SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः ॥ श्रीजीवत्स्वामि महावीर स्तोत्रम् ।। ( अनुष्टुब्बृत्तम् ) सिद्धचक्रं मुदा नत्वा, नेमिसूरीश्वरं गुरुं ॥ श्रीजीवत्स्वामिनः स्तोत्रं, करिष्ये भक्तिभावतः ॥१॥ जगबंधुं जिनाधीश, प्रमोदानाकिभिः स्तुतं ।। सचिदानन्दनिलीनं, श्रीवीरस्वामिनं स्तुवे ॥२॥ श्रमणं सात्त्विक धीरं, नीरं मोहाग्निशांतये ॥ कलितं कांतवोधेन, वंदेऽहं शांतिदाननं ॥३॥ यस्य भक्तिप्रभावेण, विलयं यांति सखरं ॥ दीर्घस्थितीनि कर्माणि, निष्फलोपासना न हि ॥ ४॥ यदीयं शासनं लब्ध्वा-ऽद्यापि भव्याः प्रमोदिनः ॥ विधायाराधनां शक्त्या, लभन्ते लाभमीप्सितं ॥ ५ ॥ तं श्रीवीरं नरा भव्याः, स्थिता मधुमतीपुरे ॥ पश्यन्ति परया भक्त्या, पूजयन्ति स्तुवन्ति च ॥६॥ पातरुत्थाय नाथाहं, भावयामि निरन्तरं ॥ शासनं ते विमुच्यान्मन्, न याचे ऽत्र भवान्तरे ॥७॥ रागोऽपि शासनस्येह, सर्वकामितदायकः ॥ आराधना कथं न स्यात्, भववारिधिपारदा ॥ ८॥ जय त्वं जगदालंब !, जगदुद्धारतत्पर ! ॥ परमात्मा श्रियोपेत !, निष्कलंकस्वरुपतः ॥९॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy