SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः ३२. ॥ श्री नेमिनाथ चैत्यवंदनम् ॥ ॥ मन्दाक्रांतावृत्तम् ॥ भव्याकारं प्रशमजलधि शक्रपूज्याङ्घ्रिपद्म। मेघश्यामं विमलमतिदं भिन्नसंसारचक्रं ॥ संसाराब्धौ प्रवहणनिभं मेघगंभीररावं । तं शंखाङ्कं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥१॥ यस्त्रिज्ञानी मदनविपदं जन्मतो ब्रह्मचारी । ज्ञात्वाऽन्तःस्थप्रवरमतिना भाववैराग्यधारी ॥ त्यक्वा रक्तां नृपतितनयां वर्यराजीमती तां । दीक्षां गत्वा सपदि जगृहे रैवताद्रौ प्रमोदात् ॥ २ ॥ शुक्लध्यानक्षपकततिसंप्राप्तसत्केवलेनज्ञाताशेषद्रविणभवनाशस्थिरत्वादि भावं ।। शैलेश्यासादितशिवपदं प्रौढलक्ष्मीसमेतं । तं शैवेयं प्रवरविधिना नेमिनाथं स्तुवेऽहम् ॥ ३ ॥ ३३. ॥ श्री पार्श्वनाथ चैत्यवंदनम् ॥ ॥ शिखरिणी वृत्तम् ॥ प्रसन्नास्यः शक्रामरततिनुतो भव्यचरितो । जगज्जीवध्येयः प्रशमसुखदो यो गुणनिधिः ॥ भवाब्धौ वृद्धत्वोद्भवमृतिजलाढये प्रवहणं । स्तुवे तं वामेयं जितसुरतरं भव्यचरणम् ॥१॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy