SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्रा स्तोत्रचिंतामणिः एवमाकर्ण्य हर्षेण, कारितं तेन तत्पभोः, ॥ न्यायोपात्तार्थजातेन, बिंबं वाञ्छित दायकम् ॥६७॥ जय त्वं स्तभनाधीश ?, प्रातिहार्य विभूषित ?॥ निजानन्दरमारक्त ?, विश्वबंधो ? जिनेश्वर ? ॥६८॥ प्राचीना ग्रंथकारा ये, साध्यसिद्धिप्रदायकं ॥ त्वां मत्त्वाते प्रकुर्वन्ति, ग्रंथादौ तव मंगलं ॥ ६९॥ सद्भक्ति भावसंपन्नाः कुर्वते वंदनाः स्तुतीः॥ त्वनिश्चलाश्रिताः षट्सु, मासेषु स्युः कृतार्थकाः ॥७॥ आसाद्य त्रिपुटी शुद्धं, धर्म कर्म विचित्रतां ॥ ज्ञात्वा हेयादिनिःस्वंदं, विवेकिसात्त्विकाशयाः ॥७१॥ भोभव्याः ? भावतो त्यक्त्वा, विषयान्काचसंनिभान् ॥ अप्रमत्तस्वभावेन, श्रीमत्यार्श्वजिनेशितुः ॥ ७२ ॥ भक्तिं कुर्वन्तु धैर्येण, स्वकीयाः संपदो यतः ॥ दासीभवेयुरल्पेन, कालेनापत्तिसंक्षयः ॥ ७३ ॥ ( आर्यावृत्तम् ) बाणनिधान नवेन्दु-प्रमिते वर्षेऽक्षय तृतीयायां ॥ श्रीमदहमदावादे, जैनपुरी राजनगराख्ये ॥ ७४ ॥ श्रीनेमिसूरिचरणा-भोजालिसमानपद्ममूरिरिदं ।। स्तंभन पार्श्वचरित्रं-स्तोत्रं प्रणिनाय मोदेन ॥ ७५ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy