SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः ॥ प्रशस्तिः ॥ ॥ आर्यावृत्तम् ॥ बाणगजाङ्कनिधीन्दु-प्रमिते वर्षेऽक्षयतृतीयायां ॥ पुर्या श्रीमधुमत्यां, विशिष्टनररत्नपूर्ण यां ॥१॥ परमोपकारिसुगुरोः, तपगच्छपनेमिसूरिवर्यस्य । पन्यासगणी पद्मः, प्रकाशविजयस्य विज्ञप्त्या ॥२॥ श्री स्तोत्रादिमचिंता-मण्याख्यं स्तोत्रविविधसंकलनं ॥ ग्रंथं चकार सोऽत्रा-तनोतु जिनशासने नंदी ॥ ३ ॥ यदुपार्जितं सुपुण्यं, ग्रंथविधानान्मया सदा तेन ॥ प्रभुभक्तिरता भव्या, भवतु चांते चिदानन्दाः ॥४॥ इति श्री तपोगच्छाधिपति-शासनसम्राट् सूरिचक्रचक्रवर्तिजगद्गुरु-परमोपकारिशिरोमणि-मदीयात्मोद्धारकसुगृहीतनामधेय-परमगुरु-आचार्य महाराज श्री विजयनेमिसूरीश्वर चरण किङ्कर विनेयाणु विजयपद्मसूरि प्रणीतः श्री स्तोत्रचिंतामणि ग्रंथ समाप्तः ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy