SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः ऋषिकायाग्निचंद्रांक- प्रमितान्वत्सरानिह || स्थितं वामेय सद्विबं, तदनुपद्रवात्पुनः ॥ ४७ ॥ गजकायात्रिचंद्रांक- प्रमिते वत्सरे च तत् ॥ स्तंभतीर्थवरोत्तंसं, संजातं विवमद्भुतम् ॥ ४८ ॥ उज्जयंतगिरेर्लेखाद्, ज्ञायते प्रोक्तवर्णनं ॥ कालेश्री हेमचंद्रादेस्तदभूत्स्तंभन स्थितम् ॥ ४९ ॥ चतुर्विंशतिकायांचा तीतायां षोडशप्रभुः || तीर्थेशोन मिनाथाः, संजातस्तस्य मुक्तितः ॥ ५० ॥ द्वाविंशतिशताब्देषु, द्वाविंशत्यधिकेषु च ॥ गतेषु श्रावकोजात, आषाढी धार्मिकोत्तमः ॥ ५१ ॥ पार्श्ववित्रयं तेन, कारितं हितकाङ्क्षिणा || तत्रादिमं चारुपाख्ये, तीर्थे शंखेश्वरे परम् ॥ ५२ ॥ नीलघुति तृतीयं च स्तंभनाख्यपुरे वरे || स्थापितं वर्त्तते तच्च, स्तंभतीर्थेऽधुना वरे ॥ ५३ ॥ श्रीमत् स्तंभन पाश, पार्श्ववति प्रभोरिमं ॥ वामेयस्य वरं लेखं, प्रेक्ष्य संभाषितं मया ॥ ५४ ॥ परमन्येषु शास्त्रेषु, प्रोक्तं दामोदराभिधः ॥ चतुर्विंशतिकायांचा-तीतायां तीर्थनायकः ॥ ५५ ॥ समये तस्य चाषाढी, मूर्ति शंखेश्वरार्हतः ॥ पार्श्वस्य कारयामास, भव्याब्जार्मणैर्वशम् ॥ ५६ ॥ ૬૭
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy