SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्र चिंतामणि: प्रस्थानस्मृतिकाले, भावाचार्या निधाय यां चित्ते ॥ कुर्वन्ति स्वान्यहितं, स्वीमि तां शारदां नित्यं ॥ ३॥ ओही की वाग्वादिनि !, वद वद मातः ! सरस्वति ! प्रौढे ! || तुभ्यं नमो जपन्त्वित्येतन्मन्त्रं सदा भव्याः ॥ ४ ॥ मन्त्रानुभावसिद्धा, मलयगिरिर्हेम चंद्रदेवेन्द्रौ ॥ श्रीवृद्धमलमुख्या जाता जिनधर्मखदिनकराः ||५|| ते पुण्यशालिसुधियो विशालकीर्त्तिमतापसत्त्वधराः ॥ ये त्वत्पदपद्मरनाः प्रभातकाले स्तुवन्ति नराः ॥ ६ ॥ ९३. || श्री सरस्वतीस्तोत्रम् ॥ ॥ आर्याच्छंदः ॥ श्रीस्तंभनपतिपार्श्व नवा गुरुवर्य मिसूरिवरं । प्रणयामि भक्तिभावः सरस्वतीस्त्रोत्रमुन्नतिदं ॥ १॥ सदतिशयान्वितरूपा जिनपतिवदनाब्जवासिनी रम्या । नयभंगमानभावा प्रभुवाणी साऽस्तु वो वरदा ॥ २ ॥ तदधिष्ठायकभावं प्राप्ता श्रुतदेवता चतुष्पाणिः । श्रीगौतमपदभक्ता सरस्वती साऽस्तु वो वरदा || ३॥ प्रवचनभक्ता भव्या यां स्मृत्वा प्राप्नुवन्ति वरबुद्धिं । कमलासने निषण्णा सरस्वती साऽस्तु वो वरदा ||४|| विघ्नोत्सर्जननिपुणा-मज्ञानतमोऽपहां विशदवर्णी । सितवस्त्रमालिनीं तां प्रणौम्यहं भारतीं भव्यां ॥ ५ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy