SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ८ श्री विजयपद्मसूरिविरचितः मीनोऽशून्विजहेद्यथा विचलितान्वार्यन्तरेणाशु च । नश्याम्याश्रितिमन्तरेण च तथा ते नाथ ? विक्षेपमः ॥ मामुत्तार्य भवाटवीं कुरु कृपां कृत्वा प्रभो ? निर्भयं । मुक्तिौ च तथा यथाजनिकरोद्भासोऽहरीशांशुना ॥४॥ अस्मै प्रार्थयते शिवं च तदपित्वं यददातीति न । दोषः किंहतकालकर्मनिजकस्योतात्र मे नाहता। सद्भक्तिस्त्वयि नेति ? किं भुवनप ? प्रेमापकर्षोयतः । भद्रं किं न ? वदाईदीश ? करुणाब्धे ? तारयत्वंचमाम् ॥५॥ दृष्टे मे न रतिर्जिन? क्षणमपि त्वय्यासितुं संसृतौ, । कुर्वे क्लिश्यति किन्तु किंजिनप ? मां मोहाद्य मित्रव्रजः ॥ येनैमीश ? तवान्तिके च करुणां कृत्वैनमावारय । त्वं निस्सीमकृपालुरिष्टफलदस्तेऽहंकृपाभाजनम् ॥६॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः ॥ शंखेश्वर विभुस्तोत्रं, पद्ममूरिय॑धान्मुदा।। ७ ॥ श्रीमहावीराष्टकम् ( अनुष्टुब्बृत्तम् ) श्रीवामेयं जनादेयं, प्रणम्य स्वगुरुं तथा । संस्तुवे श्रीमहावीरं समासनोपकारिणम् ॥१॥ .
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy