SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री स्तोत्र चिंतामणिः भवाब्धियानपात्रसंनिभं प्रदीप्तिधारकं । विशिष्टपुण्यशालिनं मृगध्वजं गुणास्पदं ॥ विशालदेशनाप्रबोधितासुमत्कदंबकं । सदा स्मरामि चक्रिनाथविश्वसेननंदनम् ॥ ३ ॥ २७ ॥ श्री कुंथुनाथ चैत्यवन्दनम् ॥ ( दोधकवृत्तम् ) भव्यमनोकजभासनभानुं । श्रीजननीसुतमर्हदधीशं ॥ चंद्रमुखं दितदोषसमूहं | स्तौमि सदा प्रभुकुंथुजिनेशं ॥ १ ॥ घातिचतुष्टयकर्मविनाशा - । लब्धमहोदय केवलबोधं ॥ योगनिरोधसमाश्रितमुक्तिं । - स्तौमि सदा श्रीकुंथुजिनेशं ॥ २ ॥ भावकृपाम्बुसमुद्रशमीशं । सात्त्विक हर्षनिकेतनवक्त्रं ॥ योगिजनस्मृतिगोचरमाप्तं । स्तौमि सदा प्रभुकुंथुजिनेशं ॥ ३ ॥ १९३
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy