथा, ध्येयस्त्वं रिपुजापकस्त्वमनिशं पूज्योऽपि निस्तारकः ॥१३॥ भूमौ मीन इव म्रियेऽवगणितो दीनस्त्वयाशाहतः, । विश्वत्राणविधायक ? त्व मधुनात्रायस्व कृत्वा कृपां ॥ चित्तंमेऽब्जनिभं त्वयीश ? तरणौ दृष्टे महानन्ददे मामोत्याशु विकासमर्ह परिणामौघं समासादयत् ॥१४॥ बहीं कृष्णघटाकुलाभ्रनिचयान् दृष्ट्वा यथा मोदते । वीक्ष्यानुष्णरुचिं प्रपूर्णकिरणं लोके चकोरो यथा ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy