SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ - - श्री स्तोत्रचिंतामणिः ( शार्दूलविक्रीडितवृत्तम् ) श्रीपेशावरसन्निधौ जनपदस्तत्तायफादेहिनां, श्रीपार्श्वस्य च तत्र मन्दिरमभून्नागार्जुनाख्ये गिरौ । सा सेढीचतदन्य मार्गगतिका पार्श्वप्रभावात्खलु । मन्ये वन्दनछमना सरिदकाषीत्तीर्थपावग्रहम् ॥२४॥ तत्रोपास्तिविधौ नितान्तनिरतो योगी द्विधा निश्चलो। लेभेऽष्टापदसिद्धिमिरिष्टफलदामन्यासुभृद्दलभाम् ॥ श्री मत्स्तम्भनामतीर्थममलं भूरिमसिद्धिं ययौ । भक्तानांयदभीष्ट सार्थममलं दातुं सदा प्रत्यलम् ॥ २५ ॥ ( अनुष्टुवृत्तम् ) कामकुम्भादयोऽप्यर्थाः, ऐहिकाभीष्टदायिनः ॥ श्रीपार्श्वस्तूभयार्थानां, दायकोऽन्यनिरर्थकम् ॥ २६ ॥ तस्य प्रादुष्कृतौ शास्त्रे, प्रोक्तमस्ति मतद्वयं । तत्रादौ प्रथमं वक्ष्ये, संक्षिप्तं भक्तिभितम् ॥ २७ ॥ ( शार्दूलविक्रीडितवृत्तम् ) पुण्यं चेत्मबलं करोति पशुरप्याश्चर्यदां कां कृति । गौरैकेह चचार निश्चितहिता यत्र स्थितार्चाविभोः॥ सेयं पांशुजराशिनाविपिहितानालोक्यते चक्षुषा । कर्तुं स्नात्रमिवातनीदिह पयोधाराः स्तनेभ्योसिता॥२८ गोपस्तां च यदा दुदोह रामये गेहागतां नो तदा। दुग्धं पाप च बिन्दुमात्रमपि स श्रान्तो विपद्भागभूदप्यन्तर्मम धेनुमुत्तमतमां को दोग्धि दध्या वति । तस्येत्थं परिचिन्तनात्तैमनसः काले प्रभूते गते ॥ २९॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy