SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः १३५ महप्पहावविण्हुजिण्हुभावमोयदायगं । ‘सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥५॥ अणुत्तरं भवंतणिकियं विणट्ठवम्महं । णिरक्खभावचित्तपुक्खलिक्खणं महज्जुई ॥ मिउत्तवज्जभिन्नमाणपव्वयं परस्सरं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥६॥ जगप्पहाणभावभावधम्मतित्थपायगं । विसालतत्तपुण्णबोहणागमप्पयासगं ॥ समत्यविस्सपायवप्पयासमेहसंनिहं । सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ ७॥ तुमाण सासणेण णाह मज्ज सव्वया सुहं । विणा ण जेण णिव्वुई परा कयावि लब्भए । पहुज तस्स सेवणा भवे भवेत्ति भावणा। सरेमि वीरतित्थयं कयंबतित्थमंडणं ॥ ८ ॥ ॥ पसत्थी॥ ( द्रुतविलंबितवृत्तम् ) इय कयंबविहारविहूसणो, चरमतित्थयरो तिसलासुओ ॥ सयलसंघमुहत्यविहायगो, परमभत्तिभरेण मए थुओ ॥९॥ ( शार्दूलविक्राडितवृत्तम् ) एवं वीरजिसरस्स पहुणो थुत्तं पणीयं मए । जं कल्लाणविहायगं पइदिणं संघस्स बुड्डियं ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy