SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्रचिंतामणिः ताराभः सप्तमे श्वभ्रे, ज्ञेयमेवमनुक्रमात् ॥ प्रमोदश्चापि सर्वत्र, पंचकल्याणके मतम् ॥ १३ ॥ उत्सवो दिक्कुमारीणां, सुरेन्द्राणां सुराचले ॥ अंगुष्ठामृतपायित्वं, स्तन्यपत्वं न शैशवे ॥ १४ ॥ गार्हस्थ्यं भोगकर्माप्त, भुक्त्वा दखा च वार्षिकम् ॥ ज्ञावोचितं क्षणं लब्ध्वा, चारित्रं ज्ञानसंयुतम ॥१५॥ विहत्योगविहारेण, प्रायो मौनं विधाय च ॥ क्षपकश्रेणिमारुह्य, पराजित्य परीषहान् ॥ १६ ॥ विशुद्धं केवलं प्राप्य, मंक्षु ध्यानान्तरे क्षणे ॥ सयोगी भगवान् पूज्यः, भव्येभ्यः देशनां ददौ ॥१७॥ वरेण्यातिशयाः पुण्याः, चतुर्थीगे प्रकीर्तिताः ॥ वाणी गुणाश्च तत्रैव, यस्य तस्मै नमो नमः ॥ १८ ॥ उपमापंचकं यस्य विशिष्टभावर्मितं ॥ प्रदर्शित सप्तमांगे, यस्य तस्मै नमो नमः ॥ १९ ॥ यस्यांगुष्ठिमितं रूपं, देवा नो कर्तुमीश्वराः ।। योगीन्द्रैरपि ध्येयाय, तस्मै भक्त्या नमो नमः ॥ २० ॥ निर्दोषाः शत्रुहन्तारः, समा वासवैरपि ॥ श्वेता देवाधिदेवाश्च, अर्हन्तो जगदीश्वराः ॥ २१ ॥ गुणा भानुपिता येषां, श्रीजैनागमवर्जिताः ॥ सत्त्वे मन्दरसंशासा, गांभीर्ये सागरोपमाः ॥ २२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy