SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्र चिंतामणिः ७९. ( शार्दूलविक्रीडितवृत्तम् ) लब्धा भूरिगुणाः प्रभोऽत्र मयका संप्राप्य ते शासनं । तेन त्वं परमोपकारि परमश्चित्ते मया निश्चितः ॥ दुर्वा प्रसृतिः सुभक्तिरमलाऽविर्भाविता संगता । सद्बुद्द्या सबुवा रहितोऽपि सत्स्तुतिमहं कुर्वे तया प्रेरितः ॥२॥ यद्वन्मेघघटाः प्रयान्ति विलयं वायोर्महावेगतः । दुष्कर्माणि लयं प्रयान्ति भविनां नाम्नस्तथा ते स्मृतेः ॥ पूज्यानामपि पूज्यशासनपते श्री वीरनाथ प्रभो ? | ते सद्दर्शनमन्तरेण रुचिरं मन्येऽत्र नाहं परम् ॥ ३ ॥ ते वर्यार्थगतामशेषगुणगां सर्वाङ्गबोधप्रदां । सत्सौख्यातिशयैर्युतां च वियुतां दोषैः प्रभो ? देशनां ॥ ये श्रृण्वंति वरादरेण विमलज्योतिर्भूतोऽसुभृतो । धन्यास्ते सफलोद्भवादिविधयो लोकोत्तरार्थश्रिताः ॥ ४ ॥ भानोर्भानुर्यथा क्षितितले विस्तारणात्किं भवेद् । गाढाsपीह तमः स्थितिर्विकृतिदा प्राज्ञेतराहङ्गिना ॥ मज्ञानात्मतमस्तथेह मलिनां सच्चेतनां व्यादधत् । किं स्थानं लभते दिनाधिपनिभेभावात्वयि प्रेक्षिते ॥५॥ हंसो हन्ति रश्मिवलतो बाह्यान्धकारस्थितिं । शक्तोनोतदपि प्रभुर्दलयितुं नान्तस्तमिस्रोत्रम् || लाप्रोज्झित सर्व दोष वितते ? बाह्यान्तरस्थं तमो, निर्मलं प्रतिहंसि सर्वमितिनो पूपोपमस्त्वं प्रभुः || ६ || 1
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy