SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९० श्री विजयपद्मसूरिविरचितः गुरूणां नेमिसूरीणां, पादसेवाप्रभावतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुतिं व्यधात् ॥ १२ ॥ श्री सेरीसापार्श्वनाथाष्टकम् ॥ (शिखरिणीवृत्तम्) स्मृतेो यस्य प्रभवति महासिद्धिरखिला, प्रभावाढ्या मूर्त्तिः प्रशमविशदास्तिक्यफलदा । सदार्च्या देवेन्द्रैर्नरपतिभिरानन्दनिवहैः, स्तुवे श्रीसेरीसापतिमहमनन्तार्थकलितम् ॥ १ ॥ (पंचचामरवृत्तम् ) वरेण्यलक्षणाश्चि तेष्टवाग्गुणालिभूषितं, विशुद्धबोधमालिनं प्रशस्तवर्णभासुरम् । भवाब्धिपारदायिनं परोपलक्ष्यभावनं, भजामि पार्श्वनाथ मिष्टदायिनं तमन्वहम् ॥ २ ॥ गुणालयक्रमाप्तदर्शनादिमुक्तिसाधनं, दृष्टभावभावितं सुनिश्चितार्थदेशकम् । समीष्टदानकल्पपादपं मनोमलापहं, भजामि पार्श्वनाथ मिष्टदायिनं तमन्वहम् ॥ ३ ॥ सदष्टप्रातिहार्यशोभितातिशायिसद्गुणं, समस्तविघ्नवारकं सुसम्पदालिधारकम् ।
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy