SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ७. श्री स्तोत्रचिंतामणिः तद्याचे न कदापि शाश्वतमुखं हे नाथ ? तद्दीयताम् । यच्छुद्धं च निरञ्जनं न पुनरावृत्यन्वितं क्षायिकम् ॥९॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्पासादतः ॥ स्तोत्रं शंखेश्वरेशस्य, पद्मसूरिय॑धान्मुदा ॥ १०॥ ॥ श्री शंखेश्वर पार्श्वनाथस्तोत्रम् ॥ (शार्दूलविक्रीडितवृत्तम् ) शश्वद्भावविशिष्टमोदकलिता याऽसंगतामागता । सत्स्वास्थ्यानुभवेष्टभावचरणैकाङ्गीयरूपान्विता ।। चिन्तारत्नमिवप्रसादविक लाऽपीष्टार्थसार्थप्रदा । श्री शङ्केश्वरपार्थ मूर्तिरनिशं साऽस्मत्समाधिप्रदा ॥१॥ सद्भाग्योन्नतिरद्य देव ? समभूत्संसर्गसंहारिणी,। मालिन्यं मनसो ननाश नितरां स्वामिस्त्वदादर्शतः॥ वर्यानन्दतरंगलोललहरी चित्ते ममाविष्कृता । नास्मिन् पौद्गलिके रति वितनुते भावेऽङ्गययं सर्वतः॥२॥ संमृत्यधिनिमग्नतारक विभो? ते विस्मृतः ? किं जनः, । सद्भावान्वितकिंकरस्य च विलंबस्तारणे यत्कृतः ॥ युक्तं तन्न भवादृशां विगतसज्ज्ञाने प्रभो ? पाणिनि,। कान्तारे मृगस्नुवद्विनिहितो भीमेऽहमेकोऽत्र किम् ? ॥३॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy