SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५२ श्री विजयपद्मसूरिविरचित सप्तधा निर्मलो भूखा, कुर्यात्स्नात्रं च पूजनम् ॥ यथागुणं स्वस्तिकादि, कुर्यादुल्लासपूर्वकम् ॥ ८३ ॥ पूर्ववद् विधिना कार्य, मध्याह्ने देववन्दनम् ॥ प्रत्यारव्यानं पारयित्वा, चामाम्लं च ततः परम् ॥८४॥ नोच्छिष्ट भोजनं धार्य, स्थाली कुर्याच निर्मलाम् ॥ पीत्वाच्छां वाटिकां कृत्वा, स्थाप्येयं जलभाजने ॥८५॥ अन्यथा जीवहिंसा स्यात् , संमूच्छिमविनाशतः॥ उच्छिष्टभोजनादौ हि, जीवोत्पत्तिः प्रकीर्तिता ॥८६॥ तत्रैव त्रिविधाहार-प्रत्याख्यानं विधाय च ॥ चैत्यवन्दनमप्येवं, ततः कुर्याद् गुणस्मृतिम् ॥ ८७ ॥ देवानां वन्दनादक, प्रतिलेखनमित्यपि ॥ द्वयं सूर्यास्तकालाद्धि, पूर्व कार्य विधीच्छुभिः ॥ ८८ ॥ मन्दिरे दर्शना रात्रिमंगलादि ततः परम् ॥ प्रतिक्रमणमित्येवं, कृत्वा विंशति संमिता ॥ ८९ ॥ नमस्कारावलिगुण्या-स्थैर्यात्श्रीपालरासकः॥ . श्रोतव्यः प्रहरादूर्ध्व, पठित्वा पोरिसी ततः ॥९॥ अल्पा निद्रेति संक्षेपा-देवं साधारणो विधिः॥ वर्णितो विस्तरो ज्ञेयः, गीतार्थगुरुयोगतः ॥ ९१ ।। संपूर्णो मण्डलस्यास्य, चरित्रे प्राकृते विधिः ॥ प्रोक्तस्तदनुसारेण, विज्ञेयो हर्षदायकः ॥ ९२ ॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy