SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः गुरूणां नेमिसूरीणां, पूज्यानां सत्मसादतः । पद्मसूरिः प्रमोदेन, सिद्धचक्रस्तुति व्यधात् ॥१२॥ ॥ श्री सिद्धचक्रषत्रिंशिका ॥ ( अनुष्टुब्बृत्तम् ) प्रणम्याहमिति ध्येय, श्रीगुरुं संपदा पदं ॥ सिद्धचक्रं महामन्त्रं, भक्त्या स्तोतुमुपक्रमे ॥१॥ ॥ शार्दूल० ॥ अर्हनिष्कलसिद्धमूरिगणिपोपाध्यायसत्साधुभिः । सम्यग्दर्शनबोधसंयमतपोभिः सिद्धचक्रोद्भवः । श्रीश्रीपालनिदर्शनेन भविभिः पीयूषकर्मोद्यतैः । सम्पल्लब्धिमुसिद्विदोऽस्तु विधिना मन्त्रः समाराधितः ॥ २ ॥ लब्ध्वा क्षायिकदर्शनं शिवपदं कार्याणि पश्चाष्टमे । कृत्वाऽस्मिन्नवमे स्थले च दशमे लोभक्षयं सर्वथा ॥ कृत्वाक्षीणकषायकेऽन्त्यसमये प्रध्वंस्य कर्मत्रय, । प्रादुर्भावितकेवलद्धिजिनपो ध्यानान्तरीयस्थितः ॥३॥ पूज्यश्चेह जघन्यतोऽप्यमरकोट्याहादसंपूर्णया। युक्तो द्वादशभिर्गुणैरतिशयभ्राजिष्णुपञ्चोपमः ॥ . भव्यानां समवस्तौ सरलया वाचोपवे दददह केवलदोऽस्तु भव्यभविनां जैनेन्द्रमामोदयी ॥४॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy