SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः विशदाभरणविभूषां निर्मलदर्शनविशुद्धबोधवरां । सुरगीतरतेमहिषीं नमाम्यहं शारदाजननीं ॥६॥ यस्या ध्यानं दिव्या-नन्दनिदानं विवेकिमनुजानां । संघोन्नतिकटिबद्धां भाषां ध्यायामि तां नित्यं ॥ ७ ॥ प्रस्थानस्मृतिकाले भावाचार्याः निवेश्य यां चित्ते । कुर्वन्ति संघभद्रं वाणी तां पणिदधेऽनुदिनं ॥८॥ श्रुतसागरपारेष्ट-प्रदानचिंतामणिं महाशक्तिं । दिव्यांगकांतिदीप्तां, मरालवाहनां नौमि ॥९॥ पुस्तकमालालंकृत-दक्षिणहस्तां प्रशस्तशशिवदनां । पंकजवीणालङ्कृत-वामकरां भगवतीं नौमि ।। १०॥ वागीश्वरि प्रसन्ना, त्वं भव करुणां विधाय मयि विपुलां। येनानुवे कवित्वं, निखिलागमतत्त्वविज्ञानं ॥ ११ ॥ ॐ ही क्ली वाग्वादिनि, वद वद मातः सरस्वति प्रौढे । तुभ्यं नमो जपन्वि-त्येतन्मन्त्रं सदा भव्याः ॥ १२ ॥ मंत्रानुभावसिद्धा, मलयगिरिहेमचंद्रदेवेन्द्रौ । श्रीद्धमल्लपूज्यौ, षष्ठो श्रीबप्पभट्टगुरुः ॥ १३ ॥ त्वत्करुणामृतसिक्ता, एते षट् सभ्यमान्यसद्वचनाः। जाताः शासनभासन-दक्षास्तत्त्वामहं स्तौमि ॥१४॥ त्वत्पदसेवायोगो, हंसोऽपि विवेकमान्महीविदितः । येषां हृदि तव पादौ, भाषे पुनरत्र किं तेषां ॥१५॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy