SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीस्तोत्रचिंतामणिः कालेऽस्मिन्नपि यस्य दर्शनमरं सद्भावनावर्धकं । किं भक्तेविषयीकृतस्तु न तदाभीष्टार्थसंपादकः ।। दृष्ट्वामर्षसमाकुलोऽपि लभते यं शांतिभावावलि । स्वीयात्मोन्नतिकृत्सदा विजयते स श्रीदशत्रुजयः ॥ ३ ॥ आनन्दावलिमाप्य संघकलिता यत्रैत्य भव्यात्मनः । मन्वाना द्रविणाप्तिमात्मविहितां सन्न्यायमार्गानुगां ।। साफल्यान्वयितां गतां भविजना आदीशपादाचनात् । धन्याः पल्वलसंनिभं विदधते संसाररत्नाकरम् ॥४॥ ५. ॥ श्री आदीश्वर चैत्यवंदनम्-१॥ ( शार्दल० ) बिंद्वक्षिपमितानि वयमहिमास्थानानि सर्वाण्यपि । सेवित्वा जिननामकर्म प्रबबन्धानन्दतो यः प्रभुः । पश्चादन्त्यभवे सयोगिगुणधाम्नि प्राप्तवर्योदयः । भव्यायां समवस्तौ समुपवेश्येष्टां ददौ देशनां ॥१॥ सद्धर्मादिक सुरासुरनताद्भ्यम्भोजमर्हद्वरं । अन्तातीतपराक्रमान्वितमहाशैलेशधैर्यास्पदै ।। रागाद्यत्तिविनाशकं त्रिभुवनध्येयाभिधं बोधिदं ।। श्रीशत्रुजयपार्थिवं प्रतिदिनं प्रातसुदाऽहं स्तुवे ॥२॥ शोभन्ते हरयोऽपि यस्य चरणाब्जे षट्पदामा भृशं । कृत्वाचा शुभसात्त्विकी तृणनिभं स्वीयं सुखं मन्यते ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy