________________
८
श्री विजयपद्मसूरिविरचितः
मीनोऽशून्विजहेद्यथा विचलितान्वार्यन्तरेणाशु च । नश्याम्याश्रितिमन्तरेण च तथा ते नाथ ? विक्षेपमः ॥ मामुत्तार्य भवाटवीं कुरु कृपां कृत्वा प्रभो ? निर्भयं । मुक्तिौ च तथा यथाजनिकरोद्भासोऽहरीशांशुना ॥४॥
अस्मै प्रार्थयते शिवं च तदपित्वं यददातीति न । दोषः किंहतकालकर्मनिजकस्योतात्र मे नाहता। सद्भक्तिस्त्वयि नेति ? किं भुवनप ? प्रेमापकर्षोयतः । भद्रं किं न ? वदाईदीश ? करुणाब्धे ? तारयत्वंचमाम् ॥५॥ दृष्टे मे न रतिर्जिन? क्षणमपि त्वय्यासितुं संसृतौ, । कुर्वे क्लिश्यति किन्तु किंजिनप ? मां मोहाद्य मित्रव्रजः ॥ येनैमीश ? तवान्तिके च करुणां कृत्वैनमावारय । त्वं निस्सीमकृपालुरिष्टफलदस्तेऽहंकृपाभाजनम् ॥६॥ गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः ॥ शंखेश्वर विभुस्तोत्रं, पद्ममूरिय॑धान्मुदा।। ७ ॥
श्रीमहावीराष्टकम्
( अनुष्टुब्बृत्तम् ) श्रीवामेयं जनादेयं, प्रणम्य स्वगुरुं तथा । संस्तुवे श्रीमहावीरं समासनोपकारिणम् ॥१॥
.