SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणि: उत्सर्गेतर मार्ग योग्य घटनान्यासादिषडदर्शने । नैपुण्योपगतं स्वधर्मरसिकं वादीभकण्ठीरवम् || गूढार्थानुगतानुयोग रचनाssविर्भावकं निःस्पृहं | भाषा विवेचकं निजगुणारामे नितान्तं रतं ||५|| कल्याणाभिनिवेशसाध्यकुशलं सत्स्मारणाद्युद्यमं । शिष्टाचारः शेषदोषरहितं प्राराधयन्तं मुदा । भीमेऽस्मिन्मववारिधौ प्रगतिमद्भव्यादिनां श्रेणये । यच्छन्तं च तरीनिभां करुणया सदेशनां पेशलाम् ॥६॥ ॥ द्रुतविलंबितवृतम् ॥ परमसंयमभंडनभूषितं, प्रमुदिताशयशांतिगृहाननम् । जिनपशासनभासनतत्पर - मुदयसूरिमहं सततं स्तुवे ||७|| ९९ • || आर्यावृत्तम् ॥ संज्ञावेदनिधीन्दु-प्रमिते संवत्सरे सिते पौषे ॥ श्रीमत् स्तंभनतीर्थे, ये जाता द्वादशीदिवसे ||८|| दीक्षां देवाग्रामे युगलेश्यानिधिविधुप्रमितवर्षे || वैशाखे सितवठ्यां, तेभ्योऽदुनैमिस्रुरिवराः ॥ ९॥ निधिलेश्यानंदशशि-ममिते संवत्सरे शुभाषाढे ॥ anarai येभ्यः कर्पटवाणिज्यके गुरुणा ॥ १० दत्तं प्रज्ञशप, नेत्रांबुधनिधिनिशाकरमिते ॥ वर्षे कृष्णे पक्षे, शुद्ध तृतीयादिने गुरुणा ॥ ११ ॥ ॥ ,
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy