SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः भविजनाम्बुजभासनभास्करः, भुवनबांधव ईहितदायकः;. प्रणतवासवचक्रिनृपावलि, विजयतामजितोऽत्र जिनाधिपः ॥ २ ॥ खदमिनं खमनोरथनिर्गतं, मदनखं खमिवानघलेपनं; जिनखमप्रतिकारखमारतं, तमजितं भविनीरजखं स्तुवे ॥ ३ ॥ ८. श्री अजितनाथ चैत्यवंदनम् -२ ॥ ॥ वसंततिलका वृत्तम् ॥ दिव्यातुलां सुखततिं विजयेऽनुभूयाऽ । योध्यापुरीं च विजयाशुभकुक्षिशुक्तौ ॥ मुक्तोपमोऽजितजिनोऽवततार विज्ञः । श्वेतत्रयोदशदिने मलमाधवीये ॥ १ ॥ यस्याष्टमीवर दिने सित पक्षमावे, जन्मोत्सवोऽमरवराः प्रचकार मेरौ ॥ माघे सितेच नवमी शुभवासरे यो, दीक्षi mat प्रविशदोन्नतभावनाढ्यः ॥ २ ॥ ध्यानान्तरीयसमये गतघातिकर्मा, संमाप केवलमनन्तपदार्थबोधं ॥ aa शिवं सकलकर्मविनाशकाले कर्माजिताजितप्रभुं प्रणिदध्महे तं ॥ ३ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy