SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरि विरचितः २. ॥ श्री पंचतीर्थी स्तोत्रम् ॥ ( शार्दूलविक्रीडितवृत्तम् ) श्रीस्याद्वाद सरित्पतीन्दुप्रतिमं भव्याङ्गिभद्रंकर - । hi क्ष्मामुनीश्वराधिपं कृत्वा तपो वार्षिकं ॥ चित्रं पारणकं रसेन विदधे श्रेयांससत्केन यः । वंदे पूज्यपदारविंदयुगलं तं श्रीयुगादीश्वरम् ॥ १ ॥ यत्कीर्तिः प्रससार पूर्वसमये श्येनावनेनाभितः । कल्याण द्रुमकाननोन्नतिधनं शांतप्रसन्नाननम् ॥ विध्यानार्जितकर्म सार्थमुदिरोत्साराशुगं सन्मतिं । ध्यायामीष्टसुरद्रुमं गतरति श्री शांतिनाथं मुदा ॥ २॥ यद्दक्षैकनिबंधनं सकलविघ्नौघो यतो नश्यति । तद्ब्रह्मव्रतलीनचित्तममदं विज्ञानचूडामणिं ॥ यस्तत्याज रतामपि प्रमुदितां राजीमती रंगतः । स्वीचक्रे वरसंयमं प्रणिदधे श्रीनेमिनाथं सदा ॥ ३ ॥ हर्यङगुष्ठनिवेशितामृतरसाहारेण यो वर्धितः । संशुद्धावधिनाऽवगम्य कमठप्रज्वालिताग्नावहिं ॥ मंत्र स्वानुचरेण भव्यगतिदं संश्राव्य कारुण्यतः । सद्दृष्टिं विततार जिष्णुपदवीं तं पार्श्वनाथं स्तुवे ॥ ४ ॥ यस्यागाधकपाहिसंगमसुरे गोशालके द्वेषिणि । निःसीमा समता रिपौ बलयुते शक्रे नमस्कुर्वति ॥ वागध्यात्मरसप्रदा प्रबलमोहस्पर्द्धकं शांतिदं, सद्भावेन नमामि वीरमनिशं तं शासनाधीश्वरम् ॥ ५॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy