SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्री विजयपद्मसूरिविरचितः गुणस्थानकसोपान-संपाप्तोत्तमसंपदं ॥ पूर्वाणि षष्ठिलक्षाणि, यस्यायुनौमि तं विभुं ॥४॥ ---- - १२. ॥ श्री अभिनंदनस्वामि स्तोत्रम्-१॥ ॥ उपजातिवृत्तम् ॥ दिव्यं सुखं यो विजये विमानेऽ, नुभूय प्रान्ते च भवे विनीतापुर्या शुभे संवरभूपवंशे, ज्ञानत्रयीयोगविराजितो यः॥१॥ माघे द्वितीयादिवसे च शुक्ले, मातुः सुकुक्षाववततार वर्ये ॥ क्षणे त्रिलोकीकृतमोदमाला, तं नौमि तीर्थाधिपतिं चतुर्थ ॥ २ ॥ विज्ञाय यस्योद्भवमिन्द्रदेवाः, : आजग्मुरीशं मुदिता प्रणन्तुम् ॥ तेन प्रसिद्धा स्वभिनन्दनाख्या, कपिध्वजं तं प्रणमामि भक्त्या ॥ ३ ॥ १३. ॥ श्री अभिनंदन स्वामि चैत्यवंदनम्-२॥ .. ( अनुष्टुपवृत्तम् ) यद्ध्येयं यदराराध्यं, यच्च कातरदुर्लभं । तचित्पूर्णपदं प्राप्त !, जय त्वमभिनंदन! ॥१॥
SR No.006174
Book TitleStotra Chintamanistatha Prakrit Stotra Prakash
Original Sutra AuthorN/A
AuthorVijaypadmasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages344
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy