SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६२ श्री विजयपद्मसूरिविरचितः सत्कर्मापचयं प्रवाहपतितं भेदोपलब्धि वरां । योगावञ्चकतां विभावदलनं मूलस्वभावस्थितिम् ॥ १८ ॥ सांनिध्येन सुनाकिनश्च तदितो नागार्जुनः स्थानत, आनीयाथ निधाय पावनतमे सेढीतटीये स्थले ॥ तस्यानादिमलापनोदबलवन्माहात्म्यबिम्बस्य सद्ध्यानाचदिमतिश्चकार विशदां गांगेयसिद्धिवराम् ॥ १९ ॥ ( अनुष्टुववृत्तम् ) प्रभावकचरित्रेऽयं, विशेषोऽत्र निरीक्ष्यते ॥ भव्यास्तं श्रुणुताढादा- दैतिहासिकबोधदम ॥ २० ॥ ( शादूलविक्रीडितवृत्तम् ) श्राद्धः कान्तिपुरीनिवास इह यो नाम्ना धनेशोऽभवत्, सन्नौकामुपविश्य सोऽन्यविषयं वाणिज्यकार्य ययौ ॥ चक्रे तामथ निश्चलामिह सुरोऽधिष्ठायको भक्तिमान् । तत्पूजाधिगतस्य तस्य वचसा निष्कास्य बिम्बत्रयम् ॥ २१ ॥ ati वरपत्ने स्थितिगतं नेमिप्रभोर्म न्दिरेऽन्यत्पुण्योदयदर्शनं प्रशमदं चारूपतीर्थेवरे ॥ भाग्यासाद्यमतिष्ठिपद्धितकरं सेढीतटे चान्तिम-... माचार्याभयदेवसूरिविशदव्यावर्णनात्तद् ब्रुवे || २२ ॥ हिरण्यसिद्धावन्योक्तिः, श्रीनागार्जुनयोगिनः । तद्देशवासिलोकेभ्यो, भाष्यते या मया श्रुता ॥ २३ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy