SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः तस्येत्थं वर्णनं बोध्यं, श्रीदामोदरतीर्थपं ॥ अपाक्षीदेवमाषाढी, प्राञ्जलिर्मुदिताशयः ॥ ५७ ॥ कमालम्ब्य कदा कस्मिन् , तीर्थेऽहं मुक्तिसंपदं ॥ प्राप्स्यामीति तदोवाच, श्रीमानहेस्तदुत्तरम् ।। ५८॥ चतुर्विंशतिकायां च, भाविन्यां पार्श्वशासने ॥ श्रृत्वाऽहंद्देशनां भूत्वा, गणभृत्त्वं गुणोत्तमः ॥ ५९॥ सिद्धो भविष्यसीत्येवं, स्मृत्वोपकृतिमहतः ॥ श्रीमत्पार्श्वस्य सद्विम्ब, कारयामास भक्तितः ॥ ६० ॥ हरिखेचर रात्रीशाः, श्रीभानुसज्जनादयः ।। चक्रिरे द्विविधांभक्तिं, कृष्णोऽकार्षी दलं निजं ॥६१॥ सज्जं सोऽरि जिगायातः, श्रीशंखेश्वरनामतः ॥ पुरं संवासयामास, पार्श्वबिंब च मंदिरे ॥ ६२ ॥ उल्लासात्स्थापितं तेन, तत्मसिद्धं पुराख्यया ॥ ऐतिहासिकग्रंथेभ्यः, संगृह्येदंप्रकीर्तितम् ।। ६३ ॥ उपदेशसप्ततिका-ग्रंथे चैवं निरीक्ष्यते ॥ अस्यादियिते नैव, इत्थमप्यपरे जगुः ॥ ६४ ॥ श्रीकुंथुनाथ तीर्थेश-वारके मम्मणाभिधः॥ श्रेष्ठी पप्रच्छ विश्वेशं, कदा लप्स्ये शिवास्पदम् ॥६५॥ उवाचाहन्महाभाग ?, सत्तीर्थेवमनागते ॥ श्रीपार्श्वनाथदेवस्य, मुक्तिंमाप्स्यसिनिश्चयात् ॥६६॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy