SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ प्राकृतस्तोत्रप्रकाशः इयप्पमोयमेउरो खणे खणे सरेमि तं । णमामि सिद्धपव्वयावयंसणाभिणंदणं ॥१०॥ ॥पसत्थी॥ (शार्दूलविक्रीडितवृत्तम् ) । एवं सिद्धगिरिप्पहाणपहुणो थुत्तं पणीयं मए । णिच्चं मंगलसिद्धिलद्धिणिलयाणंदप्पयाणक्खमं ॥ सव्वाणिणिरोहगं पइदिणं भव्वा ! पदंतु प्पगे । जं कल्लाणपरंपराप्पभणणा सिग्धं तहायण्णणा ॥११॥ जुत्ते जुम्मणिहाणणंदससिणा संवच्छरे विक्कमे । मासे मग्गसिरे तहेव धवले पक्खे दिणे भक्खरे॥ सेत्तुंजे गुरुणेमिमरिचरणज्झाणाणुभावा कयं । विण्णत्तीइ धुरंधरस्स गणिणोज्झाएण पोम्मेण य ॥१२॥ ॥ श्री पुंडरीक द्वात्रिंशिका ॥ ॥ आर्यावृत्तम ॥ सिरिअब्बुयतित्थपह, थुणेअ परमोवयारिगुरुणेमि ॥ सिरिपुंडरीयगणिणो, थुत्तं विरएमि भत्तिभरो ॥१॥ भवरविंददिणेसं, चउणाणिपहाणभावपडिवण्णं ॥ गुणरयणरोहणणगं, वंदे सिरिपुंडरीयमहं ॥ २ ॥ जस्सच्चणणमणेणं, सिग्धं सिझंति सव्वसज्ज्ञाई ॥ तं सत्तुजयतित्थं, जयउ सया कामकुंभनिहं ॥३॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy