SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ७० श्री विजयपद्मसूरिविरचितः ॥ श्री सेरीसक पार्श्वनाथ स्तोत्रम् ॥ ( शार्दूलविक्रीडितवृत्तम् ) सिद्धं सिद्धिनिदान मीज्यमसमं श्रीसिद्धचक्रं तथा । विद्वद्वर्य समपाद कमलं श्रीनेमिसूरीश्वरं । वाचं तीर्थकृतां पदत्रयमिति स्वाभीष्ट संपादकं । वंदित्वा वितनोमि शांतिसुखदां सेरीसकात्स्तुतिम् ॥१॥ चित्रा विदुषां विधेय महमे यद्यप्य बुद्धेरपि । नाशक्यं महनीयभक्तिवशतो मन्ये तथापीप्सितं ॥ प्रायास शुभे यथार्हमखिले कार्यः सदा सिद्धये । आलोच्ये त्युचितं स्वचेतसि मुदाऽहं संप्रवर्तेऽत्र च ॥ २ ॥ अन्याभाजन शिष्टसंस्थ विदिताचाराप्त सन्माननं । भव्या नांहितकाङ्क्षयोन्नतिकरं मार्गे दिशन्तं प्रभुं ॥ संसृत्यागतिबीज सार्थविकलं स्वाभाविकाब्जालयं । भव्याम्भोजविकासनेन मखिलाप्तीपार्श्व स्तुवे ॥३॥ भाग्याभाववलान्न याथ विभवो ? यूयं ममाक्ष्णोः पथं । मूर्त्तिः साऽऽत्मक हर्षदा तदपि वो मादग्जनोद्धारिणी ॥ या नीचैः कृतकामकुम्भसुरशाख्याद्योपमा मुक्तिदा । येतां नात्रविलोकयन्त्यपि वराकास्ते कृपा मम ॥ ४ ॥ ध्यात्वा त्वां परिणाशितान्तररिपुं भावाम्बुजाल्याश्रयं । नान्यत्र व्रजति प्रकोपविरहं चेतवलं मेऽधुना ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy