Book Title: Bhaktamara Sutra
Author(s): Mantungsuri, Yugchandravijay
Publisher: Bhadrankar Prakashan
Catalog link: https://jainqq.org/explore/009698/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री मेघविजयगणिकृतवृत्ति श्रीकनककुशलगणिकृतव्याख्या श्री गुणाकरसूरिकृतविवृत्तिविभूषितम् पू. आचार्य श्री मानतुंगसूरि विरचितम् श्री भक्तामरस्तोत्र महाकाव्यम -: लाभार्थी:श्री श्वेतांबर मूर्तिपूजक तपगच्छ जैन संघ द्वितीयावृत्ति मांडवी (कच्छ) 1000 रूआ. 65-00 (प्राप्तिस्थान) मूल्य: -: प्रेरक :परार्थपरायण वात्सल्यनिधि पू. पंन्यासप्रवर श्री वजसेनविजयजी गणिवर्य श्री भद्रंकर प्रकाशन सरस्वती पुस्तक भंडार 49/1, महालक्ष्मी सोसायटी, ठाथीखाना, रतनपोळ, अमदावाद. शाहीबाग, अमदावाद-4. | फोन: 079-25356692 फोन: 079-22860785) पंचप्रस्थान पुण्यस्मृति प्रकाशना सुमंगलम् कार्यालय 10-3268-e, यात्रिकभवन पासे, काजीनुं मेदान, ( गोपीपुरा, सुरत-395001. - -: संपादक :सिद्धहस्तलेखक पू. आचार्यदेव श्रीमद् विजय पूर्णचन्द्रसूरीश्वरजी महाराजना शिष्यरत्न हृदयस्पर्शी प्रवचनकार पू.पंन्यासप्रवर. श्री युगचन्द्रविजयजी गणिवर आ पुस्तकनुं प्रकाशन शानद्रव्यमांथी करवामां आव्युं होवाथी आनो उपयोग करता पूर्वे गृहस्थो उचित नकरो अर्पण करे ए ज विनंती. -: लाभार्थी:श्री श्वेतांबर मूर्तिपूजक तपगच्छ जैन संघ मांडवी (कच्छ) प्रकाशन वर्ष) वि.सं. 2066 - वीर संवत-2536 * I.sa. 2010 -: प्रकाशक: श्री भद्रंकर प्रकाशन 49/1, महालक्षमी सोसायटी, सुजाता फ्लेट पाछळ, शाहीबाग, अमदावाद-380004. मुद्रकः भरत ग्राफिक्स न्यु मार्केट, पांजरापोळ, रिलीफ रोड, अमदावाद-1. फोन: 22134176, मो: 9925020106 Page #2 -------------------------------------------------------------------------- ________________ संपादकीय (पूर्वावृत्तिमांथी) भगवान श्री महावीर महाराजाना शासननी उजजवळ पाट परंपरामां अनेक धुरंधर आचार्य भगवंतोनी झळहळती तारक श्रेणिमां थयेला लघुशान्तिस्तवना रचयिता महान गुरुदेव आचार्य भगवान् श्रीमद् मानदेवसूरीश्वरजी महाराजना प्रभावक शिष्य पू. आचार्य भगवान् श्रीमद् मानतुंगसूरीश्वरजी महाराजाए परमात्म भक्ति स्वरूप भक्तामर स्तोत्रनी अद्भुत रचना करेल छे. जैन संघमां होंशे होंशे आ स्तोत्रनुं स्मरण थाय छे, आ स्तोत्र पर अनेक महापुरुषोए वृत्तिओ-टीकाओ रची छे, ए उपरथी पण आ स्तोत्रनी महाप्रभावकतानो ख्याल आवी शके छे. पू. उपाध्यायजी श्री मेघविजयजी गणिवर विरचित वृत्ति संस्कृत अभ्यासीओने काव्य तरीकेनी गरज सारे एम छे. संस्कृत बुकनो अभ्यास करीने काव्य भणाववामां आवतां होय छे. छेल्ला वर्षोमां श्री सिद्धहैमव्याकरणना आधारे रचायेली श्री सिद्धहैम संस्कृत प्रवेशिका जैन संघमां खूब ज आदरणीय बनवा पामी छे. तेनी जेम आपणा संघमां अन्य दर्शनना काव्यो भणाववाने बदले जैन काव्यो ज अभ्यासक्रममां गोठवाय तेम केटलाक ज्ञानप्रेमीओ ईच्छता हता. ए अंगे तपास करतां श्री भक्तामर स्तोत्र पर काव्यपद्धतिए पू. उपाध्यायजी श्री मेघविजयजी गणिवर विरचित वृत्ति प्राप्त थतां अने घणां वर्षो पूर्वे ए छपायेल होवाथी वर्तमानमां अप्राप्य जणातां आजे वृत्ति सहित श्री भक्तामर स्तोत्र महाकाव्य प्रसिद्ध करवामां आवी रह्युं छे. जेनो अभ्यास काव्य पद्धतिए खूब ज सरळताथी करी शकाय तेम छे. उपरांत पू. श्री कनककुशल गणि विरचित वृत्ति तेमज पू. श्री गुणाकरसूरिजी विरचित वृत्तिनो पण आ पुस्तकमां पाछळ संग्रह कर्यो छे, जे काव्य समजवामां खूब ज उपयोगी बनशे एवो विश्वास छे. पू. परमोपकारी प्रगुरुदेव आचार्य श्रीमद् विजयजयकुंजरसूरीश्वरजी महाराजना शुभाशिषथी अने पू. परमोपकारी गुरुदेव आचार्यदेव श्रीमद् विजय पूर्णचन्द्रसूरीश्वरजी महाराजा तथा पू. आचार्यदेव श्रीमद् विजय मुक्तिप्रभसूरीश्वरजी महाराजानी प्रेरणाथी प्रारंभेलुं आ कार्य सारी रीते पूर्णहुतिने पाम्युं छे, तेमां पूजयोनी कृपा ज कारण छे. आ ग्रंथना प्रफवांचन आदिमां विनीत शिष्य बालमुनिराज श्री मुक्तिश्रमणविजयजी महाराज तथा पंडित श्री जयकरभाई तथा मुमुक्षु प्रभुभाईए आपेलो सहकार भूली शकाय तेम नथी. तेवी रीते श्री भक्तामर स्तोत्रनी वृत्तिवाळुं "श्री पर्वतमाळानमक/ टाट्य" पुस्तक मेळवी आपनार डुवातीर्थ प्रेमी लक्ष्मीचंद भीखाभाई शाह - (श्री चिंतामणि पार्श्वनाथ जैन पुस्तकालय गोरेगांव - मुंबईना संचालक) ने पण केम भूली शकाय ? तेमज श्री हीरालाल रसिकलाल कापडिया (ema.e.) द्वारा संपादित अने शेठ देवचंद लालभाई जैन पुस्तकोद्धार संस्था द्वारा प्रकाशित "भक्तामर - कल्याण मंदिर - नमिउण स्तोत्रत्रयम्" पुस्तकने नजर समक्ष राखीने आ पुस्तकनुं संकलन - संपादन करवामां आवेल छे. काव्यपद्धतिए आ ग्रंथनुं वांचन चतुर्विधसंघमां थतुं रहे, ए आशयथी दंडान्वय अने गुजराती अर्थ सहित संपादन करवामां कंईपण क्षति रही जवा पामी होय तो त्रिविधि त्रिविधि मिच्छा मि दुक्कडम् ! ज्ञानपंचमी, वि.सं. 2051 मोतीशा लालबाग जैन उपाश्रय मुंबई-4, - समर्थ साहित्यकार विद्वद्रर्य पूज्यपाद आचार्यदेव श्रीमद् विजय पूर्णचन्द्रसूरीश्वरजी महाराजनो चरण सेवक मुनि युगचन्द्रविजय Page #3 -------------------------------------------------------------------------- ________________ (प्रकाशकीय) भक्तामरस्तोत्र महाकाव्यम् संस्कृतना अभ्यासीओ माटे काव्योनुं पठन-पाठन अति जरूरी गणाय, एवा काव्योमां "bhaktAmara'nuM अनुपम स्थान-मान होवाथी 'श्री ःवनामस्तोत्रःईटा' हाथमां आवतां ज आनंद अनुभव्यो. आनुं संपादन-प्रकाशन वि.सं. 2051 मां थयुं हतुं. प्रकाशक-संपादकनो संपर्क साधतां वधु नकलो मेळवी शक्य न जणातां अध्यात्ममूर्ति पू. पंन्यासप्रवर श्री भद्रंकरविजयजी गणिवर्यना प्रशिष्य परार्थपरायण पू. पंन्यासप्रवर श्री वजसेनविजयजी गणिवरनी प्रेरणाथी ओफसेट-झेरोक्ष द्वारा आ काव्यना पुनः प्रकाशननो अमे निर्णय लीधो. सिद्धहस्तलेखक सूरिमंत्र प्रभावक पू. आचार्यदेव श्रीमद् विजयपूर्णचन्द्रसूरीश्वरजी महाराजाना प्रभावक शिष्यरत्न हृदयस्पर्शी प्रवचनकार पू. पंन्यासप्रवर श्री युगचन्द्रविजयजी गणिवरे पूर्व संपादक तरीके पुनः प्रकाशन अर्थे अमने उदारभावे अनुमति आपवा बदल अमे तेओश्रीना खूब खूब त्रकणी छीए. :रयता : पू. आचार्यवर्या श्री मानतुंगसूरीश्वराः पूज्य पंन्यासजी महाराजनी प्रेरणाथी आना प्रकाशननो लाभ श्री श्वेतांबर मूर्तिपूजक तपगच्छ जैन संघ (मांडवी, कच्छ) पोताना ज्ञानद्रव्यमांथी लीधो छे. ते बदल धन्यवादने पात्र छे. रघुवंश आदि काव्योना पठन-पाठननी वर्षोथी प्रणालिका चालती आवे छे, एना बदले भक्तामर जेवा भक्तिप्रधान जैन काव्योना पठनपाठननी परिपाटी प्रारंभाय ए वधु ईच्छनीय छे. आवा प्रारंभ माटेनुं पीठबळ "श्री भक्तामर स्तोत्र mahAkAvya'nA प्रकाशन द्वारा मळी रहेशे एवो अमारो विश्वास छे. लि. भद्रंकर प्रकाशन Page #4 -------------------------------------------------------------------------- ________________ // श्री ऋषभनाथाय नमः ॥ ॥shrii मानदेवसूरिगुरुभ्यो नमः ॥ ॥ श्री आत्मकमल-वीर-दान-प्रेम-रामचन्द्रसूरिगुरुभ्यो नमः । / श्रीमन्मानतुङ्गसूरिवर्यविरचितं महोपाध्यायश्रीमेघविजयकृतवृत्तिविभूषितम् ॥भ्क्ताम्र्स्तोत्र्म् ॥ अथ कविराद्यवृत्तद्वयेन सम्बन्धमाह - भक्तामरप्रणतमौलिमणिप्रभाणा मुद्द्योतकं द्लित्पाप्त्मोवितान्म्। सम्यक् प्रणम्य जिनपादयुगं युगादावालम्बनं भवजले पततां ज्ञानाम्॥ - वसन्ततिलका यः संस्तुतः सकलवाङ्मयतत्त्वबोधा दुद्भूतबुद्धिपटुभिः सुर्लोक्नाथैः। स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ 1-2 ॥ -युग्मम् ___ दण्डान्वय :- भक्तामरप्रणतमौलिमणिप्रभाणाम् उद्द्योतकं दलितपापतमोवितानम् भवजले पतताम् जनानाम् युगादौ आलम्बनम् जिनपादयुगम् सम्यक् प्रणम्य सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः सुरलोकनाथैः जगत्रितयचित्तहरैः उदारैः स्तोत्रैः यः संस्तुतः तम् प्रथमम् जिनेन्द्रम् किल अहम् अपि स्तोष्ये ॥ 1-2 ॥ श्रीशद्वेश्वरपार्श्व, नत्वा भक्तामर(स्तव)स्यार्थम् । श्रीविजयप्रभसूरे-लिखामि वचनात् सुशिष्यार्थम् ॥ 1 ॥ - आर्या kA 1 kA Page #5 -------------------------------------------------------------------------- ________________ ||shrii मानतुगसूरिविरचितम् ॥ __इह हि भगवान् श्रीमानतुङ्गसूरिः श्रीमज्जिनशासनसू(भू)रिप्रभावनाभावनयाऽनेकलोकानैहिकामुष्मिकदुःखेभ्यो रिरक्षिषुः सप्रभावं श्रीप्रथमप्रभुस्तोत्रं कुर्वन् प्रथमं मङ्गलार्थमाह-भक्तामरप्रणतेति, (यः संस्तुतेति) युग्म्म्। ___अनयोः संहितादिक्रमेण सुखावबोधाय व्याख्या -- ___ "किल' इति स्ण्भाव्नायाम्। अहमपि तं प्रथमं जिनेन्द्रं स्तोष्ये' इत्य्न्व्य्ः। कर्तरि उक्तिः । 'अहं' मानतुङ्गनामा आचार्यः, 'अपि' इति असामर्थ्य द्योतने, "तं प्रथमं जिनेन्द्रं' वृषभजिनं 'स्तोष्ये' स्तवनविषयीकरिष्य इत्य्र्थ्ः। असमर्थस्य तादृक्प्रभोः स्तवनकरणे उद्यममात्रमेव, न तु सामर्थ्यम्, तेन स्तवनं भविष्यति न वेति हीनकोटिसंशयस्वरूपा सम्भावना भाव्या । / ___'स्तोष्ये' इति क्रियाप्द्म्। कः कर्ता? 'अह्म्'| कं कर्मतापन्नम्? 'तं जिनेन्द्र्ण्'| किंविशिष्टम्? 'प्र्थ्म्म्'| तच्छब्दो य्च्छ्ब्द्म्पेक्स्स्ते। तं कम्? 'यः सुरलोकनाथैः संस्तुतः' यो भगवान् इन्द्रैः स्तुतिविषयीकृत इत्यर्थः । देवाधिदेव इति भाव्ः। ___ 'संस्तुतः' इति क्रियाप्द्म्। कैः कर्तृभिः? 'सुर्लोक्नाथैः'| कः कर्मता पन्नः? 'य्ः'| कर्मणि उक्तिः । कैः करणैः? 'स्तोत्रैः'| किंविशिष्टैः? 'जगत्त्रितयचित्तहरैः' आधारे आधेयस्य ग्रामश्चलित इत्यादिवदुपचारात् जगत्त्रितयस्थजीवानां चित्तस्य-मनसः अभिर्न्य्ज्कैः। पुनः किं.? 'उदारैः' प्रधानैः विविधार्थ्युक्तैः। किंविशिष्टैः सुरलोकनाथैः? उद्भूत्बुद्धिप्त्तुभिः'| कस्मात्? 'सकलवाङ्मयतत्त्वबोधात्' सर्वशास्त्राणां तत्त्वं-रहस्यं भावार्थः तस्य ज्ञानात् प्रादुर्भूता या बुद्धिस्तया पटवो-विदग्धा इत्य्र्थ्ः। "विज्ञवैज्ञानिकाः पटुः छेको विदग्धेइति हैमकोषः (का. 3, श्लो. 7) / किं कृत्वा स्तोष्ये? 'प्रणम्य' भक्तिश्रद्धातिशयलक्षणः प्रकर्षस्तेन न्त्वा। कथम्? 'सम्यक्' म्नोवाक्कायोचित्प्र्कारेन्न्। kriyaavishessnnmett| किं कर्मतापन्नम्? 'जिनपादयुगं' जिनस्य अत्र प्रस्तुतत्वात् प्रथमार्हतश्चरणयुगलं, श्री सिद्धाचले राजादनतरोस्तले स्थापनारूपं तदिति सम्प्रदायः । किंविशिष्टं जिनपादयुगम्? 'भक्तामरप्रणतमौलिमणिप्रभाणां उद्द्योतकं' भक्ता-भक्तिभाजो का 2 Page #6 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ ये अमरा-देवास्तेषां प्रणता-विनयेन अवनता ये मौलयः-शिरो मुकुटानि तेषु मणयः-चन्द्रकान्ताद्याः सामान्येन रत्नानि च तेषां प्रभाःकान्तयः तासां उद्दीप(द्योत)कं उद्द्योत्कार्क्म्। यथा सूर्यकिरणैः सूर्यकान्ततेजांसि प्रोद्भाव्यन्ते तथा जिनपादयुगं प्रकाशकं मणिप्रभाणाम्, tato'dhikatejastvamatra vynggym| पुनः किं? 'दलितपापतमोवितानम्' क्स्सिप्त्पाप्रूपान्ध्कार्जाल्म्। पुनः किं? 'आलम्बनं' अवष्टम्भरूपम् । केषाम्? 'जनानां' लोकानाम्। किं कुर्वतां जनानाम्? 'पततां' बुद्द्ताम्। क्व? 'भवजले' संसाररूपे जले, दुस्तरत्वात्, लक्षणया ज्ल्धौ। आलम्बनं, कस्मिन् काले? 'युगादौ' एतदवसर्पिणीतृतीयारकपर्यन्ते, चतुर्थारकस्यादौ इति॥ अथ समासाः - भक्ताश्च ते अमराश्च भक्तामराः पुंलिङ्गकर्मधारयः, प्रणताश्च ते मौलयश्च प्रणतमौलयः कर्मधारयः, भक्तामराणां प्रणतमौलयः भक्तामरप्रणतमौलयः षष्ठीतत्पुरुषः, भक्तामरप्रणतमौलिषु मणयः भक्तामरप्रणतमौलिमणयः सप्तमीतत्पुरुषः, भक्तामरप्रणतमौलिमणीनां प्रभाः भक्तामरप्रणतमौलिमणिप्रभाः षष्ठीतत्पुरुषः, तासां भ्क्ताम्र्प्र्न्न्त्मौलिम्न्निप्र्भान्नाम्। उद्योतयतीति उद्द्योत्क्म्। पापान्येव तमांसि पापतमांसि, 'समासश्चान्वये नाम्नाम्' (सा. सू. 466) इति समासः, रूपी तत्पुरुषोऽयमिति प्रसिद्धिः, तमांसीव तमांसि, पापानि च तानि तमांसि पापतमांसि, 'उपमेयं व्याघाद्यैः0 (a. 3, पा. 1, सू. 102) इति हैमवचनात् उपमितसमास इति वृद्धाः, पापतमसां वितानं पापतमोवितानं, षष्ठीतत्पुरुषः, दलितं पापतमोवितानं येन तत्, पुनर्द्वितीयाज्ञापनाय तदिति वक्तव्यं, तृतीयाभुव्रीहिः। सम्-सम्यग् अञ्चतीति सम्यक्, 'सम्' इत्यव्ययस्य 'सहादेः (sA0 sU0 506) इति सूत्रेण smityaadeshH। प्रकर्षेण नत्वा प्रणम्य, 'समासे क्यप्' (sA0 sU0 1483), 'क्त्वाद्यन्तं च' (sA0 sU0 358) इत्यव्ययत्वाद् विभ्क्तिलोप्ः। जयति रागादीन् जिनः, पादयोर्युगं - पादयुगं षष्ठीतत्पुरुषः, जिनस्य पादयुगं जिनपादयुगं षष्ठीतत्पुरुषः, कर्मणि द्वितीया। युगस्य आदिः युगादिः, तस्मिन् युगादौ। आलम्बयतीति आल्म्ब्न्म्। बहुलत्वात् साधुः। भव एव जलं भवजलं, तस्मिन् भवजले, 'समासञ्च.(sA0 sU0 466) इति स्मास्ः। पतन्तीति प्त्न्त्स्तेस्साम्। संस्तूयते sma sNstutH। saha mA 3 va Page #7 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ > कलाभिर्वर्तते यत् तत् सकलं, वाचां विकारोऽवयवो वा वाङ्मयं एकस्वरात् (a0 6, pA0 2, sU0 48) इति हैमसूत्रात् मयट्, कश्चित् तु वाचा निर्वृत्तं वाङ्मयमित्युक्त्वा तत्पुरुषोऽयमित्याख्यत्, तथा तस्य भावस्तत्त्वं सकलं च तद् वाङ्मयं च सकलवाङ्मयं सकलवाङ्मयस्य तत्त्वं सकलवाङ्मयतत्त्वं, तस्य बोधः सकलवाङ्मयतत्त्वबोधस्तस्मात् हेतौ पञ्चमी । उद्भूता चासौ बुद्धिश्च उद्भूतबुद्धिः स्त्रीलिङ्गकर्मधारयः, उद्भूतबुद्ध्या पटवः उद्भूतबुद्धिपटवः । सुराणां लोकाः सुरलोकाः, सुरलोकानां नाथाः सुरलोकनाथास्तैः कर्तरि तृतीया । स्तूयते एभिरिति, नीदाम्वुशसू0' (a. 5, पा. 2, सू. 88) इति हैमसूत्रेण त्रट्प्रत्ययः, करणे तृतीया । त्रयोऽवयवा अस्य त्रितयं, जगतां त्रितयं जगत्त्रितयं, जगत्त्रितयस्य चित्तानि जगत्त्रितयचित्तानि तानि हरन्तीति जगत्त्रितयचित्तहराणि सर्वत्र तत्पुरुषः । स्तोष्ये इत्यत्र स्तवनजन्यपुण्यस्य आत्मगामित्वादात्मनेपदम् । जिना :- सामान्यकेवलिनस्तेषु इन्द्र इव इन्द्रो जिनेन्द्र : - तीर्थंकरः, स तेषामपि प्रदक्षिणादिरूपोपचारविनयविषय इति भावः ॥ > > , , ननु स्तोत्रस्यैव मङ्गलत्वात् तदारम्भे मङ्गलाचरणेऽनवस्थेति चेत्, न, स्तोत्रस्य भावमङ्गलत्वेन ततोऽपि स्थापनारूपजिनपादप्रणामस्य शिष्यादीनामपि तथा प्रवर्तकत्वेन शिष्टाचाररक्षणस्यावश्यकत्वाच्च वैशिष्ट्यख्यापनेन अदुष्टत्वात्, न च अनवस्था, तीर्थकृतां भावमङ्गलरूपव्रताङ्गीकारे 'काउण नमोक्कारं, सिद्धाणमभिग्गहं तु सो गिण्हे' (आवश्यक-निर्युक्तौ) इत्यागमान्नमोमङ्गलस्यावश्यकत्वेन दर्शनात्, विवाहप्रज्ञप्त्यादिधर्मशास्त्रेषु अपि आदौ मङ्गलसद्भावाच्चेति । / नन्वेवमपि 'त' गणग्रहणमादौ कथं ? तस्य कविसमये निषिद्धत्वात् । 'उर्वी मस्त्रिगुरुः श्रियं वितनुते नः स्वस्त्रिलो जीवितं रोऽग्निर्मध्यलघुर्मृतिं स पवनो देशभनं चान्त्यगुः । यो वार्यादिलघुर्धृतिं दिनमणिर्मध्येगुरुर्जी रुजं द्यौस्तो मूर्तिधनक्षयं गुरुमुखो भस्तारकेशो यशः ॥ 1 ॥ ' * शार्दुल0 ---- इति गणाष्टकविवरणे, तथा 'भः प्रभुक्षोभकारकः ' इत्युक्तत्वात् भकारोऽपि नादौ ग्राह्य इति चेटुच्यते 4 Page #8 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ 44 मनौ मित्रे भयौ भृत्या- वुदासीनौ जतौ स्मृतौ । > रसावरी नीचसंज्ञौ द्वौ द्वावेतौ मनीषिभिः ॥ 1 ॥ " - anu0 मित्रगणात् द्वितीये मित्रगणे चापरमिति, तथा उदासीनाद् भृत्यगणे द्वितीये परे सति शुभजयश्च, अन्येषु सर्वगणयोगेषु न शुभमित्युक्तत्वात्, वर्णशुद्धावपि भामटवचनाद् भकारस्य संयुक्तस्यैव निषेधेन केवलस्य भगवद्वाचकत्वाच्च न दोषः, अयं च विमर्शो वृत्तरत्नाकरवृत्तौ नारायणभट्टकृतायां बोध्यः । तथा मरेत्यपशब्दे दोषो न चिन्त्यः, AM इति मन्त्रबीजस्य आदावन्ते च काव्यस्य प्रक्षेपणेन स्तोत्रसंहितोद्भावनकारित्वात्, अ इत्यक्षरं चक्रेश्वरीमन्त्रबीजमित्याम्नायिका, अत एव रघुवंशादिकालिदासकृतौ एतद् बीजमेवाङ्कः । छन्दस्त्वत्र व्स्न्त्तिल्का। तल्लक्षणं च-" उक्ता वसन्ततिलका तभजा जगौ गः " ॥ इति काव्यद्वयार्थः । / 1-2 ॥ अर्थ :- भक्त एवा देवोना नमेला मुगुटना मणिओनी प्रभाने प्रकाशित करनार, पापरूपी अंधकारना समूहनो नाश करनार, भव सागरमां पडता प्राणीओना युगनी शरूआतमां आधारभूत एवा जिनेश्वरना चरण युगलने सारी रीते नमीने, सर्वशास्त्रोना रहस्यनो बोध थवाथी उत्पन्न थयेल बुद्धिनी पटुतावाळा इन्द्रो द्वारा त्रणे जगतना चित्तने आकर्षित करनारा, उदार स्तोत्रो वडे जे जिनेश्वर स्तुति कराया छे ते प्रथम जिनेन्द्रने (श्री ऋषभदेवने) हुं पण जरूर स्तवीश. *** अथ कविना किलेति संभावनाविधानेन जिनस्तवनकरणेऽसामर्थ्यं व्यञ्जितं तर्हि कथं स्तुतौ प्रवृत्त इत्याह - , बुद्ध्या विनाऽपि विबुधार्चितपादपीठ ! स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्बमन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ॥ 3 ॥ 5 Page #9 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ दन्डान्वयः- हे विबुधार्चितपादपीठ ! विगतत्रपः अहम् बुद्ध्या विना अपि स्तोतुम् समुद्यतमतिः (अस्मि), जलसंस्थितम् इन्दुबिम्बम् सहसा ग्रहीतुम् बालम् विहाय अन्यः कः जनः इच्छ्ति। हे विबुधार्चितपादपीठ ! अहं त्वां स्तोतुं समुद्यतमतिरस्मि इत्य्न्व्य्ः। क्र्चुक्तिः। हे देवपूजितचरणन्यासस्थान ! हे भगवन् ! अहं - स्तोत्रकर्ता त्वां वर्णयितुं तत्परमना वर्ते इत्यर्थः । 'अस्मि' इति क्रियापदम् । कः कर्ता? 'अह्म्'| अकर्मको धातुः। किं कर्तुम्? 'स्तोतुम्' / कं कर्मतापन्नम्? 'त्वाम्'| कथम्? विनाऽपि'| कया? बुद्ध्या ' म्त्या। कथंभूतः? 'विगतत्रपः' लज्जारहितः । अत्रायं हेतुहेतुमद्भावः-यतोऽहं विगतत्रपः, अतस्त्वां बुद्ध्या विनाऽपि स्तोतुं समुद्यतमतिरस्मि, बुद्धिहीनो देवार्चनीयं भगवन्तं कथं स्तोष्ये इति भाव्ः। उक्तार्थे अर्थान्तरन्यासमाह - अन्यः को जनो जलसंस्थितं इन्दुबिम्बं सहसा ग्रहीतुं इच्छति-वाच्छति इत्य्न्व्य्ः। . 'इच्छति' इति क्रियाप्द्म्। कः कर्ता? 'अन्यो जनः' अपरो लोक्ः। किं कर्मतापन्नम्? इन्दुबिम्बं' च्न्द्र्म्न्न्द्द्ल्म्। किं कर्तुम्? 'ग्रहीतुं' लातुम्। कथम्? 'shsaa'| कथंभूतं इन्दुबिम्बम्? 'जलसंस्थितं' जले प्र्तिबिम्बित्म्। किं कृत्वा? 'बालं विहाय' कुमारं अव्यक्तं त्य्क्त्वा। बालो हि कदाचिज्जले प्रतिबिम्बितं चन्द्रमण्डलं दृष्ट्वा लातुं करं प्रसारयति, न पुनर्व्यक्तज्ञानवान् पुरुषः, प्रतिबिम्बे छायामात्रस्यैव भावात्, कदाचिदाकाशगतं चन्द्रमण्डलं देवादिप्रयोगाद् ग्रहीतुं शक्यते, न पुनः प्रतिबिम्बगतमित्यनेन स्वस्य बालविलसितता भगवत्स्तोत्रस्याशक्यकार्यता च उक्ता भ्व्ति। अत्र इषेः कर्तुर्जहतेश्च कर्तुवैकत्वं, तथापि विहायेतिल्यबन्तरूपो निपातो विनार्थे द्रष्टव्यः, 'बलात्कारे प्रसह्य' इति व्त्। तद्योगे च ततोऽन्यत्रापि दृश्यत इति द्वितीया । ___ अथ समासा : - पादयोः पीठं पादपीठं, विबुधैः अर्चितं पादपीठं यस्य स तत्संबोधने हे विबुधार्चितपादपीठ ! अनेन तक्षशिलापुर्यां तथा हस्तिनागपुरे kA 6 va Page #10 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / भगवदवस्थानभूमौ बाहुबलिना श्रेयांसेन कारितं पीठं सूचितम् । बुद्ध्या इत्यत्र विनायोगे तृतीया। सम्-सम्यक् प्रकारेण उद्यता मतिर्यस्य सः, तथा विशेषेण गता विगता 'नाम्नश्च0 (sA0 sU0 539) इति तत्पुरुषः, विगता त्रपा yasya sa vigttrpH| jale saMsthitaM jlsNsthitm| इन्दोर्बिम्बं इन्दुबिम्बं तत्, कर्मणि द्वितीया। ग्रहीतुमित्यत्र 'ईटो ग्रहाम्' (sA0 sU0 821) इति दीर्घ्ः॥ इति तृतीयकाव्यार्थः ॥ 3 ॥ अर्थ :- जेमना पग मूकवाना आसननी पण देवोए पूजा करेली छे एवा हे जिनेन्द्र ! लज्जारहित एवो हुं बुद्धि विना पण स्तवन करवा माटे सज्ज मति (तैयार) थयो छुं ! खरेखर, पाणीमां पडेला चन्द्रना प्रतिबिंबने एकदम ग्रहण करवा माटे बाळकने छोडीने बीजो क्यो माणस इच्छे? अथ पूर्वोक्तमेव भङ्गयन्तरेण समर्थयति - __वक्तुं गुणान् गुणसमुद्र ! शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या? / कल्पान्तकालपवनोद्धतनक्रचक्रं __ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्?॥4॥ दण्डान्वयः - हे गुणसमुद्र ! बुद्ध्या सुरगुरुप्रतिमः अपि कः शशाङ्ककान्तान् ते गुणान् वक्तुम् क्षमः?, वा कः भुजाभ्याम् कल्पान्तकालपवनोद्धतनक्रचक्रम् अम्बुनिधिम् तरीतुम् अल्म्। __he गुणसमुद्र ! ते-तव गुणान् वक्तुं कः पुरुषः क्षमः स्यात्? इत्य्न्व्य्ः। क्षमः-समर्थो भवेत् इत्य्र्थ्ः। ___ 'स्यात्' इति क्रियाप्द्म्। कः कर्ताः? 'कः' पुरुस्स्ः। किं कर्तुम्? 'वक्तुं' वाङ्मात्रेण प्त्थितुम्। कान् कर्मतापन्नान्? "गुन्नान्'| कस्य? 'ते' त्व्। कथंभूतान् तान् गुणान्? 'शशाङ्ककान्तान्' च्न्द्र्व्न्म्नोह्रान्। कथंभूतः कः न 7 0 Page #11 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ पुरुषः? 'बुद्ध्या सुरगुरुप्रतिमः' बृह्स्प्तिप्र्तिबिम्ब्ः। क्थ्म्पि। अत्राप्यर्थान्तरं न्यस्यति - वा - अथवा अम्बुनिधिं भुजाभ्यां तरीतुं कः पुरुषः अलं-समर्थः स्यात्? इत्यन्वयः । 'स्यात्' इति क्रियाप्द्म्। कः कर्ता ? 'कः' पुरुस्स्ः। कथंभूतः कः 'अलं' स्म्र्थ्ः। किं कर्तुम्? 'तरीतुं' पारं प्राप्तुम्। कं कर्मतापन्नम्? 'अम्बुनिधिं' समुद्रम् । काभ्याम् ? 'भुजाभ्याम्' / कथंभूतं अम्बुनिधिम्? 'कल्पान्तकालपवनोद्धतनक्रचक्रं' युगान्तसमयवायुना उद्धताअत्यन्तभीषणा उच्छलन्तो नक्रा-मत्स्याः चक्राः - चक्राकारजीवविशेषा यस्मिन् स तथाभूतं, यद्वा नक्राणां चक्राणि-समूहा यस्मिन्नित्यपि योज्य्म्। यथा समुद्रो भुजाभ्यां तरीतुं दुष्करस्तथा तव गुणा अप्यपारत्वाद् वर्णयितुं दुःशकाः, अत एव गुणसमुद्र इति संबोधनं युक्तमिति भाव्ः॥ . अथ समासा : - गुणानां समुद्र इव समुद्रो गुणसमुद्रः, तत्संबोधनं हे गुणसमुद्र ! कर्मधारयः उप्मित्स्मास्ः। शशः अङ्के-उत्सङ्गे यस्य स शशाङ्कः, कविप्रसिद्धिरियं, शशाङ्कवत् कान्ताः शशाङ्ककान्तास्तान्, मध्यपदलोपी स्मास्ः। सुराणां गुरुः सुरगुरुः, सुरगुरोः प्रतिमेव सुर्गुरुप्र्तिम्ः। कल्पस्य अन्तः कल्पान्तः, कल्पान्तश्चासौ कालश्च कल्पान्तकालः, कल्पान्तकालस्य पवनः कल्पान्तकालपवनः, कल्पान्तकालपवनेन उद्धताः कल्पान्तकालपवनोद्धताः, नक्राश्च चक्राश्च नक्रचक्राः कल्पान्तकालपवनोद्धता नक्रचक्रा यत्र स त्म्। अलमित्यव्ययं साम्र्थ्ये। अम्बूनि नितरां धीयन्ते अस्मिन्निति अम्बुनिधिस्तं, 'नाम्नश्च.'(सा. सू. 539) इति स्मास्ः। भुजाभ्यामित्यत्र करणे तृतीया। प्रवहणादिना अम्बुनिधिः सुतरः, न पुनर्भुजाभ्यां itytishyaalNkaarH| तरीतुमित्यत्र 'ईटो ग्रहाम्' (सा. सू. 821) इति दीर्घ्ः॥ इति चतुर्थ काव्यार्थः । / 4 / / अर्थ: हे गुण समुद्र!चन्द्र जेवा उज्जवल आपना गुणोने बुद्धि वडे बृहस्पति जेवो पण बोलवा माटे कोण समर्थ थाय? अथवा कल्पान्तकाळना पवनथी उछळता मगरना समूहवाळा सागरने बे हाथ वडे तरवा माटे कोण समर्थ थाय? * * * का 8 | Page #12 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ अथैवमशक्यकार्यतां दृढीकृत्य प्रवृत्तिहेतुमाह सोऽहं तथापि तव भक्तिवशान्मुनीश ! कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्रं नाभ्येति किं निजशिशोः परिपालनार्थम् ॥ 5 ॥ - दण्डान्वय :- तथापि मुनीश ! सः अहम् विगतशक्तिः अपि तव भक्तिवशात् स्तवम् कर्तुम् प्रवृत्तः मृग: आत्मवीर्यम् अविचार्य प्रीत्या निजशिशोः परिपालनार्थम् किम् मृगेन्द्रम् न अभ्येति ? | , हे मुनीश ! तथापि सोऽहं स्तवं कर्तुं प्रवृत्तोऽस्मि इत्यन्वयः । कर्तरि उक्तिः। 'यत्रान्यत् क्रियापदं न श्रूयते तत्र अस्तिर्भवन्त्यादिपरः प्रयुज्यत इति न्यायादत्र 'अस्मि' इति क्रियापदम् । कः कर्ता ? 'सः' 'अहं विगतत्रपः' ityaadivishessnnvishissttH| कथंभूतः अहम् ? ' प्रवृत्तः ' कृतारम्भः । किम् ? 'क्र्तुम्'| कं कर्मतापन्नम् ? 'स्तवं' स्तोत्रम् । 'स्तवः स्तोत्रं स्तुतिर्नुतिः' (अभि. का. 2, श्लो.183) इति हेमसूरयः । कथम् ? ' तथापि ' / सुरगुरुणाऽपि दुष्करस्तवने मादृशमन्दधियः सर्वथा असमर्थत्वेऽपि । तत्र हेतुमाह । कस्मात् हेतोः ? 'भक्तिवशात्' आन्त्र्प्रीतिब्लात्। कस्य? 'तव' / कथंभूतः अहम् ? 'विगतशक्तिरपि' निश्चितस्वकीयासामर्थ्योऽपि । अत्रान्वये द्वावपिशब्दौ अत्यन्तासङ्गत्यदर्शनेन वक्ष्यमाणां बहुश्रुतोपहसनीयतां प्राहतुः । असमर्थस्यापि प्रवृतौ हेतुं सूचयन्नर्थान्तरमाह - मृगो मृगेन्द्रं किं नाभ्येति ? इत्यन्वयः । कर्तरि उक्तिः । 'अभ्येति' इति क्रियापदम् । सन्मुखं यातीत्यर्थः । कथम् ? 'न', काक्वा अपितु अभ्यत्येव । कः कर्ता ? 'मृगः' हरिणः । कं कर्मतापन्नम् ? 'मृगेन्द्रं' सिंहम् । किं कृत्वा ? 'प्रीत्या' स्नेहेन 'आत्मवीर्यं' स्वबलम् 'अविचार्य' avimRshy। किमर्थम् ? 'निजशिशोः परिपालनार्थं " स्वबालकरक्षणाय । अत्रार्थे यथा सर्वथा मृगस्य सामर्थ्यं नास्ति तथापि स 9 Page #13 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / मृगः स्नेहपरवशस्तद्रक्षणाय प्रवर्तते, तथाऽहमपि त्वद्भक्तिवशात् प्रवृत्तोऽस्मीति भावः । / अथ समासा : - तेन प्रकारेण तथा इत्य्व्य्य्म्। भक्तेर्वशः भक्तिवशः, तस्मात् bhktivshaat। मुनीनामीशः मुनीशः, तत्संबोधने हे muniish!| स्तवनं स्तवः, तं स्त्व्म्। विशेषेण गता विगता, 'नाम्नश्च.' (सा. सू. 539) इति समासः, विगता शक्तिर्यस्य स vigtshktiH। प्रवर्तते स्म इति प्र्वृत्त्ः। आत्मनो वीर्यं आत्मवीर्यं, तद् आत्म्वीर्य्म्। न विचार्य अविचार्य्। मृगाणामिन्द्र इव इन्द्रः मृगेन्द्र्स्त्म्। अभ्येतीत्यत्र 'iN gatau' धातुः अभिपूर्वः अदादिः। निजश्चासौ शिशुश्च निजशिशुः कर्मधारयः, तस्य निजशिशोः, निजस्य शिशुरिति तत्पुरुषः kaushlyaam। 'निजः पुनः (अभि. का. 3, श्लो. 225) 'आत्मीयः स्वः स्वकीयञ्च' (अभि. का. 3. श्लो. 226) इति हेम्सूर्य्ः। परिपालनस्य अर्थःप्रयोजनं यस्य क्रियायां तत् प्रिपाल्नार्थ्म्। क्रियाविशेषणत्वात् नपुंसकत्वं अत एव ईशार्थमिति किरातार्जुनीयायां काव्यवृत्तौ घण्टापथमध्ये ईशार्थ यथा तथेति क्रियाविशेषणं, अर्थेन, नित्यसमासः सर्वलिङ्गता च वाच्या इति, परिपालनायेति परिपालनार्थं, 'तदर्थार्थेन' (सिद्ध. a. 3, पा. 1, सू. 72) इति हैमवचनात्, अर्थशब्देन स्मास्स्त्त्पुरुस्स्ः॥ इति प्न्य्च्म्काव्यार्थ्ः॥ 5 / / / अर्थ: हे मुनीश ! ते हुं (स्तुति करवा माटे अशक्त ) तो पण भक्तिना वशथी शक्ति रहित एवो पण स्तुति करवा माटे प्रवृत्त थयो छुं, केमके पोताना बच्चाना परिपालन माटे स्नेहवडे आत्मबळने विचार्या विना हरण सिंहनी सामे नथी थतुं शुं? अथ भगवद्भक्तिप्रवृत्तत्वादेव मत्कृतावपि पण्डितप्रवृत्तिहेतुरिदं भविष्यति इत्याह - अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते ब्लान्माम्। यत् कोकिलः किल मधौ मधुरं विरौति त्च्चारुचूत्क्लिकानिक्रैखेतुः॥6॥ kA 10 / Page #14 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ स्त्वत्पादपङ्कजवनायिणः 'त्त्पुरुस्स्ः'| पुनर्जनाः किंभूताः? "विजितदुजयजेयपक्षाः' praabhuutotkttshtrugnnaaH| जेतुं योग्या जेयाः, जेयानां पक्षो जेयपक्षः 'तत्पुरुषः', दुःखेन जयो यस्य स दुर्जयः 'बहुव्रीहिः', दुर्जयश्चासौ जेयपक्षश्च दुर्जयजेयपक्षः 'कर्मधारयः', विजितो दुर्जयजेयपक्षो यैस्ते विजितदुर्जयजेयपक्षाः 'भुव्रीहिः'| युद्धे किंभूते? 'कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे' कुन्ताभिन्नानां पाटितानां गजानां-हस्तिनां शोणितं-रुधिरं तदेव वारिवाहो-जलप्रवाहस्तस्मिन् वेगावतारात्-त्वरितप्रवेशात् तरणे-प्लवने आतुरैः-व्याकुलैर्योधैर्भीम-भयानकं त्स्मिन्। कुन्तानां अग्राणि कुन्ताग्राणि 'तत्पुरुषः', कुन्तायैर्भिन्नाः कुन्ताग्रभिन्नाः 'तत्पुरुषः', कुन्ताग्रभिन्नाश्च ते गजाश्च कुन्ताग्रभिन्नगजाः 'कर्मधारयः', कुन्ताग्रभिन्नगजानां शोणितं कुन्ताग्रभिन्नगजशोणितं तत्पुरुषः', वारिणो वाहो वारिवाहः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितमेव वारिवाहः कुन्ताग्रभिन्नगजशोणितवारिवाहः 'कर्मधारयः', वेगेनावतारो वेगावतारः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहस्य वेगावतारः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारः ('तत्पुरुषः'), तरणे आतुराः तरणातुराः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारात् तरणातुराः कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुराः 'तत्पुरुषः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुराश्च ते योधाश्च कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधाः 'कर्मधारयः', कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधैर्भीमं कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमं तस्मिन् 'त्त्पुरुस्स्ः'| इत्येकोनचत्वारिंशत्तमवृत्तार्थः ॥ 39 ॥ * * * अथ जलापदं प्रशमयन्नाह - अम्भोनिधावित्यादि व्याख्या - हे भवोदधिपोत ! अम्भोनिधौ- समुद्रे अम्भो निधीयते' मा 100 Page #15 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / स्मिन्नित्यम्भोनिधिस्तस्मिन् 'तत्पुरुषः', सांयात्रिका जना भवतः स्मरणात् त्रासम्-आकस्मिकं भयं विहाय - त्यक्त्वा व्रजन्ति-क्रमेण स्वस्थानं यान्ति। जनाः किंलक्षणाः? 'रङ्गत्तरङ्गशिखरस्थितयानपात्राः' उच्छ्ल्त्क्ल्लोलाग्र्व्र्तिवाह्नाः। रङ्गन्तश्च ते तरङ्गाश्च रङ्गत्तरङ्गाः 'कर्मधारयः', रङ्गत्तरगाणां शिखराणि रङ्गत्तरङ्गशिखराणि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरेषु स्थितानि रङ्गत्तरङ्गशिखरस्थितानि 'तत्पुरुषः', रङ्गत्तरङ्गशिखरस्थितानि यानपात्राणि येषां ते रङ्गत्तरङ्गशिखरस्थितयानपात्राः 'भुव्रीहिः'| अम्भोनिधौ कथंभूते? 'क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ' क्षुभिताः - क्षोभं गताः भीषणानि-रौद्राणि नक्रचक्राणि- दुष्टजलजन्तुवृन्दानि पाठीनपीठौ-मत्स्यभेदौ च भयदो-भयोत्पादक उल्बणः-प्रकटो वाडवाग्निः-वडवानलश्च यत्र स त्स्मिन्। नक्राणां चक्राणि नक्रचक्राणि 'तत्पुरुषः', भीषणानि च तानि नक्रचक्राणि च भीषणनक्रचक्राणि 'कर्मधारयः', पाठीनाश्च पीठाश्च पाठीनपीठाः 'द्वन्द्वः', वाडवश्चासावग्निश्च वाडवाग्निः 'कर्मधारयः', उल्बणश्चासौ वाडवाग्निश्च उल्बणवाडवाग्निः 'कर्मधारयः', भयं ददातीति भयदः 'तत्पुरुषः', भयदश्चासावुल्बणवाडवाग्निश्च भयदोल्बणवाडवाग्निः 'कर्मधारयः', भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः 'द्वन्द्वः', क्षुभिता भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्निस्तस्मिन् 'क्र्म्धार्य्ः'| इति चत्वारिंशत्तमवृत्तार्थः । / 40 ॥ अथ रोगभयं भिन्दन्नाह-उद्भूतेत्यादि ___ व्याख्या - हे कर्मव्याधिविध्वंसनधन्वन्तरे ! मा-नरा उद्भूतभीषणजलोदरभारभुग्नाः-उत्पन्नरौद्रोदरवृद्धिभारवक्राः, भग्ना इति पाठे tu kA 101 na Page #16 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ भग्ना-मोटिताः । जलेन युक्तमुदरं जलोदरं 'तत्पुरुषः', भीषणं च तज्जलोदरं च भीषणजलोदरं 'कर्मधारयः', उद्भूतं च तद् भीषणजलोदरं चोद्भूतभीषणजलोदरं 'कर्मधारयः', उद्भूतभीषणजलोदरस्य भार उद्भूतभीषणजलोदरभारः "तत्पुरुषः' उद्भूतभीषणजलोदरभारेण भुग्नाः उद्भूतभीषणजलोदरभारभुग्नाः "तत्पुरुषः', शोच्यादीनां दशाम्-अवस्थाम् उपगताः -प्राप्ताः। 'च्युतजीविताशाः' ग्लित्जीवित्वान्य्छाः। जीवितस्याशा जीविताशाः 'तत्पुरुषः', च्युता जीविताशा येभ्यस्ते 'भुव्रीहिः'| एवंभूताः सन्तो माः त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः - भ्व्च्च्र्न्न्क्म्ल्रेन्नुसुधालिप्त्व्पुस्स्ः। तव पादौ त्वत्पादौ 'तत्पुरुषः', पङ्के जायते इति पङ्कजे 'तत्पुरुषः', त्वत्पादावेव पङ्कजे त्वत्पादपङ्कजे 'कर्मधारयः', त्वत्पादपङ्कजयो रजः त्वत्पादपङ्कजरजः 'तत्पुरुषः', त्वत्पादपङ्कजरज एव अमृतं त्वत्पादपङ्कजरजोऽमृतं 'कर्मधारयः', त्वत्पादपङ्कजरजोऽमृतेन दिग्धं त्वत्पादपङ्कजरजोऽमृतदिग्धं 'तत्पुरुषः', त्वत्पादपङ्कजरजोऽमृतदिग्धं देहं येषां ते त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः 'भुव्रीहिः'| मकरध्वजतुल्यरूपाः - काम्मूर्त्य्ः। कमनीयकान्तय इत्य्र्थ्ः। मकरो ध्वजे यस्य स मकरध्वजः 'बहुव्रीहिः', मकरध्वजस्य तुल्यं मकरध्वजतुल्यं 'तत्पुरुषः', मकरध्वजतुल्यं रूपं येषां ते मकरध्वजतुल्यरूपाः 'भुव्रीहिः'| 'भवन्ति' स्युः। यथा सुधापानात् सर्वरोगनाशः, तथा भगवत्पादपद्माश्रयणादपि sklvyaadherupshmH| इत्येकचत्वारिंशत्तमवृत्तार्थः । / 41 ॥ * * * अथ बन्धनभयं भिन्दन्नाह - आपादेत्यादि व्याख्या - हे चक्रेश्वरीचर्चितचरण ! मनुजाः-मनुष्या भ्व्न्ति। मनुजाः किंलक्षणाः? 'विगतबन्धभयाः' विध्व्स्त्ब्न्ध्न्क्भीत्य्ः। बन्धस्य भयं का 102 ला Page #17 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ बन्धभयं 'तत्पुरुषः', विगतं बन्धभयं येभ्यस्ते विगतबन्धभयाः 'भुव्रीहिः'| कथम् ? 'स्वयम्' आत्मनैव । कथम् ? 'सद्यः' शीघ्रम् । मनुजाः किं कुर्वन्तः ? 'स्मरन्तः ' ध्यायन्तः । कं कर्मतापन्नम्? 'त्वन्नाममन्त्रं'"OM 'श्री ऋषभाय नमः' इति पदम् । तव नाम त्वन्नाम 'तत्पुरुषः ', त्वन्नामैव मन्त्रस्त्वन्नाममन्त्रस्तं 'कर्मधारयः । कथम् ? 'अनिशं' सदा । मनुजाः कथंभूता अपि ? 'उरुशृङ्खलवेष्टिताङ्गाः ' गुरुलोह्दाम्व्याप्त्व्पुस्स्ः। उरवश्च ते शृङ्खलाश्च उरुशृङ्खलाः 'कर्मधारयः', उरुशृङ्खलैर्वेष्टितानि उरुशृङ्खलवेष्टितानि 'तत्पुरुषः', उरुशृङ्खलवेष्टितानि अङ्गानि येषां ते उरुशृङ्खलवेष्टिताङ्गाः 'बहुव्रीहिः । कथम् ? 'आपादकण्ठं' पादगलं याव्त्। पादौ च कण्ठश्च पादकण्ठं समाहारद्वन्द्वः' / 'प्राणितूर्यसेनाङ्गानां द्वन्द्वैकवद्भावः' इति । पादकण्ठं मर्यादीकृत्य आपादकण्ठम् 'अव्य्यीभाव्ः'| मनुजाः पुनः किंभूताः ? 'बृहन्निगडकोटीनिघृष्टजङ्घाः' विकटान्दुकाग्रपीडितजङ्घाः । बृहच्चासौ निगडश्च बृहन्निगड : 'कर्मधारयः', बृहन्निगडस्य कोटिर्बृहन्निगडकोटिः 'तत्पुरुषः', बृहन्निगडकोट्या निघृष्टे बृहन्निगडकोटिनिघृष्टे ऽतत्पुरुषः ', बृहन्निगडकोटिनिघृष्टे जङ्घे येषां ते बृहन्निगडकोटिनिघृष्टजङ्घाः 'बहुव्रीहिः ' / कथम् ? 'गाढं' निबिद्द्म्। इति द्विचत्वारिंशत्तमवृत्तार्थः ॥ 42 ॥ *** अथाष्टभयनाशेन स्तवं सङ्क्षिपन्नाह - मत्तेत्यादि व्याख्या - हे अमेयमहिमन् ! तस्य प्राणिनो भयं -भीतिराशु तत्कालं नाशं-क्षयम् उपयाति-गच्छति इवोत्प्रेक्षते भिया-भयेन, यो मतिमान् - प्राज्ञः, मतिरस्यास्तीति मतिमान् तावकं भवदीयं तवायं तावकस्तं इमं - प्रयुक्तस्वरूपं स्तवं स्तोत्रमधीते - पठति । भयं किंविशिष्टम् ? 'मत्तद्विपेन्द्र 1 मृगराज 2 दवानला 3 हि 4 सङ्ग्राम 5 वारिधि 6 mahodara 103 - Page #18 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / 7 बन्धनो 8 स्थ्म्'| द्विपानामिन्द्रो द्विपेन्द्रः "तत्पुरुषः', मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः ('कर्मधारयः'), मृगाणां राजा मृगराजः 'तत्पुरुषः', दवश्चासावनलश्च दावानलः 'कर्मधारयः', वारीणि धीयन्तेऽस्मिनिति वारिधिः, महच्च तदुदरं च महोदरं 'कर्मधारयः', मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामावारिधिमहोदरबन्धनानि 'द्वन्द्वः', मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनेभ्यः उत्थं मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं 'त्त्पुरुस्स्ः'| गजेन्द्र 1 सिंह 2 दावाग्नि 3 सर्प 4 रण 5 समुद्र 6 जलोदर 7 बन्धनो 8 त्प्न्न्म्। इति त्रिचत्वारिंशत्तमवृत्तार्थः । / 43 / / * * * अथ स्तवप्रभावसर्वस्वं कविराह - स्तोत्रेत्यादि व्याख्या - हे 'जिनेन्द्र' ! केवलिपते ! / जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| इह जगति यो जनो-लोकोऽजस्रम्-अनवरतं तवभवतः स्तोत्रस्रजं-स्तवनमालां, स्तोत्रमेव स्रक् स्तोत्रस्रक् तां 'कर्मधारयः', बहुपदगर्भितत्वात् स्तोत्रस्य मालोपमानं, कण्ठगतां - निजकण्ठलुण्ठितां धत्ते-करोति प्त्थ्तीत्य्र्थ्ः। स्तोत्रस्रजं किंभूताम्? 'निबद्धां' र्चिताम्। कैः? 'गुणैः' पूर्वोक्तज्ञानदर्शनचारित्ररूपैः दवरकैः । केन ? 'मया' shriimaantunggsuurinnaa| कया? 'भक्त्या' भाव्पूर्व्म्। स्तोत्रस्रजं किंलक्षणाम्? 'रुचिरवर्णविचित्रपुष्पां' रुचिरा-मनोहरा वर्णा-अकाराद्या द्विपञ्चाशदेव विशेषणाद् भूतानि(?) स्पृहणीयानि विचित्राणि यमकश्लेषानुप्रासद्वयर्थादीनि तान्येव च पुष्पाणि यस्यां सा रुचिरवर्णविचित्रपुष्पा (ताम्)| रुचिराश्च ते वर्णाश्च रुचिरवर्णाः 'कर्मधारयः', रुचिरवर्णाश्च विचित्राणि च रुचिरवर्णविचित्राणि 'द्वन्द्वः', रुचिरवर्णविचित्राण्येव पुष्पाणि nA 104 | Page #19 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ यस्यां सा रुचिरवर्णविचित्रपुष्पा तां 'बहुव्रीहिः'; अथवा रुचिरवर्णा एव विचित्राणि - पञ्चवर्णतया मनोज्ञानि पुष्पाणि यस्यां सा (ताम्), कुसुमानां पञ्चवर्णत्वं प्रसिद्धमेव, अतो विचित्रेतिपदं पुष्पस्यैव vishessnnm। तं-पुरुषं लक्ष्मी - राज्यस्वर्गोपवर्गसत्का श्रीः अवशा-तद्गतचित्ता । पुरुष किंलक्षणम्? 'मानतुंगं' पूजोन्न्त्म्। मानेन तुङ्गो मानतुङ्गस्तं मानतुङ्गं 'त्त्पुरुस्स्ः'| मानतुङ्गमिति विशेषणं कथयता स्तोत्रका कविना मानतुङ्ग इति स्वनाम बन्धननिगडाधुपद्रवनाशो raajprsaadshcaasuuci| 'समुपैति' समन्तात् पार्श्वमायातीति mngglm॥44॥ ॥ iti भक्तामरस्तोत्रवृत्तिः समाप्ता । / श्रीमत्तपगणगगना - ग्न्न्दिन्म्न्निहीर्विज्य्सूरीन्नाम्। शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन ॥ 1 ॥ नयनशररसेन्दु (1652) मिते, वर्षे वैराटनाम्नि वरनगरे । बालजनविबोधार्थं, विजयदशम्यां हि स(सा) समास (प्ता?) ॥ 2 ॥ - युगलम् श्लोकानां षट्शती षोडशोत्तरा समजायत प्रत्यक्षरं गणनया वृत्तौ संख्या निवेदितात्र, अङ्कतोऽपि 616, सूत्रसहितवृत्तेस्रन्थाग्रं 696 स्माप्त्म्॥ सकलपण्डितशिरोमणिपण्डितश्रीश्रीकेसरसागरगणिशिष्यगणि अनन्तसागरलिपीकृतं संवत् 1763 वर्षे मृगशिरवदि 4 (दि) दिने श्रीआयुपुरनगरे shriishaantijinprsaadaat|| shriirstu|| कल्याणमस्तु । / शुभं भवतु । / छ । छ । * * * ना 105 | Page #20 -------------------------------------------------------------------------- ________________ श्री गुणाकरसूरिविरचिता ॥ भक्तामरस्तोत्रविवृत्तिः ॥ पूजाज्ञानवचोऽपाया - पगमातिशयाद्भुतम् । श्रीनाभेयं नमस्कुर्वे, सर्वकल्याणकारकम् ॥ 1 ॥ - अनुष्टप् महारजतसद्वर्णं, महानन्दविभूषणम् । / ___ महावीरं जिनं वन्दे, महामोहतमोऽपहम् ॥ 2 ॥ श्रुतदेवीप्रसादेन, भक्तामरवरस्तवे । / वार्ताः काश्चिच्चमत्कार--कारिणीः सार्थिका प्रथे ॥ 3 ॥ भक्तामर0 यः संस्तुत0 इत्यनयो र्व्याख्या - तद्यथा - पुराऽमरावतीजयिन्यां श्रीउज्जयिन्यां पुरि वृद्धभोजराजपूज्योऽधीतशास्त्रपूरो मयूरो नाम पण्डितः प्रतिवसति स्म, तज्जामाता बाणः, सोऽपि विचक्षणः । द्वयोरन्योऽन्यं मत्सरः । उक्तं च - "न सहन्ति इक्कमिक्कं, न विणा चिट्ठन्ति इक्कमिक्केण । रासहवसहतुरङ्गा, जूआरा पण्डिया डिम्भा ॥ 1 ॥ '' - आर्या अन्येधुर्विवदमानौ तौ भूपेनोक्तौ - भो पण्डितौ ! युवां काश्मीरान् गच्छतम्, तत्र भारती' यं पण्डितमधिकं मन्यते स एवोत्कृष्टः । तौ सपाथेयौ चेलतुः माधुमतान् । पथि व्रजन्तौ सभरणप्रष्ठौहां पञ्चशती दृष्ट्वा बालीवर्दिकान् पप्रच्छतुः - अत्र किम्?| त ऊचुः-ओमकारवृत्तिपुस्तकानि । पुनर्वृषभपञ्चशतीं दृष्ट्वा यावद् द्विसहस्रीं ददृशतुः, सर्वेष्वोंकारविवरणमपूर्वं मत्वा गतगर्त ब्भूव्तुः। तौ क्वाप्येकत्र सुस्सुप्तुः। जागरितो मयूरो वाण्या "शतचन्द्रं नभस्तलम्' इति समस्यापदं वदन्त्या, अर्थोत्थितेन तेन - 1. सरस्वती । 2. काश्मीरान् । 3. सरस्वत्या । ना 106 | Page #21 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / दामोदरकराघात - विह्व्लीकृत्चेत्सा। दृष्टं चाणूरमल्लेन, शतचन्द्रं नभस्तलम् ॥ 1 ॥ इति पूरिता समस्या । बाणोऽपि तथैव पृष्टः, हुंकारं कृत्वा तेनापि कथिता - यस्यामुत्तुङ्गसौधान - विलोलवदनाम्बुजैः । विरराज विभावा~, शतचन्द्रं नभस्तलम् ॥ ॥ देव्योक्तम् - द्वावपि कवी, शास्त्रज्ञौ च, परं बाणो हुंकारकरणेन न्यूनः, इयमोंकारवृत्तिपुस्तकावली मया दर्शिता, गीर्देवीकोशस्य कः पारं प्राप्तः? उक्तं च - "मा वहौ कोइ गव्वं, इत्य युगे पण्डिओ अहं चेव्। आ सव्वन्नाओ पुण, तरतमजोगेण मैविहवा ॥ 1 ॥ " - आर्या इति, तयोः सख्यं कारितं सरस्वत्या, बहिर्वृत्त्या मिलितौ तौ चलितो, स्वगृहं प्रति क्रमेण प्राप्तौ, राजानमसेविषातां प्राग्वत् । उक्तं च - "मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुर्गास्तुर्न्ग्गैः। मूर्खाश्च मूखैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥ 1 ॥ " - उपजातिः एकदा बाणस्य स्वस्त्रिया सह प्रणयकलहः स्न्य्ज्ज्ञ्ये। सा कामिनी मानिनी मानं नामुन्य्च्त्। रजनी बहुरगमत् । मयूरः शरीरचिन्तार्थं व्रजन तं भूभागमागमत्, वातायने दम्पत्योर्ध्वनिं श्रुत्वा तस्थौ । पतिव्रते ! क्षमस्वापराधमेकम्, न पुनः कोपयिष्ये त्वामित्युक्त्वा बाणः पत्नीपादयोरपतत् । सा सनूपुरेण चरणेन तं जघान । 'तुलाकोटिक्वणश्रवणान्नम्ररमणापमाननाद् दूनो गृहगवाक्षाधोभागस्थो मयूरोऽभवत् । बाणस्तु नव्यं पद्यमपाठीत् 1. तुलाकोटिः-नूपुरम् । ना 107 ना Page #22 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / गतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो धूर्णित इव । प्रणामान्तो मानस्त्यजसि न यथा त्वं क्रुधमहो ! कुचप्रत्यासत्या हृदयमपि ते सुभु ! कठिनम् । / 1 / / - शिखरिणी इति श्रुत्वा मयूरो बाणमभाणीत्-सुभ्रपदं मा वादीः, सकोपनत्वाच्चण्डि ! कठिनमित्थं पठेत्याकर्ण्य सा सती मुखस्थताम्बूलरसक्षेपात् कुष्ठी भवेति पुत्रीचरित्रप्रकाशकं तं शशाप । तत्क्षणं कुष्ठमण्डलान्यभवंस्तत्तनौ । बाणः प्रातः पूर्वमेव नृपपर्षदं यातो वरकवस्त्रं परिधाय समेतं मयूरं प्रति 'आविउ वरकोढी' इति श्लिष्टं वच उवाच । राज्ञा तद् ज्ञात्वा दृष्ट्वा च कुष्ठं निर्गमय्यागन्तव्यमित्यवादि म्यूर्ः। स सूर्यप्रासादे स्थिरीभूयैकमना उपविश्य - जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं रक्ताः सिक्तैरिवौघैरुदयगिरितटीधातुधाराद्रवस्य । आयान्ता तुल्यकालं कमलवनरुचेर्वारुणा वो विभूत्यै ___ भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ 1 ॥ - स्रग्धरा इत्यादिवृत्तशतेन सूर्यं तुस्स्त्ताव्। शीर्णघाणाङ्घ्रिपाणीन् वणिभिरपघनैर्घर्घराव्यक्तघोषान् दीर्घाघातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । धर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिनिर्विघ्नवृत्ते - दत्तार्थाः सिद्धसद्धैर्विदधतु घृणयः शीघ्रमहोविघातम् ॥ 1 ॥ - स्रग्धरा __ इत्येतस्मिन् षष्ठे वृत्ते पठिते प्रत्यक्षीभूतो जगत्कर्मसाक्षी । मयूरो नत्वा (त) उवाच-देव ! कुष्ठं निर्ग्म्य्। सूरः प्राह-हे भद्र ! अहमपि वडवारूपरत्नादेव्या अनिच्छाभिगमाच्छापकुष्ठमनुभवाम्यद्यापि पदयोः, तव तु सतीशापकुष्ठमेककिरणदानादाच्छादयिष्यामीत्युक्त्वाऽगान्नभो नभोमणि । स चैककरस्तदङ्गमावृत्य कुष्ठमनीनशत्, जनो रञ्जितः, राजा तमपूजयत् । मयूरमहिममत्सरी बाणः पाणिचरणौ वर्धयित्वा कृतप्रतिज्ञः ना 108 Page #23 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / मा भाङ्क्षीविभ्रमं भूरधरविधूरता केयमस्यास्यरागं प्राणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ? इत्युद्यत्कोपकेतून् प्रकृतिमवयवान् प्रापयन्त्येव देव्या न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून संहरन्नहिरहः ॥ 1 ॥ इत्यादिकाव्यशतेन चण्डिकां नुनाव । आद्यवृत्तस्य षष्ठे वर्णे साक्षाद्भूता चण्डी तच्चतुरङ्गानि पुनर्नवीचकार । ततस्तस्यापि महती पूजा राज्ञा चक्रे । तयोर्महिमानं महीयांसमालोक्य किं शिवदर्शनं विनाऽन्यत्राप्येतादृक्षसप्रभावकवित्वशक्तिकलितः कोऽप्यस्ति? इति पार्षद्यानपृच्छत् shriibhojH। राजमन्त्री श्रावकोऽवक्- देव ! शान्तिस्तवविधातृश्रीमानदेवाचार्यपट्टमुकुटाभयहरभत्तिभरस्तवादिकरणप्रकटाः श्रीमानतुङ्गसूरयः श्वेताम्बराः सन्ति । आनायिता नृपेण, प्राप्ताः पर्षदं, राजदत्तासनासीनाः - जटाशाली गणेशार्थ्यः, शङ्करः शाङ्कराङ्कितः । युगादीशः श्रियं कुर्याद्, विलसत्सर्वमङ्गलः ॥ 1 ॥ इत्याशिषं प्रोचुः, पृष्टाश्च काञ्चन कवित्वकलां वित्थेति । ते ऊचुः - महाराज ! यदि निगडबद्धमात्मानं मोचयित्वा निस्सरामि तदा कोऽप्यादिदेवप्रभावो ज्ञ्येय्ः। ततो राज्ञा लोहभारशृङ्खलनद्धसर्वाङ्गाः सतालकद्विचत्वारिंशन्निगडनियन्त्रिता उत्पाट्य प्राज्यकपाटसम्पुटयुक्तगृहान्तः क्षिप्ताः, एकैकेन वृत्तेनैकैकान्दुकतालकभञ्जनाङ्गीकारं कारिताश्च । मुक्ताःप्राहरिका बहिः । प्रभुभिर्भक्तामरेत्यादिस्तवं च्क्रे। बन्धनानि तुत्रुटुः क्रमेण । एके वदन्ति द्विचत्वारिंशता वृत्तेनैकेन निगडाः पेतुः, तालकभङ्गोऽजनिष्ट, कपाटसम्पुटः स्वयमेवोदघटिष्ट, प्राहरिकैः सह बहिरागताः सूरयः, नमस्कृता भोजेन, सिंहासनमारोपिताश्च । अदमुयङभूद् भूपः, जैनदर्शनं सकलमिति मेने॥ / / इति स्तवमूलप्रबन्धः । / 1. अमुं अञ्चतीति अदमुयङ् एतत्पूजकः । ना 109 | Page #24 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ दण्डान्वयः - श्रुतवताम् परिहासधाम अल्पश्रुतम् माम् बलात् त्वद्भक्तिः एव मुखरीकुरुते किल मधौ कोकिलः यत् मधुरं विरौति तत् चारुचूत्क्लिकानिक्रैखेतुः। हे मुनीश ! मां त्वद्भक्तिरेव मुखरीकुरुते इत्य्न्व्य्ः। 'मुखरीकुरुते' इति क्रियाप्द्म्। वाचालं कुरुते इत्य्र्थ्ः। का की? 'त्वद्भक्तिः' तवानुरागः कं कर्मतापन्नम्? 'माम्'| कस्मात् ? 'बलात्' ह्त्थात्। कथंभूतं माम्? 'अल्पश्रुतं' न bhushaastrjnym। पुनः किंवि0 माम्? 'श्रुतवतां' शास्त्रज्ञानां 'परिहासधाम' हास्य्स्थान्म्। उक्तार्थे युक्तिमाह- 'किल' इति स्त्ये। कोकिलः यत् मधौ मधुरं विरौति इत्य्न्व्य्ः। 'विरौति' इति क्रियाप्द्म्। ज्ल्प्तीत्य्र्थ्ः। कः कर्ता? 'कोकिलः' पिक्ः। किं कर्मतापन्नम्? 'य्त्'| 'मधुरं' priym। kasmin? 'mdhau'vsnte| यत्तदोर्नित्याभिसम्बन्धात् तदिति । _ 'तत्र चारुचूतकलिकानिकरैकहेतुः', 'भवति' इति shessH। 'भवति' इति क्रियाप्द्म्। कः कर्ता? 'चारुचूतकलिकानिकरैकहेतुः' मनोहर आम्रमञ्जरीसमूह एव एकः- अद्वितीयो हेतुः-कार्न्न्मित्य्र्थ्ः। आममञ्जरीकवलीकरणेनैव तत्कूजने माधुर्यं भवति इति भाव्ः। तथापि (थैव) ममापि स्तवनप्रवृत्तौ मुख्यो हेतुस्त्वद्भक्तिरेवेति हृद्य्म्॥ अथ समासा :- अल्पं श्रुतं यस्य स त्म्। प्रशस्तं बहु श्रुतं येषां ते श्रुतवन्तस्तेषाम्, 'भूम्नि प्रशंसायां वा म्तुप्'| यदुक्तं (श्रीकात्यायनवार्तिकपाठे 3183) "भूमनिन्दाप्रशंसासु, नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां, प्रायो मत्वादयो मताः ॥ 11 ॥ " - anu0 श्रुतं विद्यते येषां ते श्रुतवन्तः, तेस्साम्। परिहसनं-परिहासः, परिहासस्य धाम परिहासधाम त्त्पुरुस्स्ः। तव भक्तिस्त्वद्भक्तिः । एवेति nishcye। मुखं-वाग् अस्यास्तीति मुखरः, 'मध्वादिभ्यो रः' (सिद्ध. a. 7, पा. 2, सू. 26) इति हैमवचनात् अस्त्यर्थे रप्रत्ययः, अमुखरं मुखरं कुरुते इति मुखरीकुरुते, च्चिप्र्त्य्य्ः। चारुश्चासौ चूतश्च चारुचूतः चारुचूतस्य कलिकाः चारुचूतकलिकाः, चारुचूत mA 11 | Page #25 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / अथ स्तवार्थ उच्यते, यथा - सम्यग् जिनपादयुगं प्रणम्य किल अहमपि तं प्रथमं जिनेन्द्रं स्तोष्ये इति सम्बन्धः । जिनस्य-प्रथमतीर्थकृतः पादौ-चरणौ तयोर्युग-युग्मं जिनपादयुगं, सम्यक्-त्रिकरणशुद्ध्या नत्वा । किम्भूतम्? भक्ताः -परिचर्यायुक्ता येऽमरा - देवास्तेषां नमस्कारवशात् प्रणता-नम्रा ये मौलयो मुकुटानि शिरांसि वा तेषु तेषां वा ये मणयः - चन्द्रकान्तादयस्तेषां प्रभारुचयस्तासां भक्तामरप्रणतमौलिमणिप्रभाणां, उद्द्योतयतीत्यद्योतकं प्रकाशकं तत्; दलितं-क्षिप्तं पापमेव तमोवितानं-ध्वान्तजालं येन तत्; ऋजुजडनराणां शिल्प-नीति-लिपि-कलादर्शनात् च चतुः-पुरुषार्थप्रकटनात् (चतुष्षष्टिमहिलागुणदर्शनात्) द्विविधधर्मप्रकाशनाद् वा भगवता सुषमदुष्षमाप्रान्तेऽपि युगादिः कालः कृतः, अतो युगादौ, भवो-जन्मजरामरणरूपः संसारः, स एव जलं, तत्र भवजले पततां -मज्जतां जनानांभव्यसत्त्वानामालम्बनम्-आधारः sdupdeshaat। अथ सामान्यजिनपादयुगं प्रणम्य युगादौ प्रथमसमवसरणे तीर्थप्रवर्तनाद् यथा जले पततां द्वीपं यानपात्रं वाऽऽलम्बनं तथा भवे निमज्जतां जिनपादारविन्दमेवाधारः । किलेत्यव्ययं स्त्याग्म्म्न्ग्ग्लार्थ्वाचि। अहमपि-मानतुङ्गाचार्योऽज्ञोऽपि अनौद्धत्ये सुरेन्द्राद्यपेक्षया जडधीः, नान्येषामपेक्षयेति हृदयम्, स्तोष्ये-गुणोद्भासनेन कीर्तयिष्यामि, तं प्रथम-श्रीनाभेयं जिनेन्द्रं - जिन्प्र्भुम्। अथ प्रथमं प्रसिद्ध आदौ वा सामान्यतीर्थकरम् । यत्तदोर्नित्याभिसम्बन्धाद् यो भगवान् स्तोत्रैः- शक्रस्तवाद्यैः सुष्टु राजन्ते इति सुरास्तेषां लोको-जगत्स्वर्गस्तस्य नाथैः-प्रभभिः सरलोकनाथैः संस्ततः-सम्यग न्त्ः। अथवा सुरश्चासौ लोकश्च सुरलोको-देवसमूहस्तस्य नाथैः- इन्द्रैः । किम्भूतैस्तैः? सकलं-सम्पूर्णं यद् वाङ्मयं - शास्त्रजातं तस्य तत्त्वं - रहस्यं तस्य बोधाद्-ज्ञानात् - परिच्छेदाद् उद्भूता-उत्पन्ना या बुद्धिः-प्रज्ञा तया ना 110 जा Page #26 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ पटुभिः - कुशलैः । स्तोत्रैः किम्भूतैः ? जगतां भूर्भुवः (स्वः) स्वरूपाणां त्रितयं, तस्य चित्तं हरन्तीति ते तथा तैः उदारैः महार्थेः ॥ अत्राद्यवृत्तेऽतिशया यथा - उद्द्योतकमिति 'पूजातिशयः', दलितपापतमोवितानमिति 'अपायापगमातिशयः', आलम्बनमिति 'ज्ञानवच - नातिशयौ', यतो ज्ञानी सद्वाक्यश्च जनाधारो भवति ॥ अत्र चाम्नायः श्री ऋषभस्वामी वर्षसहस्रं विहृत्य विनीतायाः शाखापुरे पुरिमतालाख्ये शकटमुखोद्याने न्यग्रोधतरोरधः केवलभागभूत्, यमकेन भरतो वर्धितः, तदैव शस्त्रशालायां चक्रप्रादुर्भावात् शमकेनापि, समकं द्वयोर्मुखाद् वर्धापनमाकर्ण्य क्षणं विमृश्य पितामह्या सह गजेन्द्रारूढो (भरतः) सर्वगुणं तातं व्न्दितुम्गात्। मरुदेवी देवदुन्दुभिं जयजयारवं च श्रुत्वा भरतमाह स्म वत्स ! कोऽयं कोलाहलः ? / भरतोऽवदत् वृद्धमातः! त्वत्पुत्रपुण्याकृष्टानां सुराणां जयजयक्वणो दुन्दुभिध्वनिः प्रभुदिव्यध्वनिश्व व्र्त्ते। तस्या अमन्दानन्दाश्रुजलं गलितं, नीलपटलमक्ष्णोर्गतम् । प्राकारच्छत्रत्रयचैत्यद्रुमेन्द्रध्वजादिविभूतिं पश्यन्ती चेतसीत्यचिन्तयत् स्वामिनी-धिङ् मोहविह्वलान् प्राणिनः, स्वार्थे स्निह्यन्ति जन्तवः, मोहः kleshheturmyaa'nubhuutH| अहमहरहः 1 शीतातपवर्षापीडासहमनुपानहं निर्यानं निरशनं निर्वसनं गिरिकन्दरादिष्वटन्तं मत्सुतं संमान्यानयेति भरतं भणामि, शोकदुःखेन दृशौ गते, एष एवंविधामृद्धिं प्राप्तो मन्नामापि न पृच्छति, मद्दुःखं च न वेत्ति, स्वास्थ्यहेतुं सन्देशमात्रं न दत्ते, अहो वीतरागत्वमस्य ! नीरागे कः प्रतिबन्धः ? समस्तवस्तुषु निर्ममतां गता भगवती, दध्यौ च - - - यत्रैवाहमुदासे, तत्र मुदाऽऽसे स्वभावसन्तुष्टः । यत्र च वस्तुनि ममता, मम तापस्तत्र तत्रैव ॥ 1 ॥ - आर्या इति, क्षीणमोहा ध्वस्तसमस्तकर्मा अन्तकृत्केवली सिद्धो मरुदेवी1 pratidinam । 111 Page #27 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / जीव्ः। देवैर्महिमा चक्रे, क्षीराब्धौ क्षिप्तं व्पुः। भरतः पितामहीवियोगभगवद्दर्शनाभ्यां शोकानन्दयुक् (ग्रन्थाग्रं 100) पञ्चविधाभिगमेन जिनं नत्वोपाविशत् स्द्सि। "अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद् विषयसुखतृष्णातरलितः । बुडन् पारावारे प्रवरमपहाय प्रवहणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ ॥ " - शिखरिणी - सिन्दूरप्रकरे, श्लो. 7 इत्यादि भगवद्धर्मदेशनां श्रुत्वा ऋषभसेनादयः साधवः, ब्राह्मयाद्याः साध्व्यः, भरतप्रमुखा उपासकाः, सुन्दरी-सुभद्राप्रभृतयः श्रमणोपासिका, सुराः सम्यक्त्वधरा अभवन् । ततस्तीर्थं प्रववृते । भरतवर्षे सिद्धिपन्थोद्घाटितः प्रभुणा, अतो युगादावालम्बनं जिनेश्वरः । / अत्र मन्त्राम्नायो यथा - ___OM नमो वृषभनाथाय, मृत्युञ्जयाय, सर्वजीवशरणाय, परमपुरुषाय, चतुर्वेदाननाय, अष्टादशदोषरहिताय, अजरामराय, सर्वज्ञाय, सर्वदशिने, सर्वदेवाय, अष्टमहाप्रातिहार्यचतुस्रिंशदतिशयसहिताय, श्रीसमवसरणे द्वादशपर्षद्वेष्टिताय, दानसमर्थाय, ग्रह-नाग-भूतयक्ष-राक्षस-शङ्कराय, srvshaantikraay| मम शिवं कुरु कुरु स्वाहा । इति मन्त्रजापाद् विपत्प्रलयो हेमवत् । / ___ एकदा जैनमतद्वेषिभिर्द्विजैर्भोजराजस्य पुरोऽजल्पि-नरेश्वर ! यद्यपरः कोऽपि स्तवमाहात्म्यं दर्शयति तदा सत्यः स्तवप्रभावः, श्रीमानतुङ्गाचार्यैस्तदा कयाचिन्मन्त्रशक्त्या देवतासान्निध्येनौषधीबलेन वा निगडभञ्जनं विदधे, इति श्रुत्वा पृष्टाः पार्षद्याः पृथ्वीपालेन - अस्ति स्तोत्रस्मर्ता kshcinnrH?| एकेनोक्तं-स्वामिन् ! वर्तते हेमश्रेष्ठी yo nA 112 Page #28 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / वर्णमात्राशुद्धं भक्तामरस्तवमधीयानो जपति च । आकारितः कौतुकिना काश्यपीकान्तेन । आयातो हेमः, प्रणतो भोजः । नृपेणोक्तः - स्मरसि स्त्व्म्?| तेनोचे-बाढं स्म्रामि। (भूपो जगौ -) तर्हि त्वया स्त्व्प्र्भावाद्न्धाव्त्तान्निःस्र्न्नीय्म्। नागपाशैर्बद्ध्वा क्षिप्तो हेमोऽन्धकूपे, प्राहरिकाः स्थापिताः, दिनत्रयं चावधीकृतम् । प्रथमेऽहनि रजनीप्रथमयामे प्रथमजिनस्तवनप्रथमवृत्तद्वयजपनात् प्रत्यक्षीभूतया चक्रेश्वर्याऽन्धकूपान्तरालमुद्द्योत्योक्तो हेमः - वत्स ! प्रातर्भूपपुरस्त्वां नेष्यामि, जपितस्तवाद्यपद्यद्वयाद् राजा मत्कृतनागपाशेभ्यो मोचनीयः पानीयच्छटया । ततो देव्या नागपाशैर्बद्धो भूपो यथा शयनीयादप्युत्थातुं न शशाक । अथ नभः - स्थयाऽप्रतिचक्रयोचे-रे रे दुष्ट ! हेमं समानय यथा तद्भणितस्तवमन्त्राभिमन्त्रितजलच्छटया त्रुटन्ति तव ब्न्ध्नानि। भूभुजोक्तम् - भो सेवकाः ! शीघ्रं कूपान्निष्कासनीयो हेमः, निर्बन्धनोऽत्रानेतव्यश्च भवद्भिः । यावतेत्यलपद् भूपस्तावद् देवीप्रभावात् तत्रोर्ध्वस्थो दृष्टो हेमः, विस्मितः सपरिकरो नृपवरः, प्रथमवृत्तद्वयजपिताम्भःसेकात् सज्जीकृतश्च । तर्जितो देव्या नृदेवः - किं पुनः सर्वसुरार्चितस्य श्रीऋषभस्य स्तोत्रप्रभावं पश्यसि ? / एतदज्ञानचेष्टितं सह्यं ममेति जजल्प निर्विकल्पः प्रभुर्भुवः, (अप्रति)- चक्राचरणयोरपतच्च । तिरोऽधाद् देवी । (राज्ञा) बन्धुवन्मानितो हेमः स्वासनमारोपितश्च, स्तवचिन्तामणिर्हदि रक्षामणिः कृतः । परमजैनो जातो राजा, (जिनशासनस्य) महती प्रभावना प्रससार, सर्वत्र परमानन्दश्चाजनि । / / / इति हेमकथा प्रथमा । / 1 / / * * * अथ कविरात्मौद्धत्यं परिजिहीर्षुराह - बुद्ध्येत्यादि . हे विबुधार्चितपादपीठ ! - हे दैवतव्रातपूजितपदासन ! जिन! बुद्ध्या kA 113 | - Page #29 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ प्रज्ञया विनाऽप्यह-मानतुङ्गाचार्यः स्तोतुं समुद्यतमतिः-स्तवाय कृतमतिव्यापारो वर्ते, अत एव विगतत्रपः - अशक्यवस्तुनि प्र्व्र्त्नान्निर्ल्ज्ज्ः। दृष्टान्तमाह-बालं - शिशुं विहाय-मुक्त्वा कोऽन्यः - अपरो जनः सचेतनो जलसंस्थितं - नीरकुण्डमध्यप्रतिबिम्बितमिन्दुबिम्बं-चन्द्रमण्डलं ग्रहीतुंलातुं shsaa-त्त्काल्मिच्छ्ति-अभिल्स्स्ति?| बालस्तद्ग्रहणाग्रहपहिलो भवति, नापरः, अहमपि बालरूपो ज्ञेय इति। औद्धत्ये त्वहं तादृशमतिशक्तिविकलो दुष्करकवित्वधुरोद्धरणाङ्गीकरणनिर्वहणात् प्राज्ञधुरन्धरेषु प्राधान्यं प्राप्स्यामीति, यतस्तद्विदः- कवित्वश्रमविदः । उक्तं च - "विद्वानेव हि जानाति, विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति, गुरू प्रसववेदनाम् । / 1 ॥ " -- अनु. इत्याशयः । / 3 / / * * * अथ जिनेन्द्रस्तुतावन्येषां दुष्करतां दर्शयन्नाह - वक्तुमित्यादि हे गुणसमुद्र ! - स्थैर्यगाम्भीर्यधैर्यादि गुणरत्नरत्नाकर! को बुधस्ते - तव शशाङ्ककान्तान् - निर्मलकलाभृत्कमनीयान् शान्ततादीन् गुणान् वक्तुं-जल्पितुं क्षमः-समर्थः ? किंभूतोऽपि ? बुद्ध्या-प्रतिभया सुरगुरुप्रतिमोऽपि - वाच्स्प्तिस्मोऽपि। अत्र दृष्टान्तः - वा उपमितौ । कस्तरणकलाकुशलो नरो भुजाभ्यां - बाहुभ्यामम्बुनिधि - सागरं तरीतुं - पारं प्राप्तुमलं-शक्तः? अपितु न kshcidityrthH। किंभूतमम्बुनिधिम्? कल्पान्तकालस्य पवनेनोद्धतानि-अविनीतानि दुर्दर्शानि उद्धृतान्यूश्2a चलितानि वा नक्रचक्राणियादोवृन्दानि यत्रेति समासः । प्रलयमरुत्प्रेरितदुष्टजन्तुजातमित्यर्थः । यथा युगान्तश्रुब्धाब्धितरणं दुःशकं तथाऽर्हत्कीर्तनं गीर्पतेरपि दुर्घटम्, तत्राहं प्रवृत्तः समर्थ इवाभास्यामि विद्वज्जने, इत्यौद्धत्यम् । / अत्रापि मन्त्रः प्राक् kathita eva । / nA 114 | Page #30 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / प्रभावे कथा यथा - वार्धिर्बाहुफलकेन, tiirnnshckraaprsaadtH| पुराऽभूत् सुमतिः श्रीमान्, स्तवचिन्तामणिस्मृतेः ॥ 1 ॥ - अनु. पुरोज्जयिन्यां पुरि दारिद्र्यवसतिर्भद्रकप्रकृतिः सुमतिर्वणिगभूत् । स च कञ्चन जैनमुनिमवन्दत । तस्याग्रे मुनिर्देशनामित्थमकृत - "धणओ धणत्थियाणं, कामत्थीणं च सव्वकामकरो । सग्गापवग्गसङ्गम-हेऊ जिणदेसिओ धम्मो ॥ 1 ॥ " -- आर्या किञ्च - "धम्म विहूणौ न सुक्ख वियाणहिं परघरि पाणिउ इंधणु आन्न्हिण्। खण्डहिं दलहिं करहिं विलोडणु तहवि न पावहिं किंचिवि भोयणु ॥ 2 ॥ अधमजातिरनिष्टसमागमः प्रियवियोगभयानि दरिद्रता । अपयशोऽखिललोकपराभवो भवति पापतरोः फलमीदृशम् ॥ 3 ॥ - द्रुतविलम्बितम् तं पुन्नह अहिनाणु जं गहिलाणवि रिद्ध्द्दी। तं पुणु पावह माणु जं गुणवंतह भिक्खडी ॥ 4 ॥ " अहो ! श्वेताम्बरमहर्षिणा मदुचितो धर्मोपदेशो दत्त इति मत्वा मुनिवचः श्रुत्वा जिनधर्मं प्रपन्नो धनार्थी भ्क्ताम्र्स्त्व्म्ध्यैस्स्त्त्। भक्त्यवन्ध्यं त्रिसन्ध्यं शश्वज्जपति स्म । एकदा - " अत्यविहूणो पुरिसो, सुवंसजाओवि लहै लहुअत्तं । पावै परिभवठाणं, गुणरहिओ धणुहदंडुव्व ॥ 1 ॥ " - आर्या ___ इति विमृश्य सुमतिर्धनार्जनचिकीः समुद्रतटपुरं गत्वा पोतमारुरोह । क्रमेण बोहित्थेऽम्बुधिमध्यगे कल्पान्तवाता इव दुर्वाता व्वुः। पूर्व कादम्बिनीतिमिरपटली प्रबलदावानलधूमावलीव नभोमण्डलमरौत्सीत् । राक्षसीनेत्रकान्तकीलेव विद्युल्लता घनमध्ये नामांसीत् । नाविकजनश्रवो का 115 | Page #31 -------------------------------------------------------------------------- ________________ / / श्री भक्तामरस्तोत्रम् ॥ दुःश्रवं स्तनयित्नुस्तनितं निर्घातपातसममभूत् । पीतमद्या इव सागरोर्मिष्वितस्ततश्चरन्तस्तिमि - तिमिङ्गिलपाठिनपीठनक्रचक्रमकरकूर्मशिशुमारादिदुष्टजलचरजन्तुवाराश्शुक्षुभुः । तलगता अपि वालुकाकणाः कर्ममुक्ता इवोर्ध्वं जग्मुः । जगज्जिग्रसिषुराक्षस इवोन्मुमूर्च्छार्मिमाला । धाटीक्षुभिता इव सांयात्रिकाः कान्दिशीकाः कोलाहलं चक्रुः स्वाभीष्टदेवान् सस्मरुश्च । नाङ्गरः सागरोपर्यतिष्ठन् दुर्जन इव क्वापि स्थितिं न लेभे । सितपटः पोतवणिग्मनोरथवत् खण्डशोऽभूत् । कृतघ्नस्नेहा इव सज्जा अपि र्ज्ज्व्स्तुत्रुत्तुः। सुवंशा अपि पोतविध्वंसरक्षणेऽक्षमा अभूवन् । तत्र क्षणे केऽपि मुनय इव कर्मग्रन्थिमिव कूपकस्तम्भं चिच्छिदुः । केऽपि कान्ताङ्गमिव फलकं कराभ्यां गाढं जगृहु: / केऽपि गुरुवाक्यमिव साररत्नादि हन्मध्ये दधुः । अत्रान्तरे भूतार्त इव कालज्वरार्त इव पापीव पोत इतस्ततो भ्रान्त्वा भग्न उपकार इव कृतघ्ने । सर्वोऽपि वस्तुस्तोमोऽम्भोधिमध्ये मग्नः सुमतिस्तुर्यं वृत्तं स्मरन् चक्रेश्वर्यनुभावाद् बाहुभ्यां तटिनीशं तरंस्तटे लग्नः । प्रत्यक्षीभूय देवी तस्मै पञ्चाक्षसमं रत्नपञ्चकं ददौ, नगरमानीतश्च राजमान्यो वदान्यो धन्यो धर्मी धनं विललास, काशप्रकाशयशाः सुमतिर्दृष्टधर्मातिशयः परमश्रावकोऽभूत् ॥ 4 ॥ ॥ इति द्वितीया कथा ॥ 2 ॥ * * * अथ स्तवकरणप्रवृत्तौ कारणमाह - सोऽहमित्यादि हे मुनीश ! - सकलयोगीश ! तथापि तव स्तोत्रकरणासामर्थ्ये सत्यपि सोऽहं क्षीरकण्ठकुण्ठप्रज्ञोऽपि स्तवारम्भे विगतशक्तिरपि-क्षीणबलोऽपि । डमरुकमणिन्यायेनोभयत्रापि तव प्रयोगः । तव भवतो भक्तिवशात्सेवाग्रहात् तव स्तवं - स्तुतिं कर्तुं विधातुं प्रवृत्तः - कृतोद्यमो जातः । 1. मेघनादम् । 116 Page #32 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / अत्रोपमानम्-मृगो-हरिण आत्मवीर्यं-निजबलम् अविचार्य-अविचिन्त्य निजशिशोः-स्वीयबालस्य प्रीत्या-प्रेम्णा परिपालनार्थ-परिरक्षणाय मृगेन्द्र-सिंह किं नाभ्येति-किं न युद्धायाभिमुखो व्रजति? अपितु व्रजत्येव । अनौद्धत्ये यथा मृगः सिंहाभिगमे भग्नविक्रमो हास्यास्पदं तथाऽहं त्वत्स्तोत्रकरणे इति। औद्धत्ये तु यथा कुरङ्गो मृगेन्द्राभिमुखोत्थाने अबलोऽप स्वबालपालनाय व्रजन् श्लाघां लभते । केसरिणस्तु मृगेण सह युद्धं ल्ज्जायै। उक्तं च - "मृगारिं वा मृगेन्द्रं वा, सिंहं व्याहरतां जनः । तस्य द्वयमपि वीडा, क्रीडादलितदन्तिनः ॥ 1 ॥ " -- अनु. तथापि मतिमन्दोऽहं त्वद्भक्तिपारवश्यात् स्तवनप्रवृतौ कृतयत्नः कृतिनां कीर्तिपात्रं भवितेति वृत्तगर्भार्थः । / 5 / / * * * अथ कविरसामर्थ्येऽपि वाचाटताहेतुमाह - अल्पश्रुतमित्यादि हे विश्वविश्रुत ! श्रुतधरवरिवसितचरण ! त्वद्भक्तिरेव - त्वच्छुश्रूषैव बलात् हठादतिशयात् मां-मानतुङ्गाचार्यं मुखरीकुरुते-अबद्धमुखीकरोति, वाचालं विधत्ते इत्य्र्थ्ः। मां किंभूतम्? अल्पानि-स्तोकानि श्रुतानिशास्त्राणि yasyeti vigrhstm| अथाल्पशब्दोऽभाववाची । alpshrutmshrutmitynauddhtym| (ग्रन्थाग्रं 200) अत एव श्रुतवतां - दृष्टशास्त्राणां विदुषां परिहासधाम - हास्यास्पदम् । अत्र दृष्टान्तदृढता - किलेति स्त्ये। यत् कोकिलः - कलकण्ठो मधौ-वसन्ते मधुरं - मृदुकण्ठं विरौति - कूजति तदहं मन्ये चारुचूत्क्लिकानिक्रैखेतुर्स्ति। चार्व्यश्च ताः सकषायरसाश्चुतकलिकाः - सहकारस्य विकस्वरमञ्जर्यश्च (चारुचूतकलिकाः), चारूचूतकलिकानां निकरः-समूहः स चासौ एकहेतुश्चेति क्र्म्धार्य्ः। तिक्तसुरभिसहकारस्मेरमञ्जरीपुञ्ज एव एकः कारणं vidyate kA 117 | Page #33 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ - इत्य्र्थ्ः। औद्धत्ये तु यथाऽऽम्रमञ्जरीकृतभोजनः पुंस्कोकिलो मधुरस्वरो भुवि मनोहरः स्यात् । उक्तं च - "उत्कूजन्तु वटे वटे बत बकाः काका वराका अपि क्रां कुर्वन्तु सदा निनादपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसालपल्लवनवग्रासोल्लसत्याटवः __ क्रीडत्कोकिलकण्ठकूजनकलालीलाविलासक्रमः ॥ 1 ॥ " - शार्दूल0 तथाऽहं स्तोकग्रन्थोऽपि त्वदुक्त्या स्तवं कुर्वाणः प्रवीणश्रेणौ लब्धवर्णो भावीति वृत्तभावार्थः ॥ 6 / / * * * हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह - त्वत्संस्तवेनेत्यादि हे सकलपातकनाशन ! जिन ! त्वत्संस्तवेन-भवद्गुणोत्कीर्तनेन शरीरभाजां-प्राणिनां भवसन्ततिसन्निबद्धं-जन्मकोटिसमर्जितं पापम्-अष्टविधं कर्म क्षणाद् घटिकाषष्ठांशेन स्तोककालाद् वा क्षयमुपैति-नाशमुपयाति । भगवत्स्वरूपध्यानाद् देहिनां साम्यं भवति । साम्यादुक्तपापक्षयो युक्तः । उक्तं च - "प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्र - तपसा जन्मकोटिभिः ॥ 1 ॥ " - anu0 ___ अमुमेवार्थमुपमिमीते-पापं किमिव? अन्ध्कार्मिव्। यथा शार्वरंकृष्णपक्षरात्रि तिमिरं सूर्यांशुभिन्नं - सहस्रकररोचिर्विदारितं आशु-शीघ्रं क्षयं gacchati ytH। किंभूतमन्धकारम्? आक्रान्तलोकं-व्याप्तविश्वं अलिनीलं-मधुकरकुलकृष्णं अशेष-सकलं न तु स्तोकम् । पापविशेषणान्यप्यौचित्येन कार्याणि । यथा दुरितक्षयहेतुर्जिनस्तवः, तथा तिमिरनाशहेतुः सूर्योदय इति । उक्तं च - " रवेरेवोदयः श्लाघ्यः, किमन्यैरुदयान्तरैः । / न तमांसि न तेजांसि, yasminnabhyudite sati // 1 // " - anu0 kA 118 | Page #34 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ याचा इति वृत्तभावार्थः ॥ 7 ॥ अत्र मन्त्रोऽपि यथा - OM ह्रां ह्रीं हूं ऋषभशान्तिधृतिकीर्तिकान्तिबुद्धिलक्ष्मीह्रीं अप्रतिचक्रे ! फंट विचक्राय (2) स्वाहा। शान्त्युपशान्तिसर्वकार्यकरी भव देवि ! अपराजिते ! OM ठः ठः । राजकुले विवादे कटकादिषु स्मर्यते । एतन्माहात्म्ये सुधनोदाहरणम् - "दिवाऽपि तमसाऽऽकीर्णाः, श्रेष्ठिभूपजिनालयाः । धूलीपावैष्णवावासौ, रजोव्याप्तौ स्तवस्मृतेः ॥ 1 ॥ " - anu0 ___पाटलीपुरे पत्तने परमजैनः सुवासनः सधनः सुधननामा श्रेष्ठी ब्भूव्। स स्वकारितप्रासादे shriiaadidevsyaarcaamaanrc| तत्सम्पर्काद् राजा भीमः श्रावकोऽभूत् । उक्तं च (नीतिशतके zlo0 19) "जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्सङ्गतिः कथय किं न करोति पुण्साम्?॥1॥" -- वसन्त0 अन्यदा तत्र पुरोद्याने वैष्णवो धूलीपा नाम योगी आगात् । स च सिद्धक्षुद्रचेटकः सेवकीकृतपाषण्डिपेटकः पाटलीपुरीयं सर्वजनमाचकर्ष निजकलया । ततोऽसौ चित्ते जहर्ष कञ्चन जनं पप्रच्छ च मत्सेवनाय को नायाति नागरः ? सोऽवदत् - श्वेताम्बरदर्शनभक्तिदृढौ राजश्रेष्ठिनौ नायाताम्। धूलीपाश्चेटकशक्त्या जिनराजश्रेष्ठिगृहेषु धूलीवृस्स्त्तिम्क्रोत्। प्रातः श्रेष्ठी पांसुपङ्क्तिपातेन प्रसृतं तमो दृष्ट्वा भक्तामरस्तवसप्तमवृत्तगुणनावसरे प्रकटीचक्रे ckreshvriim। सा चार्हच्छासनप्रभावनाचिकीः सुधनवचसा जिनभूपश्रेष्ठिगृहगतां धूलिं निरस्य वैष्णवमन्दिरे धूलीपा nA 119 | - Page #35 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / कलिकानां निकरः चारुचूतकलिकानिकरः, एकश्चासौ हेतुश्च एकहेतुः, चारुचूतकलिकानिकर एव एकहेतुः चारुचूतकलिकानिकरैकहेतुः, समासश्चान्वये नाम्नाम्' (सा. सू. 466) इति स्मास्ः। यदित्यत्र द्वितीयैकवचनं, वाक्यार्थमात्रवाचित्वे तु प्रथमाऽपि सम्भवति, तच्छब्दाग्रे चूतस्य पूर्वोक्तपरामर्शित्वेन प्रथमा, व्याख्यानान्तरेण सप्तम्यपीति, यत्तच्छब्दावव्ययावनव्ययौ च वर्तेते इति shriivijysensuuriprshnottrgrNthe| विरौतीत्यत्र 'रु शब्दे' धातुः 'युतुरुस्तुभ्य ईर्वा उर्वा' विरौति विरवीति इति रुप्द्व्य्म्॥ इति स्स्स्स्त्थ्काव्यार्थ्ः॥6॥ अर्थ विद्वानोना हायस्थान अने अल्पद्युतवाळा मने बळात्कारे तमारी भक्ति ज वाचाळ करे छे, खरेखर वसंतऋतुमां कोयल जे मधुर टहुकार करे छे तेमां सुंदर आंबाना मोर नो समूह ज एक कारणभूत छे ! अथ प्रवृत्तिहेतुमाख्याय सर्वजनदिव्यताहेतुमाह - त्वत्संस्तवेन भवसन्ततिसन्निबद्धं पापं क्षणात् क्षयमुपैति shriirbhaajaam। आक्रान्तलोकमलिनीलमशेषमाशु सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥ 7 ॥ दण्डान्वयः- शरीरभाजाम् भवसंततिसन्निबद्धम् पापम् त्वत्संस्तवेन क्षणात् क्षयम् उपैति इव आक्रान्तलोकम् अलिनीलम् शार्वरम् अशेषम् अन्धकारम् सूर्यांशुभिन्नम् आशु (क्षयम् उपैति)| हे मुनीश ! त्वत्संस्तवेन पापं क्षणात् क्षयं उपैति इत्य्न्व्य्ः। 'उपैति' इति क्रियाप्द्म्। किं कर्तृ? 'पापं' klmssm। कं कर्मतापन्नम्? 'क्षयं' प्रलयं vinaashmitiyaavt| केषाम्? 'शरीरभाजां' प्रान्निनाम्। कस्मात्? 'क्षणात्' ghttikaasssstthaaNshaat| केन? 'त्व्त्स्ण्स्त्वेन्'| करणे तृतीया। किंवि पापम्? 'भव(सन्तति) सन्निबद्धं' jnmshrennisnycitm| अतिभुल्मित्य्र्थ्ः। ना 12 | Page #36 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ स्थाने च पांसुपूरमक्षिपत् । किमपि नास्फुरद् योगिनः । फालभ्रष्टद्वीपीव विलक्षः स्थितः । उक्तं च " तावद् गर्जन्ति मातङ्गा, वने मदभरालसाः । लीलोल्लालितलाङ्गूलो, यावन्नायाति केसरी ॥1॥" - anu0 धूलीपा देवीतर्जितः श्रेष्ठिचेष्टितं ज्ञात्वा कथमपि श्रेष्ठिनः चरणे शरणमसरत् श्रेष्ठी राजस्थानमानयत् तम् । ततो धूलीपा विदितसर्वोदन्तः सुधनाद् धर्मं सुश्राव यथा "हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं स्तेयं हेयं सुरतविरति: सर्वसङ्गान्निवृत्तिः । जैनो धर्मो यदि न रुचित: पापपङ्कावृतेभ्यः सर्पिर्दुष्टं किमलमियता यत् प्रमेही न भुङ्क्ते ॥ 1॥" - स्रग्धरा "देवेषु वीतरागाद्, देवो व्रतिषु व्रती च निर्ग्रन्थात् । धर्मश्च क्षान्तिकृपा- धर्मादस्त्युत्तमो नान्यः ॥ 2 ॥ " - आर्या इति धर्मं श्रुत्वा सम्यक् सम्यक्त्वधरोऽभूत्, श्रेष्ठिनं च गुरुमिव मेने । देव्या धूलिरुपशमिता । सूर्यांशुसदृशं जिनशासनप्रतापं व्यतिस्तरत् (?) सुधनः । देवाधिदेवं दृष्ट्वा तुष्टाव धूलीपाः । - जिनेन्द्रचन्द्रप्रणिपातलालसं मया शिरोऽन्यस्य न नाम नम्यते । गजेन्द्रगल्लस्थलपानलम्पटं " वंशस्थम् शुनीमुखे नालिकुलं निलीयते ॥ 1 ॥ इति सर्वोऽपि जनो भक्तामरस्तवमध्यगीष्ट, गरिष्ठगरिममन्दिरं श्रेष्ठी जातः । / ॥ इति तृतीय कथा । / *** - स्तवारम्भसामर्थ्यं दृढयन्नाह - मत्वेत्यादि हे विश्वविघ्नप्रमाथ ! नाथ ! पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं सर्वपाप 120 Page #37 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ हरं चेति मत्वा-अवबुध्य मया भक्तिपरवशेन तनुधियाऽपि स्वल्पमतिनाऽपि इदं - प्रत्यक्षं भण्यमानं तव संस्तवनं - भवतः स्तोत्रं कर्तुमिति शेषः, आरभ्यते - करणायोद्यम्यते । इदं च स्तवनं मत्कृतमपि तव प्रभावात् - भवतोऽनुभावात् सतां सज्जनानां विदुषां चेतो हरिष्यति - मनो हरिष्यति, न तु दुर्जनानाम् । सन्त एवान्यगुणग्रहणे लम्पटाः । उक्तं च" मनसि वचसि काये पुण्यपीयूषपूर्णा - स्त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं - निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ? ॥ 1॥" - मालिनी न तु खलाः । उक्तं च - "सीसं धुणियं हिययं चमक्कियं पुलैयं च अंगेहिं । तहवि हु खलस्स वाणी, परगुणगहणे न नीसरिआ । / " > :0 ननु निश्चये उदबिन्दुः- वारिच्छटा नलिनीदलेषु - कमलिनीपत्रेषु मुक्ताफलद्युतिं - मौक्तिकच्छायां उपैति उपाग्च्छ्ति। अत्र 'उदकस्योदः ' (पा. a. 6, पा. 3, सू. 57) इति निपातः । अत्र तव प्रभावात् सतां मनोहरं स्तवनमित्युक्ते स्तवस्याऽऽसमाप्तेः कर्तुः श्रोतुरध्येतुश्च श्रेयःसूचनं निर्विघ्नताकथनं च । यदुक्तं च , " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां, क्वापि यान्ति विनायकाः ॥ 1॥" - anu0 इति । यथा पद्मिनीपत्रस्थजलबिन्दुर्मुक्ताच्छायां धत्ते तथा तव प्रभावगुणाश्रयणात् स्तवोऽपि विद्वच्चित्तानन्दनं कर्ता । इति वृत्तगर्भार्थः ॥ 8 ॥ *** अथसर्वज्ञनामग्रहणमेव विघ्नहरमाह - आस्तां तवेत्यादि हे अष्टादशदोषनिर्नाशन ! अस्तसमस्तदोषं निर्मूलितनिखिलदूषणं tava 121 Page #38 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ स्तवनं-गुणरहस्योत्कीर्तनं आस्तां-तिष्ठतु दूरे। स्तवमहिमा महीयान् व्र्त्ते। त्वत्संकथाऽपि-त्वत्सम्बन्धी संल्लापोऽपि-त्वद्विषयिणी पूर्वभवसम्बद्धनामवार्ताऽपि जगतां-लोकानां दुरितानि-पापानि विघ्नानि वा हन्ति । उक्तं च (वन्दितासूत्रे, गा. 46) "चिरसंचियपावपणा-सणीइ भवसयसहस्समहणीए । चउवीसजिणविणिग्गय-कहाइ वोलिंतु मे दिअहा ॥shaa" - आर्या ___औपम्ये यथा-सहस्रकिरणः-सूर्यो दूरे तिष्ठतु, प्रभैव-अरुणच्छायैव पद्माकरेषु-सरस्सु जलजानि-मुकुलरूपकमलानि विकाशभाञ्जि- स्मेराणि कुरुते। यदा सूर्योदयात् पूर्वप्रवर्तिनी प्रभातप्रभा पद्मविकाशिनी स्यात्, तदा सूर्यस्य किमुच्यते? तथा भगवद्गुणोत्कीर्तनं स्तवनमाहात्म्यं न कश्चिद् वक्तुमलम् । जिननामग्रहणसंकथैव सर्वदुरितनाशिनीतिवृत्तार्थः । / 9 / / ___अत्र मन्त्रो यथा - ___OM ह्रीं जूं श्रीचक्रेश्वरी (रि?) मम रक्षां कुरु कुरु स्वाहा, सर्वरक्षाकरी भगवती केशववत् । "निराकृत्य हरिं मार्गे, केशवो याति स्ण्स्त्वात्। पृष्ठे कृत्वा ततो देव्या, रसकूपाद् बहिः कृतः ॥ 1 ॥ - anu0 भिल्लधाटीं तृषं क्षिप्त्वा, वने च जलयोगतः । दुरितानि क्षयं जग्मु-श्चकाराह्नि जिनालयम् ॥ 2 ॥ " - युग्मम् वसन्तपुरे केशवो नाम निर्धनो वणिक् वसति स्म्। सोऽन्यदा जैनगुरुदेशनामश्रौषीत् - "धर्मो मङ्गलमुत्तमं नरसुरश्रीभुक्तिमुक्तिप्रदो धर्मः पाति पितेव वत्सलतया मातेव पुष्णाति च । धर्मः सद्गुणसङ्ग्रहे गुरुरिव स्वामीव राज्यप्रदो धर्मः स्निह्यति बन्धुवद् दिशति वा कल्पद्रुवद् वाच्छितम् ॥ 1 ॥ " शार्दु0 ना 122 Page #39 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / किञ्च - "कल्लाणकोडिजणणी, दुरंतदुरिआरिवग्गनिट्ठवणी । संसारजलहितरणी, इक्कुच्चिय होइ जीवदया ॥ 2 ॥ " - आर्या इति श्रुत्वा हिंसाविरतिव्रतमग्रहीत् । भ्क्ताम्र्स्त्व्म्पात्थीत्। केशवो धनं विना सर्व जात्यादिकमनर्थं मेने । उक्तं च - "यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । / स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ 1 ॥ " - उपजातिः ____ अतो धनार्जनचिकिर्देशान्तरमसरत् । मार्गे गच्छन् सार्थाद् भ्रष्टः पञ्चवदनेन रुद्धः स्तवमस्मार्षीत् । siNho'nshyt। ततः केनचित् कापालिना विप्रतार्य धनाशया रसकूपिकां प्रवेशितः । योगी तद्दत्तं रसभृतं तुम्बं जग्राह । केशवः सरज्जुरधो मुक्तः कथमपि कूपमेखलायां स्थितः स्तवं स्स्मार्। चक्रादेव्या पृष्ठे कृत्वा निष्कासितः । निःस्वस्य रत्नाष्टकं वितीर्णम् । सार्थेन साकं व्रजन् कान्तारे समुत्थितां भिल्लधाटी निर्घाटयामास स्तवस्मरणात् । एकाकिने निर्जले वने भ्रमते तृषितायाष्टमनवमवृत्तगुणनप्रान्ते देव्योदकं द्त्त्म्। एवं सर्वाणि कष्टानि हत्वा पुरं प्राप । उक्तं च - "वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ 1 ॥ " - उपजातिः रत्नाष्टकेन shriirjaataa। चक्रेश्वरीपार्खाल्लोकचमत्कारकृते एकदिनेन जैनप्रासादं कारयामास । केशवश्चिरं सुखमभुनक्, ध्र्म्माराध्यामास्॥ ॥ इति चतुर्थी कथा । / 4 ॥ * * * 1. निर्धनस्य । ना 123 | Page #40 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ अथ जिनस्तुतिसेवाफलमाह - (ग्रं0 300) - नात्यद्भुतमित्यादि हे भुवनभूषणभूत ! भूतशब्द उपमावाची, हे विश्वमण्डनसमान ! नाथ ! - प्रभो ! - भूतैः - जातैः - विद्यमानैर्गुणैर्भुवि - पृथिव्यां भवन्तं-त्वामभिष्टुवन्तः - स्तुवन्तो जना भवतः - तव तुल्याः - समा भवन्ति एतन्नात्यद्भुतं - नातिचित्रम् । अत्र व्यतिरेकमाह - ननु - निश्चितं वा अथवा तेन स्वामिना किं कार्यं - किं प्रयोजनम् ? इह - भवे जनमध्ये वा यः स्वामी आश्रितं - सेवकं भूत्या - ऋद्ध्या आत्मसमं-निजतुल्यं न करोति-न विधत्ते । अहमपि तीर्थंकरं स्तुवन् जिनध्यानैकतानमानसत्वेन तीर्थकृद्गोत्रार्जको भवितेति कवेराशयः ॥ अत्राम्नाय : श्रीऋषभप्रभुः त्र्यशीतिपूर्वलक्षणानि गार्हस्थ्येऽस्थात् । पुत्रशतं देशशतराज्ये न्य्धात्। विनीतापुरे ज्येष्ठसुतं भरतं न्ययुङ्क्त । विरक्तो भोगान्नाभुङ्क्त । याचकेभ्यः सांवत्सरिकदानं प्रादत्त । चतुर्भी राजन्यक्षत्रियसहस्रैः सत्रा व्रतमादत्त । शक्राभ्यर्थनया चातुर्मुष्टिकं लोचमकरोत् । कच्छमहाकच्छादयस्तथैवाकार्षुः । मौनी चावनीं विजहार । शुद्धभिक्षानभिज्ञो जनोऽशनं न विततार । प्रभोः पुरः कनक- किरीट - कटक - कन्याकरिकिशोर-कम्बल-कौशेयादि दधुस्ते, तेष्वकल्प्यतया भगवान् न किमपि जग्राह । तूष्णीक एव प्रतिज्ञामुवाह । क्षुधिताः कच्छादयो विमृश्य स्वर्धुनीतीरे कन्दफलाशनास्त्रपाभरादकृतगृहगमना वर्धितासंस्कृतालकत्वाज्जटिलास्तापसा अभूवन् ॥ इतश्च नमिविनमी राजपुत्रौ कार्यवशाद् दूरदेशं प्राप्तावायातौ, कच्छमहाकच्छयोर्निजपित्रोरमिलताम्, सर्व वृत्तान्त्म्ल्भेताम्। तावापृच्छ्य भरतेऽवहीलनां धृत्वा श्रीमदादीशं स्वामिनं सेवायै समगंसाताम् । निशितनिस्त्रिंशधरौ यत्र स्वामी क्रमौ न्यवीविशत् ततो भुवः कण्टकाद्युदधरतां 124 Page #41 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / C . dNshmshkaadikmrksstaam| प्रातः स्वामिपार्श्वभुवं प्रमाय' न्लिनीद्लानीत्नीरेन्नाभ्य्स्सिन्य्च्ताम्। बकुलकमलपाटलादिकुसुमप्रकरं विस्तार्य चरणावभ्य उस्मद्वाञ्छितदो भवेत्युक्त्वा न्मोऽकार्त्ताम्। उभयपार्श्वयोरसिधरौ तीर्थ्नाथ्म्सेविस्साताम्। एवं मध्यंदिने सन्ध्यायामपि वन्दित्वा कामित्म्याच्ताम्। इत्थं जङ्गमं तीर्थं समाश्रयतोर्नमिविनम्योर्गतः कियान् कालः ॥ एकदा धरणेन्द्रश्चलितासनः स्वामिनं nimNsissurait। नमस्कृतो भावसारं भगवान् स्तुतश्च, taavpshyt। कौ युवां किमर्थं परमगुरुसेवायै ल्ग्नावित्य्पृच्छ्त्। तावूचतुः - भो महाशय ! कच्छमहाकच्छसुतौ नमिविनमी क्स्स्त्रियावावाम्। राज्यार्थं नाथं सेवितुमार्भाव्हि। पातालेन्द्रोऽवदत् - निरीहो निर्ममो मुक्तसर्वसङ्गो भगवान् किं वितरिष्यति? निर्धनात् का धनप्राप्तिः ? न च कस्मै रुष्यति न तुष्यति नीरागत्वादसौ । भरतं भजत । स सकाञ्चनस्तुष्टो राज्यांशं युवाभ्यां दास्यति । तौ स्माहतुः - शृणु भो ! स्वामी यादृक् त्व्योक्त्स्तादृग्स्तु। आवाभ्यां वाञ्छितायासावाश्रितः, सफलो भवतु मा भवतु वा, भरतं न सेवावहे । कल्पवृक्षं मुक्त्वा कः 'कर्कन्धूं स्वीकुरुते? काञ्चनं त्यक्त्वा क आरमादत्ते ? चिन्तामणिं हित्वा कः कर्करकं ग्रन्थौ बन्धाति? रत्नाकरं विहाय को लवणाकरं श्रयते? इति जानीहि । इहामुत्रावयोः स्वाम्य्य्मेव्। फणीन्द्रस्तयोरद्वितीयां भक्ति मत्वा श्रीऋषभरूपं विकृत्याष्टचत्वारिंशत् सहस्राणि मन्त्रानगदत् । रोहिणीप्रमुखाः साम्नाया देव्यः प्रत्यक्षीकृत्य दत्तास्तेन वैताढ्ये दक्षिणोत्तरश्रेणौ पञ्चाशत्षष्टिपुरस्थापना कृता खेचरतामगातां तौ। धरणेन्द्रः सर्वां स्थितिं कृत्वा नाग्निकाय्म्ग्म्त्। तत्सम्बन्धिनः स्वजनाः सर्वे विद्याधरतां प्रापुः । तौ विमानयानसमानश्रीप्रौढौ नव्यदिव्यविमानारूढौ भरतभूपायात्मानं दर्शयित्वा दक्षिणश्रेणौ रथनूपुरचक्रवालपुरे श्रीनमिः, उत्तरश्रेणी 1. बदरीम् । 2. pittalam । nA 125 - Page #42 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ गगनवल्लभपुरे विनमिश्च राज्य्म्कुरुताम्। निरुपमभोगैर्बहुकालं निर्गमय्य विद्याधरेन्द्रपदं स्वपुत्राभ्यां दत्त्वा गृहीतव्रतौ कोटीद्वयेन मुनीनां सहितौ श्रीशत्रुञये श्रीनाभेयजिनलब्धं सिद्धिपदं प्रापतुः । इत्याश्रितं स्वतुल्यं कुर्वते प्रभवः । / इति वृत्तार्थः । / 10 / / अथ जिनदर्शनफलमाह - दृष्टेवत्यादि हे प्रसन्नरूपस्वरूप ! अनिमेषेण-निर्निमेषेण विलोक्यते -दृश्यत इत्यनिमेषविलोकनीयस्तं भवन्तं -त्वां दृष्ट्वा - वीक्ष्य जनस्य द्रष्टुर्भव्यस्य चक्षुः - नेत्रं अन्यत्र-देवान्तरे न तोषं-चित्तानन्दमुपयाति-उपैति उमास्वातिवाच्क्व्त्। सोऽदृष्टपूर्वां जिनमूर्तिं दृष्ट्वा स्तुतिं पठितवान् "वपुरेव तवाचष्टे, भगवन् ! वीतरागताम् । न हि कोटरसंस्थेऽग्नौ, तरुर्भवति शाद्वलः ॥shaa" - anu0 ततोऽन्यत्र - शिवादौ विरक्तो जिनधर्मदर्शनासक्तोऽभूदुमास्वातिर्द्विजसूनुरात्तव्रतः सूरिप्द्माप्। क्रमात् पूर्वगतवेत्ता वाच्कोऽभूत्॥ चक्षुरिति जातावेक्व्च्न्म्। ध्यानिनो भवन्मुद्रास्वरूपावबोधार्थं स्थिरीभूय निर्निमेषदृशस्त्वां पश्यन्तोऽपरसुखेष्वरुचिं दधतीत्यर्थः । अत्रोपमा - कः पुरुषो दुग्धसिन्धोः - क्षीरसमुद्रस्य पयो-दुग्धं पीत्वा जलनिधेः - लवणाम्भोधेः क्षारं - कटुकं जलं रसितुं-स्वादितुं-पातुमिच्छेत् ? अपितु न कोऽपि। दुग्धसिन्धोः पयः किंभूतम्? शशिनः करस्तद्वद् द्युतिर्यस्येति शशिकरद्युति- चन्द्रकरनिर्मलम् । तीर्थकृद्रूपदर्शनं क्षीरसागरपयः पानसमं, अपरदेवरूपदर्शनं क्षारसमुद्रोदकस्वादसमानमिति वृत्तभावार्थः । / 11 / / मन्त्रश्चायम् - ___OM ह्रां अरहंताणं सिद्धाणं सूरीणं उवज्झायाणं साहूणं मम ऋद्धिं वृद्धिं समीहितं कुरु कुरु स्वाहा। शुचिना प्रातः सन्ध्यायां वार 32 का 126 Page #43 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ स्मरणात् सर्वसिद्धिः कपर्दिकवत् कामधेनोः कामिताप्तिः "कपर्दी नन्दिनीं धेनु-मधोक् द्वात्रिंशतं दिनान् । तत्क्षीरं स्वर्णलक्षाणि प्रान्ते भूपं न्यमन्त्रयत् ॥1॥" - anu0 श्री अणहिल्लपत्तने चौलुक्यवंश्यकुमारपालदेवो राजा, भोपला नाम राज्ञी, वाग्भटो महामन्त्री । श्रीहेमचन्द्रसूरिगुरुदेशनाकर्णनात् राजा परमार्हतोऽजनि । इतश्च तत्र पुरि कपर्दी नाम दुर्गतो वणिगभूत् । स च भक्तामरस्तवं पपाठ वर्णमात्राशुद्धमेकमना 'उपवैणवं गुणयति स्म । एकदा तस्यैकादशवृत्तं ध्यायतः श्रीयुगादीशयक्षिणी साक्षाद्भूता अर्थार्थिने वरमदात्-नन्दिनी कामगवीरूपेण सायं त्वन्मन्दिरे समेताऽस्म्यहम् । त्वया कोरकुम्भे दुग्धं सुवर्णं भवितेत्युवाच तथा चकार च । यावदेकत्रिंशद् घटाः स्वर्णपूर्णा जाता देवीमुत्कलापनाय समैत् । कपर्दी जजल्प-देवि ! भूरि भूरि दानेनानुगृहीतोऽहं भवत्या, परमेकदिनं धेनुरूपेणागन्तव्यं यथा तत्क्षीरं क्षैरेयीं कृत्वा राजादिकं भोजयामि । इति प्रतिपन्नं, तत् चक्रया कृतं च । द्वात्रिंशदहरन्ते सान्तःपुरपरीवारं नृपं न्यमन्त्रयत् । श्रीहेमाचार्याश्च पादावधारिताः (?) / अशनसामग्री न काऽपि । राजादीनामासनानि प्रदत्तानि । कपर्दी घटं परमान्नभृतमानैषीत् । यथारूचि परिवेषयामास । गुरुंश्च पूर्ण प्रत्यलाभयत् राजादयः सुरसं सुरभि सुधासममाकण्ठं परमान्नं बुभुजिरे यत् पूर्वं नाभुञ्जन् । नात्रुटत् भोजनान्ते एकत्रिंशद् हाटकघटा दर्शिताः । तेन विस्मितानां तेषां पुरः स्तवमहिमा प्रकाशितः स्वं स्वं स्वेच्छं भुङ्क्ष्वेति राज्ञोक्तम् । गुरुनृपवाग्भटादयोऽपि रञ्जिताः कपर्दिनं तुस्स्त्तुवुः। स भक्तामरस्तवप्रभावं वर्णयामास । चिरं विभवसुखसहितो जिनधर्मं प्रभावयामास । / ॥ इति पञ्चमी कथा ॥ 5 ॥ 1. सवेणुवाद्यम् । 127 Page #44 -------------------------------------------------------------------------- ________________ // श्री भक्तामर स्तोत्रम् ॥ अथ भगवद्रूपवर्णनमाह - यैः शान्तेत्यादि हे त्रिभुवनैकललामभूत ! - हे त्रिलोकार्ग्यशिरोग्रवर्तिमाल्यतुल्य ! पुरो न्यस्तं पुष्पाभरणं ललाममुच्यते । यैः परमाणुभिः - दलिकैर्निर्माणकर्मणा त्वं निर्मापितः - कृतः । किंभूतैः ? शान्ताः - प्रशमं गता रागस्य - अनुरागस्य रुचिः - कान्तिर्येभ्यस्ते तथा तैः । रागसहचरितत्वाद् द्वेषपरिग्रहः । अथ च (वा) शान्तनामा नवमो रसस्तस्य रागो भावस्तस्य रुचिः - छाया येषु तैः । खलु - निश्चितं तेऽपि अणवः - परमाणवस्तावन्त एव भगवद्रूपनिर्माणप्रमाणा एव वर्तन्ते । यद्यस्मात् कारणात् पृथिव्यां - भूपीठे ते - तव समानं तुल्यमपरम् अन्यद् रूपं नहि अस्ति न विद्यते । जिनरूपज्ञानगुणा अनुत्तरसूरेष्वपि न प्राप्ता औपम्यार्थं कविभिः तीर्थकृद्रूपं चिकीर्षवोऽमरा अपि न शक्ताः । उक्तं च (आवश्यक निर्युक्त्यां gA0 569) - " सव्वसुरा जै रूवं, अंगुट्ठपमाणयं विउव्विज्झा । जिणपायंगुट्ठं par3a, न सोहए तं जहिंगालो ॥ 1 ॥ " अथ यैः परमाणुभिः तेऽप्यणव इति पौनरुक्त्यम् । तत्रेयं व्याख्याऔदारिकवर्गणायामभव्येभ्योऽनन्तगुणाणुनिष्पन्नाः स्कन्धा अनन्ताः सन्ति, तेषु स्कन्धेष्वणवः- स्तोका एव जिनरूपपरमाणवः । अणुशब्दः स्तोक्वाची। अथवा महाकविप्रयुक्तत्वात् मन्त्राम्नायेन स्तुतिवशादन्यार्थापादनाद् वा न पौनरुक्त्यम् । उक्तं च - - "सज्झायज्झाणतवो - सहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसुं, न हुंति पुणरुत्तदोसाओ ॥ 1॥" इति ॥ मन्त्रश्चात्र OM ह्रीं चउद्दसपुव्वीणं OM ह्रीं पयाणुसारीणं OM ह्रीं एगारसंगधारीणं OM ह्रीं उज्जुमईणं OM ह्रीं विउलमईणं नमः स्वाहा । / सारस्वती विद्या ॥ इति वृत्तार्थः ॥ 128 Page #45 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ महिमकथा यथा - त्रयीरूपं विधायोच्चै-बहुरूपो व्यजृम्भत । जिनरूपं चिकीर्षुस्तु, देव्याऽऽहत्य विडम्बितः ॥ 1 ॥ अङ्गदेशे चम्पापुरि कर्णो राजा । जिनधर्मरक्तो भक्तामरस्तवजापसक्तो मन्त्री सुबुद्धिः । अन्यदा कश्चिच्चेटकी बहुरूपो भूपसदः समासदत् । स चेटकबलेन शङ्ख-गदा-चक्र-शार्ङ्गशालिभुजं कृष्णवर्णं तक्ष्यिपत्रं लक्ष्मीनाथं विष्णुमकार्षीत् । ततो धवलवृषवाहनं धवलवर्णं चन्द्रशेखरं गङ्गधरं जटामण्डितमौलिं सर्वाङ्गभुजङ्गाभरणं 'भस्मलिप्तकरणं शिवाकान्तं shivmdrshyt। तदनु राजहंसयानं चतुर्मुखं श्रुतिपवित्रवाचं सावित्रीसनाथं विरञ्चिं व्यरचयत् । अन्येऽपि (ग्रं0400) स्कन्द-बुद्धगणपतिप्रभृतयः सुरा नृत्यन्तो दर्शितास्तेन । सर्वा पर्षद् विस्मयं गता । पुनरुवाच चेटकी-भो सुबुद्धे ! त्वद्देवं जिनं शिवपदादानयामीति भणित्वा यावत् तीर्थकृद्रूपं कर्तुं लग्नः, तावन्मन्त्रिप्रारब्धद्वादशवृत्तगुणनेनाविर्भूतचक्रेश्वर्या चपेटयाऽऽहत्य धरायां क्षिप्तः । तस्य नष्टा देवकला । कपट प्रकटं जातं वह्नितापेन हीनरूप्यवत् । आह स्म देवी-रे रे मूर्खशेखर ! दुष्टाशय ! निरञ्जनं वागगोचरचरित्रमरूपं परालक्षस्वरूपं सर्वसुरोत्कृष्टं जिनरूपं चिकीर्षुः कथं प्रान्निस्सि?| यदि जीविताशा तदा सुबुद्धिं दैवतमिव भ्ज्स्व्। इति भणनानन्तरमेव महामात्यक्रमयोरपतच्चेटकी । तुष्टा भूपाद्य्ः। मन्त्री भक्तामरस्तवमहिमानमवर्णयद् धर्मं च । "विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय । अभ्युन्नतिर्लोकपराभवाय येषां प्रकाशस्तिमिराय तेषाम् ॥ 1 ॥ " - इन्द्रवज्रा तथा - 1. गात्रम् । ना 129 | Page #46 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / अत्र दृष्टान्तमाह-किमिव? अण्ध्कार्मिव्। इव्-य्था। अंधकार क्षणात् क्षयं उपैति इत्य्न्व्य्ः। 'उपैति' इति क्रियाप्द्म्। किं कर्तृ? 'aNdhkaarm'| kiM karmatApannam? 'kssym'| किंवि.? 'शार्वरं' रात्रिस्म्भूत्म्। पुनः किं.? 'आक्रान्तलोकं' vyaaptvishvm। पुनः किं? 'अलिनीलं' भ्र्म्र्कृस्स्न्न्म्। "कालो नीलोऽसितः शितिः " (अभि. का. 6, श्लो. 33) इति हेम्सूर्य्ः। पुनः किंवि.? 'अशेष' smstm। पुनः किंवि.? 'सूर्यांशुभिन्नं' आदित्य्किर्न्न्विदीर्न्न्म्। कथम्? आशु' shiighrm॥ अथ समासा :- तव संस्तवः त्वत्संस्तवः स्स्स्स्त्थीत्त्पुरुस्स्ः। युष्मच्छब्दस्य 'त्वन्मदेकत्वे.' (सा. सू.330) इति tvdaadeshH। भवानां सन्ततिः भवसन्ततिः, भवसन्तत्या संनिबद्धं भ्व्स्न्त्तिस्ण्निब्द्ध्म्। उपैति इत्यत्र इन्नेधिव्र्ज्ञान्नोप्स्र्गाकार्लोप्ः। शरीरं भजन्तीति शरीरभाजस्तेषां 'भजां विण्' (सा. सू. 1232) इति विण् प्र्त्य्य्ः। आक्रान्तो लोको येन तत् आक्रान्त्लोक्म्। अलिवन्नीलं अलिनीलं, मध्यलोपी स्मास्ः। न विद्यते शेषो यत्र तत् ashessm। सूर्यस्य अंशवः सूर्यांशवः, सूर्यांशुभिभिन्नं suuryaaNshubhinnm| शर्वर्यां सम्भूतं शार्वरं 'तत्र कृतलब्धक्रीतसंभूते' (a. 6, पा.3, सू. 94) इति सिद्धहेमसूत्रादण्, शर्वर्यां भवं शार्वरमिति कौशल्याम् ; 'वर्षाकालेभ्यः' (सिद्ध. a. 6, पा. 3, सू. 80) इति हैमसूत्रेण, तथा 'कालाहञ्' (a. 4, पा. 3, सू. 11) इति पाणिनीयसूत्रेण कथमिहं ठञ् प्रत्ययो नेति न चिन्त्यं, अर्थविशेषत्वात्, 'नैशो मार्गः सवितुरुदये सूच्यते कामिनीना' मिती व शारदं पार्वणः शर्वरीसार इत्यादि महाकविप्रयोगाच्च, सिद्धान्तकौमुद्या तु- 'शार्वरस्य तमसो निषिद्धये' इति कालिदासः, 'अनुदितोषसराग' इति भारविः, समानकालीनं प्राक्कालीनं इत्यादि च, 'अपभ्रंशा एवैते' इति प्रामाणिकाः इत्युक्तं, शर्वर्या इदं शार्वरमिति kshcit। अन्धं करोतीत्यन्धकारः, punpuNskH। यथा सूर्योदिते तिमिरक्षयस्तथा त्वत्संस्तवनात् पापक्षयः, न च अत्रापसिद्धान्तः, अर्हवर्णसंज्वलनस्य भावस्तवत्वेन भगवत्याद्यागमेऽपि महाफलत्वेन उक्तत्वात्, 'पूजाकोटिसमं स्तोत्रं' इति लोकेऽपि सिद्धत्वाच्चेति, तद् विचिन्त्य यथाशक्त्याऽत्र prvrtniiymevetyaashyH|| इति स्प्त्म्काव्यार्थ्ः॥7॥ का 13 | Page #47 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / "धम्मम्मि नत्थि माया, न य कवडं नाणुवत्तिभणियं वा । फुडपागडमकुडिल्लं, धम्मवयणमुज्जुयं जाण ॥ 2 ॥ "- आर्या किञ्च - "हिंसामगिषु मा कृथा वद गिरं सत्यामपापावहां स्तेयं वर्जय सर्वथा परवधूसङ्गं विमुञ्चादरात् । कुर्विच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज प्रीति जैनमते विधेहि च परां धर्मे यदीच्छाऽस्ति ते ॥ 3 ॥ "- शार्दूल0 इत्याकर्ण्य बहुरूपो जिन्ध्र्म्मादृत्वान्। चक्रेश्वरी तिरोऽभूत्। सर्वे परमदैवतमन्त्रमिव स्तोत्रं पेठुः । सुबुद्धिः सद्बुद्धिः सकलसंसारसुखभाजनं सर्वलोकमान्योऽभूत् । / 12 / / ॥ इति षष्ठी कथा ॥ 6 / / अथ मुखवर्णनमाह - वक्रमित्यादि अत्र क्वशब्दौ महदन्तरं सूचयतः । हे सौम्यवदन ! क्व ते-तव वक्त्रंसकलमङ्गलमुखं मुखं वर्तते ? क्व निशाकरस्य-चन्द्रस्य बिम्बं-मण्डलं विद्यते? यत् त्वन्मुखस्येन्दोः साम्यमुच्यते तत्र महदन्तरालं pshyaamH। किंभूतं वक्त्रम्? सुरनरोरगाणां नेत्राणि हर्तुं शीलमस्येति vigrhH। उर्गाभ्व्न्वासिन्ः। निःशेषेण-सामस्त्येन निःशेषाणि (वा) कमलदर्पणचन्द्रादीनि सर्वाणि निर्जितानि-तर्जितानि जगत्रितयस्योपमानानि येन्। तच्च चन्द्रबिम्बं किंभूतम्? 'कलङ्कमलिनं' mRgshshgurushaaplaanychnkshmlm| यत् चन्द्रबिम्बं वासरे-दिने पाण्डुपलाशकल्पं-जीर्णपक्वपाण्डुरवर्णसवर्ण भ्व्ति। मुखस्य तेनोपमा कथं घ्त्त्ते?| इति वृत्तार्थः । / 13 / / मन्त्राश्चात्र - OM ह्रीं पूर्व आमोसहिलद्धीणं विप्पोसहिल0 खेलोसहिल0 का 130 | Page #48 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / जल्लोसहिल0 सव्वोसहिल0 नमः स्वाहा । रोगाफारिन्नीविद्या॥ अथ च गुणव्याप्तिमाह - सम्पूर्णेत्यादि हे त्रिजगदीश्वर !-त्रिजगन्नाथ ! तव गुणाः-क्षमावैराग्यादयस्त्रिभुवनं लवयन्ति-अतिक्रामन्ति, त्रिलोकीमाक्रम्य तिस्स्त्थ्न्तीत्य्र्थ्ः। किंभूताः? सम्पूर्णमण्डलः-आश्विनपूर्णिमासम्बन्धी शशाङ्कः- चन्द्रस्तस्य क्लाक्लाप्ःक्र्निक्र्स्त्द्व्च्छुभ्रा-ध्व्लाः। विश्वव्यापे हेतुं दर्शयन्ति । ये गुणा एकंनरान्तरपरिहारेण अद्वितीयं नाथं संश्रिताः-अशिश्रियन् । कः पुरुषो यथेष्टंस्वेच्छया सञ्चरतः-परिभ्रमतः तान् गुणान् निवारयति-निषेधयति? अपितु न kshcn। त्रिजगदपि भवद्गुणग्रहणपरायणं dRshyte। तथाच समर्थे प्रभौ सति सेवाश्रितानां सर्वत्र प्रचारो युक्त एव्। अथ त्रिजगदीश्वरनाथं सम्पूर्णपदं त्रिजगदीश्वराणां सुरेन्द्रनरेन्द्रचमरेन्द्रादीनां नाथं परमपदप्राप्तौ योगक्षेमकारित्वात् । इति वृत्तार्थः । / 14 / / अथ मन्त्रः - OM ह्रीं आसीविसलद्धीणं OM ह्रीं खीरासवलद्धीणं OM ह्रीं महुयासवलद्धीणं OM ह्रीं अमिआसवलद्धीणं नमः स्वाहा। विषापहारिणी विद्या । / अथवा OM ह्रीं श्रीं क्लीं असिआउसा चुलु चुलु कुलु कुलु मुलु मुलु इच्छियं मे कुरु कुरु स्वाहा । / त्रिभुवनस्वामिनी विद्या सर्वसमीहितदा । / महिमकथा - सत्यकस्य कनी डाही, भृगुकच्छेऽथ सुव्रतम् । उपोषिता स्रजं दिव्यां, लब्वा जिनमपूजयत् ॥ 1 ॥ - anu0 श्रीअणहिल्लवाटके पत्तने सत्यकः shresstthii। तस्य गुरवः श्रीहेमचन्द्राचार्याः । सत्यकस्य सकलकलाभिर्यथार्थनामधेया डाहीति क्न्याऽभूत्। अष्टवार्षिकी सा पञ्चासरश्रीपार्श्वनाथं गुरुंश्च नमस्कृत्याऽभुङ्क्त । शुचिर्भ ना 131 | Page #49 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ क्तामरस्तवं त्रिसन्ध्यं ध्यायति स्म्। श्रेष्ठिना कन्या भृगुकच्छे दत्ता । क्रमेणोद्वाहो जातः । जन्ययात्रा भृगुपुरं प्रत्यच (व) ल्त्। सर्वे भद्रका देवाधिदेवप्रतिमां नानिन्युः समम्, जिनवन्दनां विना डाही नाभुङ्क्त । चिन्तापरा ऊचुः श्वशुरादयः - वत्से ! प्साहि दुःखं कर्तुं न युक्तम्, ( यतः) कन्याः शालिसधर्माणोऽन्यत्र जायन्तेऽन्यत्र वर्धन्ते । सा मौनमा > लम्ब्यास्थात् । उक्तं च "कलाकलापसम्पन्ना, जल्पन्ति समये प्र्म्। घनागमविपर्यासे, केकायन्ते न केकिनः ॥ 1 ॥ " - anu0 भक्तामरस्तवं गुणयति स्म । एषा पितृगृहविरहव्यथामुद्वहतीति खिन्नाः सर्वे निरशनाः पन्थानं यातां यामिनी जाता। स्थिता जन्ययात्रा । त्रयोदशचतुर्दशवृत्ते गुणयन्त्यास्तस्याश्चक्रेश्वरी पुरः प्रादुर्भूता भौतीसमये, उवाच च भद्रे ! प्साहि तव किं न्यूनम् ? अहमादिदेवसेवापरा च्क्रा। डाही जगाद -मवतं पूरयेति । ततो देवी चन्द्ररोचिः शुचितरं विषघ्नं हारमदाद् दिव्यामम्लानां कुसुममालां गुरुणां पादुके च । एषा स्रक् मुनिसुव्रतकण्ठे स्थाप्या, नित्यं रत्नमालेव स्थाता । तस्मिन्नर्चिते वन्दिते श्रीपार्श्वोऽर्चितो वन्दित एव । जिनास्तुल्यगुणास्तुल्यफलदाः सर्वे 1 पादुकयोर्नतयोर्हेमाचार्यो नत एव । हारः स्वकण्ठाभरणीकरणीयः । विभाते मदर्पितहारमध्यमणिमध्यात् प्रादुर्भूतं प्रभूतमहिमानं श्रीपार्श्वबिम्बं सर्वसमक्षं नत्वा भोक्तव्यं चेत्युक्त्वा चक्राऽदृश्याऽभूत् । प्रातः सर्वं श्वशुरादीनां मार्गेऽऽची (च) कथत् अदीदृशच्च अवसरज्ञा सा । उक्तं च 1 - "यत्र स्ववचनोत्कर्षो, भाषन्ते तत्र साधवः । कलकण्ठ: सदा मौनी, वसन्ते वदति स्फुटम् ॥1॥" - anu0 1. भोजनं कुरु । 2. रात्रिसमये । 132 Page #50 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ पारणं कृतम् । तुष्टाः सर्वे विस्मिताश्च । क्रमाद् भृगुपुरं प्राप्ताः। तया श्रीसुव्रतकण्ठे स्र्गारोपिता। माला तादृगेवातिस्स्त्थ्त्। गुरुपादुके नित्यं न्नाम्। हारादनेकशो विषापहारः कृत्ः। सत्यककन्यायाः सर्वं सत्यं प्रभावं दृष्ट्वा श्वशुरपक्षो दृढधर्मो जातः । स्तवमहिमा prkaashitstyaa। चिरं सुखभोगभागभूत् डाही सुश्राविका । / ॥ इति सप्तमी कथा । / 7 / / * * * अथ भगवन्नीरागतामाह - चित्रं किमत्रेत्यादि हे सकलविकारनिकारपर ! यदि त्रिदशाङ्गनाभिः- नरस्त्रीभ्योऽधिकरूपलावण्यशृङ्गारादिभिरधिकमोहनचेष्टाभिर्देवीभिस्ते मनः-अन्तःकरणं मनागपिअल्पमात्रमपि विकारमार्ग-कामोत्कोचपथं न नीतं-न प्रापितं अत्र-अस्मिन्नर्थे किं चित्रं-किमाश्चर्यम्?! यतोऽन्यैरप्युक्तम् एको रागिषु राजते प्रियतमादेहाहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः । शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ 1 ॥ " - शार्दुल0 अत्र दृष्टान्तः-कदाचित्-कस्मिंश्चित् क्षणे चलिताचलेन-कम्पितान्यपर्वतेन कल्पान्तकालमरुता-प्रलयसमयपवनेन मन्दराद्रिशिखरं- मेरुशृङ्गं किं चलितं-स्वस्थानात् किं धूतम् ? यतो युगान्ते सर्वपर्वतानां क्षोभो भवति, न सुमेरोः । तथा देवीभिरिन्द्र-चन्द्रगोपेन्द्र-रुद्रादयः क्षोभिताः, न जिनेन्द्र्ः। इति वृत्तार्थः । / 15 / / मन्त्रो यथा - चउवीस तीर्थंकरतणी आन्न्। पञ्चपरमेष्ठितणी आन्न्। चउवीस 1. मुनिसुव्रतगले । का 133 | Page #51 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ तीर्थकरतणइ तेजि पञ्चपरमेष्ठितणइ तेजि। OM अह~ उत्पत्तये स्वाहा। शुचिश्चतुर्दिक्षु कायोत्सर्गेऽष्टोत्तरशतजापे कृते स्वप्ने शुभाशुभं लभते । धनधान्यऋद्धिमहामहिमप्रभृतयः स्मरणाद् भवन्ति । OM ह्री~ पूर्वं जिणाणं ओहिजिणाणं परमोहिजिणाणं अणंतोहिजिणाणं सामन्नकेवलीणं भवत्थकेवलीणं अभवत्थकेवलीणं नमः स्वाहा । बन्धमोक्षिणी विद्या । प्रभावे कथा - अचेष्टं नृपति गाढं, योगिनीदोषतो मुनिः मन्त्र्यानीतो मल्लनामा, सज्जनं नीरुजं व्यधात् । / 1 / / - anu0 श्रीअयोध्यायां पुरि यथार्थनामा सज्जनो राजा। अन्यदा राज्ञो दुष्टयोगिनीदोषो ल्ग्न्ः। सर्वाङ्गव्यथयाऽचेष्टनोऽजनि नृपः । मन्त्रिसामन्तादिभिर्बहवो रुप्रतिक्रिया H कारिताः, (परन्तु) प्रतीकारः कोऽपि न जातः । ततो मन्त्रिणस्तत्रस्थं श्रीगुणसेनसूरिं व्यजिज्ञपन्-राजानं स्ज्जीकुरुध्व्मिति। गुरुभिरुक्तम्-द्रक्ष्यामः किम्पि। निशि भक्तामरस्तवमन्त्रं ध्यायतां तेषां पञ्चदशवृत्तगुणनक्षणे कयाचिद् देव्या मल्लर्षिपदोदकाभिषेकः सज्जनस्य स्ज्ज्ताहेतुरुक्त्ः। प्रातर्मन्त्रिपुरो गुरव ऊचुः-गूर्जरदेशान्निशि नित्यकायोत्सर्गस्थास्तुं दुर्गोपसर्गजिष्णुं महामहिमानं मल्लनामानं मुनीन्द्रमानाययध्वं यथा राजदोषो याति । इति श्रुत्वा चेलुः प्रधानानि (?) / तत्र gatvAM'hI नत्वाऽत्यर्थमभ्यर्थ्य चक्रादिदेवतावातसेवितः समानीतो मल्लर्षिः । चरणोदकेन राजा गतदोषोऽभूत् । समन्तान्मुनिमाहात्म्यमुदलसत् । उक्तं च - "न व्योमयानं न हिरण्यसिद्धि- र्न पादनीरेण गदोपशान्तिः । न काऽपि लब्धिर्न च काऽपि सिद्धिः कोऽयं विशेषो वतिनां तपस्सु? ॥ 1 ॥ " - उपजातिः मल्लमुनिर्धर्ममुपादिशत् यथा चतुर्भिः कनकं परीक्ष्यते निघ्र्स्स्न्न्च्छेद्न्ताप्ताद्द्नैः। तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥ 1 ॥ " - उपेन्द्रवजा nA 134 | Page #52 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / सर्वथा जीवरक्षा कार्येति जैनानां मुष्टिः । "दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं, किमन्यत् कामदैव सा ॥ 1 ॥ " इत्याकर्ण्य जीवदयाधर्म प्रपन्नः सज्जनः परमजैनोऽजनि राजा। सर्वेऽपि मन्त्रिणोऽर्हद्धर्मपरा अभूव्न्॥15॥ ॥ इत्यष्टमी कथा । / 8 / / अथ भगवतो दीपेनोपमानिरासमाह - निर्धूमेत्यादि हे त्रिभुवनभवनैकदीप ! त्वं अपरः-अपूर्वो दीपः- कज्जलध्वजोऽसिवर्तसे । यतो दीपो धूमवान् सवर्तिस्तैलेनोद्योतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात्। त्वमपूर्वदीपः । किंभूतः ? नितरां गते निर्गते धूमवर्ती यस्मादसौ निधूमवर्तिः । धूमो द्वेषः, वर्तिः kaamdshaashceti| अपवर्जितः- त्यक्तस्तैलपूरो येन स तैलपूरः-स्नेहप्रकारः । अन्यच्च त्वं कृत्स्नं- सम्पूर्ण पञ्चास्तिकायात्मकं जगत्त्रयं-विश्वत्रयमिदंप्रत्यक्षगतं प्रकटीकरोषि-केवलोद्योतेन प्रकाशयसि । (ग्रं. 500) अन्यत् त्वं जातु-कदाचित् चलिताचलानां-धुतगिरीणां मरुतां-वातानां न गम्यो-न वशः । अथवा परीषहोपसर्गेषु चलिताचलानां-कम्पितपृथ्वीकानां मरुतांदेवानां न ग्म्यो-नाक्ल्नीय्ः। जगत्प्रकाशो-जगद्विश्रुतः । अथवा जगच्चरिष्णुः-सर्वत्र प्रसारी प्रकाशो-ज्ञानालोको यस्य सः, अत एवापरः-अन्यो दीप्स्त्व्म्। इति वृत्तार्थः । / 16 / / अत्र मन्त्र :- OM ह्रीं पूर्वकं बीयबुद्धीणं कुट्ठबुद्धीणं सम्भिन्नसोआणं अक्खीणमहाणसीणं सव्वलद्धीणं नमः स्वाहा। श्रीसम्पादिनी विद्याऽत्र वृत्ते jnyeyaa॥ kA 135 na Page #53 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ ___ अथ सूर्येणउपम्यनिरासायाह - नास्तमित्यादि ___ हे मुनीन्द्र !-मुमुक्षुप्रभो ! लोके भुवने त्वं सूर्यातिशायिमहिमा असिव्र्त्से। सूर्यादतिशायी-सविशेषः-अपूर्वो महिमा-माहात्म्यं यस्य सः । यतो रविरस्तं प्रयाति राहुणा परिभूयते लक्षमात्रं विश्वं प्रकाशयति मेघच्छन्नो निस्तेजाश्च स्यात् । त्वं तु अपूर्वः पूषा कदाचिद् रजन्यादौ नास्तमुपयासि-क्षयं न गच्छसि, केवली नक्तंदिवं-सदाऽऽलोकः, न राहुगम्यः-न सैहिकेयग्रसनीयः । अथ राहुशब्देन कृष्णवर्णत्वाद् दुष्कृतं न त्द्व्याप्त्ः। सहसा-झटिति-शीघ्रं युगपत्-समकालं जगन्ति-भुवनानि स्प्स्स्त्तीक्रोस्सि-प्र्क्त्त्य्सि। ननु केवलिनः प्रथम(?) समये सामान्योपयोगलक्षणं दर्शनं द्वितीय(?) समये विशेषोपयोगरूपं ज्ञानं, तत् कथं युग्प्द्ग्र्ह्न्न्म्?| उच्यते-द्विसमययोरतिसूक्ष्मत्वात् निरन्तरप्रभवत्वात् केवलिगम्यत्वाद् युगपद्ग्रहणं न्याय्य्मिति। अथ "जुगवं दो नत्थि उवोगा"| तत्र भगवत एकस्मिन् समये दर्शनमन्यस्मिन् ज्ञानं, तत् कथम्? स्त्य्म्। तद् द्वयं वचनक्षणे एकीभावोपगतमिति युगपद्ग्रहणम् । न अम्भोधरोदरेण-घनगर्भेण निरुद्धः-छन्नो महाप्रभावो-गुरुप्रतापो यस्य स्ः। अत्राम्भोधरशब्देन मतिश्रुतावधिमनःपर्ययकेवलानामावरणानि गृह्य्न्ते। पञ्चभिरेतैरावरणैर्न तिरोहितज्ञानोद्योतः, अत एव सहस्रकिरणादधिकमाहात्म्योऽसि । / इति वृत्तार्थः । / ___अत्र मन्त्रः . OM ह्रीं उग्र (ग्ग?) तवचरणचारीणं OM ह्रीं दित्ततवाणं OM ह्रीं तत्ततवाणं OM ह्रीं पडिमापडिवन्नाणं नमः स्वाहा । / परविद्योच्छेदिनी विद्या । / कथा यथा - चक्रा बहुदेवीयुग, नरके गुरुभूपजौ । नीत्वा तौ पुनरानीय, कृतो धर्मोद्यतः सुतः ॥ 1 ॥ का 136 | Page #54 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / सङ्गरपुरे निर्जितानेकानेकपसङ्गरो' निःस्वताधीनदीनजनधनसङ्गरः2 सत्यसगर:3 सगरो राजा प्र्मार्ह्त्ः। तस्य गुरवो ध्र्म्देवाचार्याः। अन्यदा राज्ञो गृहे पुत्रजन्म । स नाम्ना क्रियया च केलिप्रियः यौवनस्थः सकलाः कला जग्राह । धर्मं नाक्रोत्। व्यसनी भक्ष्याभक्ष्यपेयापेयगम्यागम्यसममतिः । राजा पुत्रं प्रबोधयतेति गुरुनगदत् । गुरवः केलिप्रियमुपादिक्षन्-भोकुमार ! "ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहु-रेमिश्च सह सङ्गमः । / 1 ॥ - अनुष्टुप् यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि । तदा सज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ॥ 2 ॥ - अनुष्टुप् यः प्राप्य दुष्प्रापमिदं नरत्वं धर्मं न यलेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्यौ चिन्तामणिं पातयति प्रमादात् ॥3॥"-इन्द्र्व्ज्रा आगमे (स्थानाङ्गे 4,4 ) अपि - महारम्भयाए महापरिग्गहयाए कुणिमाहारेणं पंचंदियवहेणं जीवा निरयाउअं कम्मं पगरंति । / (छाया - महारम्भेन महापरिग्रहेण मांसाहारेण पञ्चेन्द्रियवधेन जीवा नरकायुष्कं कर्म प्रकुर्वन्ति । / ) इत्यादिष्टोऽप्यभाषिष्ट स निकृष्ट :-नास्ति धर्मः तत्साधकजीवाभावात्, घनाघनाभावे गिरिसरित्पूराभाववत् । पञ्चमहदहा)भूतोत्पन्नां चेतना मुक्त्वाऽन्यः कोऽपि देहे नास्त्यात्मा। तदभावान्नरकाद्यभावः, ग्रामाभावे सीमाभाववत् । वाचाटश्चार्वाकोऽयं पठितग्रन्थो दुर्बोध इत्यचिन्ति गुरुभिः। ___" विद्ययैव मदो येषां, कार्पण्यं विभ्वेस्स्व्हो। तेषां दैवाभिभूतानां, सलिलादग्निरुत्थितः ॥ ॥ " ऊचुस्ते पुनस्तम् - 1. सङ्ग्रामः । 2. धनदः । 3. प्रतिज्ञः । nA 137 | Page #55 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / - "धर्माद् धनं सुखं भोगा, आरोग्यं राज्यसम्पदः । अधर्माद् दुःस्थता दुःखं, दास्यदुःकीर्तयो रुजः ॥ 1 ॥ " इत्यादि धर्मवाक्यवार्यभिन्नमध्यं मुद्गशैलवत् तं मत्वा 'जोषमवकलयन् shriidhrmdevsuuryH| उक्तं च - "वचस्तत्र प्रयोक्तव्यं, यत्रोक्तं लभते फलम् । स्थायीभवति चात्यन्तं, रागः शुक्लपटे यथा ॥ 1 ॥ " पुनरेकदा क्षणदायां राजपुत्रप्रबोधोपायं चिन्तयन्तो गुरवः स्तवषोडशसप्तदशवृत्ताम्नायगुणनक्षणे नरकदर्शनात् केलिप्रियप्रबोधो भावीति चक्रयोक्ताः सूरयोऽवदन्-तथा कुरु यथाऽस्मद्युतो नरकं पश्यति राजसूः । ततो बहुदेवीसहितया तया गुरुराजपुत्रौ नीतावधोमेदिनीम् । तत्र वक्तुमशक्या बहुविधाः शीतातपादिवेदनाः क्षेत्रजसहजा दृस्स्त्ताः। छेदन - भेदन - ताडन - त्रपुपानाऽग्निपुत्तलिकालिङ्गनाऽङ्गव्यथनादीनि कृच्छाणि पूर्वभवपातकं स्मारस्मारं कुर्वतां परमाधार्मिकाणां पुर : पटुबटुशतानि वितन्वन्तस्तथापि चौरा इव कदर्थ्यमाना nairyikaashc। ततो भीतो नृपसुतः पातकफलदर्शनात् प्रापितः कम्पमानः स्वपुरं गुरुयुतोः देव्या। गुरुभिर्भणितश्च-भद्र ! दृष्टं पापफलं न वा?| केलिप्रियेणोक्तम्-भगवन् ! बाढं दृष्टम् । कौरकुम्भवद् भिन्नं नृपसूनुहृदयं धर्मतत्त्वाम्भसा, गुरुणां पदमूले smyktvmuulshraavkvrtaanynggiickaar| पापेभ्योऽबिभ्यदतिदुष्टव्याघ्रदर्शनादज इव चिरं धर्म पालयामास राज्यसुखं चेति । / / इति नवमी कथा । / 9 / / अथ विशेषादिन्दूपमां निरस्यन्नाह - नित्योदयमित्यादि हे देववृन्दवन्दा ! तव मुखाब्जं-वदनकमलं अपूर्वं शशाङ्कबिम्बं1. तूष्णीम् । nA 138 | Page #56 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ नवेन्दुमण्डलं विभ्राजते-भाति । किंभूतम् ? नित्योदयं-शाश्वतशोभोल्लासम् । चन्द्रबिम्बं तु प्रातरस्तमेति । दलितं-ध्वस्तं मोहः-अज्ञानं-मोहनीयं कर्मैव महान्धकारं येन तत् । त्वन्मुखं मोहमहातमो हन्ति । चन्द्रबिम्बं त्वल्पान्धतमसनिरासे न क्स्स्म्म्। राहुवदनस्य न गम्यं-राहुसमदुर्वादिवादस्यागोचरः । वारिदानां च न गम्यं-मेघसमदुष्टाष्टकर्मणां न वशं, तानि जिनमुखेक्षणात् क्षयं यान्ति । चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् । पुनः किंभूतम् ? अन्ल्प्कान्ति-गुरुत्र्द्युति। चन्द्रबिम्बं चाल्पप्रभं, कृष्णपक्षे क्षीणतेजस्त्वात् । मुखं जगद् विश्वं विद्योतयत्-प्रकाशयत् । शशिबिम्बं भूखण्डप्रकाशेऽप्यसमर्थम् । अथ नित्यं-सदा उत्-उल्लसत् अयः-शुभं भाग्यं यस्य तन्नित्योदयं, सदोल्लसच्छुभभागधेयमित्यर्थः । अतश्चन्द्रमण्डलादत्यद्भुतं भवन्मुखम् । / इति वृत्तार्थः । / 18 / / अत्र मन्त्रः - OM ह्रीं जनाचरणाणं OM ह्रीं विज्झाचरणाणं OM ह्रीं वेउव्वियैढिपत्ताणं OM ह्रीं आगासगामीणं नमः स्वाहा । / दोषनिर्नाशिनी विद्या । / प्रभावे कथा - आम्बडो मन्त्रिराड् ध्यायन्, लेभे चन्द्राश्मनिर्मितम् । बिम्बं विषहरं नाग-वल्लीपत्राणि चान्वहम् ॥ 1 ॥ श्रीअणहिल्लपुरे श्रीश्रीमालकुलतिलकः श्रीउदयनपुत्रः श्रीआम्बडः श्रीकुमारपालदेवेन राज्ञा लाटदेशाधिपतिः कृत्ः। स भक्तामरस्तवं जपति स्माहर्निशम् । एकदा भृगुकच्छात् पल्लीवनं सिषाधयिषुर्निरसरत् । महान्धकारे गिरिकान्तारे निशि स्तवस्याष्टा- दशं वृत्तं स्मरंश्चक्रयोक्तःवत्स ! शुचितया स्तवस्मरणैकतानतया चाहं तुष्टाऽस्मि । विषघ्नं विघ्नहरं चन्द्रकान्तमयं चान्द्रप्रभं बिम्बं गृहाण, वरं च वृन्नीस्स्वेति। आम्बर्3o दण्डेशो निःस्पृहोऽपि सदाऽभीष्टनागवल्लीदलानि याचितवान् । नम - - ना 139 Page #57 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ अर्थ: देहधारीओना भव परंपराथी गाढ बंधायेला पाप तमारा स्तवन वडे क्षणवारमां क्षय पामे छे. जेम विश्वव्याप्त, भमरा जेवो काळो, रात्रि संबंधी संपूर्ण अंधकार सूर्यना प्रकाशथी भेदायेलो तत्काळ क्षयने पामे छे. अथ पापक्षयार्थिनां स्वत एवास्योपादेयता भविष्यतीत्याह - मत्वेति नाथ ! तव संस्तवनं मयेद मारभ्यते तनुधियाऽपि तव प्रभावात् । चेतो हरिष्यति सतां नलिनीदलेषु मुक्ताफलद्युतिमुपैति न्नूद्बिन्दुः॥8॥ दण्डान्वयः - इति मत्वा हे नाथ ! तनुधिया अपि मया इदम् तव संस्तवनम् आरभ्यते, तव प्रभावात् सताम् चेतः हरिष्यति, ननु उदबिन्दुः नलिनीदलेषु मुक्ताफलद्युतिम् उपैति । हे नाथ ! मया इदं वक्ष्यमाणं त्वत्संस्तवनं आरभ्यते-प्रारम्भक्रियाविषयीक्रियते इत्य्न्व्य्ः। कर्मणि उक्तिः। आरभ्यते' इति क्रियाप्द्म्। केन का? 'म्या'| किं कर्मतापन्नम्? 'संस्तवनं' स्तोत्र्म्। किंविशिष्टं संस्तवनम्? 'इदं' बुद्धिस्थ्म्। किंविशिष्टेन मया? 'तनुधिया' स्व्ल्प्बुद्ध्या। किं कृत्वा? 'इति मत्वा' एवं ज्ञात्वा । इतीति घण्टालालान्यायेन इदमिति पदस्य उभयत्र सम्बन्धात् इदं संस्तवनं सतां चेतो हरिष्यति-आक्षेप्स्यति वशं नेष्यतीतियावत् इत्य्न्व्य्ः। 'हरिष्यति' इति क्रियाप्द्म्। किं कर्तृ? "स्ण्स्त्व्न्म्'| किं कर्मतापन्नम्? 'चेतः', केषाम्? 'स्ताम्'| कस्मात्? 'प्र्भावात्। कस्य? 'त्व्'| ननु-निश्चितम् उदबिन्दुः मुक्ताफलद्युतिं उपैति इत्य्न्व्य्ः। 'उपैति' इति क्रियाप्द्म्। कः कर्ता? 'उदबिन्दुः' ज्ल्क्न्न्ः। कां kA 14 Page #58 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ स्कृता देवी prtishrutyaantrddhe| बिम्बमपूजयन्नित्यं पल्लीवनमसाधयत् । क्रमेण राजादेशाद् राजपितामहं मल्लिकार्जुनं नृपं छलेन हत्वा शृङ्गारकोटिशाटिका 1 गरलहरसिप्रा 2 श्वेतो हस्ती 3 पात्राणामष्टशतं 4 द्वात्रिंशन्मूटका मौक्तिकानां 5 घटीशतमितः कनककलशः 6 अग्निधौतोत्तरपटः 7 मल्लिकार्जुनशिरः 8 चेत्यष्टौ वस्तूनि श्रीकुमारपालभूपालायाढौकयत् । शूरो वीरो राजपितामहबिरुदभाग् विषदोषमुक्तोऽभूत् । जननीपादौ नमोऽकरोत् । माता नाऽर्ज्य्त्। पृष्ट कारणे सोवाच-किं भृगुकच्छे सकुनिकादिविहारोद्धारं कृत्वा समेतोऽसि येनाहं तुष्यामि?, राजहत्ययोत्सेकवान् भवान् । स कृतनिश्चयः श्रीहेमचन्द्रसूरिसान्निध्यादुद्धारं चकार । प्रतिष्टाक्षणे तस्य दानोत्कर्षं दृष्ट्वा गृहिस्तुतिविमुखश्रीहेमसूरिभिर्वर्णना चक्रे - "किं कृतेन न यत्र त्वं, यत्र त्वं किमसौ कलिः । ___ कलौ चेद् भवतो जन्म, कलिरस्तु कृतेन किम् ॥ 1 ॥ " माता नितान्त्म्र्ज्य्त्। दुर्लभताम्बूलिकेऽपि देशे ताम्बूलं बुभुजे। सर्वदा सर्वदो भोगभागी जातः श्रीआम्बाडदण्डाधिपतिः । ॥ इति दशमी कथा ॥ 10 ॥ * * * किञ्च - किं शर्वरेत्यादि हे नाथ ! शर्वरीषु-रजनीषु शशिना-चन्द्रेण किम् ? / अह्नि-दिवसे विवस्वता-सूर्येण वा किं कार्यं भवति ? तमस्सु-अन्धकारेषु युष्मन्मुखेन्दुदलितेषु-भवद्वदनचन्द्रविनाशितेषु स्त्सु। अथ (वा) तमस्सु-पातकेषु । अत्र दृष्टान्तः-जीवलोके-भूपीठे निष्पन्नशालिवनशालिनि सति जलभारननैः-सलिलभरनतर्जलधरैः-घनैः कियत् कार्यं स्यात् । न किमपी1. satyayugena । nA 140 | Page #59 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ त्यर्थः । निष्पनैः-पाकं प्राप्तैः शालिवनैः-कलमादिकेदारैः शालते-शोभत इत्येवंशीलः तस्मिन् निष्पन्नशालिवनशालिनि । यथा तृणवल्लीधान्यादिषूत्पन्नेषु मेघाः केवलक्लेशकर्दमशीतहेतुत्वात् निष्फला एव, तथा त्वन्मुखेन्दौ ध्वस्तदुरिततिमिरे शैत्यसन्तापपीडाकारित्वाच्चन्द्रसूर्याभ्यां न कोऽप्यर्थः सिद्ध्ः। यत आगमेऽपि चोक्तम् - "चंदाइच्चगहाणं, पहा पयासेइ परिमियं खित्तं । केवलियं पुण नाणं, लोयालोयं पयासेइ ॥ 1 ॥ " - आर्या इति वृत्तार्थः ॥ 19 ॥ अत्र मन्त्रः - OM ह्रीं पूर्वं मणपज्जवनाणीणं सीयलेसाणं तेउलेसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयग्गिनिसग्गाणं नमः स्वाहा । अशिवोपशमनी विद्या । / कथा यथा - रामचन्द्रोपदेशेन, लक्ष्मणः संस्मरन् स्तवम् । निशायां शशिनं पश्यं-स्तुष्टाऽभूच्चक्रवाहिनी ॥ 1 ॥ - anu0 श्रीविशालायां विशालायां पुरि लक्ष्मणो नाम वणिगासीत् । स श्रीरामचन्द्रसूरिगुरुमुखाद् भक्तामरस्तवं साम्नायमपाठीत्, अजपच्च । शुचेरेकचित्तस्य दिनान्तस्त्रिःपरिवर्तयतस्तस्याग्रे एकोनविंशवृत्तजापावसरे निशि चक्राऽऽविरभूत् । चन्द्रमण्डलं ddrsh। तुष्टा देवी प्राह स्म-यत्र महान्धकारे स्तवं स्मर्ताऽसि तत्र त्वं चन्द्रं द्रक्ष्यसि । वाञ्छिताप्तिर्भवित्रीत्युक्त्वा तिरोहिता चक्रेश्वरी (ग्रं. 600) / ___ एकदा मालवेशो राजा महीधरनामा सीमालजयनाय गतः कान्तारं प्रविष्टः । तत्र प्रदेशे महान्धकारं दृष्ट्वा सैन्यस्य यामिनीगमने दुरवस्थां विचिन्त्य प्रभावनाचिकीः सहागतो लक्ष्मणो भूपं न्यगदत्-देव ! सम्पूर्ण चन्द्रं दर्शयामि, दिनसमां यामिनी कारयामि सैनिकानाम् । राज्ञोक्तम् - ना 141 Page #60 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ कुरु, दत्स्व जलं मह्यं, तव वाञ्छितमहं दातेति श्रुत्वा स्तवं स्मृत्वा prkttitshcndrH। प्रातर्गतमचिन्तितं वैरिराजपुरं blm। baddho रिपुः राज्ञा पुरमात्मसात्कृतम् । लक्ष्मणः सकललक्ष्मीपतीकृतश्च । स स्तवमहिमानमवादीत् । गुरुपार्श्वे लक्ष्मणो राजानं dharmamazrAvayat"jaino धर्मः प्रकटविभवः सङ्गतिः साधुलोके विद्वद्गोष्ठी वचनपटुता कौशलं सत्कलासु । साध्वी लक्ष्मीचरणकमलोपासना सद्गुरुणां शुद्धं शीलं मतिरमलिना प्राप्यते नाल्प्पुन्न्यैः॥shaa" - मन्दाक्रान्ता देवगुरुधर्मरूपं रत्नत्रयं श्रुत्वा जिनधर्मभागभूत् mhiidhrmhiishH। लक्ष्मणो लक्ष्मीवान् सर्वार्चनीयोऽभूत् । उक्तं च - "महिमानं महीयांसं, सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्या-स्त्रिवेदीवेदिनामपि ॥ 1 ॥ " - anu0 // इत्येकादशी कथा । / 11 / / * * * अथ ज्ञानद्वारेणान्यदेवान् क्षिपति - ज्ञानं यथेत्यादि हे लोकालोकप्रकाशज्ञान ! यथा - येन प्रकारेण कृतावकाशं अनन्तपर्यायात्मकवस्तुनि विहितप्रकाशं ज्ञानं सम्यक् त्वयि विभाति, तथा-तेन प्रकारेण हरिहरादिषु-विष्णु-रुद्र-ब्रह्म-स्कन्द-बुद्धादिषु नायकेषु-स्वस्वमतपतिषु एवंविधं ज्ञानं न व्र्त्ते। एवमवधारणे वा। अवधारितं त्वयि ज्ञानम्, तेष्वज्ञानमेव । ते ह्यात्मानं कयाचिद् भयदर्शनभङ्गया नायकत्वेन ख्यापयन्तोऽपि विभङ्गज्ञानिन एव्। तेषां ज्ञानं वेदादौ व्यभिचरति yathA"vijJAnaghana एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' (बृहदारण्यके 2 / 4 / 6) इति पञ्चमहद्भूतेभ्योऽन्यो न कोऽपि। तत्रैव "असूर्या नाम ते लोको, अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति, ये के चात्महनो जनाः ॥ 1 ॥ " - anu0 - का 142 | Page #61 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / अत्र ऋचि परलोकगत्या भूतेभ्यो जीवः पृथगुक्तः । "शृगालो वै स जायेत यः सपुरीषो दह्यते" इति कृतकर्मभोक्तृत्वाभाव इति। "यद् यावद् यादृशं येन, कृतं कर्म शुभाशुभम् । तत् तावत् तादृशं तस्य, फलमीशः प्रयच्छति ॥ 1 ॥ " - anu0 इति कर्मफलभुक्तिः । क्वापि एक एवायमात्माऽन्यः सर्वो मिथ्या प्रपञ्चः । उक्तं च - " एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकथा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ 1 ॥ " - anu0 देहे देहे जीवपार्थक्येऽपि एकजीवत्वं उन्मत्तवाक्यवद् य्दृच्छाप्र्लाप्ः। "न हिंस्यात् सर्वभूतानि'' इति कृपास्थाप्ना। "पुत्रकामः पशुमालभेत अजैर्यष्टव्यम्' इति दयायां व्य्भिचार्ः। अतो हरिहरादिज्ञानमज्ञानं पूर्वापरविसंवादि, भवज्ज्ञानं (तु) सहजमेकं सकलमव्यभिचारि इति स्थित्म्। उपमामाह - स्फुरन्मणिषु-भास्वद्वज्र-वैडूर्य-पुष्परागेन्द्रनीलादिरत्नेषु तेजः- प्रभा यद्वन्महत्त्वं - गौरवं याति-प्राप्नोति तु-पुनः एवं-तद्वत् किरणाकुलेऽपि - चाकचिक्ययुतेऽपि काचशकले - क्षारखण्डे तेजो न महत्त्वं ग्च्छ्तीत्य्र्थ्ः। अत्रोपमाया वचनव्यभिचारालङ्कारः । अथ (त्र) " तेजो यथा व्रजति जात्यमणौ महत्त्वं, नैवं तु काचशकलेषु रुचाकुलेषु'' इति वा पाठः । वचनभेदो न भवति । इति वृत्तार्थः ॥ 20 ॥ अथ मन्त्र सूरिमन्त्र एव षट्सु वृत्तेषु वक्ष्यमाणेष्विति । / प्रभावे कथा यथा - त्रिलोचनाङ्गजोत्पत्त्या - दिकं विजयसूरिभिः । प्रोक्तं राजपुरः पृष्टै-र्यनोचे ब्राह्मणादिभिः ॥ 1 ॥ - anu0 श्री नागपुरे नगरे श्रीमहीपतिर्नरेन्द्रः । राजपूज्यः पुरोधाः सोमदेवः । तत्र पुरे श्रीविजयसेनसूरयो विहारयोगेनागताः । ते निशि भक्तामरस्तव विंशवृत्तस्मरणात् तुष्ट्या साक्षाद्भूतया चक्रया सर्वप्रश्नविदः कृताः॥ का 143 | नागता Page #62 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ __ अन्यदा महीपतेर्देवी प्रसूतिसमयोन्मुखी बभूव । ततो राजा पुरोधः प्रभृतिद्विजान् श्वः परश्वो वा मद्गृहे किं भवितेति ज्ञ्यान्म्पृच्छ्त्। ते सम्यगविदन्तो मौनमाश्रिताः । ततः श्रीविजयसेनसूरय आकार्य वन्दित्वा पृष्टाः । सूरयो राजद्विजसमाजसमक्षमवोचन्महाराज ! श्रृणु-भवतां पट्टदेवी नेत्रत्रययुतं सुतं प्रसविष्यति कल्ये । द्वादशेऽह्नि पट्टहस्ती मरिष्यति । पुत्रस्य विकृतविलोचनं विले (ल) क्स्स्य्ते। अतः तृतीयाक्षिभवोत्पातो यास्यति । शुभं भविष्यति इत्युदित्वोपाश्रयं ययुः । सोल्लुण्ठाः सूत्रकण्ठाः सूरिमुपहसन्तो राज्ञा निस्सिद्धाः। द्वितीये दिने पुत्रजन्मक्रमात् सर्वमभूत् । त्रयोदशदिने गुरुनाहूय सिंहासनमारोपयत् श्रीमहीपतिः । द्विजा मषीमलिनास्याः पातालं प्रविविक्षव इवाधोमुखाः सूरीन् प्रणेमुः । गुरवोऽवदन्नाशीर्वादम् - "आधारो यस्त्रिलोक्या जलधिजलधरार्केन्दवो यन्नियोज्या भुज्यन्ते यत्प्रसादादसुरसुरनराधीश्वरैः सम्पदस्ताः । आदेश्या यस्य चिन्तामणिसुरसुरभीकल्पवृक्षादयस्ते श्रीमान् जैनेन्द्रधर्मः किसलयतु स वः शाश्वती शर्मलक्ष्मीम् । / 1 ॥ "- स्रम् 0 इति । नित्यसुखदं जैनधर्मं श्रुत्वा नरेन्द्रः श्रावकोऽभूत् । जैनप्रासादान् महीपतिरचीकरत्, महती प्रभावना प्रसृतेति । अन्यैरपि पेठे सर्वशुभकृतिनवः स्तवः । / ॥ इति द्वादशी कथा । / 12 / / * * * अथ निन्दास्तुतिमिश्रमाह - मन्ये वरमित्यादि हे सर्वोत्कृष्ट ! देवोत्तम ! प्रभावनाथ ! हरिहरादय एव दृष्टा - विलोकिता वरं-प्रधानमित्यहं मन्ये । येषु सुरेषु दृष्टेषु हृदयं-चित्तं त्वयिभवद्विषये तोषं - प्रमोदमेति - आयाति । यतस्तैर्हि तव मुद्राऽपि नाभ्यस्ता, ज्ञानं दूरे । उक्तं च - ना 144 | Page #63 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ "वपुश्च पर्यवैशयं श्लथं च दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै - र्जिनेन्द्र ! मुद्राऽपि तवान्यदास्ताम् ॥ 1 ॥ " - उपजातिः ___- ( अयोगव्यवच्छेदद्वात्रिंशिकायां zlo0 20) अतोऽपरसुरदर्शनादेव त्वयि भक्तिस्तैलाशनादाज्ये यथा प्राज्यादर इति। अथ भवता वीक्षितेन-दृष्टेन किं कार्यं येनार्हद्वीक्षणलक्षणेन हेतुनाऽन्यः-त्वदपरः कश्चिद् देवो भवान्तरेऽपि-अन्यजन्मन्यपि भुवि-लोके मनो न हरति-मानसं न गृह्णाति । यतः सर्वगुणो भवांस्तथाविधभव्यानां चित्तहरणं कुरुते । अन्ये सुरा रागद्वेषविसंस्थुलाङ्गत्वात् ज्ञानविकलत्वाच्च न मनोहरणं प्रति कारणम् । उक्तं च" सर्वे सर्वात्मनाऽन्येषु, दोषास्त्वयि पुनर्गुणाः । स्तुतिस्तवेयं चेन्मिथ्या, तत्प्रमाणं सभासदः ॥ 1 ॥ " - anu0 अन्यभवे चित्ततोषः श्रेयांसादेरिव । तद् यथा - "साधिकवर्ष चतसृषु, दिक्षु बहल्यादिमण्डलानि विभुः। व्यहरन्मुक्ताहारो मुनिभिक्षामूर्खमनुजवशात् ॥ 1 ॥ अवनिं पावं पावं, निरशनपानो जिनेश्वरो वृषभः । निजचरणक्रमणेना-शनाय गजपुरमगादग्लानः ॥ 2 ॥ श्रीबाहुबलितनूजः, सोमयशाः सद्यशा नृपस्तत्र । रूपनिधिवृषभांसः, श्रेयांसस्तत्कुमारवरः ॥ 3 ॥ स्वप्ने च निशाशेषे, कज्जलकालः सुमेरुगिरिराजः । मयका सुधाभिषिक्तः, स्वरुचिं प्रापेति सोऽपश्यत् ॥ 4 ॥ परितो वैरिक्रान्तो, वीरः श्रेयांसविहितसाहाय्यः । रणभुवि विजयी जातः, स्वप्नं सोमप्रभोऽपश्यत् ॥ 5 ॥ रविमण्डलतः पतितं, करजालं गलिततेजसस्तस्य । श्रेयांसेन तु घटितं, स्वप्नं श्रेष्ठी ददर्शति ॥ 6 ॥ प्रातः पर्षदि मिलिताः, स्वप्नार्थं किमपि भाव्यजानन्तः । ऊचे नृपतिः कश्चित्, श्रेयांसस्योदयो नूनम् ॥ 7 ॥ न 145 जा Page #64 -------------------------------------------------------------------------- ________________ / / श्री भक्तामरस्तोत्रम् ॥ निजनिजसौधं जग्मुः, श्रेयांसश्रेष्ठिमन्त्रिसामन्ताः । युवराजो जनतानां, कलकलमश्रृणोद् गवाक्षथः ॥8॥ आसन्ननरमपृच्छत्, कोलाहलकारणं ततो युवराट् । सोऽचीकथच्च मत्वा, निःशेषं वृषभवृत्तान्तम् ॥ 9 ॥ रजतस्वर्णाभरण - प्रवालमुक्ताफलाश्वयानादि । प्रपितामहस्तवायं, कौशलिको नैव गृहणाति ॥ 10 ॥ तेनायं नगरजनः, कलकलशब्दं करोति भक्तिपरः । स्वामिन्नस्मिन् भक्ते, कुरु प्रसादं वदन्नेवम् ॥ 11 ॥ तच्छ्रुत्वा श्रेयांसो, निरुपानत्कस्त्वरान्वितोऽभ्यगमत् । तां जिनमूर्तिं दृष्ट्वा, जातस्मृतिमाप गतपापः ॥ 12 ॥ पूर्वविदेहे पुण्डरि - किण्यां पुरि वज्रसेनजिनसूनुः । चक्र्यजनि वज्रनाभः, सुयशास्तत्सारथिः प्रथितः ॥ 13 ॥ सह बाहुसुबाहुभ्यां, पीठमहापीठसहजसुयशोभि: / चक्रधरः पूर्वधरो, व्रती समर्ज्याथ चार्हन्त्यम् ॥ 14 ॥ सर्वार्थदिवो भरते, गतसुकृते नाभिभूरभूदर्हन् । सूयशा यतिर्गृहीता - नुत्तरवासो भवं सोऽहम् । / 15 / / तत्रेयं तीर्थकरस्य, वज्रसेनस्य वीक्षिता मुद्रा । भूपीठेऽनभ्यसमा, ऋजुजडजीवैरविज्ञेया ॥ 16 ॥ कल्प्यमकल्प्यं सैषण-मनेषणीयं न विदन्ते यदमी । मुनिपतये तत् शुद्धं, कल्याणीभक्तयो ददति ॥ 17 ॥ अत्रान्तरे च कश्चिन्- नव्येक्षुरसेन सम्भृतान् कुम्भान् । युवराजपुरोऽढौकय- दिक्षुवंशा यद् विभोर्वंश्याः ॥ 18 ॥ भगवन् ! प्रसारय करौ, निस्तारय मां गृहाण योग्यममुम् । इत्युक्तेऽञ्जलिमृषभो -'कृत सोऽपि ददौ घटेक्षुरसम् ॥ 19 ॥ अच्छिद्रपाणिरर्हन्, नापतदवनौ तथेक्षुरसबिन्दुः । याति शिखा यदि शशिनं, तीर्थकृतोऽतिशयतो न पतेत् ॥ 20 ॥ दिवि दुन्दुभयो नेदु-र्जुघुषुरहो दानमर्जुनं ववृषुः । रत्नकुसुमादि मुमुचु- र्जहषुर्ननृतुश्च देवगणाः ॥ 21 ॥ 146 Page #65 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / - - अन्तर्हिताशनविधौ, भगवति गतवति कृतं पदस्थाने । तेनादिकृते मण्डल-मन्यैश्च रवेः क्रमात् प्रथितम् ॥ 22 ॥ स्वप्नत्रयं पुरोदित-मभूच्च सत्यं जिनेन्द्रपारणकात् । सोमप्रभोऽथ हृष्टः, स्वसुतं दृष्ट्वा सुराभिनुतम् । / 23 ॥ आगतकच्छादीनां, मिलितजनस्याग्रतश्च जिनवृत्तम् । आहारविधिमचीकथ-दात्मचरित्रं च युवराजः ॥ 24 ॥ ईशाने ललिताङ्गः, स्वयंप्रभा प्राणवल्लभा प्रथमम् । राजाऽथ वज्रजङ्घः, श्रीमत्या कान्तया श्रीमान् ॥ 25 ॥ अथ युगलिनौ च देवौ, जीवानन्दश्च केशवो मित्रम् । अच्युतसुरौ च राजेन्द्र-वज्रनाभश्च सूतश्च ॥ 26 ॥ सर्वार्थसिद्धि (द्ध) देवौ, मरुदेवीनाभिनन्दनो विदितः । प्रथमजिनोऽजनि चाहं, श्रेयांसः सुयशसो जीवः ॥ 27 ॥ अष्टभवप्रतिबद्ध-स्नेहोऽहं नवमके ततो नाथम् । दृष्ट्वा जातिस्मृत्या, ज्ञातेयं तीर्थकृन्मुद्रा ॥ 28 ॥ प्रासुकजलसिद्धानं, निर्बीजफलं सशुष्कमूलदलम् । योग्यं देयमृषिभ्य-स्तेऽगुः स्वाश्रयमिति श्रुत्वा ॥ 29 ॥ पात्रं श्रीऋषभजिनः श्रेयांसः श्रेयसाऽन्वितो दाता । वित्तं शुद्धक्षुरसो, न विद्यते भूतलेऽन्यत्र ॥ 30 ॥ श्रमणोपासकभावे, श्रेयांसः प्रथम एव भुवि विदितः । मुक्तः क्रमेण राज्यं, प्रपाल्य पूर्वाणि भूयांसि ॥ 3 ॥ इति येऽन्यभवालोकात्, पुनरपि ददृशुर्जिनं गुणावासम् । तोषं भेजुस्ते पर-देवैर्दष्टैरपि प्रथमम् ॥ 32 ॥ ॥ इति वृत्तगर्भार्थः । / 21 / / अथ महिमकथा - श्रीजीवदेवसूरीन्द्रा, विहता देवपत्तने । पौराणां दर्शिता यैस्तु, शिवब्रह्माच्युतादयः ॥ 1 ॥ ___पुरा श्रीवायडमहास्थाने परकायप्रवेशविद्याविदः श्रीजीवदेवसूरयः ना 147 | Page #66 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ I स्तवैकविंशं वृत्तं साम्नायं क्षपायां जपन्तोऽप्रतिचक्रया सर्वदेवप्रकटनशक्तयः कृताः । ते श्रीगुर्जरात्रतः (?) सुराष्ट्रासु देवपत्तनं जग्मिवांसः (ग्रं0700) / तत्र श्रीसोमनाथमहिमा महीयान् । तद्भक्तो जनो यात्रिका अहमहमिकया नमन्ति शिवम् । श्रावकाः कङ्कटुकप्रायाः केचन । ते गुरुसंमुखं गताः । प्रभुभिर्धर्मनिर्वाहप्रश्नः कृतः । ते ऊचुः - अत्र मिथ्यादृग्मतस्यैकच्छत्रता, कथं धर्मनिर्वाह : ? / श्रीजीवदेवसूरयः श्रावकैः साकं सोमनाथप्रासादमासदन् । हृष्टास्तद्भक्ताः । अहो श्वेताम्बरा अपि शिवनमनायाजग्मुः । सूरिभिश्चक्रां चेतसि कृत्वा सोमेश ! आगच्छेत्युक्तम् । praqaTaH shivo'caaliit| अग्रे ब्रह्मविष्णू प्रासादाच्चलितौ । सूर्य्-gnneshskndaadyshclitaaH| सकलप्रकटितसुरैर्विस्मितैः पौरैः शिवार्चकैश्च सह चन्द्रप्रभप्रासादे जिनेशो नतः, सोमेशादष्टमजिनार्चनाय करो याचितः । तेनाङ्गीकृतः । विसृष्टाः स्वस्थानगमनाय हरादयोऽन्तर्दधुः । आचार्या उपाश्रयं जग्मुः । महती शासनोन्नतिर्जाता । लिङ्गभरटकाः चन्द्रप्रभस्य करदीभूताः जिनं महादेवममन्यन्त । दृष्टप्रत्ययः को मुह्यति ? अमूदृशो - 'ल्पीयांसो भुवि । उक्तं च I - "" परोलक्षेषु देवेषु ख्यातिरेकस्य कस्यचित् । , मेष्वेकैव सा जम्बू- जम्बूद्वीपो यदाख्यया ॥1॥" - anu0 इति । पूजा पुष्पसहस्रदशकं मासे पञ्चसेरमिता श्रीखण्डका नित्यं तैलसेरत्रयं नैवेद्ये माणकद्वयं केसरकुङ्कुमपलद्वयं कर्पूरस्य माषकमेकं कस्तूरिकायाश्च करं दत्ते सोमेशोऽष्टमजिनस्येति । / / इति त्रयोदशी कथा । / 13 / / * * * किञ्च - स्त्रीणामित्यादि हे चतुर्दशस्वप्नसूचितचतुर्दशभुवनाधिपत्य ! स्त्रीणां नारीणां शतानि 148 Page #67 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ बहुवचनत्वात् कोटीकोट्यः शतशः - कोटिकोटिसंख्यान पुत्रान् ज्ञ्य्न्तिप्र्सुव्ते। तासु मध्येऽन्या-अपरा जननी-माता त्वदुपम-भवत्समं सुतं - नन्दनं न प्रसूता - नाजीज्ञ्त्। त्वां पुत्रं मरुदेव्येव प्रासूत । अत्रोपमा-सर्वा दिशः - अष्टौ काष्ठाः भानि-नक्षत्राणि तारकाणि दधति- धारयन्ति, (परन्तु) प्राच्येव - पूर्वैव दिक् स्फुरदंशुजालं- चञ्चत्करकलापं सहस्ररश्मि - सूर्यं जनयति-प्रसूते । यथा ऐन्द्री दिक् सूर्योदये हेतुः, तथा तीर्थकृज्जन्मनि मरुदेव्यादय एव हेतुः । इति वृत्तार्थः ॥ 22 ॥ प्रभावे कथा - श्रीआर्यखपुटाचार्यै - र्यक्षो वृद्धकराभिधः । स्कन्ध-रुद्र * गणेशाद्यैः, सहितो दर्शितो नतः ॥ 1 ॥ - anu0 श्री गुडशस्त्र' पत्तने भुवनमुनिना वृद्धकरनामा बौद्धाचार्यो वादे जित्ः। स पराभवान् मृत्वा यक्षीभूय सङ्घमुपद्रोतुं लग्नः । सङ्घन स्तवद्वाविंशवृत्ताम्नायजपनप्राप्तदुष्टयक्षदलनोपायाः सोत्साहा वृद्धवयसो विद्यासिद्धाः श्रीआर्यखपुटाचार्या विज्ञप्य "गुडशस्त्र' पत्तनमानीताः । प्रभवो यक्षायतनं गत्वा यक्षकर्णयोर्जीर्णपादुके निवेश्योरसि स्वांही कृत्वा वस्त्रेणाङ्गमावृत्य सुषुपुः । यक्षार्चकः समेत्योवाच- रे दुर्विनीत ! शीघ्रमुत्तिष्ठ, म्रिस्स्य्सेऽन्य्था। ते कपटनिद्रया स्थिताः। राजादयो यक्ष नन्तुं प्रातरागताः । राजाज्ञया राजपुरुषास्तं हन्तुं ल्ग्नाः। कशाघाता अन्तःपुरे लेगुः । पूत्कारका नरा आयाताः। एतस्य सिद्धस्य प्रभावोऽसौ इति मत्वा घाता निर्वर्तिता राज्ञा । स सूरिपदौ गृहीत्वा स्थित्ः। उत्थिता गुर्व्ः। यक्षः स्वस्थानाद् गुरुच्र्न्न्मूल्माग्त्याप्त्त्। गुरुभिर्निर्भत्स्य सङ्घस्य र्क्स्स्कीकृत्ः। प्रभवो यक्षयुताः पुरं प्रति चेलुः। अन्येऽपि शिव-विनायकाद्या य्क्स्स्गृहाच्चेलुः। द्वे महद्दषन्मये कुण्डिके चालिते। सर्वे पुरद्वारात् स्वस्थानं प्रति विसृष्टाः । प्रभून् नत्वा गतवन्तश्च । कुण्डिके तत्र स्थापिते ना 149 / Page #68 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / कर्मतापन्नाम्? 'मुक्ताफलद्युति' मौक्तिक्कान्तिम्। केषु? 'नलिनीदलेषु' क्म्लिनीप्त्रेस्सु। आधारप्रभावादेतादृशं वस्त्वपि परमशोभां प्राप्नोति। yaduktaM'saMtaptAyasi संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राज्ते। स्वातौ सागरशुक्तिसम्पुटगतं तज्जायते मौक्तिकं प्रायेणाधममध्यमउत्तमगुणः संवासतो जायते ॥ 1 ॥ ' -- शार्दुल0 अथ समासा :- मननं पूर्वं मत्वा 'मन ज्ञाने' धातुः क्त्वा प्रत्ययः 'लोपस्त्वनुदात्ततनाम्' (सा. सू. 886) इति नलोपः, 'ह्रस्वस्य पिति कृति तुक्' (सा. सू. 1246) / संस्तूयते अनेनेति स्ण्स्त्व्न्म्। तनुर्धीर्यस्य स तनुधीस्तेन त्नुधिया। नलिन्या दलानि नलिनीदलानि तेस्सु। आधारे स्प्त्मी। बहुवचनं तु atyntshobhaasmbhaarvynyjkm| मुक्ता एव फलं मुक्ताफलं, तस्य द्युतिः मुक्ताफ्ल्द्युतिस्ताम्। उदकस्य बिन्दुः उदबिन्दुः, 'सहादेः सादिः' (सा. सू. 506) इति तेन उद ityaadeshH। 'बिन्दौ पृषत्पृषतविग्रुषः (अभि. का. 4, श्लो. 155) इति हेम्सूर्य्ः॥ इति अष्टमकाव्यार्थः । / 8 / / अर्थ : ए प्रमाणे मानीने हे नाथ ! अल्पबुद्धिवाळा मारा वडे आ आपनी स्तवना शरू कराय छे. आपना प्रभावथी सज्जनोना चित्तने आकर्षी लेशे. केमके पाणीनुं बिंदु कमळना पांदडा पर मोती जेवी शोभाने पामे छे. अथ संस्तवनस्य अतिशयालुमाहात्म्यमाह - आस्तां तव स्तवनमस्तसमस्तदोषं त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव पद्माकरेषु जलजानि विकासभाञ्जि ॥ 9 ॥ दण्डान्वयः- अस्तसमस्तदोषं तव स्तवनं दूरे आस्ताम् त्वत्संकथा nA 15 kA Page #69 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ तथैव तिष्ठतोऽद्यापि न कोऽपि चालयितुं क्षमः । तादृशां गुणान् कः संख्यातुं वेत्ति? / उक्तं च - " गुणान् गुणवतां वेत्तुं, विरलाः प्रभविष्णवः । वेत्ति रत्नपरीक्षायां, लवमेकं न वल्लवः ॥ 1 ॥ " - anu0 यक्षमहिमा चास्तं गमितः । उक्तं च - " दत्ते विपत्तिमासत्तिः, प्रभोरत्युग्रतेजसः । / ग्रहमस्तमितं प्राहु-र्गतं मार्तण्डमण्डले ॥ 1 ॥ " - anu0 इति स्तूयमाना राजकारितप्रवेशमहामहाः पौषधागारं प्राप्ता धर्ममुपादिशन् - "भक्तिः श्रीवीतरागे भगवति करुणा प्राणिवर्गे समग्रे दीनादिभ्यः प्रदानं श्रवणमनुदिनं श्रद्ध्या सुश्रुतीनाम् । पापापोहे समीहा भवभयमसमं मुक्तिमार्गानुरागः सङ्गो निःसङ्गचित्तैर्विषयविमुखता हहिणामेष धर्मः ॥shaa" - स्रग्धरा इत्याकर्ण्य प्रबुद्धा बुद्धभक्ता नृपादयोऽर्हद्धर्मे निश्चला आसन् ॥ . ॥ इति चतुर्दशी कथा ॥ 14 ॥ * * * परमपुंस्त्वेन स्तुतिमाह - त्वामेत्यादि हे मुनीन्द्र ! मुनयो :- ज्ञानिनः त्वां परमं पुमांसं - परमं पुरुषम् आमनन्ति भणन्ति-अवबुध्यन्ते । वेदेऽपि - 'पुरुष एवेदं ग्नि सर्वं यद् भूतं यच्च भाव्यम्, उतामृत त्वस्येशानो यदन्नेनातिरोहति' इति महिमवर्णनम् । परमपुंस्त्वं बाह्यान्तरपुंसोरपेक्षया । बाह्यः पुमान् कायः । आन्तरः पुमान् सकर्मा जीवः । परमः पुमान् निष्कर्मा सोऽनन्तचतुष्कः सिद्ध उच्यते । किंभूतम् ? 'अमलं' रागद्वेषमलरहितम् । आदित्यस्येव वर्णः- कान्तिर्यस्य तमादित्यवर्णम् । तमसो दुरितस्य परस्तात् - परतो का 150 Page #70 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / वर्तमानम् । पुराऽर्हतो रविसाम्यं क्षिप्तम्, साम्प्रतं किमित्युक्तं? भण्यते, तेजोन्शमात्रलब्धिसाम्यात् । परमार्थतो नभोभ्रमरयोरिव समुद्रबिन्द्वोरिव मन्दराण्वोरिव महदन्तरालं परमपुरुषालोकसूर्यालोकयोरिति । भानुरपि तमसोऽन्धकारस्य परतस्तिष्ठति । अन्यच्च मुनयः सम्यग-अन्तः- कर- णशुद्ध्या त्वामेव, एवशब्दो निश्चये, उपलभ्य - प्राप्य-मत्वा मृत्युमत्यन्तं भयंकरं मरणं जयन्ति-स्फोटयन्ति c। अत्र OM जूं सः मृत्युंजयाय नमः इति मृत्युंजयरक्षा । अन्यच्च शिवपदस्य - मोक्षस्थानस्य अन्यः - त्वत्तोऽपरः शिवः-प्रशस्तो निरुपद्रवो वा पन्था-मार्गो नास्ति । मुक्तिकारणं त्वमेव अतः श्रयणीयः । इति वृत्तभावार्थः ॥ 23 ॥ महत्त्वे कथा - चण्डिका चालिता गल्ले, कृतं च करजक्षतम् । मुञ्चमानाऽश्रु चक्षुर्त्यां, देवताऽभूद् वरप्रदा ॥ 1 ॥ - anu0 पूर्वं श्रीआर्यखपुटसूरयः स्तोत्रत्रयोविंशप्रवृत्तादिदेवमन्त्रस्मृत्या प्रसन्नसर्वानुभूतिचक्रादत्तवराः प्राप्तदुष्टव्यन्तरसाधनोपायाः श्रीउज्जयिनीं य्युः। पुरोधाने चण्डीभवने ऽउषायामूषुरुषर्बुधज्वलद्विद्याप्रतापाः । सा मिथ्यादृष्टिर्दुष्टा वसतिजने कुप्यति विशेषतः shvetaambressu। अतो विकृतरूपा पीतमदिरेवाताम्रमुखी प्रभुपार्श्व प्राप्ता । प्रभवो ध्यानमा-पूर्योपविष्टाः । दृष्टा सा क्रुध्यन्ती । गल्ले नखक्षतं दत्तम् । तत् कुलिशकर्कशं जातम् । देवी दृग्भ्यामश्रूणि मुञ्चन्ती वरं ददौ । गुरुभिर्वधनिषेधः कारितः । जनोपसर्गो वारितः । शान्तीकृता सा । प्रत्यूषे प्रभुपुरःसरा पौरैः सहोपाश्रयं प्रति प्रस्थिता । पुरद्वाराद् व्यावर्तिता पूज्यांही नत्वा स्वायतनं गता । कपोले नखरेखा तथैव स्थिता । लोकः सम्यगाराध्यवचनमाराधयत् । सम्यक्त्वं बहवः प्रपेदिरे । गुरुगुणान् स्मरन्तः स्वमन्दिरमीयुर्जनाः । उक्तं च - 1. उषर्बुधः = अग्निः । ना 151 Page #71 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ "गुणिनः स्वगुणैरेव, सेवनीयाः किमु श्रिया ? / कथं फलर्द्धिवन्ध्योऽपि, नानन्दयति चन्दनः ? ॥ 1 ॥ " - anu0 // इति पञ्चदशी कथा । / 15 / / अथ सर्वदेवनाम्ना जिनं स्तौति - त्वामव्ययमित्यादि __ हे सर्वदर्शिन् ! सन्तो - विचक्षणा यतयः त्वां एवंविधं प्रवदन्तिप्रकर्षेण ब्रुवते, जानन्तीत्यर्थः । किंविशिष्टम्? न व्येति - न चयापचयं गच्छतीत्यव्ययस्तं सर्वकालस्थिरैकस्वभावम् । विभाति-परमैश्वर्येण शोभत इति विभुस्त्म्। विभवति कर्मोन्मूलने समर्थो भवतीति वा विभुस्तं, इन्द्रादिप्रभुं वा। आध्यात्मिकैरपि न चिन्तितुं शक्यस्तमचिन्त्यम् । अत्यद्भुतगुणयुतं वा। गुणानां न सङ्ख्या -इयत्ता यस्य तमसङ्ख्यं, संसारस्यानादित्वादनन्तज्ञानोऽपि निःशेषतया जीवानां भवान् न सङ्ख्याति - न आचष्टे इत्यसङ्ख्यं, अनन्तार्थान्-अकारादीन् वर्णान् न सङ्ख्यातीत्यसङ्ख्यम् । अनन्तार्थत्वमागमे - __ "सव्वनईणं जा हुज्ज, वालुया सव्वौदहि (सव्वोदहीण?) जं तोयम् । तत्तो अणंतगुणिओ, अत्यो इक्कस्स सुत्तस्स ॥ 1 ॥ " गुणतः कालतो वा सङ्ख्यातुमशक्यस्तमसङ्ख्यम् । आदौ भव आद्यः, लोकव्यवहारसृष्टिहेतुत्वात् त्म्। नमो अरहंताणमिति पञ्चपरमेष्ठिष्वर्हतां प्रथमतया आद्यम् । चतुर्विंशतिजिनेष्वाद्यं वा प्रथमतीर्थंकरं स्वस्वतीर्थस्यादिकरत्वात्, सर्वजिनगण आद्यो वा सोपायेन सिद्धं वा। बृंहतिअनन्तानन्देन वर्धत इति ब्रह्मा तं, ब्रह्म-निर्वाणं तद्योगाद् ब्रह्माणम् । तेजोरव्योरिव सिद्धसिद्धयोरभेदात् सर्वकर्ममुक्तं वा। सकलसुरेषु ईशितुं शीलमस्य तमीश्वरं कृतार्थं वा। anntjnyaandrshnyogaadnntm| न अन्तो मृत्युरूपो यस्य त्म्। अनन्तचतुष्टयसमृद्धं वा। अनङ्गस्य-कामस्य केतुरिव ना 152 | Page #72 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ I तम् । यथा केतुरुदितो जगत्क्षयं कुरुते, तथा भगवान् कन्दर्पस्य क्षये हेतुः । न अङ्गानि-वैक्रियौदारिकाहारकतैजसकार्मणान्येव केतुः-चिह्नं यस्य तमनङ्गकेतुम् । योगिनां- मनोवचः कायजितां चतुर्ज्ञानिनां ध्यानिनां वा ईश्वरं नाथ्म्। अथवा योगिनां-सयोगकेवलिनां maanytvaadiishvrm| विदितः अवगतः सम्यग्ज्ञानदर्शनचारित्ररूपो योगो येन । अथवा विदितो योगो ध्यानिभिर्यस्मात् तम् । अथ च विशेषेण दितः खण्डितो योगो-जीवेन सहायः पिण्डाग्निनीरक्षीरन्यायेनात्यन्तं लग्नः कर्मसम्बन्धो येन तम् । अनेकं ज्ञानेन सर्वगतत्वात् । अथवा सिद्धानामनेकेषां एकत्रावस्थानात् । उक्तं च " जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नमणाबाहं, चिट्ठति सया सुही सिद्धा ॥ 1॥" - आर्या अनेकं गुणपर्यायप्रेक्षया वा, ऋषभादिव्यक्तिभेदाद् वा । " नामजिणा जिणनामा, ठवणजिणा हुंति देवपडिमाओ । >> दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ॥1॥ - आर्या इति व्यक्त्या वा । एकम् - अद्वितीयमुत्तमोत्तमं एकं जीवद्रव्यापेक्षया वा । ज्ञानं क्षायिकं केवलं स्वं स्वकीयं रूपं यस्य तं ज्ञ्यान्स्व्रूप्म्। सर्वकर्मक्षयादात्मस्वभावो यस्य तं ज्ञानस्वरूपं चिद्रूपं वा । न मलानिअष्टादश दोषा यस्य तममलम् । अथैतानि पञ्चदश विशेषणानि परदर्शनिषु तत्तद्देवाभिधानत्वेन प्रसिद्धानीति तर्कापोहः स्वबुद्ध्याऽत्र प्रामाणिकैः प्रमाणकोटिं प्रापणीयः । (ग्रं. 800 ) इति वृत्तार्थः ॥24॥ *** किञ्च - बुद्धस्त्वेत्यादि हे विबुधार्चित !- शक्रमहित ! बुद्धः सप्तानामन्यतमः सुगतस्त्वमेव । कस्मात् ? पदार्थेषु बुद्धिबोधात् - मतिप्रकाशात्, yato 'buddhirbhavati 153 Page #73 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ बौद्धेस्सु'| अथ सत्यार्थो बुद्धस्त्वमेव, धर्मे बुद्धिप्रकटनाद्, वा विबुधाविशिष्टपण्डिता- गणधरास्तैरर्चितस्तीर्थंकरस्तस्य बुद्धि:- केवलज्ञानं तया बोधो-वस्तुस्तोमस्य परिच्छेदस्तस्माद् विबुधार्चितबुद्धिबोधात् त्वमेव बुद्धोज्ञाततत्त्वो भ्व्सि। यतो बुद्धः स्वमांसदानेन वृथा कृपालुरिति । हे देव ! शं-सुखं करोतीति शङ्करः, स यथार्थनामा त्वमसि, भुवनत्रयशङ्करत्वात्त्रिलोकीसुखकारित्वात् । स शङ्करो रुद्रः कपाली नग्नो भैरवः संहारकृत्, (अतः) न shngkrH। हे धीर ! दधातीति धाता - स्रष्टा त्वमेव कृतार्थनामा, शिवमार्गविधे रत्नत्रयरूपनियोगस्य विधानात्-करणात् । स ब्रह्मा जडो वेदोपदेशात् nrkpthmudjiighttt| he bhagavan ! व्यक्तं-प्रकटं पुरुषोत्तमस्त्वमेवासि शक्तिमति (?) प्रकृष्टपुरुषेषूत्तमः । यत आजन्मासौ परार्थव्यसनी उचितक्रियावान् अदीनमनाः कृतज्ञो दृढप्रतिज्ञो गम्भीर इति। स विष्णुः पुरुषोत्तमत्वं कृतार्थं न धत्ते, क्वापि क्वापि कपटप्रकटनाद् बलिच्छलनादिषु गोपीषु च । इति वृत्तार्थः ॥ 25 / / अत्र गरिमोद्रिणं यथा - " जितशत्रुस्त्रियोऽभुवन् - न साध्या व्यन्तरैश्च याः । ताश्च सज्जीकृताः स्वाह्रि-वारिणा शान्तिसूरिणा ॥ 1 ॥ " तथाहि - "पुरा शौर्यपुरस्थाने, जितशत्रुरभून्नृपः । नीतिकन्दो भुजावीर्य - पराजितपराहवः ॥11॥-anu0 द्वासप्ततिरभूद् रम्भा-प्रभाऽसुरसुरश्रियाम् । पुरजिद्दाररूपाणां, तस्यान्तः पुरयोषिताम् ॥ 2 ॥ आक्रीडे क्रीडितुं पुष्पा-पीडाः क्रीडाचले ययुः । मेराविवोर्वशीमुख्याः, सर्वास्ताः शर्वरीशभाः ॥ 3 ॥ 1. गृहोद्याने । 2. चन्द्रकान्तयः । kA 154 | Page #74 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / छलं लब्ध्वा क्षुद्रभूत-प्रेस्ता अस्तात्मचेतनाः । सौधमानिन्यिरे राज्ञा, यानारूढा गतप्रभाः ॥ 4 ॥ दुष्टव्यन्तरदोषेण, सकला विकलाङ्गकाः । निश्चेष्टाः समकालं ता, आसन् पाञ्चालिका इव ॥ 5 ॥ त्वरितं त्वरितं राजा-'चीकरद् रुक्प्रतिक्रियाः । वैद्यानां मान्त्रिकाणां च, तान्त्रिकाणां विपश्चिताम् ॥ 6 ॥ बौद्धा आकारिताः शैवाः, सांख्या वैशेषिकास्तथा । वैदिका विदुराश्चक्रुः, स्वस्वाम्नायप्रकाशनम् ॥ 7 ॥ न जातः कोऽपि तैः सर्वै-रुपकारो नृपउकसि । भाग्यनाशे यथाऽऽरब्यो, व्यवसायोऽफलो नृणाम् ॥ 8 ॥ मास्येकस्मिन् व्यतिक्रान्ते, शान्तिसूरिर्गणी गुणी । विहतस्तां पुरी पौरै-रभिगम्य प्रवेशितः ॥ 9 ॥ प्रभुर्भक्तामरस्तोत्र-चतुर्विंशादिवृत्ततः । सिद्धचक्रेश्वरीकॢप्त-महाशक्तिसमन्वितः ॥ 10 ॥ विचेताश्चिन्तया भूपो, न चाकारयति स्म तान् । प्रभावनां कर्तुकामा-नपि राज्ञीचिकित्सया ॥ 1 ॥ ततोऽवधूतवेषेणा-भ्राम्यन्नृपगृहान्तिके । निर्दोषं नीरुजं ग्लास्नु, करोमीति वदन् विभुः ॥ 12 ॥ आकर्ण्य तद्वचो राजा, सूरीनाकार्य कार्यवित् । हैमे पीठे निवेश्योच्चै-रन्तःपुरमदीदृशयत् ॥ 13 ॥ प्रसद्य भगवन् ! सद्यो, राज्ञीजीवितदानतः । मम जीवसमुद्धारं, कुरु राज्यं गृहाण च ॥ 14 ॥ इति विज्ञापितः सूरि-र्दूरीकृत्य पुराकृतान् । रक्षौषधिमणीयन्त्र-कण्डकांस्तत्तनुस्थितान् ॥ 15 ॥ आनाय्य नीरं प्रक्षाल्य, स्वांही गुरुभिरर्पितम् । राज्ञोपात्तं प्रहृष्टेन, दुःस्थितेनेव शेवधिः ॥ 16 ॥ 1. ग्लानियुक्तम् । ना 155 का Page #75 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ अम्बुनः सेवनात् पाना-चक्रायाश्च प्रभावतः । praNezuya'ntarAH क्रूराः, सूरादिव दिवाऽन्धकाः ॥ 17 ॥ द्वासप्ततिः स्फुरद्वेष-भूषणा गतदूषणाः । निर्मिता नृपसुन्दर्यः, शान्तिसूरिमुनीन्दुना ॥ 18 ॥ (ततः) गुरुपार्श्वे धर्ममश्रौषीत् सपरिवारो नृपः । यथा - ज्ञानादित्रितयोच्चशालकलितं शीलाङ्गसंज्ञैः पुरः सत्सूत्रैः कपिशीर्षकैः परिगतं दानादिसद्गोपुरम् । क्षान्त्याधुच्चदशप्रकारविलसद्यन्त्रं शमाम्भोनिधि भीताः कर्मरिपोः श्रयध्वमधुना सद्धर्मदुर्ग जनाः ! / / 19 / / - शार्दुल0 इति श्रुत्वा नरेन्द्रेण, जैनो धर्मः समादृतः । सकले मण्डले कॢप्ता, जीवरक्षा शुभावहा ॥ 20 ॥ - anu0 राज्ञीभिश्च गुरोः पार्थे, प्रपेदे धर्ममार्हतम् । विशुद्धभावनाराजि-चेतोभिः पञ्चमीतपः ॥ 21 ॥ प्रासादान कारयामास, जैनानुत्तुङ्गत्तोरणान् । जिनार्चानां प्रतिष्ठाश्च, गुरुवाक्याज्जनेश्वरः ॥ 22 ॥ प्रभावनां जैनमतस्य कृत्वा'-सौ साधवीं धर्मधुरं च धृत्वा । दिवं ययौ शुद्धसमाधिभव्यः श्रीशान्तिसूरिः सुर्राज्सेव्य्ः॥23॥ - उपजातिः । / इति षोडशी कथा । / * * * अथ पुनर्जिनं नमन्नाह - तुभ्यमित्यादि ___ हे नाथ ! तुभ्यं भवते नमः । तुभ्यमत्रैकवचनकरणात् सर्वदेवपरिहारेण भगवते एकस्मै नमः-नमस्कारोऽस्तु । नतौ nmsshbdo'vyyH। किंभूतया? त्रिभुवनार्तिहराय-सद्वचःकरणाभ्यां vishvtrypiiddaanaashnaay| यः सर्वेषां कृच्छ्रहन्ता स एव व्न्द्य्ः। हे स्वामिन् ! तुभ्यं नमोऽस्तु । क्षितितलस्यभूपीठस्य अम्ल्भूस्स्न्नाय्-निर्म्लाल्न्ग्काराय्। यो विमलकलया bhuvanamala nA 156 | Page #76 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ करुते स न्म्स्य्ः। अथ (वा) क्षितिः-पृथ्वी तलं-पातालं अमलंस्वर्गस्तेषां त्रयाणां लोकानां भूषणाय । हे ईश! तुभ्यं नमोऽस्तु । त्रिजगतः-त्रैलोक्यस्य prmeshvraay-प्र्कृस्स्त्त्नाथाय्। यो जगदीशः स नम्य एव । हे जिन ! तुभ्यं नमोऽस्तु । भवोदधिशोषणाय-संसारसागरसन्तापनाय । यो दुरन्तं संसृतिजलधिं शोषितवान् स नमस्कारार्ह एव इति । वृत्तार्थः ॥ 26 ॥ मन्त्रोऽपि - OM श्रीं ह्रीं क्लीं महालक्ष्म्यै न्म्ः। सुरभिसद्यस्कपीतपुष्पैर्लक्षजापात् सिद्धिः । . महिम्नि कथा - श्रेष्ठी चनिकनामा यः, पत्तने दुर्गतोऽभवत् । 'तुभ्यं नमो' नमस्कारा-च्छ्रिया स्वर्णपतीकृतः ॥ 1 ॥ - anu0 श्रीअणहिल्लवाटके श्रीमालवंश्यो निःस्वो वणिगवसत् । स परिसरग्रामेभ्यः शिरः पुट्टलकैश्चनकविक्रयणाच्चनिक iti prtiitH। तस्यैकदा ग्रामं गच्छतो मार्गे श्रीउद्योतनसूरयो गुरवो मिलिताः। तेन भक्तिपूर्व व्न्दिताः। गुरुभिर्धर्मपृच्छा कृता । तेनोक्तम्-प्रभो ! दौःस्थ्ये को धर्मनिहिः? सर्वत्र पराभूयते दरिद्रः । उक्तं च - " पंथसमा नत्यि जरा, दारिद्दसमो पराभवो नत्यि । मरणसम नत्यि भयं, छुहासमा वेयणा नत्थि ॥ 1 ॥ " - आर्या गुरुभिरुचे - "धर्माद् धनं धनत एव समस्तकामाः कामेभ्य एव सुखमिन्द्रियजं समग्रम् । कार्यार्थिना हि खलु कारणमेषणीयं धर्मो विधेय इति तत्त्वविदो वदन्ति ॥ ॥ " - वसन्त0 इति स्तवस्य षड्विंशं वृत्तं भाणंभाणं पञ्चासरपार्श्वदेवो न्म्स्क्र्न्नीय्ः। शक्तितस्त्यागतपसी भ्व्त्ः। शीलमित्याङ्गिको गुणः पाल्नीय्ः। महालक्ष्मीमन्त्रश्च जप्य इति । सोऽवदत्-सर्वमेतत् करिष्ये । गुरुन् नत्वा nA 157 Page #77 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / स्वकृत्ये लग्नः । 'तुभ्यं नमो' भणनपूर्वं पार्श्व नित्यं ववन्दे । नमस्काराष्टशतमजपत् । परजनी जननीभगिनीवदमस्त । यत्र ग्रामे चनकार्थं वव्राज तदन्तरा युगादिदेवभक्ता म्हाल्क्स्स्मीमूर्तिः। आगच्छन् गच्छन् तां नमोऽकरोत् । एवं कुर्वतः षण्मासी ग्ता। अन्येधुर्मध्याह्ने श्रीप्रासादे दिव्याभरणवसनां सहसनां कुङ्कमादिकृताङ्गरागां सरागामङ्गनामपश्यत् । सा तमाह-भो पउट्टलिक ! किं क्रोस्सि?| स आह देवी न्म्न्न्स्मि। साऽऽह-किं मोघेन श्रीनमनेन? स्वयंवरां मामङ्गीकुरु, भज भोगान्, त्यज दौःस्थ्ययोगान् । स आह स्म-त्वं मे माता, एतन्नर्मणाऽपि न वाच्यम्, कर्मणा किमुच्य्ते?| परस्त्रियो जनन्यो मे व्र्त्म्स्ति। पुनः पुनरुक्त्या प्रत्युक्त्या स उक्तोऽपि नाच्ल्च्छीलात्। श्रीः साक्षाद्भूयाभाषत-वत्स! तुभ्यं नमो वृत्तजपनतुष्टचक्रायाः सख्या वचनात् परीक्षितोऽसि, वरं वृन्नु। तेनोचेनै:स्वयं निर्ग्म्य्। देव्योक्तम्-अद्य सन्ध्यां यावच्चनकाः क्रीत्वा कोष्ठिकासु स्थाप्याः प्रातः (te) knkiibhvissynti| इत्युक्त्वाऽन्तरधत्त shriiH। तेन snycitaashcnkaaH| गृहमागतेन कोष्ठिकात्रयं भृत्म्। विभाते स्वर्णमया ब्भूवुः। स स्थालं भृत्वा वृद्धभीमदेवराजस्य प्राभृतीचक्रे । विस्मितेन राज्ञा पृष्टः-किमर्थं knkcnkghttnm?| caniko'vocat shriivrdaanaadiprbndhm| राज्ञा तत् तस्य प्र्सादीकृत्म्। सौधार्थं भूर्लब्धा । नव्यं गृहं कारितं चक्रायुतश्रीयुगादीप्रासादश्च । लक्ष्मीप्रासादोऽप्युद्धृतः । क्रमेण तीर्थ्यात्राम्सूत्र्य्त्। नित्यं त्यागभोगयुतः सुखभाजनमभूच्चनिकः श्रेष्ठिमुख्यः । / / / इति सप्तदशी कथा । / * * * पुनर्युक्त्या गुणान् स्तौति - को विस्मयोऽत्रेत्यादि हे मुनीश ! यदीत्यङ्गीकारे । नामेत्याम्न्त्र्न्ने। हे सकर्णा ! अस्माभिरङ्गीकृतोऽयमर्थः, निरवकाशतया-पञ्चास्तिकायरुद्धलोकमध्यवन्नैरन्तर्येण सर्वा ना 158 | Page #78 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ गव्यापकतया पुरुषान्तरेऽनवस्थानतया अशेषैः-सर्वैर्गुणैः त्वं sNshritHaashishriyisse| अत्रार्थे को विस्मयः ? - किं कुतुकम्? अन्यच्च दोषैःदूषणैः स्वप्नान्तरेऽपि - स्वप्नावस्थायामपि कदाचिदपि कस्मिंश्चिदपि क्षणे नेक्षितोऽसि-न दृष्टोऽसि-न विलोकितोऽसि। अत्रापि को विस्मयः? किमाश्चर्यम्? यतो गरुडदर्शनाद् भुजगा इव सूर्येक्षणात् तमश्चया इव तीर्थकराद् दूरतो neshurdossaaH। किंभूतैः दोषैः? उपात्तैः-गृहीतैः-प्राप्तैर्विविधैः-नानारूपैराश्रयैर्जात-उत्पन्नो गर्वः-वयं सर्वजनाश्रयाः गुणा जिनाश्रया एवेतिरूपो दर्पो येषां तैः। अथच (वा) उपात्तः-स्वीकृतो विविधानाम्-अनेकेषां विबुधानां-देवानां वा आश्रयः-आश्रयणं तस्माज्जातो-भूतो गर्व:-अहङ्कारो येषां तैः। भगवदङ्गे गुणानां निरन्तराश्रयाद् दोषाणामभावात् क्वेरित्युक्तिः। पूर्वं 'सम्पूर्णमण्डल' वृत्ते गुणानां त्रिभुवनव्यापकत्वं कीर्तिद्वारेणोक्तम् । साम्प्रतं त्वदाश्रया एव गुणाः (इति) न पौनरुक्त्यम् । इति वृत्तार्थः । / 27 / / मन्त्रोऽयम् - OM नमो ऋषभाय मृत्युंजयाय सर्वजीवशरणाय परमब्रह्मणेऽष्टमहाप्रातिहार्यसहिताय नागभूतयक्षवशंकराय सर्वशान्तिकराय मम शिवं कुरु कुरु स्वाहा । वार 21 स्मरणात् क्षुद्रोपद्रवनाशो वाञ्छितलाभश्च । / प्रभावे कथा यथा - रुद्रोऽप्यदृश्यतां यातः, स्वप्नेऽपि ददृशे नहि । शातवाहनभूपस्य, पुत्रोऽभूज्जिनसेवया ॥ 1 / / - anu0 'गोदावरी' रोधसि दक्षिणस्यां दिशि 'प्रतिष्ठानपुरं' समस्ति । श्रीहालभूपोऽजनि तत्र वीर-स्त्यागी गुणी सर्वकलश्च भोगी ॥ 2 ॥ - उपजातिः तस्यावरोधेऽपि महत्यपत्यं नासीत् ततोऽखिद्यत भूमिपालः । बहूनुपायान् मणिमूलमन्त्रान् व्यरीरचन्नाप सुतोद्भवं तैः ॥ 3 ॥ का 159 | Page #79 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / अपि जगताम् दुरितानि हन्ति, सहस्रकिरणः दूरे आस्ताम्, प्रभा एव पद्माकरेषु जलजानि विकाशभांजि कुरुते। हे नाथ ! तव स्तवनं दूरे आस्तां इत्य्न्व्य्ः। 'आस्ताम्' इति क्रियाप्द्म्। तिस्स्त्थ्त्वित्य्र्थ्ः। किं कर्तृ? 'स्त्व्न्म्'| कस्य? 'तव' भ्व्त्ः। कस्मिन्? 'दूरे' दूरस्थले, स्त्व्न्स्याधिक्म्हिम्त्वात्। किन्तु त्वत्संकथाऽपि-त्वत्पूर्वभवादिमूलप्रथमानुयोगागमोऽपि - त्वद्वार्ताऽपि वा जगताम्-आधारे आधेयोपचारात् जगन्निवासिलोकानां दुरितानि-पापानि हन्ति इति वाक्य्म्। 'हन्ति' इति क्रियाप्द्म्। का की? 'त्व्त्स्ण्क्था'| कानि कर्मतापनानि? 'दुरितानि' / "अथाऽशुभम् । दुष्कृतं दुरितं पाप-मेनः पाप्मा च पात्क्म्॥ किल्बिषं कलुषं किण्वं, कल्मषं वृजिनं त्म्ः। अहं कल्कमघं पङ्कः "- (अभि. का. 6, श्लो. 16, 17) इति हेम्सूर्य्ः। किंवि. स्तवनम्? 'अस्तसमस्तदोषं' nirstsrvduussnnm| atra दृष्टान्तमाह सहस्रकिरणो दूरे आस्ताम्। 'आस्ताम्' इति क्रियापदम् । कः कर्ता? 'सहस्रकिरणः' सूर्य्ः। किन्तु प्रभैव-प्रभातकान्तिरेव पद्माकरेषु - तडागेषु जलजानि- पद्मानि विकाशयतिविकाशीकुरुते इति क्रियास्म्ब्न्ध्ः। 'कुरुते' इति क्रियापदम् । का की? 'प्र्भा'| कानि कर्मतापन्नानि ? 'ज्ल्जानि'| कथंभूतानि ? 'विकाशभाञ्जि' विकस्वराणि ॥ अथ समासा :- समस्ताश्च ते दोषाश्च समस्तदोषाः, अस्ताः समस्तदोषा yena tad astsmstdossm| tava संकथा त्व्त्स्ण्क्था। सहस्रं किरणा यस्य स shsrkirnnH। पद्यानां आकराः पद्माकराः, तेषु प्द्माक्रेस्सु। जले जातानि जलजानि, ddprtyyH। विकाशं भजन्तीति vikaashbhaaji॥ इति नवमकाव्यार्थः । / 9 / / अर्थ : समस्त दोषने दूर करनार आपनी स्तवना दूर रहो, आपनुं नाम पण ना 16 ला Page #80 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / पुरोधसोक्तः कुशसंस्तरस्थः स्नातो व्रती त्रिंशदहानि भूपः । हरं समाराधयदर्चनाद्यै - दृष्टो न स स्वप्नगतोऽपि तेन ॥ 4 ॥ हरार्चनाद् राजमनो निवृत्तं पुरा कृते कर्मणि च प्रवृत्तम् । paredyavija'namuniM प्रणम्य पप्रच्छ पुत्रो भविता न वा मे ॥ 5 ॥ (पं.900) भक्तामरस्तोत्रजपं तपस्वी समादिदेशादिविभुप्रभावात् । चक्रेश्वरी ते च वरं सुतार्थं प्रदास्यति क्षोणिप ! मा विषीद ॥ 6 ॥ अथादिदेवं कमलादिपुष्पै - रानर्च चक्रां विरचय्य चित्ते । को विस्मयोऽत्र स्मरणक्षणे श्री- हालो वरं प्राप दिनत्रयान्ते ॥ 7 ॥ पुष्पस्रज लाहि महीशराज्ञी- कण्ठे निवेश्या सुतजन्मनेऽसौ । चक्रवचोऽब्दस्तनिताच्छिखीवा - मुष्मात् तुतोषान्तरधाच्च देवी ॥ 8 ॥ - इन्द्रवज्रा पूजाविधेढौकनिकागतायै स्रजं प्रियायै व्यसृजत् प्रजेशः । तद्धारणाद् दोहदलक्षणं सा मुक्ताफलं शुक्तिमिवाशु दधे ॥ 9 ॥ - उपजातिः प्राचीव भानुं नरदेवदेवी प्रासूत सूनुं समये सुदीप्तम् । व्यधान्नृपो जन्ममहं च चक्रादासं च नाम्नेति समं वराप्तेः ॥ 10 ॥ कलाः स शुक्लप्रतिपच्छशीव गृहणन् विवृद्धिं वपुषा च पुष्णन् । मुष्णस्तमस्तापततिं जगत्या रराज सद्वृत्ततया कुमारः ॥ 11 ॥ तरंस्तरण्याऽथ नृपस्तरङ्गिणीं ददर्श मीनं प्रहसन्तमुच्चकैः । अपृच्छदार्तश्चतुरांस्त ऊचिरे प्रजाभिये स्याद् विकृतस्य दर्शनम् ॥ 12 ॥ - उपेन्द्रवज्रा न तद्गिरा सोऽथ धृतिं दधार नितान्तमन्तर्बिभयाञ्चकार । अन्येआरुद्यानमसौ संसार जैन मुनि तत्र नमश्चकार ॥ 13 ॥ - उपजातिः पृष्टोऽथ राज्ञा 'झषहास्यहेतु- मुवाच वाचंयमसत्तमस्तम् । उभावभूतामिह दारुभार- बाहौ पुरे निर्धन-तद्धनाह्वौ ॥ 14 / / तावेकदा काष्टकृते वनं गतौ मैत्रीयुतौ सक्तुकमात्रशम्बलौ । मूर्त्या कृशं धर्मतपोऽकृशं भृशं श्वेताम्बरं साधुमथो अपश्यताम् ॥15॥-इन्द्र् 1. मत्स्यहासकारणम् । का 160 क Page #81 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ मासोपवासव्रतपारणार्थिने' - मुष्मै वितीर्णं तनु सक्तुभोजनम् । बीजं सुभूमाविव भावपाथसा सिक्तं महत्पुण्यकणाय जाय्ते॥16॥- इन्द्र0 स निर्धनस्तद्धनमित्युवाच स स्माह चैनं मम नात्र भावः । कष्टादुपात्तं निजवस्तु दत्तं प्रत्यक्षहानिः कथमेष लाभ: ? ॥ 17 ॥ - युग्मम् तत् सर्वथाऽहं निजसक्तुभाग-मस्मै न दास्यामि शरीरपुष्ट्यै । भोक्षे स्वयं दानगुणेन कीर्तिं लभेत लक्ष्मीपतिरेव नान्यः ॥ 18 ॥ - upa0 इति ध्वनन्तं तमुपेक्ष्य तद्धनं स निर्धनस्तस्य निपत्य पद्द्वये । तपस्विने स्वीयविभागसक्तुकान् ददे सुभक्त्या मुमुदे च चेतसा ॥ 19 / / - वंशस्थम् वनान्तवर्ती किल कश्चनामर- स्तदा मुदाऽश्लाघत साधु साध्वहो !! प्रदानमेतेन कृतं प्रणम्य तौ ततो गतौ सञ्चितपुण्यपातकौ ॥ 20 ॥ - वंशस्थम् यत उक्तं च - समानेऽपि हि दारिद्रये चित्तवृत्तेरहोऽन्तरम् । अदत्तमिति शोचन्ते, न लब्यमिति वाऽपरे ॥ 21 ॥ - anu0 निर्धनो दानमभूषयत् । उक्तं च - आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किं वाऽनुमोदना पात्र-दानभूषणपञ्चकम् ॥ 22 ॥ - anu0 कालक्रमान्मृत्युमवाप्य भद्र- स्वभावधीनिर्धनधार्मिकाग्र्यः । दानावनीशादधनत्वबन्दे-र्मुक्तः क्षणेन क्षितिपत्वमाप ॥ 23 ॥ - upa0 पृथ्वीपतिश्रीघनवाहनात्मजः पाथोधिरोधोगतवाहवाहनः । स त्वं प्रभुत्वोदयमेघवाहनः क्षोणीश्वरोऽभूर्भुवि शातवाहनः ॥24॥-इन्द्र्0 विक्रीय दारूण्युदरम्भरिर्यः स तद्धनस्तद्धनतां दधानः । ध्यानेन चार्तेन 'मृतस्तिमित्वं गोदाजले प्रापदसातधाम ॥ 25 ॥ - upa0 बेडाधिरूढं चिरकालदृष्टं भवन्तमारादवलोक्य जाता । जातिस्मृतिस्तस्य झषस्य दान-साक्षी सुरो बाढमहासयत् तम् ॥ 26 ॥ - upa0 आस्तां समौ पूर्वभवेऽल्पकस्य दानाददानादधुना युवां तौ । एको नृपोऽन्यश्च तिमिस्तदेषा पुण्यांहसोर्युष्टिरिति प्रतीता ॥ 27 ॥ - upa0 1. मत्स्यत्वम् । 2. फलम् । ना 161 | - Page #82 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / ज्ञातं त्वया यत् क्षितिपाल ! सत्यं स 'सङ्घचारी मम कष्टकारी । आत्माशिहास्यात् तदहो न ते भीर्न देशसैन्यादिभयं कदाचित् ॥ 28 ॥ - upa0 अन्यैरप्युक्तं च - मीनानने प्रहसिते भयभीतिमाह श्रीशातवाहनमृषिर्भवताऽत्र नद्याम् । यत्सक्तुभिर्मुनिरकार्यत पारणं प्राक् दैवाद् भवन्तमुपलभ्य झषो जहास ॥ 29 ॥ - वसन्त सुपात्रदानस्य फलं विशालं विभाव्य नित्यं तदिदं प्रदेयम् । अदत्तदानाच जनाः पृथिव्यां न रूप्सौभाग्य्सुखादिभाज्ः॥30॥ - उपेन्द्र0 उक्तं च - दानं महिमनिदानं, कुशलनिधानं कलङ्ककरिसिंहः । श्रीकलकण्ठीचूतः, सिद्धिवधूसङ्गमे दूतः ॥ 31 / / - आर्या अन्यच्च - पूजामाचरतां जगत्रयपतेः सङ्घार्चनं कुर्वतां तीर्थानामभिवन्दनं विदधतां पुण्यं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्वानुकम्पाकृतां येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥ 32 ॥ शार्दुल0 इत्थं महामुनिमुखादुपदेशमालां श्रुत्वा च पूर्वभवसङ्गतमात्मवृत्तम् । सम्यक्त्वशोभितमुपासकशुद्धधर्मं श्रीसातवाहननृपो नितरामुवाह ॥ 33 ॥ - वसन्त0 श्रीसिद्धाद्रौ श्रीयुगादीशवेश्मो- द्धारं चक्रे तीर्थयात्रां च चित्राम् । श्रीहालाह्वो जैनभूपस्ततोऽभूत् चक्रादासः क्षोणिचक्राधिराजः ॥ 34 ॥ - शालिनी महाराष्ट्रेषु देशेषु, प्रतिष्ठानपुरे निजे । मुनिसुव्रतचैत्यस्यौद्धारं चक्रे स जैनराट् । / 35 ॥ - anu0 // इत्यष्टादशी कथा । / 1. मत्स्यः । 2. मत्स्यहास्यात् । का 162 | Page #83 -------------------------------------------------------------------------- ________________ // श्री मानतुंङ्गसूरिविरचितम् ॥ अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाह - उच्चैरशोकेत्यादि हे सेवकजनकल्पवृक्षसदृक्ष ! भवतः तव रूपं वपुः नितान्तम्- अत्यर्थम् आभाति-shobhte। किंभूतम् ? उच्चैः - अतिशयेन जिनदेहाद् द्वादशगुणोच्चः, यथा- प्रथम-तीर्थकृतस्त्रिकोशमानोऽन्येषां क्रमेण किञ्चिद्धीयमानो महावीरस्य द्वात्रिंशद्धनुर्मितो योऽशोकतरुः- कङ्केल्लिवृक्षस्तं संश्रितमाश्रितं, केवलोत्पत्तेरनन्तरं अशोकवृक्षस्य सदा विद्यमानत्वात्; उतुल्लसिता मयूखाः- किरणा यस्य यस्माद् वा तद् उन्मयूखं; अमलं स्वेदपङ्करहितत्वात् निर्मलम् । किमिवाभाति ? रवेर्बिम्बमिव । यथा रवेर्बिम्बं पयोधरपार्श्ववर्ति-मेघसमीपस्थं भाति । तदपि किंभूतम् ? स्पष्टाः प्रकटा उल्लसन्तः-उद्गच्छन्तः किरणा यस्य यस्माद् वा तत्, अस्ततमोवितानंक्षिप्तान्धकारप्रकरम् । सूरमण्डलरूपं जिनरूपं मेघतुल्यो नीलदलोऽशोक इति युक्तं साम्यं च ॥ इति वृत्तगर्भार्थः ॥ 28 ॥ *** सिंहेत्यादि हे तीर्थपते ! मणिमयूखशिखाविचित्रे - रत्नकान्तिचूलाचारुणि हैमे सिंहासने कनकावदातं हेमगौरं तव वपुः - देहमुपविष्टं विभ्राजते - भाति । किमिव ? सहस्ररश्मेर्बिम्बमिव । यथा सूर्यमण्डलं तुङ्गोदयाद्रिशिरसि - उन्नत पूर्वाचलशृङ्गे वर्तमानं भाति । किंभूतम् ? वियति - आकाशे विलसन्तः- द्योतमाना yeM'zavaH - करास्तेषां लतावितानं मालाविस्तारो यस्य यस्माद् वा तत्, अथ (वा) वियति - आकाशे वियन्तः - विचरन्तो वा विलसन्तः - स्मेरा येऽशवो नवोदयत्वाद् रक्तवर्णाः करास्त एव लतावितानं रक्ताशोकप्रवालवल्लीमण्डुपो यस्माद् यस्मिन् वा तद् viydvilsdNshultaavitaanm| अत्रांशुवृन्दसमा मणिमयूखमाला, पूर्वाद्रिशिखरसमानं सिंहासनं, रविबिम्बोपमानं त्वद्वपुरित्युचिता समता । यतः प्रथमतीर्थकृतो रूपं 163 Page #84 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ स्वर्णवर्णं वर्ण्यते । अन्येषामपि पञ्चदशानां विदेहविहारिणां वा । इति वृत्तार्थ्ः॥29॥ *** कुन्देत्यादि हे पारगत ! कलधौतकान्तं चामीकररुचिरं तव वपुः- देहं विभ्राजते । किंभूतम्? कुन्दावदाताभ्यां विशदाभ्यां चलाभ्यां शक्रादिधूयमानाभ्यां चामराभ्यां वालव्यजनाभ्यां चार्वी - मनोज्ञा शोभा - विभूषा यस्य तत् । किमिव ? सुरगिरेरुच्चैस्तटमिव-शिखरमिव । यथा शातकौम्भं- सौवर्णं उच्चैः उच्चं सुरगिरे:- मेरोः तटं प्रस्थं भाति । तदपि तटं उद्यन्-उद्गच्छन् शशाङ्कः - चन्द्रस्तद्वच्छुचिः-धवला निर्झरस्य वारिधारा - जलवेणी यत्र यस्माद् वा तत् । अत्र मेरुतटसमं श्रीनाभेयदेहं निर्झरजलधारा वरे चामरे इत्युपमा मनोरमा । इति वृत्तार्थः ॥ 30 ॥ *** छत्रेत्यादि हे पवित्रचरित्र ! उच्चैः - ऊर्ध्वं मूर्ध्नि स्थितं निविष्टं तव छत्रत्रयंआतपत्रत्रितयं विभाति । किंभूतम् ? स्थगितः - छादितो भानोः करप्रतापो येन, सूर्यकरोत्तापरोधकं; मुक्ताफलानां प्रकरस्य-समूहस्य जालेन -रचनाविशेषेण विवृद्धा वृद्धिं गता शोभा यस्य तत् । तत्र भवतः स्वर्गमर्त्यपातालरूपस्य त्रिजगतः परमेश्वरत्व- महाधिपत्यं प्रख्यापयत् कथयत् निरूपयदिति । अत्र प्रातिहार्यप्रस्तावनाप्रस्तावेऽनुक्ता अपि पुष्पवृष्टिदिव्यध्वनिभामण्डलदुन्दुभयः स्वधियाऽवतार्याः, यथा - 46 बिटट्ठाई सुरहिं, जलथलयं दिव्वकुसुमनीहारिं । पयरंति समंतेणं, दसद्धवण्णं कुसुमवासं ॥1॥" - आर्या इत्यागमे (आवश्यकनिर्युक्तौ, गा. 546) सुरकृता कुसुमवृष्टिः 1 / 164 Page #85 -------------------------------------------------------------------------- ________________ ||shrii मानतुझसूरिविरचितम् । / "देवा दैवीं नरा नारी, शवरष्चापि शावरीम् । तिर्योऽपि हि तैरस्थीं, मेनिरे भगवद्गिरम् ॥shaa" - anu0 . इति पञ्चत्रिंशद्गुणोपेता दिव्यध्वनिर्जिनवाणी 2 / "भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहर्पतिमण्डलश्रि'' 3 / (अभिधानचिन्तामणौ kA0 1, zlo0 59) देवदुन्दुभयो ध्वनन्त्याकाशे 4 / एतत् सर्वं यत्राशोकतरोः प्रादुर्भावस्तत्र स्याद् देशनाक्षणे । अशोकतरुसहचरितत्वात् पृथग् नादृताः कविना । इति वृत्तार्थः । / 31 / / मन्त्रो यथा - ___अरिहंतसिद्धआयरियौवज्झायसव्वसाहुसव्वधम्मतित्थयराणं OM नमो भगवईए सुयदेवयाए संतिदेवयाणं सव्वपवयणदेवयाणं दसण्हं दिसापालाणं पंचण्हं लोगपालाणं OM ह्रीं अरिहतदेवं नमः । एषा विद्या 108 जापात् पठितसिद्धा वादे व्याख्यानेऽन्येषु च कार्येषु सर्वसिद्धि सङ्ग्रामे च जयं ददाति । व्यालतस्करभयं भिनत्ति । / महिमनि कथा - स्वषे छत्रत्रयं देवं, समीक्ष्योच्छिन्नवंशकः । गोपालो जिनमानर्च, तुष्टा देवी ददौ वरम् ॥ 1 ॥ श्रीसिंहपुरे कश्चित् क्षीणकुलगोत्रः क्षत्रियो वसति स्म । स निर्धनत्वाद् गोधनं चारयति स्म । स भद्रकप्रकृतिजैनमुनिमवन्दिष्ट । स महर्षिः - "लक्ष्मीर्वेश्मनि भारती च वदने शौर्यं च दोष्णोर्युगे त्यागः पाणितले सुधीश्च हृदये सौभाग्यशोभा तनौ । कीर्तिर्दिक्षु सपक्षता गुणिजने यस्माद् भवेदङ्गिनां सोऽयं वाञ्छितमङ्गलावलिकृते श्रीधर्मलाभोऽस्तु वः ॥shaa" इत्थंभूतां धर्माशिषं ददौ । गोपालक्षत्रियो गुरुदेशनां सुधामिवापिबत्, भक्तामरस्तवं पञ्चपरमेष्ठिमन्त्रं चापठत्, शश्वदस्मरत्, जिनधर्मं समाराध kA 165 Page #86 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ य्त्। एकदा निशि स्वप्ने छत्रत्रयादिप्रातिहार्यवर्यं श्रीयुगादिजिनं ददर्श चित्ते तुतोष च । प्रातर्धेनूश्चारयन् भूतलाजलदवृष्टिप्रकटीभूतं प्रथमजिनबिम्बं नदीतटे कुटीरके स्थापयित्वाऽऽनर्च (ग्रन्थाग्रं 1000) / तत्पुरः स्तवं त्रिसन्ध्यमजपत् । एवं षण्मास्यतिचक्राम । अन्येआरेकत्रिंशं वृत्तं स्मरतो गोपालस्य प्रसन्ना चक्रेश्वरी राज्यवरं ददौ । दैववशात् सिंहपुरेशो निष्पुत्रः प्न्य्च्त्व्माप्। राजवंश्यानां कलिमालोक्य मन्त्रिसामन्ताद्यैः पञ्चदिव्यान(न्य) भ्यषिच्यन्त । भ्रामं भ्रामं सर्वत्र वने गोपालाय राज्यमयच्छत् (n) / भृङ्गारेण नीरेन्नाभिस्सिक्त्ः। छत्रेण शीर्षे स्थितम् । चामराभ्यां स्वयमेव लुलितम् । हयेन हेषितम् । कुम्भिना कुम्भस्थलेऽधिरोपितः । निःस्वानेषु ध्वनिरुदलसत् । देवदत्त इति नामा. राजाऽभूत्। सिंहासनमलंचंकार । नीचोऽयमिति सीमालभूपाला न मन्यन्ते स्म त्म्। एवं न जानन्ति ते यथा - " यः प्रमाणीकृतः सद्भि-स्तस्यान्तं न विचार्यते । अतुलेन तुलामेति, काञ्चनेन सहोपलः ॥ 1 ॥ " " नरह नरिंदह रिसिकुलह वरकामिणि कमलाह । अन्तागमणु न पुच्छियै कह कुसलत्तणु ताह ? ॥ 2 ॥ " इत्थमविमृशन्तः सामन्ताः कलहायोत्तस्थुः । सर्वरिपुबलचेष्टितं स्वं ज्ञात्वा तेन अप्रतिचक्रा स्मृता । दृग्गोचरमागतं परचक्रम् । दृषद्घटितमिव चित्रलिखितमिव मृन्मयमिव स्तम्भक्रियानिश्चेष्टं जात्म्। बलवत्सङ्गेन किं न स्यात् ? / उक्तं च - "महीयसामवष्टम्भे, रेणुप्रायोऽपि कीर्तिमान् । धृता पतन्ती शेषाद्यै-रचलेत्युच्यते क्षितिः ॥ 1 ॥ " ततो देवीप्रभावाद् भीताः सामन्ताः प्रणता निर्देशवर्तिनो जाताः। तदाज्ञां देवाधिदेवशेषामिव शीर्षे शेखरीचक्रुः । देवदत्तो राजा तेषु प्रतिकूलेष्वपि प्रसन्नोऽभूत् । उक्तं च ना 166 Page #87 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ " निर्गुणेष्वपि सत्त्वेषु, दयां कुर्वन्ति साधवः । न हि संहरति ज्योत्स्नां, चन्द्रश्चाण्डालवेश्मसु ॥ ॥ नोके व्यसनोद्रेके-'प्याद्रियन्ते विपर्ययम् । जहाति दह्यमानोऽपि, घनसारो न सौरभम् ॥ 2 ॥ " क्रमेण विक्रमाक्रान्तभूचक्रशक्रः परमजैनः श्रीआदिदेवं गुरुप्रासादे न्यवेशयत् । चिरं राज्यभागभूत् ॥ / / इति एकोनविंशी कथा । / * * * अथातिशयद्वारेण जिनं स्तौति - उन्निद्रेत्यादि हे जिनेन्द्र ! तव पादौ -चरणौ यत्र भूमौ पदानि गमनेऽवस्थानरूपाणि न्यासन् (धत्तः?) - धारयतः विबुधा-देवास्तत्र-धरापीठे पद्मानि-कमलानि परिकल्पयन्ति-रचयन्ति, निर्मापयन्तीत्यर्थः । किंभूतौ चरणौ? उन्निद्राणिविकस्वराणि हेम्नः- स्वर्णस्य नवानि-नूतनानि नवसङ्ख्या (का)नि वापङ्कजानिकमलानि तेषां पुजं - चयस्तस्य कान्तिः-द्युतिः, पर्युल्लसन्ती-समन्तादुच्छलन्ती या नखानां मयूखशिखा-किरणचूला, उन्निद्रहेमनवपङ्कजपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखया वाऽभिरामौ-रुचिरौ । कोऽर्थः? एका नवस्वर्णकमलकान्तिः पीता, अपरा दर्पणनिभा नखप्रभा च चरणौ वर्णविचित्रौ च्क्र्तुरिति। पद्यानां पुञ्जत्वमागमे (आवश्यकनियुक्तौ गा.555) अप्युक्तम् - ____"सूरोदयपच्छिमाए, ओगाहंतीइ पुव्वओ एइ ('ईइ) / दोसु पउमेसु पाया, मग्गेण य हुंति सत्तण्णे ॥ 1 ॥ " ॥ इति वृत्तार्थः । / 32 / / * * * kA 167 | Page #88 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / अथ संक्षिपति - इत्थमित्यादि हे जिनेन्द्र ! इत्थं-पूर्वोक्तप्रकारेण यथा - यद्वद् धर्मोपदेशनविधौधर्मव्याख्याक्षणे तव विभूतिः - अतिशयरूपा समृद्धिरभूत् तथा तद्वत् परस्य-ब्रह्मादिसुरस्य नासीत् । अत्र दृष्टान्तः - दिनकृतः - सूर्यस्य प्रहतान्धकारा-ध्वस्तध्वान्ता यादृग् - यादृशी प्रभा वर्तते विकाशिनोऽपि - उदितस्यापि ग्रहगणस्य-भौमादेस्तादृक्- तादृशी प्रभा कुतः - कस्माद् भ्व्ति?| चतुस्त्रिंशदतिशया यथा - स्वेदमलरोगमुक्तं सद्गन्धरूपयुक्तं वपुः 1 पद्मगन्धः श्वासः 2 रूधिरमांसौ क्षीरधाराधवलौ सुरभी च 3 आहारनीहारावदृश्यौ 4 चेति जन्मभवाश्चत्वारः 4 / / योजनमिते भूप्रदेशे नरतिर्यक्सुरकोटाकोटेरवस्थानं 1 चतुःक्रोशनादिनी सर्वभाषानुवादिनी भगवद्वाणी 2 पृष्ठभामण्डलं 3 क्रोशपञ्चशतीमिते क्षेत्रे न दुर्भिक्षं 4 न रोगाः 5 न वैरं 6 न ईतयः 7 न मारिः 8 नातिवर्षणं 9 नावर्षणं 10 न स्वचक्रपरचक्रजं भयं 11, एते चैकादश केवलोत्पत्तेरनन्तरं कर्मक्षयोत्थाः 11 ॥ गगने तीर्थकृत्पुरो धर्मचक्रं 1 चामरयुगं 2 पादपीठयुतं मणिसिंहासनं 3 छत्रत्रयं 4 रत्नखचितो महेन्द्रध्वजः 5 चरणन्यासे नव हेमपद्यानि 6 प्राकारत्रयं 7 चतुर्मुखरचना 8 चैत्यवृक्षः 9 अधोमुखतया कण्टकानामवस्थानं 10 तरुनमनं 11 दुन्दुभिध्वनिः 12 पृष्ठानुपाती पवनः 13 प्रदक्षिणं ददानाः शकुनाः 14 गन्धजलवृष्टिः 15 पञ्चवर्णपुष्पवृष्टिः 16 नखकेशरोम्णः सहजावस्थानं व्रतात् परतोऽवर्धनं 17 चतुर्विधामराणां जघन्येऽपि पार्श्व कोटीस्थितिः 18 षडृतूनां शब्दरूप-रस-गन्ध-स्पर्शानां चानुकूलता 19, एते एकोनविंशतिर्देवकृता अतिशयाः 19 ॥ एवं सर्वमीलनाच्चतुस्त्रिंशदतिशयर्द्धिर्यादृशी जिने तादृशी ब्रह्मादौ कुतः? / तेषां सरागत्वान्न क्र्म्क्स्स्य्ः। कर्मक्षयं विना न उत्तमोत्तमता । तां विना प्रातिहार्यढेरभाव इति स्थितम् । / अथ मन्त्रः - OM ह्रीं श्रीं कलिकुण्डदण्डस्वामिन् ! आगच्छ आगच्छ आत्ममन्त्रान् रक्ष रक्ष परमन्त्रान् छिन्द छिन्द मम सर्वसमीहितं कुरु कुरु ना 168 ला Page #89 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / हुंफट् स्वाहा । एतज्जापात् सकलसम्पदो भ्व्न्ति। जापः सहस्र 12 रक्तश्वेतपुष्पैः कार्यः । गुरूपदेशाद् विधि यः । / महिमकथा यथा - धवलक्वकवास्तव्यो, जिणहाकोऽतिदुर्गतः । चक्रेश्वरीप्रसादेन, दण्डाधीशोऽजनिष्ट सः ॥ 1 ॥ श्रीगूर्जरमण्डलेषु श्रीधवलक्वके श्रीश्रीमालवंशमौक्तिकं पाहापुत्रो जिणहाख्यः श्रावकोऽकिञ्चनत्वाद् घृतकुतुपकर्पासकणादिवहनेनाजीविकां चकार । सोऽन्यदा निजगुरूणां श्रीअभयदेवसूरीणां धर्मागारमगात् । वन्दिता गुरवः । गुरुभिर्धर्मलाभपूर्वकं - "धर्मः सनातनो येषां, दर्शनप्रतिभूरभूत् । परित्यजति किं नाम, तेषां मन्दिरमिन्दिरा' ॥ ॥ " इति धर्मोपदेशो दत्तः । तेनोक्तम् - भगवन् ! स्वोदरभरणासहस्य दरिद्रस्य का धर्मक्रिया ? / उक्तं च - ___ "धणवंतह सुणहि सयणा बंधजणआणवडिच्छओ । कज्जकालि सयमेव लौ तसु होइ बीज्जओ ॥ 1 ॥ राउलदेउल गणइ भणइ ईसर ! वै तुहं सिरि दारिद्दिय मनरुधि ठामु तुहूं बाहिरि नीसरी ॥ 2 ॥ रे दारिद्र्य ! नमस्तुभ्यं, सिद्धोऽहं त्वत्प्रसादतः । अहं सर्वत्र पश्यामि, मां कोऽपि हि न पश्यति ॥ 3 ॥ " - anu0 इत्युक्ते प्रभुभिर्देवालयात् पद्मकोशस्था श्रीपार्श्वप्रतिमा चक्रेश्वरीमूर्तिसनाथा दापिता । कलिकुण्डाम्नायो भक्तामरस्तवश्च स्मर्तव्य इत्युक्तः प्रभून् नत्वा गृहमगात् । गृहमार्गे च शुचिः पार्श्वबिम्बमार्चिचत् त्रिः स्तवं मन्त्रं च सस्मार । एवं कुर्वन् जिनभाह्वोऽन्यदा ग्राममगमत् । तत्र त्रियामायां स्तवस्त्रयस्त्रिंशद्वृत्तगुणनक्षणे तत्पुरस्तेजः पुञ्जराजमानं सूर्यमण्डलसमानं प्रादुर्भूतं विमानम् । ततोऽवातरत् चक्रेश्वरीप्रतीहारी (आह च ) भद्र ! 1. लक्ष्मीः । ना 169 | Page #90 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / जगतना दुरितोने हणे छे, सूर्य दूर रहो, (सूर्यनी) प्रभा ज सरोवरोमां कमळोने विकसित करे छे. __ * * * अथ स्तवनस्य रेखाप्राप्तं महिमानमाह नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥ 10 ॥ दण्डान्वयः - हे भुवनभूषण ! हे भूतनाथ ! भुवि भूतैः गुणैः भवन्तम् अभिष्टुवन्तः भवतः तुल्याः भवन्ति न अत्यद्भुतम् वा ननु इह यः आश्रितम् भूत्या आत्मसमम् न करोति? तेन किम्? हे भुवनभूषण ! हे भूतनाथ ! जना भुवि भवतः तुल्या भ्व्न्तीत्य्न्व्य्ः। 'भवन्ति' इति क्रियाप्द्म्। के कर्तारः? 'ज्ञाः'| कथंभूताः? 'तुल्याः ' स्मानाः। कस्य? 'भ्व्त्ः'| 'तुल्यार्थस्तृतीयाषष्ट्यौ' (सिद्ध. a. 2, पा. 2, सू. 116) इति स्स्स्स्त्थी। किं कुर्वतः? 'अभिष्टुवन्तः' स्तवं कुर्व्न्त्ः। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। कैः करणभूतैः? 'गुणैः' औदार्यादिभिः। किंवि.? 'भूतैः' स्द्रूपैः। कस्याम्? 'भुवि' पृथिव्याम्। हे भुवनभूषण!- हे जगन्मण्डन ! तत्तुल्यभवनं, नात्यद्भुतं-न अत्याश्चर्य, तव स्तवनमाहात्म्यात् त्वद्रुपा भवन्तीति भाव्ः। अत्र व्यतिरेकमाह-ननु-निश्चितं वा तेन स्वामिना किं स्यात् इत्य्न्व्य्ः। 'स्यात्' इति क्रियाप्द्म्। किं कर्तृ? "किं' कार्य्म्। केन? 'तेन' स्वामिना। आश्रितेनेति shessH। आक्षेपोक्त्या न किमपि इत्य्र्थ्ः। तेन केन? यः स्वामी आश्रितं-सेवकं भूत्या-सम्पदा आत्मसमं न क्रोतीत्य्न्व्य्ः। 'करोति' इति क्रियाप्द्म्। कथम्? 'n'| कः कर्ता? 'यः' स्वामी। कं कर्मतापन्नम्? 'aashritm'| किंविशिष्टम्? 'आत्मसमं' स्व्तुल्य्म्। कया? kA 17 nA Page #91 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / श्रीआदिदेवस्तवस्मृतेः श्रीपार्श्वबिम्बार्चनात् तुष्टा मत्स्वामिनी चक्रा त्वां सधनमजेयं चिकीर्षुरिदं रत्नं दत्तवती । त्वया भुजे बद्धं रत्नं सर्ववश्यं करिष्यतीत्युक्तः सोऽग्रहीत् । साऽन्तरधात् । निजभुजे बद्ध्वा प्रातर्गृहं व्रजन् मार्गे त्रिभिश्चौरैरुक्तः - भो वणिज ! मुञ्च चार्म पात्रं म्रिस्स्य्सेऽन्य्था। मयि जीवति को गृहीता मदाज्यकुतुपमित्युक्त्वा बाणत्रयेण तस्करत्रयं जघान । पश्चादागतैः पान्थैस्तस्य विक्रमाद्भुतं दृष्ट्वा विसिमिये । चौरवधाद् रञ्जितैर्जयजयारवश्चक्रे । सा वार्ता धवलक्वकात् श्रीपत्तनं प्राप्ता । चौलुक्यभीमदेवराज्ञा श्रुता । आहूतो जिणहाकः । दृष्टः कपाटपुटविकटवक्षस्थलो जानुप्राप्तभुजार्गलोऽयम् । वसनहीनोऽपि तेज्स्वी। खल्वाटोऽपि सच्छायः । एकोऽपि श्रीमान् । उवाच राजा-भो ! गृहाण गूर्जरदेशमध्ये क्रूरतस्कररक्षणक्षमं निष्कोशं मम मण्डलाग्रम् । तावदुचितभाषी शत्रुशल्यो नाम सेनानीरवादीत् - "खंडौ तासु समप्पियै जसु खंडइ अभ्यासु । जिणहा इक्कु समप्पियै तुलचेल कप्पासु ॥ 1 ॥ " जिणहाख्योऽपि तमुद्दिश्योचे - "असिधर धणुधर कुंतधर, सत्तिधरा य वहूअ । सतुसल ! जे रणि सूर नर, जणणि ति विरल पसूय ॥ 2 ॥ " राज्ञोक्तम् - साधूक्तम् । शत्रुशल्यो नरेन्द्रमनो मत्वाऽवादीत् "अश्वः शस्त्रं शास्त्रं, वीणा वाणी नस्श्च नारी च । पुरुषविशेष प्राप्ता, भवन्ति योग्या अयोग्याश्च ॥ 1 ॥ " - आर्या त्वयाऽऽदृतोऽयं सर्ववीरकोटीरो भविष्यति । उक्तं च - "प्रसन्नेऽधिपतौ ग्राह्या, मन्देनापि पदस्थितिः । / ग्रामोऽपि शिष्ययत्येव, यद्बलाधिपतामिह ॥ 1 ॥ " इति श्रीभीमस्तस्मै पट्टदुकूलं वेषं स्वर्णकरमुद्रिकं खड्गं धवलक्वा1 खड्गम् । ना 170 Page #92 -------------------------------------------------------------------------- ________________ // श्री मानतुंङ्गसूरिविरचितम् ॥ काधिपत्यं सैन्यं चादात् । स राजानं नत्वा निजपुरं प्राविशत् । क्रमात् सकलमलिम्लुचान् न्यग्रहीत् । तस्करनाम शास्त्रे स्थितं, न गूर्जरात्रासु । एकदा कश्चिच्चारणस्तत्परीक्षांचिकीः करभमचूचुरत् । जिणहारक्षकैः सोष्ट्रो धृतः । दण्डेशे पूजां कुर्वति तत्क्षणं ढौकितो बद्धश्चौरः । देव ! असौ दस्युः, किं क्रियते ? / अस्य सोऽङ्गुलिसंज्ञया वधमादिशत् । ततः पाटच्चरो वच उच्चैरुच्चचार "इकु जिणहा अनुजिणवरह न मिलै तारोतार । जेहिं अमारणु पूजीइ ते किम मारणहार ? ॥1॥ " इति श्रवणान्मुक्तः । स उक्तश्च भो ! पुनश्चेच्चौरिकां करिष्यसि तदा मृत एवेति । स उवाच इक्का चोरी सा य किय, जा खोलडै न माइ । बीजी चोरी जे करै, चारणु चोर न थाइ ॥ 1 ॥ " अन्यच्च - भवता वणिजा कथं पारिपन्थिका निगृहीताः ? अस्मान्मया सौराष्ट्रकचारणेन चौर्यं कृतं इत्युक्ते लब्धधनः स्वे कृत्ये लग्नः । जिनभाख्यो महामात्यः श्रीधवलक्वके श्रीपार्श्वप्रासादमकारयत् । कषपट्टरत्नमयीं श्रीपार्श्वनाथप्रतिमामप्रतिमां निरमीमपत् । श्रीदुर्लभदेवराजप्रतिबोधकारिश्रीजिनेश्वरसूरिपट्टमुकुटश्रीस्तम्भनकपार्श्वप्रकटनकृन्नवाङ्गवृत्तिकारश्रीअभयदेवसूरिपार्श्वात् प्रातिष्ठिपत् ताम् । महामहः महादानपुरःसरं गुरुवचनाच्चक्रेश्वरीयुक्श्रीयुगादिदेवप्रासादं व्यरीरत् । नवाङ्गवृत्तेः पुस्तकान्यलीलिखत् । सङ्घपतिरभूत् चिरं राज्यमभुनक् । सुभटमुकुट : श्रावकोत्तमो जिणहा (क) नामा दण्डाधिपः । अद्यापि तत्र पुरे पउट्टलिकानां शुल्कं न कश्चन गृह्णाति चेदादत्ते सोऽधीशो न नन्दति, जिणहाप्रभावादेव तत्कृता रीतिरियम् ॥ 33 ॥ ॥ इति विंशी कथा ॥ अथ गजभयहरं तीर्थकरं स्तौति - श्योतन्मदेत्यादि हे गजपतिगते ! त्वदाश्रितानां त्वच्चरणशरणस्थानां जनानां आपतन्तं << , - - 171 Page #93 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ आगच्छन्तं इभं-दुष्टगजं दृष्ट्वा भयं न भवति । किंभूतम् ? गण्डौ नेत्रे करो मेद्रं गुदमिति सप्तसु स्थानेषु श्च्योतता-क्षरता मदेनाविलाः - कलुषा (षिता) विलोला:- चञ्चलाः कपोलमूले-गण्डप्रदेशे मत्ताःक्षीबाः सन्तो भ्रमन्तो-भ्रमणशीलाः (ग्रन्थागं0 1100) ये भ्रमरास्तेषां नादेन - झङ्कारध्वनिना विवृद्धः-पुष्टिं गतः कोपः - क्रोधो यस्य तं ऐरावताभं महाकायत्वादैरावणसमं उद्धतम्-अविनीतम् अशिक्षितं - दुर्दान्तम् । इति वृत्तार्थः । / 34 ॥ ___ एषु वृत्तेषु वक्ष्यमाणतत्तद्भीहरवृत्तवर्णा एव मन्त्राः पुनः पुनः स्मर्तव्याः । अतो नापरमन्त्रनिवेदनम् । / प्रभावे कथा (यथा) - सोमराजो भ्रमन्नुल्, कौतुकानि विलोकयन् । मोचिता तेन मत्तेभाद्, राजकन्या स्तवस्मृतेः ॥shaa- anu0 श्री pATalI'pure सोमराजः कश्चिदुच्छिन्नगोत्रो राजपुत्रोऽभूत् । स क्षीणद्रविणत्वाद् देशान्तरं प्रत्यचालीत् । क्वापि श्रीवर्धमानसूरयो दृष्टा वन्दिताश्च । ते देशनामकार्षुरिति - "सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञाश्च भारत !! सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥ 1 ॥ - अनुष्टुप्0 - (महाभारते शान्तिपर्वणि) विउलं रज्जं रोगेहिं, वज्जिअं रूवमाउअंदीहम् । अन्नंपि तं न सुक्खं, जं जीवदयाइ न हु सज्झम् ॥ 2 ॥ - आर्या0 जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥3॥"-उप्जातिः0 - (सिन्दूरप्रकरे श्लो. 93) इति श्रुत्वा जिनधर्मरहस्यविदभूत् । नमस्कारमन्त्रं भक्तामरस्तोत्रं चापठत् । नित्यं पवित्रोऽस्मार्षीत् । धरणीं विचरन् 'हस्तिनाग' पुरं गतः का 172 | Page #94 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ सोमराजः । तत्र राज्ञः पट्टहस्ती महदालानस्तम्भमुन्मूल्य श्रृङ्खलान् भङ्क्त्वा हस्तिपकान् दूरं विक्षिप्य रज्जुबन्धनानि त्रोटयित्वा हट्टस्तम्भानुत्पाटयन् वाजितिर्यगादीन् घ्नन् उपरिभ्रमत्पतत्रिष्वपि शुण्डामुल्लासलयन् मत्तो मर्यादामपालयन् पुरबहिर्भागमागतः । तत्र क्षणे मनोरमा नाम राजकन्या सखीभिः सह रन्तुमाराममागतवत्यासीत् । करी तं प्रदेशमसरत् । कुमारीसख्यो जीवग्राहं गृहीत्वा नेशुः । एकाकिनी कनी बिभ्यती तरलेक्षणा तस्थौ, पदमपि गन्तुं नाशक्नोत् । पुरगोपुरोपरिस्थेन नृपेणोक्तम् - भो लोकाः ! यो मत्कन्यारक्षां करोति तस्मै कन्यां राज्यांशं च दीति । पूर्वं तरुतलोपविष्टेन श्रुतराजवचनेन सोमराजेन दृष्टः कन्यापार्श्ववर्ती च दन्ती । स जपन्नेव स्तवं लोलुभः कृपालुश्च कन्यां प्रत्यधावत् । कुमारी कराभ्यां गाढं गृहीत्वा निर्भयभूभागेऽमुचत् । करिणं प्रत्यसरत् । स्तवचतुस्त्रिंशत्तमवृत्तस्मरणमात्रेण तुष्टाव चक्रेश्वरीसान्निध्याद्धस्तिनं वशीचकार । कन्या कटाक्षवीक्षितैस्तमीक्षांचक्रे, स मृगाङ्कमुखीं तां च । परस्परमनुरागो जातः । सोऽधिरुह्य गजमालानेऽबध्नात् । राज्ञा वैदेशिकोऽकुल्योऽयमिति किश्चिद् दत्वा विसृष्टः । उक्तं न वेत्ति - " छिज्जौ सीसं अह हौ बन्धणं चयौ सव्वहा लच्छी । पडिवन्नपालणे स-प्पुरिसाण जं होइ तं होइ ( उ ) ॥1॥ - आर्या 0 अलसायंतेणं वि स ज्जणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्की - रियव्व नो अन्नहा हुंति ॥ 2 ॥ jar3a चलै मन्दरो सु-सइ सायरो ल्हसइ सयलदिसिचक्कं । तहवि हु सम्पुरिसाणं, पयंपियं नन्नहा होई ॥ 3 ॥ " इति नीतिवचः प्र्सृत्म्। कनी च तद्गुणान् स्मारं स्मारं (काम) दशाः प्राप । सख्योऽमिलन् । तिर्यक् शून्यं चक्षुः क्षिपन्ती तामूचुः अलसचलितैः स्नेहादाद्रैर्मुहुर्मुकुलीकृतैः क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । 173 Page #95 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ हृदयनिहितं भावाकूतं स्मरद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे ! त्वयाऽद्य विनिश्चितः । / 1 / / - हरिणी इत्युक्ता व्रीडावाङ्मुखी न किञ्चिदवत् । मन्दिरं नीता न भुङ्क्ते, न शेते, न स्नाति, न ताम्बूलमादत्ते, न लपतीति भूतग्रस्तामिव तां वीक्ष्य सख्यो राजानमवोचन् । राजा किं भूतेन पिशाचेन यक्षेण क्षेत्रपेण वा छलितेयमिति मन्त्रचिकित्सामचीकरत् । वैद्यप्रतीकारैरपि नोपचारो जात्ः। ततो डिण्डिमोद् घोषणां चक्रे - यः कन्यां सज्जीकरोति तस्मै तदीहितं दद्मीति । कन्याविरहदूनमनसा सोमराजेन पटहः स्पृष्टः । नीतो राजपार्श्वम् राज्ञा कन्याऽन्तःपुरम् । स ध्यानलीनां योगिनीमिव दवप्लुष्टां वल्लीमिव हिमक्लिष्टां पङ्कजिनीमिव राहुश्लिष्टां चन्द्रकलामिव वागुरापतितामेणीमिव पाशबद्धां राजहंसीमिव पञ्जरस्था राजशुकीमिव वारिगतां गजीमिव वियोगव्यथितवपुषं mnormaampshyt। कपटमान्त्रिकीभूय दोषनिग्रहाय योगिनीमण्डलममण्डयत्, OM हुं फट् स्वाहादीनि मन्त्रपदानि उद्च्र्त्। रहः कृत्वा कामविह्वलं तस्या मनो मत्वा कन्यामलपत् कर्णे - " नालं यातुं न च स्थातुं, त्वद्रूपहतचेतनः । कुर्वसत्यं नृपं सत्यं, वाक्यं देहि प्रसीद मे ॥ 1 ॥ - anu0 दृष्टाचित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः । किं पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ॥ 2 ॥ " - anu0 इति। त्वद्रूपमोहितः शून्यः पुरे भ्रमामीत्युक्ते सम्मुखी सत्रपा नृपात्मजाऽभूत् । तदुपलक्षणाद् द्विगुणदेहाऽजनि vsnenaavgunntthnmkrot| अपाङ्गरिङ्गच्चङ्गतारा रोमाञ्चकञ्चकसारा तदङ्गं प्र्विविक्स्सुरिवोत्काऽभ्व्त्। इह भवे त्वदृतेऽपरः पुमान् मे सोदर इत्युक्तस्तया स्ः। राजाऽप्याहूतः । दृष्टा नीरुग्देहा कुमारी भूपालेन्। कलाकलितकुल्यतया तस्मै दत्ता दुहिता, हृष्टा स्वयंवरा somraajshc। कारितः पाणिपीडनमहामहः । nA 174 | Page #96 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ अर्पितं नव्यं सौधम् । समग्रा वसनाद्यशनशयनीयताम्बूलसामग्री स्ज्जिता। दत्तं प्रतिपन्न राज्यांशमात्रम् । स च सा च नव्यनव्यसङ्गमेन सातातिरेकमापतुः । उक्तं च - "दवदड्डा खड पल्लवई, जिम वुड्डे(4)ण घ्न्नेन्न्। विरहपलित्तमणो रहई, तिम दिद्रुण पिएण ॥ 1 ॥ " किञ्च "अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखम् । विख्याता विरहस्य सङ्गमवती क्रुद्धा प्रसन्ना ऋतुस्नाने नूतनसङ्गमे मधुमदे रागास्पदं योषितः ॥ 1 ॥ " - शार्दुल0 भृशं कोविदा च सा । उक्तं च - " विदग्धवनितापाङ्ग-सङ्गमेनापि यत् सुखम् । क्व तत् प्राकृतनारीणां, गाढालिङ्गनचुम्बनैः? ॥ 1 ॥ " एवं तया साकं विषयाननुभवतोऽपि भक्तामरस्तवजापे धर्मकरणे गुरुवचःश्रवणेऽपि महानादरस्तस्य । उक्तं ca___ "यूनो वैदग्ध्यवतः, कान्तासहितस्य कामिनोऽपि bhRshm। किन्नरगेयश्रवणा - दधिको धर्मश्रुतौ रागः ॥ 1 ॥ " - आर्या इति धर्ममन्तरान्तरा च्कार्। क्रमेण राज्यसुखभागभूत् सोमराजो राजा परमजैनः ॥ / / इत्येकविंशी कथा ॥ * * * अथ सिंहभयं क्षिपति - भिन्नेभेत्यादि हे पुरुषसिंह ! हरिणाधिपोऽपि-सिंहोऽपि क्रमगतं-फालप्राप्तं ते-तव क्रमयुगाचलसंश्रितं - चरणयुग्मपर्वतकृतावासं पुरुषं न आक्रमति-न ग्रहणाय उद्यतते - न ह्न्तुमुद्धाव्ति। किंभूतो हरिणाधिपः? भिन्नाभ्यां kA 175 | Page #97 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / विदारिताभ्यां इभकुम्भाभ्यां-हस्तिशिरः- पिण्डाभ्यां गलता - पतता उज्ज्वलेन-रक्तश्वेतवर्णेन शोणिताक्तेन-रुधिरव्याप्तेन मुक्ताफलप्रकरण - मौक्तिकसमूहेन भूषितो-मण्डितो भूमिभागो येन सः । एतेन भ्द्र्द्विफ्न्तृत्वान्म्हाविक्र्म्सूचा। बद्धः क्रमः-परिकरो येन स बद्धक्रमः, त्वदाश्रयणाद् बद्ध:-कीलितः क्रमः-पराक्रमो यस्य स वा बद्धाः-नद्धाः क्रमाः - पादविक्षेपा यस्य स इति वृत्तार्थः ॥ 35 / / माहात्म्ये कथा - देवराजो महाटव्यां, मृगराजभयाकुलान् । सार्थिकान् पालयामास, स्तवाष्टापदजापतः ॥ 11 ॥ - anu0 'श्री' पुरे देवराजो नाम महाश्रावको दुर्गतो भक्तामरस्याध्यापकोऽभूत् । "पूया जिणंदेसु रई वएसु जत्तो य सामाइयपोसहेसु । / दाणं सुपत्ते भमणं सुतित्ये सुसाहुसेवा सिवलोयमग्गो ॥ 1 ॥ " - upa0 इति गुरूपदिष्टं धर्म साधयति स्म्। स धनोपार्जनाय सार्थिकैः सह "साकेत' पुरमचलत् । क्रमेण सिंहशार्दूलभयङ्करी व्याघ्रव्यालचित्रकरौद्रीं भ्रमद्भिल्लमालां शून्यदीर्घमालां (?) विषमविषधराधिष्ठितां वनानीमध्युवास सार्थः । तत्र पवित्रतरुतले सरिज्जले स्नात्वा यावद् देवराजः स्तवं सस्मार तावत् तडित्तुल्यजाज्वल्यमानपिङ्गनेत्रदंष्ट्राकरालवक्त्रं तीक्ष्णतरनखरं दीर्घलाङ्गलास्फालनध्वनितभूधरकन्दरं तत्क्षणहतकुम्भिकुम्भस्थलनिःसृतरक्तमुक्ताफलच्छुरितभूतलं गुरुबुक्कक्वणं केसरिणं सार्थजनो ददर्श । भयद्रुताः सर्वे देवराजस्थानप्रदेशमागताः । स पञ्चत्रिंशद्वत्तस्मृतितुष्टचक्राप्रसादादस्तभ्नात् सिंहम् । हिंस्रोऽपि कृपालुः क्रोधनोऽपि क्षमी जातो हर्यक्षो विलक्षः krmcngkrmnnaakssmH| रञ्जिताः सार्थिका ददृशुः शान्तं पारीन्द्रम् । मृगराजोऽपि स्तुतिस्मृतिभा देवराजं नत्वा तदने मौक्तिकत्रयं नखरेभ्यः प्रक्षिप्य यथास्थानमगमत् । सर्वे तुष्टुवुस्तन्मन्त्रमहिमानम् । 1 सिंहः । nA 176 | Page #98 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ स प्रथमजिनस्तवप्रभावमवर्णयत् । सार्थिकेभ्यो धर्मोपदेशं दत्तवांश्च । यथा" विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरति (रुचि) र्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ 1 ॥ - द्रुतविल0 वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद् भयम् । भक्तिश्चार्हति शक्तिरात्मदमने संसर्गमुक्तिः खले यत्रैते निवसन्ति निर्मलगुणाः श्लाघ्यास्त एव क्षितौ ॥ 2 ॥ " शार्दुल0 इति श्रुत्वा सर्वे जिनधर्मभाजो जाताः । देवराजं गुरुमिवामंसत । क्रमेण 'साकेत'- पुरं प्राप्। रासोद्भवविक्रयाद् धनर्द्धिः । धर्मोदयात् सम्पन्नं सर्वम् । उक्तं च - "राज्यं च सम्पदो भोगाः, कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं, धर्मस्यैतत् फलं विदुः ॥ 3 ॥ " पुनः 'श्री' पुरमागत्य श्रीविलासमकरोद् देवराजो धनी । / ॥ इति द्वाविंशी कथा । / अथ दावानलभयं निरस्यति - कल्पान्तेत्यादि हे कर्मक्षयकृशानो ! त्वन्नामकीर्तनजलं-त्वदभिधानस्तवनघननीरम् अशेषंवज्राग्निविद्युत्प्रदीपनादिभेदात् सकलं दावानलं-वनवह्नि शमयति-विनाशयति । किंभूतं दावानलम् ? कल्पान्तकालपवनेन-युगान्तसमयवातेन उद्धतः-उत्कटो यो वह्निः- अग्निस्तेन कल्पं-समं कल्पान्तवातेन उद्धतः - प्रेरितो-विस्तारितो यो वह्निस्तत्कल्पं वा, ज्वलितं-दीप्तं, उज्ज्वलंज्वालारक्तं, उत्स्फुलिङ्ग-उल्ललद्वह्निकणं, विश्वं जिघत्सुमिव-जगज्जिग्रसिषुमिव सम्मुखमापतन्तं-अभिमुखमायान्तम् अशेषं - सामस्त्येन, सर्वदिग्व्यापकं वा । त्वन्नामस्मरणनीरं दावानलं स्फेत्त्य्तीत्य्र्थ्ः। इति वृत्तार्थः ॥ 36 ॥ 1 रसोद्भवं mauktikam । kA 177 | Page #99 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ प्रभावे कथा (ग्रन्थाग्रं 1200) - तृणवृक्षलताकीर्णे, कान्तारे जातवेदसम् । ज्वलन्तमरुघल्लक्ष्मी-धरः सार्थशिरोमणिः ॥ 11 ॥ 'प्रतिष्ठान' पुरे लक्ष्मीविलासलालसो लक्ष्मीवान् लक्ष्मीधरो नाम सार्थवाहोऽवात्सीत् । स भक्तामरस्तवमधीत्य ध्यायति स्म । सोऽन्यदा - "या श्रीः सरोरुहाम्भोधि-विष्णुवक्षसि सा श्रुतिः । __ या पुनर्व्यवसायाब्यौ, लक्ष्मीः साऽध्यक्षमीक्षते ॥ " . इति विचिन्त्य वृषभ-करभ-वेसर-खर-महिष-शकटायूह्यमानागण्यपण्यपूर्ण सार्थं कृत्वा वणिज्यायै पूर्वां दिशमगच्छत् । तदा भीष्मग्रीष्मर्तुः कलिरूपः प्रावार्तिष्ट । उक्तं च - " विधत्ते यत् तोषं 'जडपरिचितौ गोपतिकराः कटोरा जायन्ते कथमपि न तृष्णा विरमति । मुदे दोषारम्भो भवति भुवि वैरस्य घटना तदेष ग्रीष्मर्तुः किमु नुकलिकालं तुलयति? ॥ 1 ॥ " - शिखरिणी तत्रौ निरन्तरसर्जार्जुनवञ्जलवरणवटतालतमालहिन्तालनागसागपुन्नागशिंशपशमीवंशजालरुद्धां रौहिषार्जुनग्रन्थिकमुस्तानलग्रामणीकाशमञ्जुमुञ्जास्तम्बादितृणच्छन्नां वनानीमध्युवास सार्थः । सार्थवाहः पवित्रीभूय स्तवमजपत् । अत्रान्तरे ज्वालामालाकरालो दन्दह्यमानवंशशोधूयमाणत्राट्कारारवो महादवः पूर्वं पूर्वस्यामुत्थितः क्षणेन दक्षिणामरौत्सीत् । वारुणीं कीलाभिररुणामकरोत् । कौबेरी सार्थिनां वैरिणी निर्माप्य्त्। एवं वंशघर्षणभवे दवे प्रसर्पति त्रस्ताः सार्थजनाः । वस्तुरक्षा दूरे, जीविताशाऽपि मुक्ता । पदमपि न नंष्टुमलं लक्ष्मीधरसविधमागत्य तच्छरणं प्रपन्नाः । उक्तं च - 1. जडानां-मूर्खाणां परिचितौ-परिचये; पक्षे जलपरिचितौ, डलयोः सावात्। 2. गोपतीनां राज्ञां कराः - राजस्वानि; पक्षे सूर्य्किर्न्नानि। 3. दोषाणां-अपराधानां आरम्भः -प्रारम्भः; पक्षे दोषायाः-निशाया आरम्भः । 4. वैरस्य-शत्रुभावस्य घटना; पक्षे विरसस्य-निर्जलस्य भावो वैरस्यं तस्य घ्त्त्ना। | 178 Page #100 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ "आर्ता देवान् नमस्यन्ति, तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति, वृद्धा नारी पतिव्रता ॥ 1 ॥ " - anu0 लक्ष्मीधरध्यानतः स्तवषट्त्रिंशद्वृत्ताविर्भूतचक्राकथिततद्वृत्ताभिमन्त्रितपाथःसेकादेव दवानलः शशाम, नाचक्राम सार्थसीमाम्, जगाम स्व्प्न्तुलाम्। सर्वेऽपि कुशलिनो विस्मिताः प्प्र्च्छुः। स युगादिदेवस्तवं नुनाव जिनधर्ममाहात्म्यं च । उक्तं च - "आधिव्याधिविरोधादि, सर्वं बाधानिबन्धनम् । विध्यायत्याशु धर्मेण, घनेनेव दवानलः ॥ 1 ॥ " - anu0 सार्थलोकोऽप्युत्तमसेवितत्वाद् दृष्टप्रत्ययत्वाच्च जिनधर्ममादृतवान् हिरण्यमुपायं लक्ष्मीधरः स्वपुरमासरत् । कदाचित् पुरे उत्थितं वज्राग्नि दुःशमं स्तववृत्तजप्ताम्भःसेचनादुपाशीशमत् सार्थेशः । रञ्जितो नितरां तन्नगरीयो राजा श्रीजिनेन्द्रं देवममन्यत लक्ष्मीधरं धार्मिकशेखरं बहु मेने । इत्थं जिनशासनं प्रभावयन् सर्वसुखकीर्तिभाजनमजनि लक्ष्मीधरः ॥ ॥ इति त्रयोविंशी कथा । / * * * अथ भुजङ्गभयं दलयन्नाह - रक्तेक्षणमित्यादि हे नागपतिसेव्य ! यस्य पुंसो हृदि त्वन्नामनागदमनी स्यात्। त्वन्नामैव नागदमनी-ओषधिविशेषो जाङ्गुलीविद्या वा। कोऽर्थः? यः -पुरुषः स्त्री वा त्वन्नाममन्त्रं चित्ते धत्तेसदेत्यर्थः । स निरस्तशङ्को-निर्भयः क्रमयुगेन-निजपदद्वन्द्वेन फणिनं-सर्पमाक्रामति-घर्षति रज्जुवत् spRshtiiti। क्रमयुगग्रहणेन विशेषं द्योतयति । सामान्योऽपि सर्पः पादाहतः कुप्यति । दुष्टविषधरस्य का वार्ता? अथ पदोपलक्षणात् हस्तशरीराभ्यां घृष्टोऽपि न कोपवान् स्यात् । किंभूतम्? रक्तक्षणं-ताम्रनेत्रं समदकोकिलकण्ठनीलंमत्तपिकगलकालं क्रोधोद्धतं-कोपोत्कट-IOdurdAntaM उत्फणं-ऊर्वीकृतफट आपतन्तं-सम्मुखं धावन्तम् । / इति वृत्तार्थः ॥ 37 ॥ ना 179 | Page #101 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ 'भूत्या'| केचित् तु पूर्वान्वये हे भुवनभूषणभूत ! हे नाथ ! इत्यामन्त्राणाभ्यामन्वयं कुर्वन्ति, तत्र भूतशब्द उपमार्थे वाच्य्ः॥ अथ समासा :- अति-अत्यन्तं-अतिक्रान्तं अद्भुतं अत्य्द्भुत्म्। 'अतिरतिक्रमे' इति सिद्धहेम (a. 3, पा. 1, सू. 45) सूत्रात् त्त्पुरुस्स्स्मास्ः। भुवनस्य भूषणं भुवनभूषणं, तत्सम्बोधनं क्रियते हे भुवनभूषण ! / भूतानां नाथः भूतनाथः, तत्सम्बोधनं हे भूतनाथ ! / प्राणिनां पालकत्वात् । आत्मनः समः आत्मसमस्तं आत्म्स्म्म्॥ इति दशमकाव्यार्थः । / 10 / / अर्थ: हे भुवन भूषण ! हे भूतनाथ ! पृथ्वी उपर सद्भुत गुणो वडे आपने स्तवनार आपनी तुल्य थाय छे (तेमां) आश्चर्य नथी. अथवा निच्चे अहिं जे (स्वामी) आश्रितने संपत्तिवडे पोतानी समान नथी करतो? तेना वडे (तेवा स्वामी 43) शुं? * * * अथ आस्तां स्तवनं, किन्तु त्वदर्शनमपि मनोहरमित्याह - दृष्ट्वा भवन्तमनिमेषविलोकनीयं नान्यत्र तोषमुपयाति जनस्य च्क्स्सुः। पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधे रसितुं क इच्छेत्? ॥ 11 ॥ दण्डान्वयः - अनिमेषविलोकनीयम् भवन्तम् दृष्ट्वा जनस्य चक्षुः अन्यत्र तोषम् न उपयाति, दुग्धसिन्धोः शशिकरद्युति पयः पीत्वा कः जलनिधेः क्षारम् जलम् रसितुम् इच्छेत्?.! हे नाथ ! जनस्य चक्षुः अन्यत्र तोषं न उप्यातीत्य्न्व्य्ः। 'उपयाति' इति क्रियाप्द्म्। किं कर्तृ? 'चक्षुः', कस्य? 'ज्ञ्स्य्'| कं कर्मतापन्नम्? 'तोषं' सन्तोषं तृप्तिमित्य्र्थ्ः। कुत्र? 'अन्यत्र' अन्य्स्थाने। कथम्? 'n'| किं कृत्वा? 'भवन्तं दृष्ट्वा' (त्वां) विलोक्य्। त्वद्दर्शनाल्लब्धरसं जननयनं नार्थान्तरेषु रतिं लभते इति भाव्ः। nA 18 va Page #102 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / प्रभावे कथा - 'नर्मदा' तटवास्तव्य - श्रेष्ठिपुत्री दृढव्रता । पुष्पस्रजमिवोग्राहि - मग्रहीत् करपङ्कजे ॥ 1 ॥ - anu0 / - श्री नर्मदा नदीतटे 'नर्मद' पुरे पुरश्रेष्ठी महेभ्यो नाम यथार्थनामा । तत्सुता कलागुणपूर्णा द्वैधमपि दृढव्रता भक्तामरस्तवं शुद्धमबुध्यत सा । अन्येआस्तत्र पुरे वणिज्यायै दशपुरान्माहेश्वरः कर्मणो नामागमत् । कर्मणस्य महेभ्येन सह मैत्री जाता । श्रेष्ठिना स्वगृहे न्यमन्त्रि । कर्मणेन भुञ्जानेन श्रेष्ठिसुता दृष्टा । गाढानुरागोऽभूत् । कपटश्रावकीभूय कन्यार्थं धनाशनवसनदानादिना श्रावका मित्राणि कृतानि तेन । उक्तं च" क्रतौ विवाहे व्यसने रिपुक्षये प्रियासु नारीष्वधनेषु बन्धुषु । यशस्करे कर्मणि मित्रसङ्ग्रहे धनव्ययोऽष्टासुन गण्यते बुधैः॥1॥" - वंशस्थम्0 मित्रैर्महेभ्याभ्यणे स श्लाघितः । कन्या च याचिता श्रेष्ठिना । "कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । एतानि सप्त प्रविलोक्य देया ततः परं भाग्यवशा हि कन्या ॥ 1 ॥ " - upa0 इति विचार्य वर्या दिक्करी तस्मै दत्ता । परिणीय स्वपुरमागमद् गृहिणीयुक् कर्मणः । गृहागतो जलवत् स्वधर्म शिश्राय । श्वपुच्छवद् वक्रतां नाहासीत् । सा सुश्राविका निशि न भुङ्क्ते, अन्यदेवान् न वन्दते, अनन्तकायाद्यभक्ष्यं नानाति। श्वशुरवर्गो मिथ्यादृक् । प्रिये ! स्वकुलोचितं धर्मं कुरु, स्त्रियः pativama'gA भान्ति इत्युक्ताऽपि पत्या सा धर्मं नात्यजत् । कर्मणो भिन्नधर्मेयमिति द्वितीयां पर्यणैषीत् । वारकेण द्वयोः करे भुङ्क्ते । दृढव्रता निशाशनं न दत्ते । तं याचन्तं बूते - कान्त! रात्रिभोजने महान् दोषः । उक्तं च - " उलूककाकमार्जार-गृधशम्बरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥ 1 ॥ "- anu0 इत्युक्तोऽपि नाबुध्यत । दुस्त्यजो दर्शनरागः । उक्तं ca - nA 180 Page #103 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ "कामरागस्नेहरागा-वीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान्, दुरुच्छेदः सतामपि ॥ 1 ॥ "- anu0 -- (वीतरागस्तोत्रे, pra0 6, zlo0 10) माहेश्वरी पतिं प्रतारयति स्म्। एषा भिन्नधर्मा दुराचारैव भास्ते। स्वदेवगुरुनमनबुद्ध्या क्वापि प्रयाति । कार्मणं वा कारयति न वेद्मि । परं त्वां कलङ्कयिष्यति । यदुचितं तत् कुरु । कर्मणः कार्मणकलङ्कभिया दृढव्रतामृतये ऽकृष्णकुम्भीनसं कुम्भे क्षिप्त्वा तद्द्वहान्तः प्र्च्छ्न्न्म्तिस्स्त्थिप्त्। प्रातस्तद्गृहमागात् । सा भक्तामरस्तवं गुणन्त्यासीत् । पीत्थादुत्थिता। तेनोक्तम्-मध्ये घटान्तर्मणिमालाऽस्ति तामानय । सा सप्तत्रिंशं वृत्तं स्मरन्ती गृहान्त्र्ग्म्त्। घटे करं चिक्षिप्य रज्जुमिव स्रजमिव स्तवोक्तस्वरूपं सरीसृपं निःशङ्का चक्राम । लात्वा पतिपाणौ ददाना दूरादेव तेनोक्तम् - सत्यशीले ! दूरे मुञ्च सर्पम् । मुक्त्स्त्या। मिलितः shvshurpkssH। सपत्न्यपि स्तम्भितं क्षमाशीलं कृष्णोरगं विलोक्य एषा सर्पस्तम्भविद्याविदिति मेने। तत्रान्तरिक्षवागुदच्छलत् - रे रे पापाः ! किं चिन्तयत? इयं दृढव्रता पतिव्रता लोकद्वयहितं ध्र्म्माराध्य्ति। एतद्धर्मप्रभावादेव भुज्ञ्ग्ग्स्त्म्भ्ः। योऽस्या विरुपं करिष्यति स स्वपापेनैव गलिष्यति योऽस्या वाक्यं चाचरिष्यति स सर्वसुखभाजनं भ्विस्स्य्ति। इत्युक्त्वा तिरोहिता चक्रा । सर्वे पादयोः पेतुः । ततो धर्म शुश्रुवुः, यथा - "देवो जिनः सद्गुरुरेव सेव्यो धर्मो विधेयः करुणाप्रधानः । द्वाविंशतिं नैव कदाप्यभक्ष्य-वस्तूनि भक्ष्याणि किमत्र लक्ष्म ॥1॥"-idr0 षट्कर्मरताः श्राद्धा ब्राह्मणा एव । उक्तं ca"devapUjA गुरुपास्तिः, स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां, षट् कर्माणि दिने दिने ॥ 1 ॥ " - anu0 1 श्यामसर्पम् । kA 181 lA Page #104 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ शुचितया कर्माणि कुर्वते । उक्तं च - " सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् । / 2 ॥ "- anu0 श्रावकगृहिण्यः पञ्चसु यतनां कुर्वते । उक्तं च - "खण्डनी पेषणी चुल्ली, जलकुम्भः प्रमार्जनी । पञ्चसूना गृहस्थस्य, तेन स्वर्गं न गच्छति ॥ 3 ॥ " - anu0 ज्ञातैतद्धर्मतत्त्वा जैनधर्म प्रपन्नाः । सपत्न्यपि चरणयोरपतत् । तां क्षमयामास धर्ममङ्गीचकार । एवं प्रभावयामास दृढव्रता jinshaasnmiti। / / इति चतुर्विंशी कथा । / * * * अथ रणातवं हरन्नाह - वल्गेत्यादि, कुन्ताग्रेत्यादि __ हे देवाधिदेव ! त्वत्कीर्तनात्-त्वन्नामग्रहणादाजौ-सङ्ग्रामे बलवतामपि शक्तानामपि भूपतीनां-राज्ञां बलं-सैन्यं शौर्य वा भिदामुपैति-स्फुत्त्न्मायाति। किंभूतम्? वल्गतां-धावतां तुरङ्गाणां-गजानां च गर्जितानि भीमनादा-घोरवीरसिंहनादाश्च यत्र त्त्। अथ (वा) क्रियाविशेषणमेतत् सङ्ग्रामस्य(?) किमिव? तम इव्। यथा उद्यद्दिवाकरमयूखशिखापविद्धं-उद्गच्छत्सूरकरततिप्रेरितं-सूर्यकरक्षिप्तं तमः-अन्धकारं भेदं याति प्रलयं प्रयाति त्द्व्दित्य्र्थ्ः। इति वृत्तार्थः । / 38 / / * * * किञ्च - हे जिनेश्वर ! त्वत्पादपङ्कजवनायिणः-त्वत्पदपद्मषण्डभाजो जना युद्धे रणे जयं-विजयं लभन्ते - प्राप्नुवन्ति । किंभूते युद्धे? कुन्तात्रैःभल्लाद्मभिन्नानां-पाटितानां गजानां शोणितं-रक्तमेव वारिवाहो-जलप्रवाहः तस्मिन् वेगावतारात्-शीघ्रप्रवेशात् तरणे-प्लवने आतुरैः-व्याकुलै ना 182 जा Page #105 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / योधैः-भटैः भीम-भयानकं तस्मिन् । किंभूता जनाः? विजितः - पराभूतो दुर्जयः - अजेयो जेयपक्षो-जेतव्यगणो यैस्ते । इति वृत्तार्थः । / 39 / / अत्र प्रभावे कथा - रणकेतोर्बलं भग्नं, राजसूगुणवर्मणा । एकाकिना महास्तोत्र-प्रभावादेव कानने ॥ 1 ॥ - anu0 _ 'मथुरायां' पुरि रणविजयलब्धकेतुः shriirnnketurnRpH| तस्य लघुबन्धु गुणवर्मा । स जिनधर्मरक्तो दुष्टपाखण्डिविरक्तो भक्तामरस्तवजापासक्तो दाता भोक्ता महोत्कटः करटिबलनिराकरिष्णुः प्रथितः । / ____ अथ रणकेतुराजा पट्टदेव्याऽभाणि-देव ! अयं गुणवर्मा तादृग् दृश्यते श्रूयते च बन्दिवृन्दनन्दितामन्दकीर्तिः सर्वजनप्रियः पुरान्तर्विलसति । यथा स्तोकैरेव दिनैः राज्यं वशीकृत्य हरिष्यति । राज्यहारी बन्धुरपि रिपुः । उक्तं च "तुल्यार्थं तुल्यसामर्थ्य , मर्मज्ञं व्यवसायिनम् । / अर्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥ 1 ॥ " - anu0 राजोवाच देवि ! सोदरे कथं विरूपं करोमि? दुर्लभो भ्राता । उक्तं च "देशे देशे कलत्राणि, देशे देशे च सूनवः । तं देशं नैव पश्यामि, यत्र भ्राता सहोदरः ॥ 1 ॥ " देव्योचे-रिपुरूपे का सौंदर्यबुद्धिः ? / अस्मिन् सति त्वत्पुत्राणां क्व राज्यम्? त्वत्पुरतस्तवान्वये राज्यं गतम् । तव नामापि कश्चिन्न ग्र्हीता। अथ सोदरत्वान्न हंसि, तर्हि राज्यादेककं निःसारयेत्युक्ते मन्दीभूतो बन्धुस्नेहः । उक्तं च - "तावद् बन्धुमनोभूमौ, रम्या स्नेहवनावली । यावन्न ज्वलति स्त्रीणां, विश्लेषवचनानलः ॥ 1 ॥ " - anu0 आहूय सेनान्यमवग् राजा-भद्र ! गुणवर्मणे देशत्यागं ब्रूहि। तेन गत्वा उक्तो राजादेशः । कुमारोऽशुभस्य कालहरणं न विक्रमावसर इत्यादि विमृश्य निर्गान्न्ग्रात्। तदा तस्य निःसरणक्षणे वर्षर्तुरवर्तत । राजीवचोवृत्तिभिरिवान्धकारितं स्र्व्दिग्भिः। दुर्जनमनोभिरिव गर्जितं जलधरैः । ना 183 | - Page #106 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ राजदुः प्रीत्येव क्षणदृश्यया लसितं चपलया । सुजनाश्रुतत्येव जृम्भित्मासार्धाराधोर्न्न्या। भूपप्रतापैरिव नष्टं सूकरैः (ग्रन्थाग्रं 1300) / रणकेतुकीर्तिपूरैरिवान्तर्हितं चन्द्रांशुभिः । पापपाखण्डिभिरिव ताण्डवितं shikhnnddibhiH। तास्तृणवल्लीकन्दमूललताङ्कुरवर्धिन्यो नदीनदसरस्सु वारिविस्तारिण्यो वर्षाः कलिमनुचक्रुः । उक्तं च - "सर्वत्रोद्गतकन्दला' वसुमती वृद्धिर्जडानां परा जातं निष्कमलं जगत् सुमलिनैर्लब्धा धनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गो जनो वर्षाणां च कलेश्च सम्प्रति जयत्येकैव राज्यस्थितिः ॥ 1 ॥ ' ' शार्दुल0 स वनं भ्रमन् स्वस्य मनोवत् तुङ्गं दानवद् विशालं कृत्यवत् सफलं भाववन्निर्झरजलार्द्रं भूधरमारूढः । तत्र कन्दरायां कन्दफलाशनः षट्त्रिंशच्छास्त्राभ्यासी स्तवं पञ्चपरमेष्ठिमन्त्रं च स्म्र्न्न्स्थात्। एकोनचत्वारिंशद्वृत्तजापक्षणे प्रकटीभूयाप्रतिचक्रा वरमदात् तस्मै स प्राज्यमजय्यं राज्य्म्याच्त्। देव्या राज्यवरो दत्तोऽजेयश्च कृतः । देवी तिरोधाच्च । अथ तस्य धर्मवन्निर्मलश्चन्द्रमरीचिभिः कीर्तिवत् कुवलयानन्दनः शुभभाग्यवत् सफलितभूतलः स्वान्तवृत्तिवद् विजयदशमीबलिराजादिपर्वभिः कृतसज्जनहर्षकुतूहलः कृतसप्तच्छदविकाशनः कमलवनप्रबोधनः काशपुष्पप्रकाशन : पाकितसर्वव्रीहितृणवल्लीप्रतानः " समागच्छच्छरत्समयः कलिप्रतिच्छायः । उक्तं च 'नक्षत्राण्यमलानि सम्प्रति जनो यात्येव मार्गस्थितः सञ्जाताच जडाशयाः 3 सकमला 4 दोषाकरः सप्रभः । 5 सन्तापाय तथेनमण्डलमलं 6 लोकस्य तीवैः करैः "" संवृत्तः किमयं कलिः किमु शरत्कालो न विज्ञायते ? ॥ 1 ॥ " शार्दूल0 तत्रर्तौ रणकेतुराजा देशसाधनाय सर्वबलेन निरगात् । गिरिकान्तारे उत्कटकर्माणं शस्त्राभ्यासं कुर्वाणं गुणवर्माणं वीक्ष्य हननायादिदेश 1 कन्दलः = (1) नवाङ्कुरः; (2) तिरस्कारः; कन्दलः = बाहुयुद्धम् । 2 डलयोः सावर्ण्यात् जलानां वारीणाम् । 3 निर्धनम् । 4सर्पाः ; दुर्जनाः । 5 समागात् 184 Page #107 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ सैन्यम् । एको वने रुद्धः सैन्येन सिंहो मृगयूथेनेव । लग्नमायोधनं शस्त्राशस्त्रि खड्गाखड्गि शराशरि दण्डादण्डि । क्षणेन हतप्रतिहतं सैन्यं चक्रे कुमारेण तमोवृन्दं भास्वतेव । ततो रणकेतुरुत्थितो रणाय । कुमारेण चक्रावरप्रसादाद् राजाऽपि समपास्तसमस्तशस्त्रच्छत्रकेतुः कृतो रथात् पातितश्च । वनदेवताभिर्जयरवपुरःसरं गुणवर्मशिरसि कुसुमवृष्टिः कृता । कुलीनताङ्कुशप्रेरितो नम्रोऽतिष्ठत् कुमारः । उक्तं च - " नमन्ति सफला वृक्षा, नमन्ति कुलजा नराः । शुष्कं काष्ठं च मूर्खाश्च, भज्ज्यन्ते न नमन्ति च ॥ 1 ॥ " - anu0 " साली भरेण तोये-ण, जलहरा फलभरेण तरुसिहरा । विणएण य सम्पुरिसा, नमन्ति न हु कस्सइ भएण ॥2॥ " विलक्षो लज्जितोऽभवद् राजा, विरक्तमनाः स्वचेतसि चिन्तयामास * 'अर्थं धिगस्तु बहुवैरकरं नराणां राज्यं धिगस्तु सततं बहुशङ्कनीयम् । रूपं धिगस्तु नियतं परिहीयमानं देहं धिगस्तु परिपुष्टमपि व्रणाशि ॥ 1 ॥ " - वसन्त 0 अथ च - "अवश्यं यातारश्चिरतरमुषित्वाऽपि विषया वियोगे को भेदस्त्यजति न जनो यत् स्वयममून् । व्रजन्तः स्वातन्त्र्याद्तुलपरितापाय मनसः स्वयं त्यक्तास्त्वेते शमसुखमनन्तं विदधति ॥ । 1 ॥" - शिखरिणी तथा यद्यहं पूर्वं स्त्रीवचसि नालगिष्यं, तदा रणे मानक्षतिं नाप्स्यम् । धिक् स्त्रीजातीयाः स्वार्थरता H अनर्थसार्थे क्षिपन्ति पुरुषम् । पुमानपि तदासक्तोऽचेतनो भवति । उक्तं च : - " " तावदेव पुरुषः सचेतन- स्तावदाकलयति क्रमाक्रमौ । 1 पक्षे न इति पृथक् पदं ज्ञेयम् । 2 डलयोः सावर्ण्यात् जलाशयाः-सरोवराणि । 3 कमलैर्युक्तानि, पक्षे सश्रीका धनिकाः । 4 दोषाणां अपराधानां आकर :- समूहो यस्मिन् स दोषाकरः, दोषां रात्रिं करोतीति दोषाकर:- चन्द्रः । 5 क्लेशाय; अतीव धर्माय । 6 राजमण्डलं; सूर्यमण्डलम् । 185 Page #108 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः ॥1॥ "- रथोद्धता अथ "संपीड्येवाहिदंष्ट्राग्नि-यमजिह्वाविषाङ्कुरान् । जगज्जिघत्सुना नार्यः कृताः क्रूरेण वेधसा ॥ 2 ॥ - anu0 संसार ! तव पर्यन्त - पदवी न दवीयसी । अन्तरा दुस्तरा न स्यु-र्यदि रे मदिरेक्षणाः ॥ 3 ॥ " - anu0 इत्यादि संचिन्त्य राज्ञा सामन्तैः सह पर्यालोच्य सज्जितो राज्याभिषेकविधिः । गुणवर्माणं सिंहासनेऽधिरोप्य तीर्थजलैरभ्यषिञ्चन्नरेन्द्रः । स्वयं वने जटाधारी जातः । स राजा 'मथुरायां' समेतः भ्रातृव्यादीनां राज्यविभागं दत्त्वा एकातपत्रं राज्यं निष्कण्टकं राज्यसुखमद्वैतमभजत् । निरन्तरगुरूपदेशश्रवणतीर्थयात्राकरणपरोपकारनिर्माणादिभिर्मनुष्यफलं जग्राह । जिनधर्मं प्रभावयामास । पर्वतिथिषु प्रभूतदुरितखण्डनानि निरतिचाराणि सामायिकपौषधादिकव्रतानि पालयामास श्रीयुगादिजिनादिप्रासादानचीकरद् गुणवर्मा जैननरेन्द्रः ॥ ॥ इति पञ्चविंशी कथा ॥ * * * अथ जलापदं प्रशमयन्नाह - अम्भोनिधावित्यादि हे भववार्धिपोत ! अम्भोनिधौ - समुद्रे एवंविधे सति सांयात्रिका जना भवतः स्मरणात् त्रासम् - आकस्मिकं भयं विहाय - त्यक्त्वा व्रजन्ति-क्षेमेण स्वस्थानं यान्ति । किंभूते ? क्षुभितानि-क्षोभं गतानि भीषणानि - रौद्राणि नक्रचक्राणि च पाठीनाश्च पीठाश्च भयदो-भीकृदुल्बणः प्रकटो वाडवाग्निश्च यत्र स तथा तस्मिन् । किंभूता जनाः ? रङ्गत्तरङ्गशिखरस्थितयानपात्राःउच्छलत्कल्लोलाग्रवर्तिवाहनाः । नक्रचक्रं दुष्टजलजन्तुवृन्दम् । पाठीनपीठौ मत्स्यभेदौ । वडवाग्निः वडवानलः । इति वृत्तार्थः ॥ 40 ॥ प्रभावोदाहरणं यथा - 186 Page #109 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / 'तामलिप्ती' पुरीवासी, धनावहवणिग्वरः । क्षुब्धेऽब्धौ देवतातुष्ट्या, श्रेयसा पुरमीयिवान् ॥ 1 ॥ - anu0 धनकनकवसनरत्नसपत्नीकृतालकायां नन्दनवनासहनीभूतारामाभिरामायां देवीरूपसरूपनागरिकरामायां श्रीसञ्चयमालिन्यां 'तामलिप्त्यां' पुरि बहुधनो धनावहनामा shresstthii। सोऽन्यदा श्रीजिनेश्वरसूरिदेशनामशृणोन्मसृणमनाः । यथा - "वन्द्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला सेव्याः सन्मुनयश्च वन्द्यचरणाः श्रव्यं च जैनं वचः । सच्छीलं परिपालनीयमतुलं कार्यं तपो निर्मलं ध्येया पञ्चनमस्कृतिश्च विदुषा भाव्या च सद्भावना ॥ 1 ॥ ' शार्दूल0 तत्रापि धर्मे जीवदया सर्वत्रापि सारोक्ता "देविंदचक्कवट्टि-त्तणाई भुत्तूण सिवसुहमणन्तम् । पत्ता अणंतसत्ता, अभयं दाऊण जीवाणम् ॥shaa" - आर्या यो दद्यात् काञ्चनं मेरुं, कृत्स्ना चापि वसुन्धराम् । सागरं रत्नपूर्णं वा, न च तुल्यमहिंसया ॥ 2 ॥ - anu0 हंतूण परप्पाणे, अप्पाणं जो करेइ सप्पाणम् । / अप्पाणं दिवसाणं, कएण नासेइ अप्पाणम् ॥ 3 ॥ "- आर्या इत्याकर्ण्य प्राणान्तेऽपि स्थूलं निरपराधं जीवं न हन्मि न घातयामीति व्रतं जग्राह । श्रावकोऽभूत् । भक्तामरस्तवं पठित्वाऽस्मार्षीच्च । सोऽन्यदा प्रभूताऽपि विभूतिस्त्यागभोगादिना क्षीयते निर्व्यवसायानामिति विमृश्य पुरपरद्वीपयोग्यभाण्डैर्वाहनपञ्चकमापूर्य शुभमुहूर्ते नारिकेलादिभिः समुद्रपूजां कृत्वा 2बोहित्थमारूढः । युगपच्चलितानि पक्षिवत् केनिपातपक्षप्रेरणया 4बहित्रकाणि । स्वल्पैर्दिनैः 'siMhala'dvIpaM प्रापुः । जातो यथेप्सितो लाभः । मणिमुक्ताप्रवालकपूरचन्दनादीनि प्रतिभाण्डानि जगृहिरे । बोहित्थानि भृत्वा पूरितानि स्वदेशं प्रति । क्रमेणान्तःसागरं प्रविष्टेषु nA 187 | Page #110 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ यानपात्रेषु नाविका अचीकथन्-श्रेष्ठिन् ! इह विकटाक्षी देवी पशुबलिं गृह्णाति साण्यात्रिकेभ्य्ः। ब्रूहि यथा तटवर्तिग्रामादानीय करं दद्मः, अन्यथा श्रेयो न । श्रेष्ठ्याऽऽह स्म-भो कर्णधाराः ! मह्यं पशुधातो न रुचित्ः। सर्वथा जीवान् न हन्मि न घातयामीति । भोगं निरेनसं यच्छामि देव्याः । यत उक्तं च - "दमो देवगुरुपास्ति-र्दानमध्ययनं तपः । सर्वमप्येतदफलं, हिंसां चेन्न परित्यजेत् ॥ 1 ॥ - anu0 हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा, कृता कुलविनाशिनी ॥ 2 ॥ " - anu0 इति कथितेऽभ्युन्नता घ्नाः। व्वुर्वाताः। वृत्तोक्तस्वरूपेऽम्भोधौ धनावहः स्तवं सस्मार । कलकलं कुर्वन्तः समकालमलपन् नाविकाः - श्रेष्ठिन् ! एकाग्रहो मा भूः। देव्युपदां देहि यथा कुशलं स्याद् वाहनानाम् । आत्मार्थे सर्वेऽधर्ममपि समाचरन्ति विज्ञाः । उक्तं च - "त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्राम जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥ 11 ॥ - anu0 आपदर्थे धनं रक्षेद्, दारान् रक्षेद् धनैरपि । आत्मानं सततं रक्षेद्, दारैरपि धनैरपि ॥ 2 ॥ " - anu0 अल्पनाशे बहुरक्षणं युक्तम् । "सर्वनाशे समुत्पन्ने, अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्य, सर्वनाशो हि दुस्तरः ॥ 11 ॥ " - anu0 तत् सर्वथाऽप्यात्मा रक्ष्य एव । अतः पशुबलिं यच्छेत्युक्तोऽपि स्तवध्यानान्नाचलत् श्रेष्ठिसत्तमः । तस्मिश्चत्वारिंशं वृत्तं जपति व्यन्तरी 1 नालिकेरादिभिः । 2 नावम् । 3 के-जले निपात्यन्ते-नीयन्ते नावोऽनेनेति केनिपातः-अरित्रम् । 4 प्रवहणानि । का 188 - Page #111 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / कृतोत्पाताः प्र्लीनाः। विकटाक्षी प्रकटीभूताऽनयं रत्नमढौकयत् । देव्युवाच-भो धर्ममते ! त्वन्निश्चलव्रतपालनतया चक्राज्ञया च तुष्टाऽस्मि । वरं ब्रूहि - "अमोघा वासरे विद्यु-दमोघं निशि गर्जितम् । नारीबालवचोऽमोघ -ममोघं देवदर्शनम् ॥ 1 ॥ " - anu0 इत्युक्ते श्रेष्ठी जीवहत्यावारणवरमयाचत । अमृतभुजां देवानां नोचितः पशुवधाभिलाषो निरर्थकः पापहेतुः । देव्याऽङ्गीकृतम् । ततः परं छुटिताः पशुबलेः पोत्व्न्निज्ः। वाहनपञ्चकं स्तम्भतीर्थे क्षणेनायातं क्षेमेण । असङ्ख्यधनभाग् चक्रायुक्श्रीयुगादिजिनप्रासादमचीकरत् । तीर्थयात्रा नैकशः मूर्ति(सूत्रि?)ताः पवित्राः । अत्यन्तानन्दसुखभाजनमजनि धनावहः । / ॥ इति षड्विंशी कथा । / अथ रोगभयं भिन्दन्नाह - उद्भूतेत्यादि हे कर्मव्याधिधन्वन्तरे ! मा-नरा: उद्भूतभीषणजलोदरभारभुग्ना उत्पन्नरौद्रोदरवृद्धिव्याधिभरवक्रीकृता भग्ना वा पाठे मोटिताः शोच्यां दशामुपगता:-दीनामवस्थां प्राप्ता: च्युतजीविताशा:-त्यक्तजीवतव्यवाञ्छा: एवंभूता: त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा:- भवच्चरणकमलरेणुसुधालिप्तवपुषो मकरध्वजतुल्यरूपा:-कामसममूर्तय: कमनीयकान्तयो भवन्ति । यथा सुधापानाभिषेकात् सर्वरोगनाशस्तथा भवत्पदपद्माश्रयणादपि सकलव्याधेरुपशमः इति वृत्तार्थः । / 41 / / प्रभावप्रकटनं यथा - चक्रेश्वरीप्रसादेन, ज्ञातौषधिचिकित्सया । राजहंसकुमारस्य, रोगा नेशर्महाभयाः ॥ 1 ॥ - anu0 श्री 'उज्जयिन्यां' पुरी राजशेखरो राजा। पट्टदेवी विमला । तत्कुक्षिभूः ना 189 क Page #112 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ किंवि भवन्तम्? 'अनिमेषविलोकनीयं' निमेषो-नेत्रमीलनं तदभावः अनिमेषस्तेन विलोकयितुं yogystm। darzane निमेषस्याप्यन्तराये महद्वैरस्याद् उत्फुल्लनेत्रतया जनैर्वीक्षणीय इति भावः, यद्वा अनिमेषाः-देवास्तेषामप्यतिशायिरुपत्वाद् वीक्षणयोग्यः, अत एव त्वां दृष्ट्वा नान्यत्र ckssurvishraamyti| अर्थान्तरन्यासमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं रसितुं अशितुं वा क इच्छेत्? अपि तु न कोऽपीत्य्न्व्य्ः। __ 'इच्छेत्' इति क्रियाप्द्म्। अभिल्स्सेदित्य्र्थ्ः। कः कर्ता? 'ज्ञ्ः'| किं कर्तुम्? रसितुं' अशितुं-उपभोक्तुं पातुमितियाव्त्। किं कर्मतापन्नम्? 'jlm'| kasya? 'jalanidheH' lvnnsmudrsy| किंवि. जलम्? 'क्स्सार्म्'| क्षारपदसन्निधानादेव जलनिधिसामान्यपदेन लवणसमुद्रो गृह्य्ते। किं कृत्वा? 'पीत्वा'| किं कर्मतापन्नम्? 'पयः' दुग्ध्म्। कस्य? 'दुग्धसिन्धोः' क्स्सीर्स्मुद्र्स्य्। र्साधिक्यार्थ्मिद्म्। किंवि. पयः? 'शशिकरद्युति' च्न्द्र्किर्न्नोज्ज्व्ल्म्। पयःशब्देनात्र दुग्धमेव व्याख्येयं, न जलं, vishessaadaantrydhvnnaat|| अथ समासा:- न निमेषः अनिमेषः- निमेस्साभाव्ः। क्वचित् प्रसज्यप्रतिषेधे नसमासः' इति भास्स्य्कार्ः। अनिमेषेण विलोकनीयः अनिमेस्स्विलोक्नीय्स्त्म्। शशः अस्मिन्नस्तीति shshii। आधारार्थे लौकिकप्रसिद्धिः सम्बन्धे ज्योतिः shaastrprtiitiH| यदुक्तं - 'अश्वः 1शशक 2 वराही 3 श्येनो 4 घूक 5 स्तथा च मण्डूकः 6 / हुण्डु 7 घूक 8 कच्छपाः 9 स्यू रव्यादेर्वाहनानि पुन्ः॥1॥' शशिनः कराः शशिकराः, शशिकरवद् द्युतिर्यस्य तत् shshikrdyuti। दुग्धस्य सिन्धुः दुग्धसिन्धुः, तस्य दुग्ध्सिन्धोः। जलं नितरां धीयते अत्र जलनिधिः, तस्य ज्ल्निधेः। 'रस रसने' धातोः र्सितुमिति। 'अशश्(?) भोजने' इत्यस्य अशितुमिति वा । / इति एकादशवृत्तस्यार्थः । / 11 / / अर्थ निमेष रहित जोवा लायक एवा आपने जोइने मनुष्यनी आंख बीजे kA 19 | Page #113 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ ला राजहंसकुमारः सकलकलापारीण: shaastraabhyaasprviinnshc| अथ दैवाद् विमलायां विपन्नायां कमला नाम पट्टराज्ञी जाता। सा राजहंसे द्वेषं धत्ते । अस्मिन् सपत्नीभवे राजवल्लभे सति मत्सुतस्य कथं राज्य्म्?| अतः तन्मृतये छलं पश्यति । साऽन्यदा राशि देशजयाय प्रस्थिते पश्चात् पुरस्थस्य राजहंसस्य बहुगदकरमगदमदापयत् । कुमारदेहे ज्वरजलोदरादयो रोगा: प्रादुरभूवन् । कुमारेण सपत्नीमातुश्चेष्टितमिति मान्त्रिकात् ज्ञातम् । अत्रस्थस्य मे मृत्युरेव (ग्रंथाग्रं 1400) उक्तं च - "दुष्टा भार्या शठं मित्रं, bhRtyaashcaantrdaaykaaH| ससर्पगृहवासच, मृत्युरेव न संशयः ॥ 1 ॥ "- अनु. "शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः। प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ 1 ॥ "- पृथ्वी नृपाङ्गणगते खले कथं जीव्यते इति ध्यात्वा जीवरक्षणायैकक एव निःसृतः पुरात् । कृच्छेण गतो 'ह्स्तिनापुर्म्'| सायं प्रतोल्यां स्थित्ः। तत्र मानगिरि म राजा। तत्पुत्री क्लाव्ती। सा जैनार्यिकाणां पार्श्वे "श्रीतीर्थेशस्य पूजा गुरुचरणयुगाराधनं जीवरक्षा सत्पात्रे दानवृत्तिविषयविरमणं सद्विवेकस्तपश्च । श्रीमत्सङ्घस्य पूजा जिनपतिवचसा लेखनं पुस्तकेषु सोपानश्रेणिरेषा भवतु तनुभृतां सिद्धिसौधाधिरोहे ॥ 1 ॥ "- स्रग्धरा इति श्रुत्वा जैनधर्ममग्रहीत् । भक्तामरस्तोत्रं शुद्धं प्पात्थ्। चतुःषष्ठिकलापारगा जाता । अन्यदा कुमार्या सभागतायां राजाऽहंयुः सभ्यसामन्तानुवाच । भो ! भवद्भिः कस्य कर्मणा भुज्यते राज्यलक्ष्मी:? त ऊचु:देव्क्र्म्न्नेति। साऽन्त्र्झास्। राजाऽऽह-वत्से ! किमिति हसितम्? सा आह-सेवका: स्वामिरुचितं जानन्तोऽपि कुर्व्न्ति। उक्तं ca mA 190 kA Page #114 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / "प्रणमत्युन्नतिहेतो- र्जीवितहेतोर्विमुञ्चति प्राणान् । दुःखीयति सुखहेतोः, को मूर्खः सेवकादन्यः ॥ 1 ॥ "- आर्या किञ्च मौनान्मूकः प्रवचनपटुर्जल्पको वातलो वा धृष्टः पार्थे भवति च तथा दूरतश्चाप्रगल्भः! क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः paramagahano yoginaampygmyH||1||"- मन्दाक्रान्ता इति त्वत्कर्णामृतमनृतं ब्रुवतेऽमी । अतो हास्:| राजा-शठे ! त्वं कथं जीवसि? सा स्वकर्मणेत्युवाच । "नमस्यामो देवान् ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकमैकफलदः फलं कर्मायत्तं यदि किममरैः? किं च विधिना? नमस्तत् कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ 1 ॥ "- शिखरिणी ___-( नीतिशतके श्लो. 91) " देवेनासृजता स्वयं जगति यद् यस्य प्रमाणीकृतं तत् तस्योपनयेन्मनागपि महान् नैवाश्रयः कार्न्न्म्। सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ 2 ॥ " शार्दूल0 इत्युक्ते रुष्टो राजा रोगग्रस्तरङ्कनरानयनाय दुष्टभटानाजिज्ञपत् । ते लघुभूतकरचरणं मलव्याप्तकरणं ज्वरिणं दु:खदारिद्र्यशरणं राजहंसं गोपुरादानिन्युः सभाम् । राजा सर्वालङ्कारांस्त्याजयित्वा दण्डीखण्डचीवरान् परिधाप्य तमनिच्छन्तं तां पर्यणाययत् । असमसकृद् राजेति मन्त्रिसामन्तादयः शुशुचुः, इत्यचिन्तयंश्च - "सच्छंदं जंपिज्जइ, कत्थइ जं जं मणस्स प्द्दिहाइ। अयसस्स न वीहिज्जइ, पहुत्तणं तेण रमणीयम् ॥ 1 ॥ " - आर्या 1 अहङ्कारी । ra 191 nA Page #115 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ राजा-सत्यकर्मवादिनि ! भुड्क्ष्व स्वकर्मणः फलमिति भणित्वा 'शम्बलमात्रभर्तृयुतां तां नगरान्निरसीसरत् । साऽवक् - " समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो म्म्। दिवाऽप्युलूको यदि नावलोकते तदाऽपराधः कथमंशुमालिनः? ॥1॥"-vNsh0 इत्याद्युक्त्वा पतिं करे कृत्वा साश्रुपातं पुरीजने पश्यति चचाल कलावती । निशा समैत् । तदा हेमन्तर्तुः क्लिरुपोऽस्ति। उवन्तं च" निर्दग्धाः कमलाकरा: सुमनसो मम्लुः कलावानपि प्रीत्यै नो किल 'कृष्णवर्त्मसु जनः प्रायेण ब्द्धाद्र्ः। जाड्येनोल्लसितं जगत् सुमहिते 6मित्रेऽपि यन्मन्दता तन्नूनं कलिरेष दुःसहतरः शीतर्तुना स्प्र्ध्ते॥1॥" - शार्दूल. इति। तत्र तरुकिशलयप्लोषकं पान्थमनोरथमालाशोषकं संयोगिजनतोषकं कन्दर्पदर्पपोषकं दरिद्रजातदूषकं शिशिरपातं दृष्ट्वा वने तरुपत्राण्यास्तीर्य सक्थनि तन्मौलिं कृत्वाऽस्थात् । स कलावतीमवक्- प्रिये ! मुञ्च मां 'कदर्यम् । को हेमावलीदृषदोमणिकाचयोर्गजीखरयो:9 क्ल्प्व्ल्लीप्न्य्चान्ग्ग्ल्योर्मेल्:10?| त्वं (तु) सर्वत्र मानं लप्स्यसे । उक्तं च - " शूरश्च कृतविद्यष्च, याच रूपधनाः स्त्रिय्ः॥ यत्र यत्र गमिष्यन्ति, तत्र तत्र कृतालयाः ॥shaa" - अनु. साऽवक्-प्राणनाथ ! किमुच्यते? किं कुलस्त्रीचेष्टितं न जानीथ?"गतविभवं रोगयुतं, निर्वीर्यं भाग्यवर्जितं स्व्प्तिम्। दैवतवत् सेवन्ते, कुलस्त्रियस्ता न शेषाः स्युः ॥ 1 ॥ "- आर्या उक्तं च 1 पाथेयम् । 2कमलानां-उत्पलानां आकराः-समूहाः, सरोवराणि वा, पक्षे कमलायाः-लक्ष्म्याः आकराः-गृहाणि । 3 पुष्पाणि, पक्षे पण्डिता देवा वा । 4 पक्षे चन्द्रः । 5 वह्नौ, पक्षे मलिनमार्गेषु । 6 सुहृदि, पक्षे सूर्ये। 7 जङ्घायाम् । 8 कुत्सितोऽर्यःस्वामी कदर्यः, कृपण इत्यर्थः तम् । 9 हस्तिनीगर्दभयोः । 10 ernnddH। kA 192 mA Page #116 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ " दिनानां च निशानां च, यथा ज्योतिर्विभूषणम् । सतीनां च यतीनां च, तथा शीलं विभूषणम् ॥ 1 ॥ " - अनु. इत्युक्ते विदितसर्वतत्स्वरूप: कुलीनेयमिति जोषं स्थित: तुतोष च । (तौ द्वावपि) प्रातः प्रयाणं च्क्र्तुः। मध्याह्ने तस्थतुः तरुतले पत्युः शय्या कृता (कलावत्या) / तस्मिन् शयाने सा पवित्रा पतिरोगोपशमनोपायं मार्गयमाणा भक्तामरस्तवैकचत्वारिंशद्वृत्तगुणनावसरे पत्युरुदरान्मुखे सर्पमुखं निःसृत्यास्थात्, आसन्नवल्मीकाग्रादपरं सर्पमुखं c। उभावपि भुजगौ चक्राधिष्ठितावन्योऽन्यं विवदन्तौ मर्म निजं निज्मूच्तुः। वल्मीकसर्प आह-रे दुराचार ! सत्पुरुषरुपविनाशक ! यदि कश्चन राजिकाम् अत्यम्लतक्रेण सहास्मै दत्ते, तदा त्वं स्थानाद् यासि । उदरसर्प आह-रे सञ्चयकर ! कदर्यवत् कश्चित् त्वद्विलेऽत्युष्णं तैलं क्षिपति, तदा त्वदधिष्ठितं निधानधनं स विलसति, त्वं च विलीयसे इत्युक्त्वा स्वं स्वं स्थानमीयतुः सौ । कलावती सर्वं ददर्श शुश्राव c। प्रत्यक्षीभूय चक्रेश्वरी स्तवजापप्रभावान्मयैतच्चक्रे इत्युक्त्वाऽन्त्र्द्धौ। सा तत्र स्थिता आसन्नगोकुलात् तक्रराजिकापानाद् भर्तुव्याध्युपशमं विद्धे। स्वभावरुपो ऽजातरूपसमदेहकान्तिर्जातो राझ्ण्स्ः। पत्ये कथयित्वा तैलक्षेपान्निधानं ल्लौ। तत: कलावती चक्रेश्वरीप्रभावाद् उरगयोर्नरवागभवदिति भ्त्रेऽभ्न्न्त्। स तत्पृष्टः स्व्पितृज्ञ्मादिक्म्भान्नीत्। तयोक्त: स्व्राज्य्म्भ्ज्त्। सधनं भार्यासनाथं तं दृष्ट्वा तुष्टो raajshekhrnRptiH| कुमारस्य कमलाराज्ञीदुर्विलसितमिति ज्ञात्वा दूरीकृत्वा सा। राजहंसस्य क्रमेण राज्य्म्भ्व्त्। श्वशुरेणापि शुद्धिर्लब्धा । मानान्निवृतं चित्त्म्। सर्वैः स्वकर्म भुज्यते इत्यङ्गीकृतं पुत्र्या वचः । उक्तं च - " सव्वो पुवकयाणं, कम्माणं पावए फलविवागम् । अवराहेसु गुणेसु a, निमित्तमत्तं परो होइ ॥ ॥ आर्या सुखस्य दुःखस्य न कोपि दाता परो ददातीति कुबुद्धिरेषा । पुरा कृतं कर्म सदैव भुज्यते शरीर ! हे निस्तर यत् त्वया कृतम् ॥ 2 ॥ " - उपेन्द्र0 1 सुवर्णम् । nA 193 jA Page #117 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / इति विबुध्य मानगिरिनृपः क्लाव्तीदुहित्र्मानाय्यापूज्य्त्। क्षमिता c। सर्वे सुखभाजनं ब्भूवुः। राजहंसो राजा जिनधर्ममाराधयत् प्रभावतीप्रतिबोधवचसा श्रीउदायिचरमराजर्षिवत् क्लाव्तीपुन्न्य्क्थ्नेन्। चिरं सुखिताभूत् कलावती । / ॥ इति सप्तविंशतितमी कथा । / * * * अथ बन्दिबन्धनभयं नुदन्नाह - आपादेत्यादि हे अप्रतिचक्राचर्चितचरण ! आपादकण्ठं - पदगलं यावद् उरुश्रृङ्खलवेष्टिताङ्गाः - गुरुलोहदामव्याप्तवपुषः गाढं - निबिडं बृहन्निगडकोटिनिघृष्टजवाः - विकटाष्टीलाग्रकषितनलकिनीका मनुजा:नराः त्वन्नाममन्त्रं - OM ऋषभाय नमः इति पदं अनिशं सदा जपन्तोध्यायन्ते सद्य:-तत्कालं स्वयं-आत्मनैव विगतबन्धनभया:-ध्वस्तबन्धशङ्का भवन्ति-जायन्ते । इति वृत्तार्थः ॥ 42 ॥ एतस्य महिमा पूर्वं श्रीमानतुङ्गाचार्याणां nibiddnigddshrRngkhlaajaalbhnyjnaadbhuut| तदा त्वनेकेषां राजनियोगिनां 3लोहान्दुकत्रुटि: (राजवृन्देच्छुटि:) "म्लेच्छुलुप्तसुरवात-प्रभूतातिशये क्लौ। रणपालस्य सञ्जातं, निबिद्दान्दुक्भ्न्य्ज्ञ्म्॥1॥"- अनु. ___ श्री अजयमेरु' दुर्गपरिसरबहुग्रामग्रामणी: सहजदानविनयगुणप्रीणितदर्शनिमालो(?) रणपालोऽजनि राजपुत्रः । "अन्नदानं महादानं, प्रणामो दर्शनेषु c। अविरुद्धं द्वयं चैतत्, क्र्तुम्हिम्हेत्वे॥shaa" - अनु. इति पद्यं बह्वमंस्त । स च जैनमुनिसङ्गत्या भद्रकस्वभावो भक्तामरस्तवं पञ्चपरमेष्टिमन्त्रमपाठीत् । श्रीयुगादिजिने भक्तिभरः स्तवमहिमार्थवेत्ता च स धर्मपालकतया साधूनां चेतसि शतपत्रमाल्यमिव 1 अष्टीला = दृषद्विशेषः । 2 नलकिनी = जङ्घा । 3 अन्दूकं = shrRngkhlaa। का 194 | Page #118 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ महोद्भटतया म्लेच्छानां हृदि शल्यमिवासीत् । एकदा 'अजयमेरु' दुर्गसस्थदुष्टमीरेण छलं लब्ध्वा स बद्धः स्पुत्र्ः। कलियुगदुर्विलसितमेतत् । उक्तं च - 'सीदन्ति सन्तो विलसन्त्यसन्तः पुत्रा प्रियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु रोषः पश्यन्तु लोकाः कलिखेलितानि । / 1 / / - इन्द्र0 सङ्कुचन्ति कलौ तुच्छाः, प्रवर्धन्ते म्हाधिय्ः। ग्रीष्मे सरांसि शुष्यन्ति, कामं वार्धिस्तु व्र्ध्ते॥2॥" - अनु. अतो नाचलत् मनो धर्मात् तस्य mhaashysy। सपुत्रश्चालितो 'योगिनी' पुरं प्रति praaptshc। तदा जलालदी(लुद्दी?)नसुरत्राणो राज्यं करोति । तेन jIrNa'dillI'durgamadhye गाढश्रृङ्खलनिगडैर्बद्धो बन्दौ क्षेपितः स्पुत्र्ः। तत्र रणपाल: शुचिर्भक्तामरस्तवस्य द्विचत्वारिंशं वृत्तं ddhyaavhnishm। दशसहस्त्यां पूर्णायां निशीथिन्यां रणरणन्नूपुररवोज्जीवितमदना मणिमयमेखलाकलापकिङ्किणीक्वाणवशीकृतत्रिभुवना स्थूलनिस्तुलनिर्मलमुक्ताफलहारावलिदासीकृततारकव्राता कमलमृदुलसरलकराङ्गुलिपरिहितोर्मिकारत्नकान्तिर्दर्शनपूरितमानवसमीहितजाता भ्रमरश्रेणिकरणिवेणिदण्डमिषसेवकीकृतनागलोका श्रृङ्गारश्लोका काचिद् रमणी तरुणी रमणीयरूपा-वत्स ! (शीघ्रं) शीघ्रमुत्तिष्ठेति जल्पन्ती तत्पुरः प्रादुर्भूता । रणपालोऽजल्पत्- जननि ! का त्वं? देवी वा मानवी वा विद्याधरी वा? साऽवदत्गरुडवाहना श्रीयुगादिजिनभक्ता भक्तामरस्तोत्रस्मर्तुरक्षाकरी सुरी चक्रेश्वरी वर्तते, तस्या अहं किङ्करी प्रतिहारी त्वद्वन्दिमोचनाय प्रोषिताऽस्मि चक्रेश्वरीस्वमिन्येति । रणपालोऽरणत्-देवि ! त्वमेव मे चक्राधिकाऽसि, परं कथमुत्तिष्ठामि करचरणनियन्त्रितो' हम्? देव्युवाच-स्पृश क्र्च्र्न्नौ। सोऽस्पाक्षीत्, पुर:पतितनिगडाष्टीलकुलमद्राक्षीत् । पुत्रस्याप्यपतन् बन्धनानि । स्वयमुदघटिष्ट कारौक: 'कपाटसम्पुटम् । तावुत्तिष्ठन्तौ 1 कारागृहे । ना 195 - Page #119 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ वारितौ देव्या । रक्षाप्राहरिकास्तावदैयरुः । तौ तथैव दृष्ट्वा जग्मुः । देवीदर्शितसोपानपथेन दुर्गमारूढौ समुत्प्लुत्याधः पतितौ पट्टदुकूलच्छनहंसरोमशय्योपरीव । ततश्चेलतुः स्वग्रामं प्रति । साऽपि राजचमूः kettke'lgt। tau समायान्तीं सेनामपश्यताम् । सा न पश्यति स्म तौ । कटकं शाकम्भरीमजयमेरुदुर्गं च यावद् यात्वा व्यावर्तितम् । रणपाल: सनन्दनः श्रेयसा स्वस्थानमाशिश्राय । 'चित्रकूट 'दुर्गे चिरं स्वकुटुम्बयुक् सुखमन्वभूद् धर्मं च पालयामास । / ॥ इत्यष्टाविंशी कथा । / अथाष्टभीनाशेन स्तवं संक्षिपन्नाह (ग्रं0 1500 ) - मत्तेत्यादि हे अमेयमहिमन् ! तस्य प्राणिनो भयं - भी: आशु- शीघ्रं भियेवभयेनेव नाशं उपयाति-ध्वंसमायाति, यो मतिमान् - सप्रज्ञः पुमान् तावकंभवदीयम् इमं-प्रागुक्तस्वरूपं स्तवं स्तोत्रम् अधीते - पठति । किंभूतं भयम् ? मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सङ्ग्रामश्च वारिधिश्च महोदरश्च बन्घनं च तेभ्य उत्था- उत्पत्तिर्यस्य तत् । भवतः तव मन्त्राध्यायप्रभविष्णु प्रभावयुतान्नराद् भयस्यापि भयं भवतीति युक्तोत्प्रेक्षा । भयभेत्तृत्वादैहिकार्थकृत्वादन्यसुरवत् तीर्थकृदपीति न चिन्त्यम् । यतो बुद्धस्य सिद्धस्य क्षीणकर्मणो भगवतः स्मरणात् तुष्टाः सद्भक्तसुराः सर्वमर्थं सम्पादयति । वीतरागध्यानान्मुक्तिरेव मुख्यं फलम्, अन्यत् प्रासङ्गिकं, कृषेः पलालवदिति । अथ - " अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । > चिन्तामण्यादयः किं न, फलन्त्यपि विचेतनाः ? ॥ 1 ॥" anu0 अत्र बहु वक्तव्यं तत् स्वधिया विचार्यं सुधीभि: / / इति वृत्तार्थः ॥ 43 ॥ *** 1. कारायाः-बन्धनस्य ओक :- गृहम् । 196 Page #120 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ अथ स्तवप्रभावसर्वस्वमाह - स्तोत्रेत्यादि हे जिनेन्द्र ! - केवलिपते ! इह-जगत्यां यो जनोऽजस्रं अनवरतं तव स्तोत्रं-तव संस्तवनं बहुपदसन्दर्भितत्वात् स्रगिव स्तोत्रस्रक् तां स्तोत्रमालां कण्ठगतां धत्ते कण्ठपीठलुठितां करोति पठतीत्यर्थः । किंभूताम्? भक्त्या-भावपूर्वं मया श्रीमानतुङ्गसूरिणा गुणैः-पूर्वोक्तैर्ज्ञानाद्यैर्निबद्धां रचिताम्, अथ (वा) जिनेन्द्रगुणैः-अर्हद्गुणैः स्वयंबुद्ध(त्व)सहजवैराग्यादिभिर्निबद्धां-गुम्फितां, रुचिरा-मनोज्ञा वर्णा अकाराद्या द्विपञ्चाशदेव विचित्राणि यमकानुप्रासश्लेषद्वयर्थव्यङ्ग्यादिविशेषेणाद्भुतानि स्पृहणीयाश्रयणीयतया पुष्पाणीव यस्यां ताम् । लक्ष्मीः-राज्यस्वर्गापवर्गसत्का श्रीरवशा - तद्गतचित्ताऽवश्यं तं मानतुङ्गं चित्तोन्नत्युन्नतं स्तोत्रकविं वा समुपैति समन्तात् पार्श्वमायाति । इति प्रथमोऽर्थः । / 1 / / ___ अथ (वा) यो भक्त्या-विच्छित्या गुणैः-सूत्रतन्तुभिर्निबद्धां-ग्रथितां मानमा तया मया प्रमाणेनोपलक्षितां रम्यपञ्चवर्णाद्भुतकुसुमां तव स्तोत्रमिव स्रजं-वनमालां लुप्तोपमया पुष्पमालां कण्ठगतां धत्ते-धारयति लक्ष्मीः-शोभा अवशा-निश्चितं तं मानतुङ्ग-प्रतिष्ठाप्राप्त्युच्चं स्मुपैति। इति द्वितीयोऽर्थः ॥ 2 ॥ ___ अथ (वा) यः स्तोत्रमिव स्रजं-वनमालाम्, लुप्तोपमा सर्वत्र ज्ञेया, मया-पद्मया भक्त्या अनरागेण जिनो-विष्णरेव इन्द्रः-पतिस्तस्य गणैजिनेन्द्रगुणैः प्रभुत्वादिभिर्निबद्धां-न्यस्तां चारुद्युतिवैविधसन्तानकादिकुसुमां कण्ठगतां धत्ते लक्ष्मीः-वार्धिकनी अः-कृष्णः तस्य वशा-योषित् केशवकलत्रं तं मानतुड्ग-साभिमानं पुरुषोत्तममायाति । / इति तृतीयोऽर्थ्ः॥3॥ ___ अथ (वा) जिनो-विष्णुः इन्द्रः - सुरेन्द्रस्तयोर्गुणैः-शौर्येश्वर्यादिभिरुपलक्षितो विक्रमी परमेश्वरो यः पुष्पमालां प्रोक्तस्वरूपां कण्ठगतां बिभर्ति, लक्ष्मीः-सकलभूमिश्रीः अवशा-तदायत्ता "वीरभोज्या वसुन्धरा'' इति ना 197 | Page #121 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ वचनात् मानतुङ्गं - साहङ्कारं तं समुपैति । / इति चतुर्थोऽर्थः ॥ 4 ॥ अथ (वा) यः सामान्योऽपि पुष्पदाम धारयति स लक्ष्मीवान् स्यात् । अथ यो अमया अलक्ष्म्या कलितोऽपि जनो भक्त्या बहुविधरतभङ्गया गुणैः- माधुर्याद्यैर्निबद्धां - स्ववशीकृतां रुचिरवर्णविचित्रपुष्पां - कान्तवपुर्द्युतिविशिष्टतिलकमाल्याभरणां, चित्रस्तिलक उच्यते, स्रजमिव कामिनीमिति गम्यम्, कण्ठगतां धत्ते - परिरभते, निरन्तरं भजत इत्यर्थः । लक्ष्मीस्तं मानतुंगं पुरुषगणनागण्यं समायाति अवशा - तदधीना । / इति पञ्चमोऽर्थः ॥5॥ पुष्पधारणाद् वरस्त्रीसेवनात् दरिद्रोऽपि पुमान् श्रीमान् स्यात् । उक्तं च "शिरः सपुष्पं चरणौ सुपूजितौ वराङ्गनाऽसेवनमल्यभोजनम् । अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति ॥ 1 ॥ - वंश0 अथ (वा) यः पुमान् स्वयंवरे तद्गुणरञ्जितपतिं वराक्षिप्तां भक्त्यारचनया मया-शोभया गुणैः सुवर्णसूत्रैर्निबद्धां-नद्धां चारुरुचिनानाविधकुसुमां स्तोत्रमिव स्रजं मालां कण्ठगतां धत्ते, लक्ष्मीरिव लक्ष्मीः श्रीसमरूपा स्त्री अवशा- कामविह्वला तं मानतुं वपुः प्रमाणप्राप्तं सरलसर्वलक्षणपूर्ण समुपैति दूरादपि तत्पार्श्वमायातीत्यर्थः । इति षष्ठोऽर्थः ॥ 6 ॥ अनेन पुरुषस्य सौभाग्यातिशयः प्रकाशितः । अन्यथा पतिमनुसरन्ती प्रौढाऽपि स्त्री मानहीना दुःखिता स्यात् । उक्तं च " गम्मै पियस्स पासे, सुप्पइ सिच्छाय (i) दिज्जए अहरो । विसएहिं पिज्जइ महू दुक्खे दियहा गमिज्जन्ति ॥ 1 ॥ " - आर्या 0 ध्वनिरिह पत्यनुसरणं मानिन्याः, प्रौढस्त्रीणां स्नेहो वर्धत एवाहरहः । - उक्तं च - " जम्मन्तरे न विहडै पोढमहिलाण जं कियं पिम्मम् । कालं (लिं)दि कण्हविरहे अज्जवि कालं जलं वहै ।1॥" - आर्या0 198 Page #122 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / पानास नवोढा तु विवोढारं व्रजन्ती भर्तुः सौभाग्यं विवृणोतितरां (इति) लक्ष्म्यभिगमनेनोक्तं भवति । स्तोत्रेऽप्यधीति जनः सौभाग्यकलितः श्रिया सदा समाश्रयिष्यते इति तात्पर्यार्थः । अत्र पुष्पमालाशब्दोऽभीष्टशकुनत्वेन महोत्सवानन्दहेतुः । उक्तमागमेऽपि "समणं संजय दंतं, सुमणं मोयगा दहिं । मीणं घंटं पडागं च, सिद्धमत्यं वियागरे ॥ 1 ॥ " - anu0 शकुनार्णवेऽपि - "पद्मिनी राजहंसच, श्वेतभिक्षुतपोधनाः । यं देशमुपसर्पन्ति, तत्र देशे शुभं वदेत् ॥ ॥ " - anu0 पुष्पेषु प्राधान्यं पद्मानामिति । चतुर्दशस्वप्नेष्वपि कुसुमस्रक् प्रशस्या । तीर्थकृदाहारविहारसमवसृत्यवसरे कुसुमवृष्टिः शुभकृदुक्तेति विचार्यम् । स्तवान्ते लक्ष्मीशब्दो मान्ग्ग्ल्यार्थ्वाची। तेन स्तोत्रं पिपठिषूणां शुश्रूषूणां व्याचिख्यासूनां निदिध्यासनां च पुरुषाणामास्तवसमाप्तेरनारतं कल्याणपरम्परा भविष्यतीत्यर्थः । अथ (वा) प्राणिनां प्रतिष्ठाहेतुः श्रीरेव । उक्तं च "वारांराशिरसौ प्रसूय भवती रत्नाकरत्वं गतो विष्णुस्त्वत्पतितामवाप्य भुवने जातस्त्रिलोकीपतिः । कन्दर्पो जनचित्तनन्दन इति त्वन्नन्दनत्वादभूत् सर्वत्र त्वदनुग्रहप्रणयिनी पद्मे ! महत्त्वस्थितिः ॥ 1 ॥ "- शार्दूल0 अन्योऽपि शुभोऽर्थः सुधीभिः स्वधिया व्याख्येयः । इति चतुश्चत्वारिंशद्वृत्तार्थः सम्पूर्णः । तत्सम्पूर्ती सम्पूर्णेयं भक्तामरस्तववृत्तिः सप्रभावककथानिकासंयुक्ता । / (अथ प्रशस्तिः - ) गिरां गुम्फधात्री कवीन्द्रेषु वाणी चतुर्वर्णवर्ण्यश्चतुर्वर्णसङ्घः । गुरुश्चानुशास्ता सुधीः श्रोतृवर्गो जयेयुर्जगत्याममी आसमुद्रम् ॥ 1 ॥ - भुजङ्ग0 श्री 'चन्द्र' गच्छेऽभयसूरिवंशे श्री 'रुद्रपल्लीय' गणाब्धिचन्द्राः । ना 199 | - Page #123 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ स्थाने संतोष पामती नथी (जेम) क्षीरसागरना चन्द्रकिरण जेवा उज्जवळ दूध पीने कयो माणस लवणसमुद्रनुं खारुं पाणी पीवाने इच्छे? *** अथैतादृग् रूपातिशयः कुत इत्याशङ्कानिरासाय प्राह - यै: शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! | तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत् ते समानमपरं नहि रूपमस्ति ॥ 12 ॥ दण्डान्वय :- त्रिभुवनैकललामभूत ! शान्तरागरुचिभिः यैः परमाणुभिः त्वम् निर्मापितः ते अपि अणवः पृथिव्याम् खलु तावन्तः एव यत् ते समानम् अपरम् रूपम् नहि अस्ति। त्रिभुवनैकललामभूत ! हे जगत्त्रितयाद्वैततिलकोपमान ! यैः परमाणुभिस्त्वं निर्मापितः असि इत्यन्वयः । 'असि' इति क्रियाप्द्म्। कः कर्ता ? 'त्व्म्'| किंवि. ? 'निर्मापितः ' सम्पादितः । कैः कर्तृभिः ? 'परमाणुभिः । कः कर्मरूपः ? ' त्व्म्'| किं विशिष्टैः परमाणुभिः ? 'शान्तरागरुचिभिः' व्यपगतरागकान्तिभिः । 'खलु' nishcitm। ते अणवः पृथिव्यामपि तावन्त एव सन्तीत्यन्वयः । 'सन्ति' इति क्रियाप्द्म्। के कर्तारः ? 'अणवः' सूक्ष्मा निर्विभागा भागाः । किंविशिष्टा अणवः? 'तावन्तः ' तत्परिमाणाः, त्वद्देहनिर्माणपरिमेयाः । कस्याम् ? 'पृथिव्यां' भूमौ । कथम्? 'अपि' / अत्र हेतुमाह यद् यस्मात् कारणात् ते तव समानं अपरं रूपं हि निश्चितं न अस्ति इत्यन्वयः । - 'अस्ति' इति क्रियापदम् । किं कर्तृ? 'रूपम्', आकृतिविशिष्टः पिण्डः । किंविशिष्टं रूपम् ? 'समानं' तुल्यम् । कस्य? 'ते' तव । यदि च त्वद्देहनिर्माणहेतुपरमाणुभ्योऽधिका अणवो भवेयुस्तर्हि तन्निर्मितमन्यदपि रूपं भवेत्, न चैतदस्ति, तस्मात् ते अणवोऽपि तावन्त एवेत्यनुमानालङ्कारः : ॥ 20 Page #124 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / श्रीचन्द्रसूरिप्रवरा बभुस्ते यद्भातरः श्रीविमलेन्दुसंज्ञाः ॥ 2 ॥ - इन्द्रवज्रा तत्पट्टे जिनभद्रसूरिगुरवः सल्लब्धिलब्धप्रभाः सिद्धान्ताम्बुधिकुम्भसम्भवनिभाः प्रेक्षन्मनीषाशुभाः । जातः श्रीगुणशेखराभिधगुरुस्तस्मात् तपोनिर्मल: शीलश्रीतिलको जगत्तिलक इत्यासीद् गुरुग्रामणीः ॥ 3 ॥ शार्दूल0 सद्गद्यपद्यसुकविः कवितत्त्वधाता चारित्रचारुकरणः करणास्तकामः । तत्पट्टभूषणमणिर्गतदूषणोऽभूत् श्रीमान् मुनीन्द्र्गुन्न्च्न्द्र्गुरुर्ग्रिस्स्त्थ्ः॥4॥ - वसन्त0 सम्प्रत्यवनौ जयिनां, निर्देशादभयदेवसूरीणाम् । गुणचन्द्रसूरिशिष्यो, गुणाकरः सूरिरल्पमतिः ॥ 5 ॥ - आर्या अद्भुतमहतीर्दधतीं, बहुश्रुतमुखश्रुताः प्रभावकथाः । भक्तामरस्तवस्या-भिनवां वृत्तिं व्यधादेनाम् । / 6 ॥ - आर्या वर्षे षड्विंशाधिक-चतुर्दशशती (1426) मिते च वर्षौ । मासि नभस्ये रचिता, 'सरस्वती' पत्तने वृत्तिः ॥ 7 ॥ - आर्या यद् गदितमर्थकूटं, यल्लक्षणशब्दतश्च दुष्टमिह । तत् साधुभिः सुधीभिः, शोध्यं सद्यः प्रसद्य मयि ॥ 8 ॥ - आर्या भक्तामरस्तवाक्षर- विवृत्तिं कृत्वा यदर्जितं सुकृतम् । तेनासौ सुकृतिजनो, निरामयः स्यात् सदाऽऽनन्दी । / 9 ॥ - आर्या पञ्चदशशतान्यत्र द्वासप्ततिसमधिकानि गणितानि । निःशेषवर्णवृन्दा- न्यनुष्टुभां प्रायशः सन्ति ॥ 10 ॥ ग्रन्थाग्रं 1572 सकलाक्षरगुणनयेति ॥ इति सम्पूर्णा भक्तामरस्तवविवृत्तिः । / * * * BHARAT GRAPHICS New Market, Panjarapole, Relief Road, Ahmedabad-1 | Ph. : 079-22134176, M : 9925020106 nA 200 | Page #125 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / अथ समासा :- त्रयाणां भुवनानां समाहारस्त्रिभुवनं, पात्रादित्वान्न ईप्, द्विगुसमासः, एकं च तल्ललाम च एकललाम त्रिभुवने एकललाम त्रिभुवनैक ललाम, त्रिभुवनैकललाम्नो भूतः- तुल्यस्त्रिभुवनैकललामभूतः, भूतशब्द उपमार्थे, तस्यामन्त्रणे हे त्रिभुवनैकललामभूत !! रागस्य रुचिः रागरुचिः, शान्ता रागरुचिर्येषु ते शान्तरागरुचयस्तैः, यद्वा शान्तो नाम नवमरसस्तस्य रागःपरमा प्रीतिस्तस्य रुचिर्येषु ते तथा तैः। परमाश्च ते अणवश्च परमाणवस्तै निर्मापित इत्यत्र ण्यन्तत्वेन परमाणुभिरित्यत्र करणे तृतीयाव्याख्यानादीश्वरकर्तृकत्वं यद्यप्याक्षेपाल्लभ्यते, तथापि संवाहयतीत्यादिषु स्वार्थेऽपि ण्यन्तत्वस्य उचितत्वात् तत्तद्रव्यक्षेत्रकालभावानां साचिव्येनैव कार्यद्रव्योपपत्तेरीश्वरकल्पनाया अन्यथासिद्धत्वाच्च, अत एव शान्तरागरुचिभिरित्यत्र न ण्यन्तत्वम्, ईश्वरकर्तृकत्वे तु तत्रापि ण्यन्तत्वप्रसङ्गादित्यन्यत्र विस्त्र्ः। ललामेति तिलकस्थानीयं माल्यं ललाम उच्य्ते। 'प्रभ्रष्टकं शिखालम्बि, पूरोन्यस्तं ललामकं' (अभि. का. 3, श्लो. 316) इति shriihemsuuryH। "ललाम च ललामं च, लाम्बनध्वजवाजिषु । मृगे प्रधाने भूषायां, रम्ये वाल्धिपुद्ध्योः॥1॥" इति vishvH। इति द्वादशवृत्तस्यार्थः । / 12 / / अर्थ: हे त्रण भुवनना अद्वितीय ललाम तुल्य ! शान्त रसथी चमकता जे परमाणुओवडे आप निर्माया छो, ते परमाणुओ पण पृथ्वीने विषे निच्चे तेटला ज छे, कारण के आपनी समान बीजुं रूप नथी. * * * अथ भगवद्रूपैकदेशेनापि उपमानामसाम्यमाह - वक्त्रं क्व ते सुरनरोरगनेत्रहारि niHshessnirjitjgtrityopmaanm| बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥ 13 ॥ दण्डान्वयः - सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् का 21 / Page #126 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / ते वक्त्रम् क्व? कलङ्कमलिनम् निशाकरस्य बिम्बम् क्व? यद् वासरे पाण्डुपलाशकल्पम् भ्व्ति। द्वौ क्वशब्दौ महदन्तरं सूच्य्त्ः। हे नाथ ! ते-तव वक्त्रं-मुखं क्व? चपुनः तत् निशाकरस्य बिम्बं क्व वर्तते? इत्य्न्व्य्ः। अनयोः सर्वथा सामान्य लौकिकप्रतिपादितं युक्त्या न घटते एवेति वाक्यार्थ्ः। 'वर्तते' इति क्रियाप्द्म्। किं कर्तृ? 'वक्त्रं' व्द्न्म्। कस्य? 'ते' त्व्। किंविशिष्टं वक्त्रम्? 'सुरनरोरगनेत्रहारि' सुरा-देवा नरा-मनुष्या उरगा-नागकु मारा देवाः, उपलक्षणाद् भवनपति-व्यन्तर-ज्योतिष्कादयः, तेषां नेत्राणिनयनानि ह्र्ति-आक्स्सिप्ति-rnyjytiityevNshiilm| पुनः किंवि. वक्त्रम्? 'निःशेषनिर्जितजगत्रितयोपमानं' वक्त्रस्य उपमानानि कमल-चन्द्र-दर्पणादीनि सर्वाणि तानि निर्जितानि-अवगणितानि, tebhyo'dhikshobhaakaaritvaat| द्वितीयान्वयेऽपि "वर्तते'(इति) क्रियाप्द्म्। किं कर्तृ? 'बिम्बं' म्न्न्द्द्ल्म्। कस्य? 'निशाकरस्य' चन्द्रस्य । किंवि. बिम्बम्? 'कलङ्कमलिनं' shyaamtaaruupduussitm| तदिति किं तत्? बिम्बं वासरे पाण्डुपलाशकल्पं भ्व्तीत्य्न्व्य्ः। 'भवति' इति क्रियाप्द्म्। किं कर्तृ? "बिम्ब्म्'| किंवि. बिम्बम्? 'पाण्डुपलाशकल्पं' जीर्न्न्प्त्र्तुल्य्म्। कदा? 'वासरे' दिवसे ॥ अथ समासा :- सुराश्च नराश्च उरगाश्च सुरनरोरगाः, सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि, तानि हरतीति सुरनरोरगनेत्रहारि । अत्र उद्गीर्ण - यष्टि-उपलादिशब्दवत् हृधातोरपि मनोहरेत्यादौ अर्थविशेषप्रत्यायकत्वेन औदार्यगुणकारित्वान्न दुस्स्त्त्ता। त्रयोऽवयवा अस्य त्रितयं, जगतस्त्रितयं जगत्रितयं, जगत्रितये उपमानानि जगत्रितयोपमानानि, निर्गतं शेषादिति निःशेषं तत्पुरुषः, निःशेषं निर्जितानि जगत्रितयोपमानानि येन tniHshessnirjitjgtrityopmaanm| कलङ्केन मलिनं क्ल्न्ग्क्म्लिन्म्। कलङ्केतिपदं दोस्साभिप्राय्सूच्क्म्। निशां करोतीति निशाकरः, 'संख्याहर्.' इत्यादि सिद्धहेम (a. 5, पा. 1, सू. 102) सूत्रात् टप्रत्ययः, तस्य nishaakrsy। पाण्डु च तत् पलाशं च पाण्डुपलाशं, ईषद्-असमाप्त ना 22 जा Page #127 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम । पाण्डुपलाशं paanndduplaashklpm| ईषदसमाप्तौ क्ल्प्प्प्र्त्य्य्ः। 'पलाशं छदन बह पत्र' (अभि. का. 4 श्लो. 189) इति हेम्सूर्य्ः॥ इति tryodshkaavyaarthH|| 13 / / अर्थः देव-मनुष्य अने नागकुमारना नेत्रने हरण करनारुं तथा समग्रपणे त्रणे जगतनी उपमाने जितनारुं एवुं आपनुं मुख क्यां? (अने) कलंकथी मलिन एवुं यन्द्रनुं विंध्या ? (3) हे (यन्द्र बिंब) हिवसे 15 रान पान ठेवू थाय छे. अथ गुणसम्पदं व्र्न्न्य्न्नाः। सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव ल्व्य्न्ति। ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान् निवारयति सञ्चरतो यथेष्टम्? ॥ 14 ॥ दण्डान्वयः - हे त्रिजगदीश्वर ! सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः तव गुणाः त्रिभुवनम् लङ्वयन्ति, ये एकम् नाथम् संश्रिताः तान् यथेष्टम् सञ्चरतः कः निवार्य्ति। हे त्रिजगदीश्वर ! -हे त्रिभुवनस्वामिन्! तव गुणास्त्रिभुवनं लश्यन्ति इति स्म्ब्न्ध्ः। 'लङ्घयन्ति' इति क्रिया, अतिक्रामन्ति इत्य्र्थ्ः। के कर्तारः? 'गुणाः', स्वभावजा ज्ञानादयोऽपि विभावजा औदार्यादयो ध्र्माः। किं कर्मतापन्नम्? 'त्रिभुवनं' jgttrym। किंवि. गुणाः? 'सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः' सम्पूर्णमण्डलः-पूर्णिमासमुद्गतः शशाङ्क:-चन्द्रस्तस्य कला-अंशास्तेषां कलापः-समूहः त्द्व्दुज्ज्व्लाः। अत्र अन्योक्तिहेत्वलङ्कारयोः सङ्करेणाह-ये एकं नाथं संश्रिताः इत्य्न्व्य्ः। 'संश्रिताः' इति क्रियाप्द्म्। के कर्तारः? 'ये' ज्ञाः। कं कर्मतापन्नम्? 'नाथं' स्वामिन्म्। किंवि. नाथम्? "एकं' अद्वितीय्ण्-असाधार्न्न्म्। यत्तदोर्नित्याभिसम्बन्धात् तान् जनान् को निवारयति? itynvyH। kA 23 | Page #128 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ 'निवारयति' इति क्रियाप्द्म्। कः कर्ता? 'कः' पुरुस्स्ः। कान् कर्मतापन्नान्? 'तान्'| किं कुर्वतस्तान्? 'यथेष्टं' यथेच्छया "सञ्चरतः' प्र्स्र्त्ः। तथाच समर्थस्वामिसेवकानां न कोऽपि कुत्रापि प्रतिरोधकः स्यादिति भवद्गुणानां स्वैरं प्रचारो युक्तः, सर्वोऽपि जनस्त्वद्गुणलिप्सुरिति भाव्ः॥ अथ समासा :- सम्पूर्ण मण्डलं यस्य स सम्पूर्णमण्डलः, स चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः, तस्य कलाः, सम्पूर्णमण्डलशशाङ्ककला:तासां कलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः, तद्वत् शुभ्राः smpuurnnmnnddlshshaangkklaaklaapshubhraaH| त्रयाणां भुवनानां समाहारस्त्रिभुवनं, पात्रादित्वान्न ईप्। लङ्घयन्तीत्यत्र 'प्रायः सर्वे चुरादयः' इति न्यायात् त्र्य्न्त्त्व्म्। संश्रिता इत्यत्र वृश्रित्रञ्च (?) कितः नेत्त्। त्रयाणां जगतां समाहारस्त्रिजगत् द्विगुः, त्रिजगत ईश्वरस्त्रिजगदीश्वरस्तस्य सम्बोधने हे त्रिजगदीश्वर ! 'एकशब्दः सद्ध्यान्यासहायाद्वितीये (यादि) षु वर्तते' इति बृह्द्धृत्तिः। निवारयतीत्यत्र 'वर निवारणे' धातुः स्वार्थे tryntH। सञ्चरत इत्यत्र तृतीयोप्प्दाभावान्नात्म्नेप्द्म्। अत्र शशाङ्कशुभ्रा इत्यनुक्त्वा कलाकलापशुभ्रा इत्युक्तिः शशाङ्के श्यामलतासद्भावात् कलाकलापे त्द्स्म्भ्वेनातिध्व्ल्त्व्ज्ञ्याप्नायेति। इष्टं anatikramyeti ythessttm| 'यथाशब्दोऽसादृश्ये' इत्य्व्य्यीभाव्ः। इति चतुर्दशवृत्तार्थः । / 14 ॥ अर्थ: हे त्रण जगतना इश्वर ! संपूर्ण मंडळवाळा (पूर्णिमाना) चन्द्रनी कळाना समूह जेवा उज्जवळ आपना गुणो त्रण विश्वने ओळंगे छे. (कारण के) जेओ एक नाथने आश्रीने रह्या होय तेमने इच्छा प्रमाणे विचरतां कोण अटकावे? अथ प्रथमतो रागस्य दुर्जयत्वात् तज्जयमाह चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि र्नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन किं मन्दरादिशिखरं चलितं कदाचित्? ॥ 15 ॥ ना 24 | Page #129 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / दण्डान्वयः - यदि त्रिदशाङ्गनाभिः ते मनः मनाम् अपि विकारमार्गम् न नीतम् अत्र किम् चित्रम्? चलिताचलेन कल्पान्तकालमरुता किम् कदाचित् मन्दरादिशिखरम् चलितम्? हे वीतराग ! चित्रं किमत्र यदि ते-तव मनस्त्रिदशाङ्गनाभिर्विकारमार्ग न नीतं इत्य्न्व्य्ः। 'नीतं' इति अशुद्धं क्रियाप्द्म्। काभिः कर्तीभिः? 'त्रिदशाङ्गनाभिः' देव्व्धूभिः। किं कर्म? 'मनः' चित्त्म्। पुनः किं कर्म? 'विकारमार्ग' विषयरूपकुपथं, तद्वशं इत्य्र्थ्ः। द्विकर्मको 'णी प्रापणे' धातुः, तत्रापि मन इत्यत्र प्रथमा, 'न्यादीनां कर्मणो मुख्यस्योक्तत्वं प्रत्यया' दिति व्च्नात्। हे वीतराग! अत्र-अस्मिन् अर्थे किं चित्रं भवति? न kimpyaashcrym। 'भवति' इति क्रियाप्द्म्। किं कर्तृ? 'चित्र्म्'| कथम्? 'मनागपि' अल्प्म्पि। 'उषा nishaante। अल्पे किश्चिन्मनागीषच्च किञ्चन' इति हैमकोषः (का. 6, श्लो. 172) / अत्रार्थे सन्देहपूर्वकं दृष्टान्तालङ्कारेण उपमां योजयति-कल्पान्तकालमरुता किं मन्दरादिशिखरं कदाचिच्चलितम्? apitu na clitmitynvyH| 'calitam' iti kriyaapdm| किं कर्तृ? "मन्दराद्रिशिखरं' मन्दरनाम्नः पर्वतस्य shrRnggm। केन करणेन? 'कल्पान्तकालमरुता' युगान्त्वायुना। करणे तृतीया, 'गत्यर्था.' (सा. सू. 1271) इति सूत्रेण, 'गत्यर्थाकर्मकपिबभुजेः' इति हैम (a. 5, पा. 1, सू. 11) सूत्रेण चलधातोर्गत्यर्थत्वेन कर्तरि क्तप्रत्ययः प्राप्त्ः। कथंभूतेन कल्पान्तकालमरुता? 'चलिताचलेन' क्म्पितान्य्प्र्व्तेन्। यथा कल्पान्तवातेन मेरुशिखरं कदाचिदपि-कस्मिन्नप्यवसरे न क्षोभमेति, तथा तवापि मनो देवीभिर्न योगमार्गात् क्स्सोभित्मित्य्र्थ्ः॥ अथ समासा :- त्रिदशानां अङ्गनाः tridshaanggnaastaabhiH| विकारस्य मार्गः विकार्मार्ग्स्त्म्। कल्पस्य अन्तः कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य मरुत् कल्पान्तकालमरुत् तेन्। चलिता अचला यस्मात् sa clitaaclsten| मन्दरश्चासौ अद्रिश्च मन्दराद्रिः, तस्य शिखरं मन्दरादिशिखरम् । कस्मिन् ना 25 जा Page #130 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / काले कदा, सामान्ये चित्प्र्त्य्य्ः। अत्र मरुतेत्यत्र कर्तरि तृतीया, तथा चलिता अचला येनेति अन्तर्भूतण्यन्तविवक्षया तृतीयाबहुव्रीहिणा व्याख्या कोशल्यां व्र्त्ते। इति pnycdshkaavyaarthH|| 15|| अर्थ: (हे प्रभु !) जो देवांगनाओवडे आपनुं मन जरा पण विकारना मार्ग प्रत्ये लै जवायुं नहि, एमां शुं आश्चर्य छे? (कांइपण आश्चर्य नथी. कारण के) पर्वतोने कंपावनार प्रलयकाळना वायुवडे शुं क्यारे पण मेरुपर्वतनुं शिखर कंपावायुं छ. (na4i .) अथ रागपराजयं उक्त्वा द्वेषपराजयमाह निर्धूमवर्तिरपवर्जिततैलपूरः कृत्स्नं जगत्त्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ 16 ॥ दण्डान्वयः- हे नाथ ! निर्धूमवर्त्तिः अपवर्जिततैलपूरः इदम् कृत्स्नम् जगत्त्रयम् प्रकटीकरोषि चलिताचलानाम् मरुताम् जातु न गम्यः जगत्प्रकाशः त्वम् अपरः दीपः असि। हे नाथ! त्वं अपरः दीपः असि इति अन्व्य्ः। 'असि' इति क्रियाप्द्म्। कः कर्ता? "त्व्म्'| किं विशिष्टस्त्वम्? 'दीप्ः'| किं विशिष्टो दीपः? 'अपरः' अपूर्वः - अन्यदीपेभ्यो visdRshdhrmaa। कथमित्याह किंवि. त्वम्? "निधूमवर्तिः' धूमः-कार्ये कारणोपचाराद् धूमहेतुः अग्निः, स च बाह्यो वह्निः, आन्तरः क्रोधः, अग्निर्माणवक इति प्रतीतेः, क्रोधितस्य मुखेऽपि श्यामलिकादेर्दर्शनाच्च, अत एव तेजोलेश्यावतां मुखाद् धूमनिर्गमोऽप्यागमे गीयते, वर्तयः-कामदशा दश कामशास्त्रप्रसिद्धाःअभिलाष 1 चिन्ता 2 स्मरणे 3 गुणकीर्तनं 4 तथोद्वेगः 5 / प्रलपन 6 मुन्मादो 7 रुग् 8 जडता 9 मृत्यु 10 स्मरदशा स्ताः॥1॥ nA 26 - Page #131 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / त्द्र्हित्ः। पुनः किंवि. त्वम्? 'अपवर्जिततैलपूरः' तैलं चात्र स्नेहः, 'तैलं स्नेहोऽभ्यानं च' (का. 3, श्लो. 81) इति हेमसूरयः, स्नेहश्चात्राध्यात्मिकः पितृमातृभ्रात्रादिषु सांसारिकोऽनुरागस्तस्य पूर्ः-स्मूह्स्त्द्र्हित्ः। पुनर्हे नाथ! त्वं कृत्स्नं जगत्त्रयं इदं प्रकटीकरोषि इत्यन्वयः । 'प्रकटीकरोषि' इति क्रियाप्द्म्। प्रकाशयसीत्यर्थः । कः कर्ता? 'त्व्म्'| किं कार्यम्? 'जगत्त्रयं' त्रिभुवनं ऊर्ध्वाध्स्तिर्य्ग्लोक्ल्क्स्स्न्न्म्। किं जगत्त्रयम्? 'कृत्स्नं' स्क्ल्म्। पुनः किं. जगत्त्रयम्? 'इदं' prtykssm। तथा पुनर्हे नाथ ! त्वं जातु-कदाचित् मरुतां न ग्म्योऽसि। 'असि' इति क्रियाप्द्म्। कः कर्ता? 'त्व्म्'| किंविशिष्टस्त्वम्? 'गम्यो न' न आक्रमणीयः - प्राभ्व्नीय्ः। केषाम्? 'मरुतां' दुस्स्त्तोप्स्र्ग्कारिदेवानाम्। किं. मरुताम्? 'चलिताचलानां' कम्पितगिरीणां, blvtaamityaashyH| लोकप्रसिद्धो हि दीपो धूमवर्तियुक्तः, तैलपूरसहितः, किञ्चित्स्थानभागस्य प्रकाशकः, अन्यच्च मरुतां-वातानां गम्यो विनाश्यः स्यात्; त्वं तु एतादृशो नासि, तथापि 'लोगपैवाणम्' (शक्रस्तवे) इत्यागमिकैः स्तूय्से। पुनः kiM0 त्वम्? 'जगत्प्रकाशः' भुव्नाव्भासी॥ अथ समासा :- धूमश्च वर्तिश्च धूमवर्ती, धूमवर्तिभ्यां निर्गतः निर्धूमवर्ति स्तत्पुरुषः, 'प्रात्यव0 इति (a. 3, पा.1, सू. 47) सिद्धहैमसूत्रात् समासः, तैलस्य पूरस्तैलपूरः, अपवर्जितस्तैलपूरो येन सः अप्व्र्जित्तैल्पूर्ः। जगतां त्रयं jgtrym। अप्रकटं प्रकटं करोषि प्रकटीकरोषि, अभूततद्भावे च्चिप्र्त्य्य्ः। गन्तुमर्हो ग्म्य्ः। चलिता अचला येन ते च्लिताच्लास्तेस्साम्। जगत्सु प्रकाशो यस्य स jgtprkaashH। अत्र केषाश्चिन्नेत्रोपनेत्रादीनां वस्तुप्रकटताकारित्वेऽपि न तादृक् प्रकाशकत्वं भावतोऽपि श्रुतज्ञानिनां जगत्प्रकटताकारित्वेऽपि न केवलप्रकाशवत्त्वम् , भगवति तु जगत्प्राकट्यहेतुत्वं केवलज्ञानित्वेन जगत्प्रकाशकत्वमित्युभयमस्तीति न पुनरुक्तिः , यद्वा स्तुतौ तस्या न दोष इति बोध्य्म्॥ इति ssoddshkaavyaarthH||16|| अर्थ: हे नाथ ! (ढषरूपी) धूमाडा वगरना (अने कामदशा रूपी) वाट रहित तथा स्नेह रूपी तेलने पूरवानुं तजनार एवा आप आ समग्र त्रण जगतने प्रगट nA 27 jA - Page #132 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / करो छे (तथा) पर्वतने कंपावनार एवा वायुने क्यारे पण अगम्य एवा (तथा) जगतमां प्रकाश करनार आप अलौकिक दवारूप छो. * * * अथ जगत्प्रकाशकत्वमेव सूर्योपमाया निरासेन प्रकटयन्नाह नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥ 17 ॥ दण्डान्वयः- कदाचित् अस्तम् न उपयासि, राहुगम्यः न, सहसा युगपत् जगन्ति स्पष्टीकरोषि अम्भोधरोदरनिरुद्धमहाप्रभावः न, मुनीन्द्र! लोके सूर्यातिशायिमहिमा असि। हे मुनीन्द्र ! RSINAM स्वामिन् ! लोके त्वं सूर्यातिशायिमहिमाऽसि इत्य्न्व्य्ः। 'असि' इति क्रियाप्द्म्। कः कर्ता? 'त्व्म्'| अकर्मको धातुः। किंवि. त्वम्? 'सूर्यातिशायिमहिमा' आदित्याद्धिक्माहात्म्य्ध्र्ः। तत् कथमित्याह - हे मुनीन्द्र! यद्-यस्मात् कारणात् त्वं कदाचित् न अस्तं उपयासि - प्राप्नोस्सि। उपयासि' इति क्रियापदम् । कः कर्ता? 'त्वम्' / किं कर्म? 'अस्तं' मरणं । "दिष्टान्तोऽस्तं कालधर्मः" (अभि. का. 2, श्लो. 238) इति हैम्पादाः। कथम्? 'कदाचित् कस्मिंश्चिदपि समये, सिद्धत्वेन ज्राम्र्न्न्र्हित्त्वात्। पुनः कथमित्याह-हे मुनीन्द्र! त्वं सहसा युगपत् जगन्ति स्पष्टीकरोषि iti sNbndhH। 'स्पष्टीकरोषि' इति क्रियाप्द्म्। प्रकटानि कुरुषे इत्य्र्थ्ः। कः कर्ता? 'त्व्म्'| कानि कर्माणि? "jaganti' srvbhuvnaani| किंवि. त्वम्? 'न राहुगम्यः' राहुरत्र लक्षणया तमः - पापं ग्राह्यं, तस्य जातावेकवचनं, तेन न गम्यः - आक्रमणीयो नैव्। पुनः किंवि0 त्वम्? 'अम्भोधरोदरनिरुद्धमहाप्रभावः' nA 28 | Page #133 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ अम्भोधरा अत्र स्नेहधारिणः स्वजनास्तेषां उदरे-मध्येऽपि निरुद्धो-व्यपगतः प्रभावः - तेजः - स्वरूपं यस्य स ईदशो नैव, संसारमध्ये वसन्नपि न कर्मलिप्तः, "पुरिसवरपुंडरीयाणम्' इति (शक्रस्तव) वचनात् इति भाव्ः। सूर्यस्तु सदैव अस्तं याति, राहुगम्यो भवति, क्रमेण जगदेकदेशं प्रकाशयति, अम्भोधरोदरनिरुद्धमहाप्रभावः-मेघपटलव्यालुप्तप्रकाशो भवति; हे मुनीन्द्र ! त्वं तु ततोऽन्यस्वरूप इत्यतः सूर्यादधिक इत्य्र्थ्ः॥ अथ समासा :- अस्तमित्यव्ययं naashaarthe। राहोर्गम्यो राहुग्म्य्ः। अस्पष्टानि स्पष्टानि करोषि स्पष्टीकरोषि, केवलज्ञानेन srvlokaalokprkaashktvaat| सहसा शीघ्रार्थे, युगपत् स्म्कालार्थेऽव्य्य्म्। अम्भो धरन्तीति अम्भोधराः, तेषां उदरं अम्भोधरोदरं, तत्र तेन वा निरुद्धः अम्भोधरोदरनिरुद्धः, महांश्चासौ प्रभावश्च महाप्रभावः, अम्भोधरोदरनिरुद्धः महाप्रभावो यस्य स त्था। सूर्य अतिशेते इत्येवंशीलः सूर्यातिशायी, सूर्यातिशायी महिमा यस्य स तथा, समासान्तविधेरनित्यत्वात् नात्र स्मासान्त्ः। मुनीनां इन्द्र इव इन्द्रः मुनीन्द्रः, तत्सम्बोधनं हे मुनीन्द्र! / / इति सप्तदशकाव्यार्थः । / 17 / / अर्थ : mA5 59 मत सस्तने पामता नथी. (तथा) राई व भराभ्य, (तथा) तत्काळ एक साथे त्रण जगतने प्रगट करो छो. तथा मेघना मध्य भाग वडे नहि रोकायेला महाप्रभाववाळा, (तेथी) हे मुनीश्वर जगतमां सूर्यथी अधिक महिमावाळा आप छो ! अथ चन्द्रादपि भगवतोऽतिशयमाह नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम्। विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥ 18 ॥ दण्डान्वयः - नित्योदयम् दलितमोहमहान्धकारम् राहुवदनस्य na nA 29 / Page #134 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ गम्यम् वारिदानाम् न अनल्पकान्ति जगत् विद्योतयत् तव मुखाब्जम् अपूर्वशशाङ्कबिम्बम् विभ्राज्ते। हे मुनीन्द्र ! तव मुखाब्जं अपूर्वशशाङ्कबिम्बं विभ्राजते इत्य्न्व्य्ः। 'विभ्राजते' शोभते इति क्रियाप्द्म्। किं कर्तृ? 'मुखाब्जं' vdnkmlm। kasya? 'tava' bhvtH| किंविशिष्टम्? 'नित्योदयं' अहर्निशं सश्रीकम्, यद्वा उत्-प्राबल्येन अयः-शुभभाग्यं त्द्युक्त्म्। पुनः किंवि.? 'दलितमोहमहान्धकारं' निरस्तं अज्ञानरूपं तिमिरं (येन त्त्)| पुनः किं.? 'राहुवदनस्य' राहुशब्देन अत्र कालः, अथ (वा) दुर्वादिवादः तस्य मुखस्य न आक्रमणीयं, कर्तरि षष्ठी, तथा 'वारिदानां न गम्यं,' वारिदाश्चात्र कामस्नेहदृष्टिरागास्त्रयोऽपि - ग्राह्याः, तेषामपि परवशो नैव्। पुनः किं.? 'अनकल्पकान्ति' prblprkaashm। तथा मुखाब्जं किं कुर्वत्? 'जगत् विद्योतयत्' (विश्वं) prkaashyt। अत एव पुनः किं. वि.? 'अपूर्वशशाङ्कबिम्बं' लोके दृश्यमानचन्द्रबिम्बादन्यस्वरूपं चन्द्रबिम्बं, तत्तुल्यमित्यर्थः, दृश्यमानं हि चन्द्रबिम्बं नित्योदयं न, नापि मोहतिमिरपराकरणसमर्थं, तथा राहुवदनं (नस्य) पराभवनीयं, लोकैकदेशप्रकाशकं चेति युक्तं अपूर्व्त्व्म्॥ ____ अथ समासा :- नित्यं उदयो यस्य स तत् नित्योदयं, 'नेधुवे' इत्यनेन त्यप्रत्ययः सिद्धहैमे (a.6, पा. 3, सू. 17) / महांश्चासौ अन्धकारश्च महान्धकारः, मोह एव महान्धकारः मोहमहान्धकारः, दलितो मोहमहान्धकारो येन तद् द्लित्मोह्म्हान्ध्कार्म्। राहोर्वदनं राहुवदनं, तस्य राहुव्द्न्स्य्। वारि ददत इति वारिदास्तेस्साम्। मुखमेव अब्जं मुखाब्ज्म्। न अल्पा अनल्पा, (अनल्पा) कान्तिर्यस्य त्त्। न पूर्वं अपूर्व, शशाङ्कस्य बिम्बं शशाङ्कबिम्बं, अपूर्वं च तत् शशाङ्कबिम्बं च apuurvshshaangkbimbm|| इति assttaadshkaavyaarthH||18|| अर्थ: निरंतर उदय पामतुं मोहरूपी अंधकारनो नाश करनारुं, राहुना मुखने अगम्य, मेघने पण अगम्य, घणी कान्तिवाळुं तथा समग्र जगतने प्रकाशित करतुं अपूर्व चन्द्रबिंब जेवुं आपनुं मुख कमळ zobhe che. nA 30 | Page #135 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ अथ भगवद्वर्णने जगति तन्मयत्वं पश्यन्नित्याह किं शर्वरीषु शशिनाऽह्नि विवस्वता वा? / - युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! / निष्पन्नशालिवनशालिनि जीवलोके कार्यं कियज्जलधरैर्जलभारनप्रैः? ॥ 19 ॥ दण्डान्वयः- हे नाथ ! तमस्सु युष्मन्मुखेन्दुदलितेषु शर्वरीषु शशिना वा अह्नि विवस्वता किम् जीवलोके निष्पन्नशालिवनशालिनि जलभारनगैः जलधरैः कियत् कार्य्म्?| हे नाथ ! शर्वरीषु शशिना किं कार्यं भवति? अथवा अह्नि विवस्वतासूर्येण किं कार्यं भवति? इति वाक्य्द्व्य्म्। 'भवति' इति क्रियाप्द्म्। किं कर्तृ ? 'कार्यम्' / केन ? 'शशिना' च्न्द्रेन्न्। कासु? 'शर्वरीषु' रात्रिषु । 'वा' अथ्वा। केन? विवस्वता' सूर्येण । कस्मिन् ? 'अह्नि' दिव्से। उभाभ्यामपि न किञ्चित् कार्यमिति भाव्ः। केषु सत्सु? 'तमस्सु युष्मन्मुखेन्दुदलितेषु' सत्सु, तमस्सु अन्धकारेषु युष्माकं वदनचन्द्रेण पराकृतेषु स्त्सु। अत्र दृष्टान्तमाह - हे नाथ ! जलधरैः कियत् कार्यं भवति इत्य्न्व्य्ः। 'भवति' इति क्रियाप्द्म्। किं कर्तृ? 'कार्य्म्'| किंविशिष्टं कार्यम्? 'कियत्' किंपरिमाणम्, स्तोकमपि कार्यं नैवेत्य्र्थ्ः। कैः करणैः? 'ज्ल्ध्रैः'| किंवि जलधरैः ? 'जलभारनगैः' अतीव ज्ल्भृतैः। कस्मिन् सति? 'जीवलोके' प्रत्यक्षे मर्त्यलोके 'निष्पन्नशालिवनशालिनि' सम्पन्नधान्यक्षेत्रैः शोभमाने स्ति। धान्येषु निष्पन्नेषु न मेघप्रयोजनम्, तथा त्वन्मुखप्रभाप्रकाशिते जगति न चन्द्रेण सूर्येण (वा) कार्यमिति भाव्ः। अत्र मुखप्रकाशेन सूर्याचन्द्रमसोर्यद्यपि वस्तुतो न निरर्थकत्वं तथापि कवेस्तथाभावोल्लासान्न दोषः, "तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा त्दा। ना 31 जा Page #136 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ तनोति भानोः प्रिवेस्स्कइत्वात्। तदा विधिः कुण्डलनां विधोरपि ॥ 1 ॥ " - वंशस्थम् इति नैषधीय (स. 1, श्लो. 14) व्च्नात्। तथा हे नाथ ! इत्यत्रैकवचनेन युष्मन्मुखेन्दु0 इत्यत्र बहुत्वेन असङ्गतिस्तथापि 'सुता न यूयं किमु तस्य राज्ञः' इति महाकाव्येषु एकस्मिन्नर्थेऽपि बहुत्वस्य युक्तत्वान्न दुस्स्त्त्म्॥ ___अथ समासा :- शशः अस्यास्तीति शशी, तेन्। विवस-ओजो अस्यास्तीति विवस्वान्, तेन्। मुखमेव इन्दुर्मुखेन्दुः, युष्माकं मुखेन्दुर्युष्मन्मुखेन्दुः, तेन दलितानि युष्मन्मुखेन्दुदलितानि तेस्सु। शालीनां वनानि शालिवनानि, निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि, तैः शालतेशोभते इत्येवंशीलो निष्पन्नशालिवनशाली, त्स्मिन्। जीवानां लोको जीवलोकः, त्स्मिन्। जलानि धरन्तीति जलधराः, तैः। जलानां भारो जलभारः, नमनशीला नम्राः, जलभारेण नम्रा जलभारनम्राः, तैः। शशिनेत्यादौ तृतीया किमित्यव्यययोगात् । / इति काव्यार्थः । / 19 / / अर्थ: हे नाथ ! जो पापरूप अंधकार आपना मुखरूपी चन्द्र वडे हठी जतो होय, तो रात्रिने विषे चन्द्र वडे शुं? अथवा दिवसे सूर्य वडे शुं कार्य छे ? जेम दुनियामां पाकेला चोखाथी लची पडतां वनो होय तो जळना भारथी नमी गयेला मेघ वडे शुं कार्य छे? अथ दृश्यमानज्योतिर्मयपदार्थादधिकत्वं प्रतिपाद्य मतान्तरीयाभ्युपगतदेवेभ्योऽधिकत्वं दर्शयन्नाह ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नाय्केस्सु। तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेऽपि ॥ 20 ॥ दण्डान्वयः - कृतावकाशम् ज्ञानम् यथा त्वयि विभाति तथा kA 32 | Page #137 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / हरिहरादिषु नायकेषु न एवम् यथा स्फुरन्मणिषु तेजः महत्त्वम् याति एवम् तु किरणाकुले अपि काचशकले n। . हे नाथ ! त्वयि ज्ञानं विभाति इति स्म्ब्न्ध्ः। 'विभाति' शोभते इति क्रियाप्द्म्। किं कर्तृ? 'ज्ञानं' यथार्थो व्स्त्व्व्बोध्ः। कस्मिन्? 'त्वयि' भ्व्ति। किंवि. ज्ञानम्? 'कृतावकाशं' (कृतः-) विहितः अवकाशः- स्थानं प्रकाशो वा येन त्त्। यत्तदोरभिसम्बन्धात् तथा-तेन प्रकारेण हरिहरादिषु ज्ञानं न विभाति इत्य्न्व्य्ः। योजना प्राग्व्त्। केषु? 'हरिहरादिषु' kRssnneshvrprmukhessu| किंवि.? "नायकेषु' देशाधिपत्येन प्रसिद्धेषु लोकैर्देवत्वेन स्थापितेस्सु। ___अत्रार्थान्तरन्यासमाह-तेजो यथा स्फुरन्मणिषु महत्त्वं याति-प्राप्नोति। 'याति' इति क्रियाप्द्म्। किं कर्तृ? 'तेजः' कान्तिजाल्म्। किं कर्म? 'महत्त्वं' माहात्म्यं गौरवं वा। केषु? 'स्फुरन्मणिषु' महारत्नेषु-इन्द्रनीलादिषु । कथम्? यथा येन प्रकारेण तथा काचशकले तेजः महत्त्वं-शोभां मूल्यं वा न यातीति। किंवि. काचशकले? 'किरणाकुले' कान्तिव्याप्तिम्ति। 'अपि' विस्मये, एवं अवधारणे, tushbdo'tyntvailkssnnydyotkH| अत्र केचिदज्ञाः त्वयेत्यन्त्र एकवचनेन हरिहरादिष्वित्यत्र बहुत्वेन उपमाभ्रमात् काचशकलेनार्हन्तं स्फुरन्मणिभिर्हरिहरादीनुपमायार्थं दूषयन्ति तदयुक्तं, अर्थान्तरन्यासे त्द्दोस्सात्। अत्रैव 'वक्तुं गुणान्' इति (चतुर्थ) काव्ये 'गुणान्' इत्यत्र बहुत्वं 'अम्बुनिधिं' इति एकत्वं ; तथा त्रिद शाङ्गनाभिरित्यत्र बहुत्वं मरुतेत्यत्र एकत्वं ; तथा-शशिना विवस्वता वा इत्यत्र एकत्वं, जलधरैरित्यत्र बहुत्वम्, कल्याणमन्दिरस्तवेऽपि सामान्यतोऽपि इति अस्मादृशामिति बहुत्वं कौशिकशिशुरित्यत्र एकत्वं इति महाकवीनां बहुस्थलेषु तथाप्रवृत्तेः, अथवा व्याख्यान्तरं-यथा तु अयि पदच्छेदात् हे नाथ ! तुशब्दद्वयं महदन्तरे अस्ति, अयीति आमन्त्रणे, नायकेषु युष्मासु इत्यत्र बहुत्वं अनधिकारप्राप्तं, प्राच्यकाव्ये युष्मन्मुखेन्दु0 इत्यत्रोक्तयुष्मच्छवेनान्वयात्, न चैतदयुक्तं, किरातार्जुनीयत्रयोदशसर्गे (श्लो. 53) 'ऽचञ्चल वसु नितान्तमुन्नता'' इति काव्यवृत्तौ घण्टापर्थ 'अन्यश्लोकगतो भवच्छब्दोऽत्र विभक्तिपरिणामेन द्रष्टव्यः, अन्यथा मध्यमपुरुषः स्यात्' इत्येवं अन्वय का 33 | Page #138 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ योजनस्य उक्त्त्वात्। एतानि च यैः शान्तरागरुचिभिरित्यादीनि ज्ञानमित्यादिकाव्यान्तानि प्रातः पठ्यमानानि बुद्धिसम्पदृद्धये भवन्तीति सूरिमन्त्र क्ल्पे॥ ____ अथ समासा :- कृतः अवकाशो येन तत् kRtaavkaashm। हरिश्च हरश्च हरिहरौ, तौ आदौ येषां te hrihraadystessu| sphurantazca te मणयश्च स्फुरन्मणयः, तेषु स्फुर्न्म्न्निस्सु। महतो भावः म्ह्त्त्व्म्। काचस्य शकलं काचशकलं, त्स्मिन्। किरणैराकुलं किरणाकुलं, त्स्मिन्॥ अत्र 'तेजो मणौ समुपयाति यथा महत्त्वं नैवं तु काचशकलेषु रुचाकरेषु' इत्ययमपि पाठोऽस्तीति कश्चित्, तथा च सर्वं सुस्थमिति काव्यार्थ्ः॥20॥ अर्थ: (हे प्रभु !) अनंतपर्यायवाळा वस्तुओने विषे प्रकाश करनारुं केवळज्ञान जे प्रकारे आपने विषे शोभे छे ते प्रकारे हरिहर वगेरे नायकोने विषे एवुं शोभतुं नथी. जेम देदीप्यमान मणियोने विषे teja moTAine pAme che tema किरणो वडे सहित एवा पण काचना ककडामां (तज) मोटाईने पामतुं नथी. * * * अथान्यदेवेभ्य एवाधिकत्वं रचनान्तरेणाह मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु येषु हृदयं त्वयि तोस्स्मेति। किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ 2 ॥ दण्डान्वयः- हरिहरादयः एव दृष्टाः वरम् मन्ये येषु दृष्टेषु हृदयम् त्वयि तोषम् एति वीक्षितेन भवता किम् येन नाथ ! भुवि भवान्तरेपि अन्यः कश्चिद् मनः न हरति । हे नाथ ! अहं तद् वरं मन्ये । 'मन्ये' इति क्रियाप्द्म्। कः कर्ता? 'अहम्' / किं कर्मतापन्नम् ? 'तत्' hrihraadidrshnm| किंवि.? 'वरं' प्र्धान्म्। तच्छब्देन यच्छब्दापेक्षयाऽऽह-यत् मया हरिहरादय एव दृस्स्त्ताः। न 34 | Page #139 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ 'दृष्टाः' इति क्रिया.| केन का? 'म्या'| के कर्मतापन्नाः? 'हरिहरादयः' कृष्णेश्वरादयो देवाः। कथम्? 'यत्' यदिति अव्य्य्म्। अत्रार्थे हेतुमाह-हे नाथ ! येषु दृष्टेषु हृदयं त्वयि तोषमेति-प्राप्नोति इत्य्न्व्य्ः। ___ "एति' इति क्रिया.| किं कर्तृ? 'हृदयं' म्न्ः। कं कर्मतापन्नम्? 'तोषं' ह्र्स्स्म्। कस्मिन् ? 'त्वयि' भ्व्ति। केषु सत्सु? 'येषु हरिहरादिषु दृष्टेषु' सत्सु पूर्वं विलोकितेषु स्त्सु। पूर्वं हरिप्रमुखान् दृष्ट्वा त्वद्दर्शने मम महत् प्रमोदकारणं सम्पन्नं, तेभ्यः सातिशयगुणत्वात्, लोहाभ्यासवतः स्वर्णदर्शनवत् इति भाव्ः। इदमेव भङ्ग्यन्तरेण द्रढयति-हे नाथ ! भवता वीक्षितेन किं स्यादिति स्म्ब्न्ध्ः। 'स्यात्' इति क्रियाप्द्म्। किं कर्तृ? 'किं' हर्षकारणं vishesstH। केन? 'भवता' त्व्या। किं विशिष्टेन? 'वीक्षितेन दृस्स्त्तेन्। तत् कथमित्याह-येन कारणेन भवान्तरेऽपि न अन्यः कश्चिन्मनो हरतिवशीकुरुते इत्य्न्व्य्ः। ___ 'हरति' इति क्रियाप्द्म्। कः कर्ता? 'कश्चित् अन्यः' अपरो देव्नाथोऽपि। किं कर्मतापन्नम्? 'मनः' चित्त्म्। कस्मिन् ? 'भवान्तरेऽपि' परभवेऽपि, त्वत्तोऽधिकसौन्दर्यादिगुणवतस्त्रैलोक्येऽपि अभावादिति भाव्ः॥ ____ अथ समासा :- मन्ये इत्यव्ययं तिब्न्त्प्र्तिरूप्क्म्। हरिश्च हरश्च हरिहरौ, तौ आदी येषां ते ह्रिह्राद्य्ः। एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन्, मयूरव्यंसकादित्वात् स्मास्ः। दृष्ट्वा भवन्तमित्यादिना काव्येनास्य पौनरुक्त्यं न ज्ञेयं, निन्दास्तुतित्वेन विषयभेदादिति काव्यार्थ्ः॥21॥ अर्थः (हे स्वामी !) हरिहरादिक देवो जोवाया ते सारुं थयुं एम हुं मानुं छुं (केमके) जे हरिहरादिक देवो जोवाथी मारुं मन तमारे विषे संतोषने पामे छे. जोवायेला एवा तमारा वडे शुं फळ? (के जे तमने जोवाथी हे नाथ !) आ पृथ्वी पर अन्यभवमां पण बीजो कोइपण देव मारा मनने नहीं kare. * * * nA 35 | Page #140 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / अथ केचित् परमेष्ठिनमलक्षजन्मत्वादनादिमाहुस्तन्मतनिरासेन जिनमातरं वर्णयन्नाह - स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् नान्या सुतं त्वदुपमं जननी प्र्सूता। सर्वा दिशो दधति भानि सहस्ररश्मि प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥ 22 ॥ दण्डान्वयः - स्त्रीणाम् शतानि शतशः पुत्रान् जनयन्ति त्वदुपमम् सुतम् अन्या जननी न प्रसूता, सर्वाः दिशः भानि दधति प्राची एव दिक् स्फुरदंशुजालम् सहस्ररश्मिम् ज्ञ्य्ति। हे नाथ ! स्त्रीणां शतानि शतशः पुत्रान् जनयन्ति-प्रसुवते इति स्म्ब्न्ध्ः। 'जनयन्ति' इति क्रियाप्द्म्। कानि कर्तृणि? 'स्त्रीणां शतानि' बहवो नार्य्स्त्त्स्व्भावात्। कान् कर्मतापन्नान्? 'शतशः' बहुशतानि 'पुत्रान्' त्न्यान्। तथापि हे नाथ ! त्वदुपमं सुतं अन्या काचित् स्त्री न प्रसूता-न सुषुवे इत्य्न्व्य्ः। 'प्रसूता' इति क्रिया.| का की? 'अन्या' जननी-माता, तव जनन्या मरुदेव्याः इति shessH। किं कर्म.? 'सुत्म्'| किंवि.? 'त्वदुपमं' तव तुल्य्म्। मरुदेव्याः पुत्रत्वं श्रीऋषभप्रभोः परसमयेऽपि प्रसिद्धं, यदुक्तं भागवते प्रथमस्कन्धे - "अष्टमे मरुदेव्यां तु, नाभेर्जात उरुक्र्म्ः। दर्शयन् वर्त्म धीराणां, srvaashrmnmskRtH||1||" -- anu0 अत्रार्थे दृष्टान्तमाह-सर्वा दिशो भानि दधति-धरन्ति इति स्न्न्त्त्न्ग्क्ः। 'दधति' इति क्रिया.| काः कर्त्यः? 'दिशः सर्वाः' प्राच्यादयः सकलाः कास्स्त्थाः। कानि कर्मतापन्नानि? 'भानि' न्क्स्स्त्रान्नि। तथापि सहस्ररश्मि प्राच्येव दिग् ज्ञ्य्ति-प्र्सूते। 'जनयति' इति क्रिया.| का कर्ची? 'प्राची दिग्' puurvaa''shaa। कं कर्मतापन्नम्? 'sahasrarazmi' suurym| nA 36 va Page #141 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / किंवि.? 'स्फुरदंशुजालं' विल्स्त्किर्न्न्स्मूह्म्। एवकारो nishcyaarthH। प्राच्येव नान्या दिग् इत्य्र्थ्ः॥ ___अथ समासा :- शतं शतं इति शतशः, 'बह्वादेः (कारकात्) शस्' (सा. सू. 678) / जनयन्तीत्यत्र 'चल्याहारार्थेबुधयुधपुद्रुसुनशजनः' (a. 3, पा.3, सू. 108) इति हैमसूत्रात् प्र्स्मैप्द्म्। तव उपमा यस्य स त्व्दुप्म्स्त्म्। सहस्रं रश्मयो यस्य स shsrrshmistm। तथा अंशूनां जालं अंशुजालं, स्फुरद् अंशुजालं यस्य स तथा त्म्। अत्र सर्वाश्च ता दिशश्च सर्वादिशः कर्मधारयः, सर्वा इति पृथक् पदं वा इति, तथा जनयतीत्यत्र नामधातुरिति कोशल्यां dRshyte। इति काव्यार्थ: / / 22 / / अर्थ सेंकडो स्त्रीओ सेंकडो पुत्रोने जन्म आपे छे (परंतु) आपना जेवा पुत्रने बीजी माताए जन्म आप्यो नथी. (केमके) सर्वदिशाओ नक्षत्रोने धारण करे छे. (परंतु) पूर्व ज दिशा देदीप्यमान किरणोना समूहवाळा सूर्यने उत्पन्न करे छे. * * * अथ लब्धजन्मत्वेन ऋषभस्य भगवतो न परमपुरुषत्वं, किन्तु परमपुरुषस्य अंशावतारोऽयं हयग्रीवादिवदिति परमतं दूषयन्नाह - त्वामामनन्ति मुनयः परमं पुमांस मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥ 23 ॥ दण्डान्वयः- मुनयः त्वाम् परमम् पुमान्सम् आदित्यवर्णम् अमलम् तमसः परस्तात् आमनन्ति त्वाम् एव सम्यक् उपलभ्य मृत्युम् जयन्ति मुनीन्द्र ! शिवपदस्य शिवः अन्यः पन्थाः न । हे मुनीन्द्र ! -योगिनां स्वामिन् ! त्वां मुनयः परमं पुमांसमामनन्ति इत्य्न्व्य्ः। 'आमनन्ति' अभ्यस्यन्ति इति क्रियाप्द्म्। के कर्तारः? 'मुन्य्ः'| कं कर्म? 'त्वाम्'| किंवि. त्वाम्? 'परमं पुमांसं' सत्त्वरजस्तमोगुणातीतं का 37 Page #142 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / त्रिजगद्धयेयं निर्विकार्म्। पुनः किंवि. त्वाम्? 'आदित्यवर्ण' सूर्यप्रभं (भगवतोऽपि सुव्र्न्न्व्र्न्न्त्वात्। कथम्? 'पुरस्तात्' (अग्रे)| कस्य? 'तमसः' अस्पष्टातिनिबिडान्तरान्धकारस्य अज्ञानस्य (परस्तादिति पाठे तमोविषयात् दूरे इत्य्र्थ्ः)| पुनः किं. त्वां? 'अमलं' nirmljyotissmntm| yogino ध्यानान्तस्त्वामेव सम्यग् उपलभ्य मृत्यु जयन्तीति sNbndhH। 'jayanti' iti kriyaa.| ke कर्तारः? 'munyH'yogbhaajH| कं कर्मतापन्नम्? 'मृत्युं' काल्म्। अजरामरा भवन्ति इति भाव्ः। किं कृत्वा? 'त्वां सम्यग् उपलभ्य' त्वत्स्वरूपं यथार्थतया ज्ञात्वा, त्वद्ज्ञानाभावे योगस्यापि विफलत्वात् नाजरामरत्वं मुनीनां स्यात्, अत एवोक्तमन्यैः "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं प्द्म्। गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥shaa" -- anu0 तेनात्र एवोऽव्धार्न्ने। अत्र व्यतिरेकमाह-हे मुनीन्द्र! भवतः अन्यः शिवपदस्य पन्था नास्ति। 'अस्ति' इति क्रिया.| कः कर्ता? 'पन्थाः' maargH। kasya? 'zivapadasya' moksssthaansy| किंवि.? 'शिवः' निरुप्द्र्व्ः। कथंभूतः? भवतः 'अन्यः' अपरः, अतो मुक्तिकारणत्वेन त्वमेव परमः पुमान् इति निर्णयः, न च जन्यरूपत्वान्न तथेति वाच्यं, परैरपि 'मनुष्यजन्माऽपि सुरासुरान् गुणैर्भवान् भवोच्छेदकरैः करोत्यधः' इति माघकाव्ये पुराणपुरुषस्य त्थैवोक्तेः॥ अथ समासा :- 'म्ना अभ्यासे' धातुः। मन ityaadeshH। परा मा-ज्ञानं यस्य स परमः त्म्। आदित्य(स्येव) वर्णो यस्य स त्म्। न विद्यते मलो यस्मिन् सः अमलः त्म्। शिवं च तत् पदं च शिवपदं त्स्य्। मुनीन्द्र इति प्राग्व्त्। तमस इत्यत्र 'रिरिष्टास्तात् ' (a. 2, पा. 2, सु. 82) इति हैमसूत्रात् स्स्स्स्त्थी॥ इति काव्यार्थ्ः॥23॥ अर्थ - मुनीओ आपने उत्कृष्ट पुरुषरूप, सूर्य जेवी कान्तिवाळा, निर्मळ (अने) अंधकारथी दूर रहेला माने छे. (तथा) तमने ज सारी रीते पामीने मृत्युने जीते छे. हे मुनीन्द्र ! मोक्ष पदनो बीजो उपद्रव रहित मार्ग कोईपण नथी. * * * mA 38 | Page #143 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ अथ सर्वदेवस्वरूपेणापि परमपुरुषत्वमेव द्रढयति त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं ज्ञानस्वरूपममलं प्रवदन्ति स्न्त्ः॥24॥ दण्डान्वयः- सन्तः त्वाम् अव्ययम् विभुम् अचिन्त्यम् असंख्यम् आद्यम् ब्रह्माणम् ईश्वरम् अनन्तम् अनङ्गकेतुम् योगीश्वरम् विदितयोगम् अनेकम् एकम् ज्ञानस्वरूपम् अमलम् प्र्व्द्न्ति। हे मुनीन्द्र ! - भगवन् ! सन्तः- पण्डिताः सत्पुरुषा वा त्वां अव्ययं प्रवदन्ति इत्येवं एकैकं विशेषणं गृहीत्वा अन्व्य्ः। 'प्रवदन्ति' पारम्पर्येण प्रतिपादयन्ति । 'प्रवदन्ति' इति क्रियाप्द्म्। के कर्तारः? 'स्न्त्ः'| कं कर्मतापन्नम्? 'त्वाम्'| किंविशिष्टं त्वाम्? 'अव्ययं' क्षयरहितं, नित्यमित्यर्थः, द्रव्यार्थिक नयापेक्षया जीवस्वरूपेण नित्यत्वात्, 'भाविनि भूतोपचार' इति न्यायेन चरमशरीरभाजः सिद्धत्वेन विवक्षणाद् वा। पुनः किंविशिष्टम्? 'विभुं ' तव ज्ञानस्य विश्वप्रकाशकत्वात्, 'इयत्तानवच्छिन्नपरिमाणयोगित्वं विभुत्वं' इति नैयायिकाः, ज्ञानस्य घटादेर्वस्तुनो ग्रहणरूपपरिणामेन केनचित् प्रकारेण साकारत्वेन विश्व-व्यापकत्वस्वीकारणे जैनमतेऽपि तल्लक्षणं न दुष्टमिति, यद्वा विभवति - कर्मोन्मूलने समर्थो भवति (इति) विभुस्त्म्। पुनः किंविशिष्टं त्वाम्? अचिन्त्यं' अनाकलनीयस्वरूपं, लोकोत्तरलिङ्गधारित्वात्, परमयोगिभिरपि तव य्थास्थित्स्व्रूपान्व्धार्न्नात्। पुनः किंविशिष्टं त्वाम्? 'असङ्घयं' न विद्यते सङ्घयं-युद्धं यस्य स तम्, यद्वा सङ्घयया-गुणानां गणनया र्हित्म्। पुनः किंविशिष्टं त्वाम्? 'आद्यं' आदिपुरुषतया प्रसिद्धं, 'आदिविद्वान् सिद्धः' इति कापिलाः, तीर्थङ्करेष्वाद्यं-प्रथमं वा। पुनः किंविशिष्टं त्वाम्? 'ब्रह्माणं' तीर्थादिकरत्वेन धर्मसृष्टिप्रणयनाद् विधातार्म्। पुनः किंविशिष्टम्? 'ईश्वरं' त्रैलोक्यपूजनीयत्वेन अनन्यतुल्यैश्वर्यधारिणं, जटाशालित्वेन महाव्रतित्वेन वृषभान्वितत्वेन सुमङ्गलापतित्वेन वा ईश्वरमिव प्रतीयमानं वा। पुनः किंविशिष्टं त्वाम्? 'अनन्तं' अन्तो - मृत्युस्तद्रहितं अनन्तं बलं बलभद्रसाहचर्याद् ना 39 जा Page #144 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / विष्णुरूपमित्यर्थः,रामकृष्णयोरैक्यत्वेन प्रतीतत्वात्, अत एव - 'वेदानुद्धरते जगन्निवहते भूगोलमुद्विशते दैत्यान् दारयते बलिं छलयते क्षत्रक्षयं कुर्व्ते। पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं न्म्ः॥1॥' -शार्दूल0 इत्य्स्स्त्त्प्द्याम्प्युक्त्म्। पुनः kiM0 त्वाम्? 'अनङ्गकेतुं' कन्दर्पस्य नाशक त्वेन केतुतुल्यं, बुद्धदेव मित्यर्थः, बुद्धस्य मारलोकजयित्वेन प्र्सिद्ध्त्वात्। अत एव "सुगत एव विजित्य जितेन्द्रिय स्त्वदुरुकीर्तितनुं यदनाशयत् । नव तनूमवशिष्टवतीं ततः समिति भूत्म्यीम्ह्र्द्ध्र्ः॥1॥" --द्रुतविलम्बितम् 0 इति नैषधीये (स. 4, श्लो. 80) अपि प्रोक्त्म्। पुनः किं.? 'योगीश्वरं' योगनां ध्येयं, साडयमते परमर्षितया प्र्सिद्ध्म्। पुनः किं. त्वां? 'विदितयोगं' ज्ञाताष्टाङ्गयोगमार्ग, नैयायिकमते गौतमं, पातञ्जलिमते पतञ्जलिं वा, योगसाधनवीथीनामुपदेशकत्वेन प्र्सिद्ध्त्वात्। पुनः kiM0 त्वाम्? 'अनेकं' अनेकगुणसंयुक्तं, सृष्टिकारकं मन्वादिकं वा, केषाञ्चिन्मते सृष्टिकारकाणां मन्वादीनां अनेकत्वात्, इत्यनेन miimaaNskmtsNmtirdrshitaa| पुनः kiM0 त्वाम्? "एकं' सङ्ग्रहनयापेक्षया जीवद्रव्यस्य एकत्वात्, अत एव "एगे आया' इति स्थानाङ्गसूत्रम्, परमतेऽपि_ 'एक एव हि भूतात्मा, देहे देहे व्यवस्थितः । एकथा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ 1 ॥ ' - anu0 इति, अनेन वेदान्तिनां मतं सूचित्म्। पुनः kiM0 त्वाम्? 'ज्ञानस्वरूपं' केवलज्ञानमयं इति, अनेन ज्ञानाद्वैतमतं दर्शितं, तेषां मते ज्ञाता ज्ञेयं च नास्ति, केवलं ज्ञानमेवेति, यद्वा शुद्धबुद्धस्वभाव इत्यौपनिषदमतं ज्ञ्यापित्म्। पुनः किं. त्वाम्? 'अमलं' निर्मलं अष्टादशदोषरहितं निर्लेपमात्रं वा इति, अनेन लोकवेदविरुद्धैरपि निर्लेपः स्वतन्त्रश्चेति महापाशुपतमतं सूचितम् । सर्वेष्वपि दर्शनेषु तत्तन्नाम्ना तत्तथारूपाध्यवसायेन त्वामेव देवत्वेन तीर्थान्तरीयाः प्रपन्नाः सन्तीति भावः । / nA 40 - Page #145 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ . अथ समासा :- न विद्यते व्ययो यस्य सः avyystm। चिन्तयितुं योग्यश्चिन्त्यः, न चिन्त्योऽचिन्त्य्स्त्म्। न विद्यते सङ्ख्यं सङ्ख्या वा यस्य सः asngkhystm। 'युद्धं तु सङ्ख्यं कलि:' (अभि. का. 3, श्लो. 460) इति हेम्पादाः। Adau bhava aadystm| बृंहति-अनन्तानन्देन वर्धते इति ब्रह्मा tm। na vidyate anto yasya sa anntstm| anaGgasya keturiva keturnnggketustm| केतुधूमकेतुरित्युच्यते, पदैकदेशे पदसमुदायोपचारात्, धूमकेतुग्रहस्तु विनाशाय स्यादिति। योगिनामीश्वरो yogiishvrstm। विदितो योगो येन स त्म्। न एकः अनेक्स्त्म्। ज्ञानमेव स्वरूपं यस्य स त्म्। न विद्यते मलः-कर्मलेपो यस्य सः amlstm। गभीरार्थं च इदं काव्यं विशेषज्ञेभ्यो ज्ञ्येय्म्॥ इति काव्यार्थ्ः॥24॥ अर्थ :- सत्पुरुषो मापने अव्यय, विभु, मयिन्त्य, मसंज्य,प्रथम, ब्रह्मा35 ईश्वररूप, अनंत, कामदेवनो नाश करवामां केतु समान, योगीश्वर, योगज्ञ, अने, मद्वितीय, निस्व35 (अने) pA535 भव2हित 4 छ. अथ बाहुल्येन प्रसिद्धदेवस्वरूपेण वर्णयन्नाह बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानाद् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ 25 ॥ दण्डान्वयः- विबुधार्चितबुद्धिबोधात् त्वम् एव बुद्धः भुवनत्रयशंकरत्वात् त्वम् शंकरः असि धीर ! शिवमार्गविधेः विधानात् धाता असि भगवन् ! त्वम् एव व्यक्तम् पुरुषोत्तमः असि । हे धीर ! त्वमेव बुद्धोऽसि इत्य्न्व्य्ः। 'असि' इति क्रिया. / कः कर्ता ? 'त्वम्' / किंविशिष्ट :? 'बुद्धः' बुद्धनामा बौद्धानां देवः, कृष्णस्य बुद्धावतारो वा । एवकारो अत्र निर्णये । कस्मात् ? 'विबुधार्चितबुद्धिबोधात्' विबुधैः का 41 व Page #146 -------------------------------------------------------------------------- ________________ // श्री मानतुंङ्गसूरिविरचितम् ॥ पण्डितैर्देवैर्वा अर्चिता-सम्मानिता या बुद्धिः -ज्ञानं तस्य (बोधात् -) प्रकाशात्, यथार्थतया बुद्धत्वं त्वयि एव घटते इत्यर्थः । हे धीर ! त्वं शंङ्करोऽसि इत्यन्वयः प्राग्वत् । (किंविशिष्टः शंङ्करः iishvrH)| कस्मात् ? 'भुवनत्रयशङ्करत्वात्' ज्ग्त्त्रित्य्सुख्कारित्वात्। हे धीर ! त्वं धाताऽसि । कस्मात् ? 'शिवमार्गविधेर्विधानात्' मोक्षमार्गरूपो यो विधि:धर्माचारः तस्य निष्पादनात् । हे भगवन् ! त्वं पुरुषोत्तमः व्यक्तः - प्रकटमेव असि, सर्वपुरुषेषु त्वत्तो नान्यः पुरुषोत्तमः, जगद्वन्द्यत्वेन त्वं पुरुषोत्तमो निश्चीयत एवेति न तत्र हेतोरपेक्षा इति, अनेन शिव इति शैवाः, पुरुषोत्तम इति वैष्णवाः, पितामह इति पौराणिकाः, सर्वज्ञो बुद्ध इति बौद्धा इत्युपासते, तेऽपि त्वामेव प्रपन्नाः सन्तीति सूचितम् ॥ > अथ समासा :- विबुधैरर्चिता विबुधार्चिता सा चासौ बुद्धिश्च विबुधार्चितबुद्धिस्तस्य बोधो विबुधार्चितबुद्धिबोधस्तस्मात् । शं- सुखं करोतीति शङ्करः, भुवनानां त्रयं भुवनत्रयं, तस्य शङ्करो भुवनत्रयशङ्करस्तस्य भावः शङ्करत्वं तस्मात् । शिवस्य मार्ग: शिवमार्गः, तस्य विधि H शिवमार्गविधिस्तस्य । भगो ज्ञानं अस्यास्तीति भगवान्, तस्यामन्त्रणं हे भगवन् ! | पुरुषेषु उत्तमः पुरुषोत्तमः । इति काव्यार्थः ॥ 25 ॥ अर्थ :- हे देवोथी पूजायेला प्रभु ! पदार्थोमां बुद्धिनो प्रकाश करवाथी आप ज बुद्ध नामना देव छो, त्रण भुवनना प्राणीओने सुखकरनार होवाथी आप ज शंकर छो. हे घीर ! मोक्षमार्गनी विधिना बताववाथी धाता आप ज छो. (तथा) हे भगवान ! आप ज प्रगट रीते पुरुषोत्तम छो. *** सर्वदेवस्वरूपत्वं व्याख्याय भगवतो नमस्कारं कुर्वन् निर्णयमुद्घोषयति तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ 26 ॥ 42 - Page #147 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / दण्डान्वयः- हे नाथ ! त्रिभुवनार्तिहराय तुभ्यम् नमः क्षितितलामलभूषणाय तुभ्यम् नमः त्रिजगतः परमेश्वराय तुभ्यम् नमः जिन ! भवोदधिशोषणाय तुभ्यम् न्म्ः। हे नाथ ! तुभ्यं न्म्ः। अस्त्विति shessH। 'अस्तु' इति क्रिया.| किं कर्तृ? 'नमः' प्र्न्नाम्ः। कस्मै? 'तुभ्यं' भ्व्ते। नमःशब्दयोगे च्तुर्थी। किंलक्षणाय तुभ्यं? 'त्रिभुवनार्तिहराय' त्रिजगतः पीडानिवारकाय, बाह्या-रोगादयः आन्तराःकर्मोद्भवाः पीडास्तासां तव नाम्ना vinaashaat। पुनः हे नाथ ! तुभ्यं न्म्ः। किंविशिष्टाय तुभ्यम्? "क्षितितलामलभूषणाय' भूलोकाल्न्ग्क्र्न्नाय्। पुनः हे नाथ! तुभ्यं न्म्ः। किंविशिष्टाय? 'त्रिजगतः परमेश्वराय' त्रैलोक्य्नाय्काय्। पुनः हे जिन! तुभ्यं न्म्ः। कथंभूताय? 'भवोदधिशोषणाय' स्ण्सार्साग्र्लाघ्व्कार्काय्। एतद्विशेषणचतुष्टयेन अर्हतोऽसाधारणधर्मरूपं लक्षणं निवेदितं, परमताङ्गीकृतदेवेषु त्थास्व्रूपाभावात्॥ ___अथ समासा :- त्रयाणां भुवनानां समाहारः त्रिभुवनं, पात्रादित्वान्न ईप् , त्रिभुवनस्य आर्तिस्त्रिभुवनार्तिस्तां हरतीति त्रिभुव्नार्तिह्र्स्त्स्मै। क्षितेस्तलं क्षितितलं, अमलं च तद् भूषणं च अमलभूषणं, क्षितितले अमलभूषणमिव क्षितितलामलभूषणं त्स्मै। 'सिंहाद्यैः पूजायाम्' (a.3,पा.1,सू.89) इति हैमवचनात् त्त्पुरुस्स्ः। त्रयाणां जगतां समाहारस्त्रिजगत्, द्विगुः (त्स्य्)| परमश्चासावीश्वरश्च prmeshvrstsmai। उदधिरिव उदधिः, भवश्चासौ उदधिश्च भवोदधिः, उपमितिसमासः, 'उपमेयं व्याघाद्यै : ' (a.3,पा.1,सू.102) इति हैमवचनात् । भवोदधेः शोषणं यस्मात् स भवोदधिशोषणः, तस्मै । / इति काव्यार्थः । / 26 / / अर्थ - हे नाथ ! त्रण जगतना जीवोनी पीडाने हरनारा आपने नमस्कार हो! पृथ्वीतलना निर्मळ आभूषण एवा आपने नमस्कार हो ! त्रण जगतना परमेश्वर एवा आपने नमस्कार हो ! तथा हे जिनेश्वर ! संसार रूपी समुद्रनुं शोषण करनार एवा आपने नमस्कार ho ! * * * kA 43 vA Page #148 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / अथ जन्मभाजो गुणदोषसाहचर्यात् कथं परमपुरुषत्वं वृषभजिने भवतीत्याशङ्कां निरस्यन्नाह - को विस्मयोऽत्र यदि नाम गुणैरशेषै - स्त्वं संश्रितो निरवकाशतया muniish!| दोषैरुपात्तविविधाश्रयजातगर्वैः स्वप्नान्तरेऽपिन कदाचिदपीक्षितोऽसि ॥ 27 ॥ दण्डान्वयः- हे मुनीश । यदि नाम निरवकाशतया अशेषैः गुणैः त्वम् संश्रितः अत्र कः विस्मयः उपात्तविविधाश्रयजातगर्वैः दोषैः कदाचिद् अपि स्वप्नान्तरे अपि न इक्षितः असि। हे मुनीश! नभिति कोमलामन्त्रणे, यदि त्वं अशेषैः गुणैः संश्रितःआश्रितः इत्य्न्व्य्ः। 'संश्रितः' इति क्रिया0| कैः कर्तृभिः? 'गुणैः' vishuddhdhrmaiH| कः कर्मतापन्नः? 'त्वं' भ्ग्वान्। किंविशिष्टै : गुणैः? 'अशेषैः' समस्तैः स्वभावजैः ज्ञानादिभिः विभाव्जैरौद्र्यादिभिः। कया? 'निरवकाशतया' निःस्थानकभावेन, तव तुल्यस्य अन्यस्य अभावात्, स्थानं विना तादृशा गुणाः क्व तिष्ठन्तीति भाव्ः। हे मुनीश! दोषैः रागद्वेषमोहादिभिः स्वप्नान्तरेऽपि कदाचिदपि न ईक्षितः असि इत्य्न्व्य्ः। 'असि' इति क्रियाप्द्म्। कः कर्ता? 'त्व्म्'| किंविशिष्टः? 'ईक्स्सित्ः'| कैः कर्तृभिः? 'दोस्सैः'| kiM0 दोषैः? 'उपात्तविविधाश्रयजातगर्वैः' प्राप्त्नानास्थान्स्मुत्प्न्न्द्ः। कस्मिन्? स्वप्नान्तरेऽपि' स्वापाव्स्थायाम्पि। कथम्? 'कदाचिदपि' कस्मिन्नपि काले। दोषरूपाः पुरुषास्त्वां निद्रायामपि न apshynnityrthH। द्वौ अपिशब्दौ निर्णये स्त्ः। हे मुनीश ! अत्र वार्ताद्वयेऽपि विस्मयः कः स्यात् ? अपि तु न कोऽपि स्यादित्य्न्व्य्ः। 'स्यात्' इति क्रियाप्द्म्। कः कर्ता? 'विस्मयः' आश्चर्य, प्रागुक्तलक्षणे वीतरागे त्वयि वार्ताद्वयस्य प्रमाणसिद्धया (स्थित्या) प्रतीतेरिति भावः, ऋषभो भगवान् परमः पुमान् तमोनाशकत्वमृत्युंजयत्वादिगुणयुक्तत्वात् kA 44 | - Page #149 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / सम्प्रतिपन्नवदित्यनुमाने जन्यत्वोपाधेः परैर्दत्तस्य व्याप्तिविघटनाय पुनरनुमानान्तरमत्र सूचितम्-ऋषभो भगवान् परमः पुमान् सकलज्ञानादिगुणवत्त्वाद् निर्दोषत्वाद् वेति, जन्यत्वमुपाधिः संदिग्ध इति ज्ञेयं, तथा च ऋषभो न परमपुरुषः जन्यत्वादिति प्रत्यनुमानं तुच्छं, विपक्षे बाधकतर्काभावात्, वर्द्धमानो न सर्वज्ञः वक्तृत्वात् रथ्यापुरुषवदित्यनुमानप्रयोगवदित्यन्यत्र विस्त्र्ः॥ अथ समासा :- न विद्यते शेषं येषां ते अशेषाः तैः। अवकाशात् निर्गता निरवकाशाः, तेषां भावो निरवकाशता त्या। मुनीनां ईशो मुनीशः, तस्यामन्त्रणे हे मुनीश ! / विशिष्टा विधाः- प्रकारा येषां ते विविधाः, तेच ते आश्रयाश्च विविधाश्रयाः, उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः, तैर्जातो गर्वो येषां ते तथा तैः। स्वप्नस्य अन्तरं स्वप्नान्तरं त्स्मिन्। 'नामप्राकाश्यकुत्सयो : इत्य्नेकार्थ्ः। अत्र केचित् स्वप्नस्य भगवति सम्बन्धं विधाय स्वप्ने सत्यपारमैश्वर्यादिभिः अर्थं दूषयन्ति तदसत्, दोषाणामेव पुरुषधर्मारोपात्, अत एव गर्वोल्लासोऽपि संगच्छते, यद्वा छाद्मस्थ्योऽपि त्वं दोषैः- लोकविरुद्धभावैर्न स्पृष्टः, तर्हि सार्वस्यैतत्प्राप्तिः कुत इति व्याख्येय्म्। इति काव्यार्थ्ः॥27॥ अर्थ - हे मुनीश! बीजे क्यांय जग्या न मळवाथी तमाम गुणो वडे आप ज आश्रय कराया छो खरेखर! एमां शुं आश्चर्य छे? (केमके) प्राप्त थयेला जुदा जुदा स्थानोथी उत्पन्न थयेला गर्ववाळा दोषो वडे आप स्वप्नमां पण क्यारेय जोवाया ज नथी. अथ निश्चयनयेन स्तुत्वा व्यवहारनयेन स्तोतुं प्रातिहार्याण्याह - उच्चैरशोकतरुसंश्रितमुन्मयूख माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥ 28 ॥ kA 45 ] Page #150 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / दण्डान्वयः- उच्चैः अशोकतरुसंश्रितम् उन्मयूखम् अमलम् भवतः रुपम् स्पष्टोल्लसत्किरणम् अस्ततमोवितानम् पयोधरपार्श्ववर्ति रवेः बिम्बम् इव नितान्तम् आभाति। हे मुनीश ! भवतो रूपं उच्चैः आभाति इत्य्न्व्य्ः। 'आभाति' शोभते इति क्रिया.| किं कर्तृ? 'रूपं' shriiraakaarH। कस्य? 'भवतः' त्व्। कथम्? 'उच्चैः' atishyen। किंवि0? 'अशोकतरुसंश्रितं' अशोकनामके वृक्षे सामीप्येन aashritm। पुनः किंवि0? 'उन्मयूखं' प्र्ब्ल्किर्न्न्म्। पुनः किंवि.? 'अमलं' स्वेदादिर्हित्म्। कथम्? 'नितान्तं' निर्न्त्र्म्। अत्र उपमामाहैवोपमीयते 'रवेर्बिम्बमिव' इव-यथा वेर्बिम्बं आभाति। किंवि बिम्बम्? 'स्पष्टोल्लसत्किरणं' प्र्क्त्त्प्र्स्र्त्कान्ति। पुनः किंवि0? 'अस्ततमोवितानं' vidhvstaandhkaarpttlm| पुनः किंवि0? "पयोधरपार्श्ववर्ति' मेघ्स्मीप्स्थ्म्। अशोकस्य मेघेन भगवद्रूपस्य सूर्यबिम्बेनोपमा ज्ञ्येया॥ अथ समासा :- उदञ्चति उच्चैः 'न्युट्यां चकैस् (सिद्ध. उणा. 1003) इति साधु : / न विद्यते शोको यस्मिन् पार्श्वस्थिते इत्यशोकः, सापेक्षकत्वेऽपि गमकत्वात् समासः, अशोकश्चासौ तरुश्च अशोकतरुः, तस्मिन् संश्रितं ashoktrusNshritm| उत्-ऊर्ध्वं मूयखा यस्य तत् उन्म्यूख्म्। "उत् प्राधान्ये प्रकाशे च, प्राबल्यास्थाख्यशक्तिषु । विभागे बन्धने मोक्षे, भावे लाभोर्ध्वकर्मणोः ॥ 1 ॥ " - अनु. इत्य्नेकार्थ्ः। तथा रुपं तुं shlokshbdyo:| 'ऽपशावाकारे सौन्दर्ये, नाणके नाटकादिके" इत्य्नेकार्थ्ः। उल्लसन्तश्च ते किरणाश्च उल्लसत्किरणाः, स्पष्टा उल्लसत्किरणा यस्मिन् तत् त्था। तमसां वितानं तमोवितानं, अस्तं तमोवितानं येन तत् त्था। 'वितानं कदके यज्ञे, विस्तारे क्र्तुक्र्म्न्नि। तुच्छे मन्दे वृत्तिभेदे, सूत्यावसरयोरपि ॥ 1 ॥ ' - अनु. तथा 'बिम्बं तु प्रतिबिम्बे स्यात्, मण्डले बिम्बिकाफले' इत्य्नेकार्थ्ः। पयो धरतीति पयोधरः, तस्य पार्श्वे वर्तते इति पयोधरपार्श्ववर्ति । / इति काव्यार्थ्ः॥28॥ nA 46 | Page #151 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ - अर्थ - उंचा अशोकवृक्षना आश्रये रहेलुं अधिक किरणोवाळ (अने) निर्मळ एवुं आपणुं शरीर, स्पष्ट रीते देदीप्यमान किरणोवाळुं (तथा) अंधकारना समूहनो नाश करनारुं (तथा) वादळानी पासे रहेलुं सूर्यनुं बिंब जेम शोभे तेम अत्यंत शोभे छे. * * * अथ अशोकं व्यावर्ण्य सिंहासनं व्यावर्णयन्नाह - सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः क्न्काव्दात्म्। बिम्बं वियद्विलसदंशुलतावितानं तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ 29 ॥ दण्डान्वय:- मणिमयूखशिखाविचित्रे सिंहासने कनकावदातम् तव वपुः वियद्विलसदंशुलतावितानम् तुंगोदयादिशिरसि सहस्ररश्मेः बिम्बम् इव विभ्राज्ते। हे मुनीश ! सिंहासने तव वपुर्विभ्राजते इत्य्न्व्य्ः। 'विभ्राजते' शोभते इति क्रियाप्द्म्। किं कर्तृ? "वपुः' shriirm। कस्य? 'त्व्'| कस्मिन्? 'सिंहासने' सौव्र्न्न्पाद्पीत्थे। किंलक्षणे? 'मणिमयूखशिखाविचित्रे' रत्नकिरणा नाव्न्ने। किंवि वपुः? 'कनकावदातं' स्वर्णवत् पीत्म्। 'अवदातं तु विमले मनोज्ञे सितपीतयो :' इत्य्नेकार्थ्ः। इवोप्मीय्ते। किमिव? 'सहस्ररश्मेर्बिम्बं इव', इव-यथा सहस्ररश्मेः-सूर्यस्य बिम्बं-मण्डलं विभ्राज्ते। कस्मिन्? 'तुङ्गोदयाद्रिशिरसि' ucctrpuurvaaclshikhre| किंवि. बिम्बम्? -- वियद्विलसदंशुलतावितानं' aakaashprsrkirnnruupvllivistaarm||| ___अथ समासा :- सिंहोपलक्षितं आसनं सिंहासनं त्स्मिन्। मणीनां मयूखास्तेषां शिखास्ताभिर्विचित्रं मणिमयूखशिखाविचित्रं त्स्मिन्। कनकमिव कनकं तच्च तत् अवदातं च क्न्काव्दात्म्। 'उपमान सामान्यैः' इति हैम (a. 3, पा. 1, सू. 101) सूत्रात् स्मास्ः। विलसन्तश्च ते अंशवश्च विलसदंशवः, वियति विलसदंशवो वियद्विलसदंशवः, लता इव लताः, वियद्विलसदंशवश्च ता लताश्च वियद्विलसदंशुलता, उपमितसमासः, तासां ना 47 | Page #152 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / - वितानं यस्य त्त्। उदयत्यत्र इत्युदयः, स चासौ अद्रिः उदयाद्रिः, तुङ्गश्चासौ उदयाद्रिश्च तुङ्गोदयाद्रिः, तस्य shirstsmin। सहस्रं रश्मयो यस्य स shsrrshmistsy॥ इति काव्यार्थ्ः॥29॥ अर्थ - रत्ननी कान्तिना समूहथी चित्र-विचित्र एवा सिंहासन उपर सुर्वण जेवुं उज्जवळ आपनुं शरीर, आकाशने विषे देदीप्यमान किरणोरूप लता मंडपने फेलावनारुं (तथा) उंचा उदयाचलपर्वतना शिखर उपर रहेलुं सूर्यनुं बिंब जेम शोभे तेम शोभे छे. अथ चामरवर्णनमाह - कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ 30 ॥ दण्डान्वयः- कुन्दावदातचलचामरचारुशोभम् कलधौतकान्तम् तव वपुः उद्यच्छशांकशुचिनिर्झरवारिधारम् शातकौम्भम् सुरगिरेः उच्चैःतटम् इव विभ्राज्ते। हे मुनीश ! तव वपुर्विभ्राजते इत्य्न्व्य्ः। योजना प्राग्व्त्। किंरूपं वपुः? 'कुन्दावदातचलचामरचारुशोभं' kundpusspvdujjvlclaaclvaalvyjnairvishissttlkssmiidhrm| पुनः किंरूपम्? 'कलधौतकान्तं' स्व्र्न्न्व्न्म्नोह्र्म्। किमिव? "सुरगिरेः उच्चैस्तटमिव' मेरुपर्वतस्य उन्नतं shRnggmiv। किंरूपं तटम्? 'उद्यच्छशाङ्कशुचिनिर्झरवारिधारं' उदयं प्राप्नुवन् यः शशाङ्कः तद्वत् शुचयः-उज्ज्वला निर्झराणां वारिधारा-जलप्रवाहा यस्मिन् त्त्। पुनः किंरूपं तटम्? 'शातकौम्भं' सुव्र्न्न्म्य्म्। चामराणां निर्झरोपमा भगवद्वपुषो मेरुशृङ्गोपमा । / ____ अथ समासा :- कुन्दस्य पुष्पाणि कुन्दानि, 'लुब् बहुलं पुष्पमूले ' (सिद्ध. a. 6 पा. 2 सू. 57) इति तद्धितलूप्, कुन्दानीव कुन्दानि, तानि च अवदातानि कुन्दावदातानि, तानि च चलानि कुन्दावदातचलानि, तानि च ना 48 लाल Page #153 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ चामराणि कुन्दावदातचलचामराणि, तैश्चार्वी शोभा यस्य त्त्। कलधौतमिव कलधौतं, तच्च तत् कान्तं च क्ल्धौत्कान्त्म्। उद्यश्चासौ शशाङ्कश्च उद्यच्छशाङ्कस्तद्वत् शुचयः उद्यच्छशाङ्कशुचयः, निर्झराणां वारीणि निर्झरवारीणि, तेषां धाराः (निर्झर.), उद्यच्छशाङ्कशुचयो निर्झरवारिधारा यत्र तत् त्था। सुराणां गिरिः surgiristsy। शातकुम्भस्य विकारः शातकौम्भम् । / इति काव्यार्थः ॥30 ॥ अर्थ - मोगराना पुष्प जेवा उज्जवळ (अने) वींझाता बे चामरो वडे मनोहर शोभावाळुं सुवर्ण जेवुं सुंदर आपनुं शरीर, उदय पामता चन्द्र जेवा उज्जवळ झरणाना जळनी बे धारावाळुं सुवर्णमय मेरुगिरिनुं ऊंचु शिखर जेम शोभे तेम शोभे छे. अथ छत्रस्तवनमाह - छत्रत्रयं तव विभाति शशाङ्ककान्त मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ 31 ॥ दण्डान्वय:- शशाङ्ककान्तम् उच्चैः स्थितम् स्थगितभानुकरप्रतापम् मुक्ताफलप्रकरजालविवृद्धशोभम् त्रिजगतः परमेश्वरत्वम् प्रख्यापयत् तव छत्रत्रयं विभाति । हे मुनीश ! तव छत्रत्रयं विभाति-शोभते इत्य्न्व्य्ः। "विभाति' इति क्रियाप्द्म्। किं कर्तृ? 'छत्रत्रयम्' / किंरूपम्? 'उच्चैः' उपरि 'स्थित्म्। कस्य? 'त्व्'| किंविशिष्टं छत्रत्रयम्? 'शशाङ्ककान्तं' चन्द्रवन्मनोहरम् । पुनः किंरूपं छत्रत्रयम्? 'स्थगितभानुकरप्रतापं' आच्छादित्सूर्य्कान्तितेज्स्क्म्। पुनः किं.? 'मुक्ताफलप्रकरजालविवृद्धशोभं' मौक्तिकसमूहस्य जालं - संदर्भविशेषस्तेन अतिशयितशोभाधरम् । अत्र छत्राणां त्रिसङ्ख्यायामुत्प्रेक्षामाह - किं छत्रत्रयम्? 'त्रिजगतः परमेश्वरत्वं' उत्कृष्टनाथत्वं 'प्रख्यापयत्' सूचयत्कथयत्, त्रित्वादिति शेषः, भगवान् त्रयाणां जगतां स्वामी अतस्त्रीणि छत्राणि वर्तन्ते इति भाव्ः॥ nA 49 | - Page #154 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ ___अथ समासा :- छत्राणां त्रयं छ्त्र्त्र्य्म्। शशाङ्क इव शशाङ्कस्तच्च तत् कान्तं shshaangkkaantm| भानोः कराः भानुकराः, तेषां प्रतापो भानुकरप्रतापः, स्थगितो भानुकरप्रतापो येन तत् त्था। मुक्ता एव फलानि मुक्ताफलानि, तेषां प्रकरः-जालं तेन विवृद्धा शोभा यस्य तत् त्था। त्रयाणां जगतां समाहारस्त्रिजगत् त्स्य्। परमश्चासावीश्वरः (च) परमेश्वरः, तद्भावः परमेश्वरत्वम् । / इति काव्यार्थ्:॥31॥ अर्थ - चन्द्र जेवुं मनोहर, उंचे आपना मस्तक उपर रहेलुं, सूर्यना किरणोना प्रतापने ढांकनारुं, मोतीनी समूहनी रचनाथी वृद्धि पामेली शोभावाळुं (तथा) त्रण जगतना परमेश्वरपणाने प्रसिद्ध करतुं एवुं आपनुं छत्रत्रय शोभे छे. अथ चत्वारि प्रातिहार्याण्युक्त्वा अतिशयसम्पदं संक्षेपेणाह - उन्निद्रहेमनवपङ्कजपुञ्जकान्ति . पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ 32 ॥ दण्डान्वयः- हे जिनेन्द्र ! उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ तव पादौ यत्र पदानि धत्तः तत्र विबुधाः पद्यानि परिकल्पयन्ति । हे जिनेन्द्र ! - जिननायक ! तव पादौ-चरणौ यत्र स्थले पदानि धत्तः इति स्म्ब्न्ध्ः। 'धत्तः' इति क्रियाप्द्म्। कौ कर्तारौ? "पादौ'| कानि कर्मतापन्नानि? 'पदानि' भूमौ आकार्न्यास्रूपान्नि। ___ यत्तदोर्नित्याभिसम्बन्धात् तत्र स्थाने विबुधाः-देवाः पद्मानि-कमलानि परिकल्पयन्ति रचयन्ति - विकुर्व्न्ति। 'परिकल्पयन्ति' इति क्रियाप्द्म्। के कर्तारः? 'विबुधाः'| अव्स्र्ज्ञ्य्ताव्य्न्य्ज्क्मेत्त्। कानि कर्मतापन्नानि? 'प्द्मानि'| कुत्र? 'तत्र' यत्र तव पादौ पदानि ध्त्त्ः। कथंभूतौ पादौ? उन्निद्रहेमनवपङ्कजपुञ्ज ना 50 | Page #155 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् । / कान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ' एतदर्थः समासादेवेति, स चैवमुद्गता निद्रा येषां तानि उन्निद्राणि-विकस्वराणि, सुवर्णस्य नवानि-नूतनानि नव सङ्ख्याकानि वा यानि पङ्कजानि-कमलानि हेमनवपङ्कजानि, उन्निद्राणि च तानि हेमनवपङ्कजानि च उन्निद्रहेमनवपङ्कजानि, तेषां पुञ्जः-समूहस्तस्य प्रभा तया पर्युल्लसन्तो - वृद्धि गच्छन्तो ये नखानां मयूखाः - कराः उनिद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखाः, तेषां शिखा - अग्राणि ताभिः अभिरामौ - मनोहरौ उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ । मयूखशब्दः क्व्र्गीयोपान्त्य्ः। जिनेषु इन्द्रो जिनेन्द्रः, तत्सम्बोधने हे जिनेन्द्र ! / अत्र पूर्वार्द्ध समासभूयस्त्वाद् गौडीयरीतिः, परार्द्ध न तथेति वैदर्भी रीतिः, न च रीतिभ्रंशदोषः, वस्तुतः पूर्वार्द्धस्य भिन्नत्वादेव, अत एव सन्धिकार्यमपि न, पादस्य तु रीतिभेदे न दुस्स्त्त्मिति। अत्र देवकृतः अर्हत्पदस्थाने देवाः स्वर्णमयानि नव पद्मानि स्थापयन्तीत्यतिशयः सूचितः, तदुपलक्षणात् सर्वेऽपि चतुस्त्रिंशदतिशया ज्ञेयाः । / इति काव्यार्थः । / 32 / / अर्थ - हे जिनेन्द्र !विकस्वर सुवर्णना नवीन कमळोना समूहनी कान्तिवाळा, (तथा) चोतरफ प्रसरता नखना किरणोनी श्रेणिवडे मनोहर एवा आपना बे चरण ज्यां धारण कराय छे त्यां देवताओ kamaLone race che. अथोपसंजिहीर्षुराह - इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा _तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ 33 ॥ दण्डान्वयः- हे जिनेन्द्र ! इत्थम् धर्मोपदेशनविधौ यथा तव विभूतिः अभूत्, तथा परस्य न, प्रहतान्धकारा दिनकृतः प्रभा यादृक् तादृक् विकाशिनः अपि ग्रहगणस्य kutH। nA 51 | Page #156 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / हे जिनेन्द्र ! इत्थं - अनेन प्रकारेण यथा तव विभूतिर्भूदित्य्न्व्य्ः। 'अभूत्' इति क्रियाप्द्म्। का की? 'विभूतिः' स्मृद्धिः। कस्य? 'तव' कथम्? 'इत्थं' पूर्वोक्त्प्र्कारेन्न्। कस्मिन्? 'धर्मोपदेशनविधौ' व्याख्यान्क्रियायाम्। तथा-तेन प्रकारेण अपरस्य कस्यापि देवस्य न अभूत्, तेन बाह्ययोगमहिम्नाऽपि निश्चीयते यत् त्वमेव परमः पुमानिति, सिंहावलोकनन्यायेन प्रागुक्तं दृढीकृतम्, तेन "देवाग्म्न्भोयान्-चाम्रादिविभूत्य्ः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ ॥ " इति समन्तभद्रोदन्तमष्टसहस्रीसूत्रं प्रत्याहतं, प्रातिहार्यातिशयप्रमुखबाह्ययोगविभूतेर्भगवद्रूपादिसंसर्गेण वर्णनात् तथारूपा हि विभूतिर्न देवाधिदेवव्यभिचारिणी, मायाविलक्षैरपि भगवद्रूपस्य साम्यं कोट्यंशेनापि न कर्तुं शक्यमित्यास्तां विस्तरः, तथा च सुष्ठूक्तं (वीतरागस्तोत्रे प्र.4 श्लो.7) हेमसूरिपादैः- 'बाह्योऽपि योगमहिमा, नाप्तस्तीर्थकरैः प्रैऽरिति। अत्र दृष्टान्तमाह दिनकृतः- सूर्यस्य यादृक् प्रभा-कान्तिर्भवति तादृक्-तद्रूपा ग्रहगणस्य प्रभा कुतः कारणात् संभवति? नैव स्ण्भ्व्तीत्य्र्थ्ः। कथंभूतस्य ग्रहगणस्य? "विकाशिनोऽपि' prkaashvto'pi। कथंभूता दिनकृतः प्रभा? 'प्रहतान्धकारा' निरस्ततिमिरा । / अथ समासा :- जिनेन्द्र पदे प्राग्वत् । धर्मस्य उपदेशनं धर्मोपदेशनं, तस्य विधिः धर्मोपदेशनविधिस्तस्मिन् । तथा दिनं करोतीति दिनकृत् तस्य । प्रहतं अन्धकारं यया सा प्रहतान्धकारा निरस्ततिमिरा । ग्रहाणां-नक्षत्रादीनां गणो grhgnnstsy। विकाशोऽस्यास्तीति विकाशी, तस्य vikaashinH॥ इति काव्यार्थः ॥ 33 / / अर्थ - हे जिनेन्द्र आ प्रमाणे धर्मना उपदेशनी विधिमां जेवी आपनी अतिशय rU5 समृद्धि हती, तेवी बीजाने (हरिहरादिक देवने) न होती (कारण के) अंधकारने हणनारा सूर्यनी कान्ति जेवी छे तेवी कान्ति विकस्वर एवा पण डोना समूडनी यांची Doya ? (na. 4 choya.) kA 52 | Page #157 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / अथ भगवतः सर्वभयनाशकत्वं वर्णयन्नष्टमहाभयनाशकत्वमाह - श्च्योतन्मदाविलविलोलकपोलमूल म्त्त्भ्र्म्भ्र्म्र्नाद्विवृद्ध्कोप्म्। ऐरावताभमिभमुद्धतमापतन्तं दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ 34 ॥ दण्डान्वयः- श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध- कोपम् ऐरावताभम् उद्धतम् आपतन्तम् इभम् दृष्ट्वा भवदाश्रितानाम् भयं नो भवति । हे जिनेन्द्र ! भवदाश्रितानां लोकानां भयं नो भ्व्तीत्य्न्व्य्ः। 'भवति' इति क्रियाप्द्म्। किं कर्तृ ? 'भयं' भीतिः। केषाम्? 'भवदाश्रितानां' भवन्तं-त्वां आश्रिताः-स्वामित्वेन प्रपन्नास्तेषां भीतिरपि न, तर्हि कुतो दुःखमिति भाव्ः। किं कृत्वा? 'दृष्ट्वा' विलोक्य्। कं कर्मतापन्नम्? 'इभं' ह्स्तिन्म्। किंविशिष्टं इभम्? 'ऐरावताभं' इन्द्रगजसदृशम्, तथा उद्धतं' अविनीत्म्। किं कुर्वन्तम्? 'आपतन्तं' स्म्मुख्माग्च्छ्न्त्म्। पुनः किंभूतम्? 'श्च्योतन्मदाविलविलोलक पोलमूलमत्तभ्रमभ्रमरनादविवृद्धकोपं' अस्यार्थः समासादेव, स चैवम्-श्च्योतन्क्षरन् स चासौ मदो-दानं श्च्योतन्मदः, तेन आविला-व्याप्ताः श्च्योतन्मदाविलाः, कपोलयोः मूले कपोलमूले, विलोले च ते कपोलमूले च विलोलकपोलमूले, भ्रमन्तः-चलन्तश्च ते भ्रमरा-भ्रमभ्रमराः, विलोलकपोलमूलयोः मत्तभ्रमभ्रमरा विलोलकपोलमूलमत्तभ्रमद्भमराः, श्च्योतन्मदाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराः श्च्योतन्मदा., तेषां नादः-शब्दस्तेन विवृद्धः पुष्टः कोपो-मन्युर्यस्य स तथा त्म्। अनेनात्यन्तव्याकुलत्वेन दुर्वार्त्व्माः। ऐरावतस्य आभेव आभा यस्य स तथा तं, 'उष्ट्रमुखा0' (सिद्ध. a.3,पा.1,सू.23) इत्यादिना स्मास्ः। भवन्तं आश्रिताः भवदाश्रिताः तेस्साम्॥ इति काव्यार्थ्ः॥34॥ अर्थ:- झरता मद वडे व्याप्त अने चपळ तथा गंडस्थळने विषे मदोन्मत्तपणे भमता एवा भमराओना झंकार वडे वृद्धि पामेला कोप वाळा (तथा) ऐरावत हाथी जेवा मोटा, (तथा) उद्धत अने) सन्मुख आवता hAthIne joine आपना आश्रितजनोने भय थतो नथी. ना 53 Page #158 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / अथ सिंहभयमाह - भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त मुक्ताफ्ल्प्र्क्र्भूस्सित्भूमिभाग्ः। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते॥35॥ दण्डान्वय:- भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकर- भूषितभूमिभागः बद्धक्रमः हरिणाधिपः अपि क्रमगतम् ते क्रमयुगाचलसंश्रितम् न आक्राम्ति। हे जिनेन्द्र ! हरिणाधिपोऽपि ते-तव क्रमयुगाचलसंश्रितं पुरुषं न आक्रामतिन प्राभ्व्तीत्य्न्व्य्ः। 'आक्रामति' इति क्रियाप्द्म्। कः कर्ता? 'हरिणाधिपः' सिंहोऽपीति, उपलक्षणाद् व्याघ्रादिहिण्स्र्जीव्ः। कं कर्मतापन्नम्? ते-तव 'क्रमयुगाचलसंश्रितं' चरणद्वयरूपपर्वतमाश्रितं, पुरुषमिति shessH। किंभूतम्? 'क्रमगतं' सिंहस्य चरणाग्रे प्राप्त्म्। कथंभूतः हरिणाधिपः? 'बद्धक्रमः' shRngkhlitpaadH| पुनः किंविशिष्टो हरिणाधिपः? 'भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तः', (अस्य) अर्थः समासादेव, ( स चैवं) भिन्न-विदारितः स चासौ इभो-हस्ती भिन्नेभः, तस्य कुम्भौ भिन्नेभकुम्भौ, फलानीव फलानि, मुक्ताश्च तानि फलानि च मुक्ताफलानि, शोणितेन-रूधिरेण अक्तानि-खरण्टितानिशोणिताक्तानि, तानि च तानि मुक्ताफलानि च शोणिताक्तमुक्ताफलानि, उज्ज्वलानि-शुक्लानि च तानि शोणिताक्तमुक्ताफलानि च उज्ज्वलशोणिताक्तमुक्ताफलानि, भिन्नेभकुम्भेभ्यो गलन्ति च तानि उज्ज्वलशोणिताक्तमुक्ताफलानि च भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलानि, तेषां प्रकर:समूहस्तेन भूषितः-शोभावान् कृतः भूमे गो येन स्ः। बद्धाः क्रमा यस्य स ब्द्ध्क्र्म्ः। (क्रमे गतः) krmgtstm। हरिणानां अधिपः ह्रिन्नाधिप्ः। क्रमयोयुगं क्रमयुगं, अचल इव अचलः, क्रमयुगं स चासौ अचलश्च क्रमयुगाचलः, तं संश्रितः क्रमयुगाचलसंश्रितः तं तथा । / इति काव्यार्थ: / / 35 / / अर्थ - भेटेला हाथीना कुंभस्थळथी पडता, उज्जवळ अने रुधिरथी खरडायेला मोतीना समूह वडे पृथ्वीना भागने शोभावनार (तथा) फाळ भरवा nA 54 Page #159 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ माटे तैयार करेला पगवाळो एवो सिंह पण पोतानी एक ज) फाळमां आवे तेवा आपना चरणाचलाश्रित (सेवक) ने मारी शकतो नथी. अथ वह्निभयनाशमाह - कल्पान्तकालपवनोद्धतवह्निकल्पं दावानलं ज्व्लित्मुज्ज्व्ल्मुत्स्फुलिन्ग्ग्म्। विश्वं जिघत्सुमिव सम्मुखमापतन्तं त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ 36 ॥ दण्डान्वयः- कल्पान्तकालपवनोद्धतवह्निकल्पम् ज्वलितम् उज्ज्वलम् उत्स्फुलिङ्गम् विश्वम् जिघत्सुम् इव सन्मुखम् आपतन्तम् अशेषम् दावानलम् त्वन्नामकीर्तनजलम् शमयति । हे जिनेन्द्र ! त्वन्नामकीर्तनजलं दावानलं shmytiitynvyH। शमयति' विध्यापयति इति क्रियाप्द्म्। किं कर्तृ? 'त्वन्नामकीर्तनजलं' भवदभिधानस्य यत् कीर्तनंस्तवनं तल्लक्षणं jlN-paaniiym। कं कर्मतापन्नम्? 'दावान्ल्म्'| 'दवो दावो वनवह्निः (अभि. का. 4, श्लो. 167) इति हेमसूरयः, वनपदसन्निधानादुत्कदत्यं ध्वन्यते, तदेव स्पष्टयति-कीदृशं दावानलं? 'कल्पान्तकालपवनोद्धतवह्निकल्पं' कल्पान्तकालस्य यः पवनो-वायुस्तेन उद्धतो-दुर्वारो यः वह्निः-अग्निस्तस्य कल्पः-आचारो यस्य, तत्तुल्यमित्यर्थः, नात्र ईषन्न्यूनार्थे कल्पप्रत्ययः, तथा सती उत्क्त्त्ताभ्न्ग्गात्। पुनः कीदृशं दावानलम्? 'ज्वलितं' प्रदीप्यमानंप्रवर्द्धमानावस्थं, न प्रशाम्यन्तमिति भाव्ः। पुनः कीदृशम्? 'उज्ज्वलं' विकासित्ण्-प्र्स्र्माप्त्म्। 'उज्ज्वलस्तु विकाशिनि, शृङ्गारे विशदे दीप्ते' इत्यनेकार्थः (श्लो. 1226-1227), 'उज्ज्वलं रक्तम्' इति kaushlyaam। पुनः किंविशिष्टरूपम्? 'उत्स्फुलिङ्गं' वह्निकणैः prblm। ivotpreksste| पुनः कीदृशम्? विश्वं जिघत्सुमिव' ज्ग्द्भ्क्स्सितुमुत्सुक्मिव्। किं कुर्वन्तम्? सम्मुखं यथा (स्यात्) तथा आपतन्तं-Agacchantam, atra yadyapi Apatantamityanena sammukhatva kA 55 Page #160 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ मुक्तार्थं तथापि सम्मुखपदसन्निधानात् आपतन्तं-शीघ्रमागच्छन्तमित्येवं व्याख्येयम्, अन्यथा पौन्रुक्त्त्वात्। पुनः कीदृशम्? 'अशेष' सर्वम् । / ____ अथ समासा :- कल्पश्चासौ अन्तश्च कल्पान्तः, स चासौ कालश्च कल्पान्तकालः, तस्य पवनेन उद्धतः स चासौ वह्निश्च तस्य कल्प-आचारो यस्य स तथा त्म्। दावश्चासौ अनलश्च दावानलस्तम् (त्त्)| उर्ध्वं स्फुलिङ्गा yasya sa tm। jighatsumityatra attumicchati-jighatsati iti jightsustm| अद्धातो: 'घसॢसनातनीघञ्चलि' (a. 4, पा. 4, सू. 17) इति सिद्धहैमसूत्रात् घस् आदेशो, 'घसृ अदने' धातुर्वा। तव नाम त्वन्नाम, त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं, तच्च तज्जलमिव त्व्न्नाम्कीर्त्न्ज्ल्म्। शमयतीत्यत्र 'शमोऽदर्शने' (a. 4, पा. 2, सू. 28) हैमसूत्रात् ह्रस्वः । न विद्यते शेषं यस्य स अशेषस्तम् । / इति काव्यार्थ्ः॥ 36 / / अर्थ - प्रलयकाळना वायुवडे उद्धत थयेला, अनिजेवा जाज्वल्यमान ऊंची वाळावाळा, उडता तणखावाळा, आखा जगतने जाणे गळी जवानी ईच्छावाळा, सन्मुख आवता एवा, (तथा वजाग्नि - वीजळी वगेरे) समस्त प्रकारना दावानळने आपना नामरूपी कीर्तन जळ शमावे छे. * * * अथ सर्पभयनाशमाह - रक्तक्षणं समदकोकिलकण्ठनीलं क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ 37 ॥ दण्डान्वयः- यस्य पुंसः हृदि त्वन्नामनागदमनी रक्तक्षणम् समदकोकिलकण्ठनीलम् क्रोधोद्धतम् उत्फणम् आपतन्तम् फणिनम् निरस्तशङ्कः क्रमयुगेन आक्राम्ति। हे मुनिनाथ ! जिनेन्द्र ! यस्य पुंसः हृदि त्वन्नामनागदमनी भ्व्तीत्य्न्व्य्ः। 'भवति' इति क्रियाप्द्म्। का कर्ची? 'त्व्नाम्नाग्द्म्नी'| भवतो यदभि (धानं mA 56 | - Page #161 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ तदेव नागदमनी-सर्पदमनकारिणी यस्य जनस्य हृदि हृदये वर्तते स) फणिनं क्रमयुगेन आक्राम्ति-प्राभ्व्तीत्य्न्व्य्ः। 'आक्रामति' इति क्रियाप्द्म्। कः कर्ता? 'सः' पुरुस्स्ः। कं कर्मतापन्नम्? 'फणिनं' स्र्प्म्। फणिनमित्युक्त्या अतिभीषणता सूचिता। तामेवाह - 'रक्तेक्षणं' आर्क्त्लोच्न्म्। पुनः किंविशिष्टम्? 'समदकोकिलकण्ठनीलं' मदेन-स्मयेन युक्तो यः कोकिलः-पिकस्तस्य क्न्न्त्थ्व्न्नील्ण्-shyaamm। पुनः किंविशिष्टम्? 'क्रोधोद्धतं' कोप्दुर्ध्र्म्। पुनः किं.? 'उत्फणं' उत्-ऊर्ध्वं फ्न्नाधारिन्न्म्। किं कुर्वन्तम्? 'आपतन्तं' shiighrmaagcchntm| केन आक्रामति? 'क्रमयुगेन' पदयुगलेन । भयं विना पद्भ्यां संघट्टते इत्य्र्थ्ः। कीदृशः स पुरुषः? 'निरस्तशङ्कः' सर्वथा भ्य्व्र्जित्ः||| अथ समासा :- रक्ते ईक्षणे यस्य स त्म्। मदेन सह वर्तते यः स समदः, स चासौ कोकिलश्च समदकोकिलः, तस्य कण्ठस्तद्वन्नीलः समदकोकिलकण्ठनीलः त्म्। क्रोधेन उद्धतः क्रोधोद्धतः त्म्। फणा अस्यास्तीति फणी त्म्। उत्-ऊर्ध्वं फणा यस्य स उत्फणः त्म्। क्रमयोर्युगं क्रमयुगं तेन्। निरस्ता शङ्का यस्य स निरस्तशङ्कः । तव नाम त्वन्नाम, नागा दम्यन्ते यया सा नागदमनी, त्वन्नामैव नागदमनी त्व्न्नाम्नाग्द्म्नी॥ इति काव्यार्थः । / 37 / / अर्थ - जे पुरुषना हृदयने विषे आपना नामरूपी नागदमनी रहेली छे ते पुरुष, रक्त नेत्रवाळा मदोन्मत्त कोयलना कंठ जेवा श्यामवर्णवाळा क्रोधथी उद्धत थयेला ऊंची फणावाळा (अने) सन्मुख आवता एवा सर्पने शंकारहित थयेलो पोताना बन्ने पग वडे आक्रमण करे (स्पर्शे) छे. अथात्यन्तघोरत्त्वेन यदभयना कालावोगाट - भयनाशं काव्यद्वयेनाह - वल्गत्तुरङ्गगजगर्जितभीमनाद माजौ बलं बलवतामपि भ्प्तीनाम्। उद्यद्दिवाकरमयूखशिखापविद्धं त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ 38 ॥ का 57 Page #162 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ दण्डान्वय :- आजौ वल्गत्तुरङ्गगजगर्जितभीमनादम् बलवताम् अपि भूपतीनाम् बलम् त्वत्कीर्तनात् उद्यद्दिवाकरमयूखशिखापविद्धम् तम इव आशु भिदाम् उपैति । हे जिनेन्द्र ! आजौ-सङ्ग्रामे त्वत्कीर्तनात् भूपतीनां बलं आशु-शीघ्रं भिदां उपैतीत्य्न्व्य्ः। 'उपैति' प्राप्नोति इति क्रियाप्द्म्। किं कर्तृ? 'बलं' सैन्य्म्। कां कर्मतापन्नाम्? "भिदां' vinaashm। (कथम्?) 'आशु' shiighrm। बलं केषाम्? 'भूपतीनां' राज्ञ्याम्। कस्मात्? 'त्वत्कीर्तनात्' तव स्त्व्नात्। कस्मिन्? 'आजौ' स्न्ग्ग्रामे। कथंभूतानां भूपतीनाम्? 'बलवतां' ओज्स्विनाम्। कीदृशं बलम्? 'वल्गत्तुरङ्गगजगर्जितभीमनादं' वल्गन्तो-मिलन्तो ये तुरङ्ग-अश्वा गजाहस्तिनस्तेषां गर्जितानि तैईमो-रौद्रो नादः-शब्दो यत्र त्त्। इवोप्मीय्ते। किमिव? तम इव्। यथा तमः- अन्धकारं भिदां उपैति। किं विशिष्टं तमः? 'उद्यद्दिवाकरमयूखशिखापविद्धं' उद्यन्-उदयं प्राप्नुवन् यः दिवाकरः-सूर्यस्तस्य मयूखा :-किरणाः तेषां शिखा-अग्राणि ताभिर्प्विद्ध्ण्-प्राह्त्म्॥ अथ समासा :- तुरङ्गाश्च गजाश्च तुरङ्गगजं, सेनाङ्गत्वादेकवद्भावः, वल्गच्च तत् तुरङ्गगजं च वल्गत्तुरङ्गगजं, तस्य गर्जितानि वल्गत्तुरङ्गगजगर्जितानि, तैः भीमो नादो यत्र त्त्। बलं येषां te blvntstessaam| भुवः पतयो भूप्त्य्स्तेस्साम्। उद्यंश्चासौ दिवाकरश्च उद्यद्दिवाकरः, तस्य मयूखा उद्यद्दिवाकरमयूखाः, तेषां शिखास्ताभिः अपविद्धं udyddivaakrmyuukhshikhaapviddhm| तव कीर्तनं त्वत्कीर्तनं तस्मात् । / इति काव्यार्थः । / 38 ॥ अर्थ :- युद्धने विषे घोरता घोमोवाणु, थीमोना 25 (तथा) योद्धाओना भयंकर नादवाळुं, बळवान एवा पण राजाओनुं सैन्य, आपनुं नाम ग्रहण करवाथी ज उदय पामता सूर्यना किरणोना अग्रभाग वडे वींधायेला अंधकारनी जेम शीध्र पणे नाश पामे छे. किञ्च - कुन्ताग्रभिन्नगजशोणितवारिवाह वेगाव्तार्त्र्न्नातुर्योध्भीमे। युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो labhante ॥ 39 // kA 58 | Page #163 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / दण्डान्वय :- कुन्ताग्रभिन्नगजशोणितवारिवाह-वेगावतारतरणातुरयोधभीमे युद्धे विजितदुर्जयजेयपक्षाः त्वत्पादपङ्कजवनायिणः जयम् ल्भ्न्ते। हे जिनेन्द्र! पुरुषा युद्धे जयं लभन्ते इत्य्न्व्य्ः। 'लभन्ते' इति क्रियाप्द्म्। के कर्तारः? 'पुरुषाः' इत्य्ध्याहार्ः। कं कर्मतापनं? "जयं' स्र्व्तोऽभ्युद्य्म्। कीदृशाः पुरुषाः? 'त्वत्पादपङ्कजवनाश्रयिण H' तव crnnsvruupkmlvnaashr-य्भाज्ः। कमलवनाश्रयात् अत्यन्तसौकुमार्यख्यापनेन लीलयैव jypraaptiritytishyaalngkaarH| पुनः कीदृशाः पुरुषाः? 'विजितदुर्जयजेयपक्षाः' प्राभूत्दुर्द्ध्र्वैरिस्मूहाः। कस्मिन्? 'युद्ध्'| कीदृशे? 'kuntaagrbhinngjshonnitvaarivaahvegaavtaartrnnaaturyodhbhiime'| अस्यार्थः समासादेव, स चैवम्-कुन्ता-भल्लास्तेषां अग्राणि तैर्भिन्ना - विदारिता ये गजास्तेषां शोणितानि-रुधिराणि तान्येव वारीणिजलानि तेषां वाहाः - प्रवाहास्तेषु वेगेन अवतार-उत्तरणं तस्मात् तरणं-प्लवनं तैरातुरा-व्याकुला ये योधाः-सुभटास्तैर्भीमं तस्मिन्, तथा जेतुं योग्या जेयास्तेषां पक्षा जेयपक्षाः, दुर् - दुःखेन जीयन्ते इति दुर्जयास्ते च ते जेयपक्षाश्च दुर्जयजेयपक्षाः, विजिता दुर्जयजेयपक्षा यैस्ते विजित्दुर्ज्य्जेय्प्क्स्साः। अत्र 'क्षय्यजय्यौ' (a. 4, पा. 3, सू. 90) इति हैमसूत्रात् जय्य इति स्यादेवं न चिन्त्यं , जेतुं शक्यो जय्यः शत्रुरिति शक्यार्थविषयत्वात् तस्य, अत्र तु जेतुं अशक्यानामपि पक्षाणां विजयस्य वाच्यत्वात् अत एव दुर्जय इति विशेषणं युक्तमिति न तथा । / ____ अथ समासा :- तव पादौ त्वत्पादौ, पङ्काज्जायन्त इति पङ्कजानि, तेषां वनं-पङ्कजवनं, त्वत्पादावेव पङ्कजवनं त्वत्पादपङ्कजवनं, तत् आश्रयन्ते इत्येवंशीलाः tvtpaadpngkjvnaashryinnH|| इति काव्यार्थ्ः॥ 39 / / अर्थ - भालाना अग्रभागवडे भेदायेला हाथीना रूधिररूपी जळप्रवाहमां शीध्रपणे प्रवेश करीने तरवामां आतुर थयेला योद्धाओथी भयंकर एवा युद्धने विषे लडाइमां न जीती शकाय तेवा शत्रुओने जीती लैने पण आपना चरणकमळना वननो आश्रय करनारा मनुष्यो जीत ja meLave che. nd * kA 59 | Page #164 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / समुद्रभयनाशमाह - अम्भोनिधौ क्स्सुभित्भीस्स्न्न्न्क्र्च्क्र्पात्थीन्पीत्थ्भ्य्दोल्ब्न्न्वाद्द्वाग्नौ। रङ्गत्तरङ्गशिखरस्थितयानपात्रास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ 40 ॥ दण्डान्वय :- क्षुभितभीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नौ अम्भोनिधौ रङ्गत्तरङ्गशिखरस्थितयानपात्राः भवतः स्मरणात् त्रासम् विहाय व्रजन्ति । हे जिनेन्द्र ! जना भवतः स्मरणात् व्रजन्ति-यान्ति इत्य्न्व्य्ः। 'यान्ति' इति क्रियाप्द्म्। के कर्तारः? 'जनाः' / किं कर्मतापन्नम्? 'स्वस्थानम्' इति shessH। कस्मात्? 'भवतः स्मरणात्' मनसि चिन्त्नात्। किं कृत्वा? 'त्रासं विहाय' (आकस्मिकं भयं) प्रित्य्ज्य्। कीदृशा जनाः? अम्भोनिधौ-समुद्रे रङ्गन्तःसर्वतश्चलन्तो ये तरङ्गाः-कल्लोलास्तेषां शिखराणि-अग्राणि तेषु स्थितानि यानपात्राणि-प्रवहणानि येषां ते। कीदृशे अम्भोनिधौ? 'क्स्सुभित्भीस्स्न्न्न्क्र्च्क्र्पात्थीन्पीत्थ्भ्य्दोल्ब्न्न्वाद्द्वाग्नौ'| अर्थस्तु समासादेव, स चैवम्-नक्राणां-जलचराणां चक्राणि-समूहा नक्रचक्राणि, पाठीनाश्च पीठाश्च मत्स्यभेदौ पाठीनपीठाः, भयं दत्ते इति भयदः, स चासौ उल्बण:-प्रकटश्च भयदोल्बणः विशेषणसमासः, भयदोल्बणश्चासौ वाडवाग्निः-वडवानलश्च भयदोल्बणवाडवाग्निः, भीषणानि-रौद्राणि च तानि नक्रचक्राणि च भीषणनक्रचक्राणि, भीषणनक्रचक्राणि च पाठीनपीठाश्च भयदोल्बणवाडवाग्निश्च भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयः, क्षुभिता:-क्षोभं गता भीषणनक्रचक्रपाठीनपीठभयदोल्बणवाडवाग्नयो यत्र स तथा तस्मिन् । अम्भसां निधिर्म्भोनिधिस्त्स्मिन्। रङ्गेत्यादिसमासः प्रागुक्तः एव । / इति काव्यार्थ्ः॥40॥ अर्थ - भयंकर मगरमच्छोना टोळावाळा, पाठीन-पीठ नामना माछला वाळा अने भयंकर आकरा वडवानल अग्निवाळा तथा खळभळेला एवा समुद्रमां उछळता कल्लोलना शिखरे चढी जतां वहाणवाळा लोको आपना स्मरणथी (759 प्रसन1) त्रास विना यात्या ya che. nA 60 Page #165 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ अथ रोगभयभेदमाह - उद्भूतभीषणजलोदरभारभुग्नाः शोच्यां dshaamupgtaashcyutjiivitaashaaH| त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा मा भवन्ति म्क्र्ध्व्ज्तुल्य्रूपाः॥41॥ दण्डान्वय :- उद्भूतभीषणजलोदरभारभुग्नाः शोच्याम् दशाम् उपगताः च्युतजीविताशाः माः त्वत्पादपङ्कजरजोमृतदिग्धदेहाः मकरध्वजतुल्यरुपाः भ्व्न्ति। हे जिनेन्द्र ! मा मकरध्वजतुल्यरूपा भवन्ति इत्य्न्व्य्ः। 'भवन्ति' इति क्रियाप्द्म्। के कर्तारः? 'माः' म्नुस्स्याः। किंविशिष्टाः? 'मकरध्वजतुल्यरूपाः' kndrpsdRshaakaaraaH| पुनः किंविशिष्टाः? 'उद्भूतभीषणजलोदरभारभुग्नाः' उद्भूतः-प्रादुर्भूतो भीषणो-रौद्रो यो जलोदरो-रोगविशेषः तस्य भारेणसंघट्टेन भुग्नाः-व्क्राः। पुनः किं.? "शोच्यां' शोकयोग्यां 'दशां' अवस्था 'उपगताः' प्राप्ताः। पुनः किं.? 'च्युत0' च्युता-गलिता जीवितस्य-आयुष आशा-अभिलाषो येषां ते त्थारूपाः। पुनः किंविशिष्टरूपाः? 'त्वत्पादपङ्कजरजोऽमृतदिग्धदेहाः' तव च्र्न्न्क्म्ल्रेन्नुलिप्त्गात्राः॥ अथ समासा :- भीषणं च जलोदरं च भीषणजलोदरं, जलभृतं उदरं जलोदरं, उद्भूतं चासौ भीषणजलोदरं च उद्भूतभीषणजलोदरं, तस्य भारेण भुग्ना उद्भूत्भीस्स्न्न्ज्लोद्र्भार्भुग्नाः। शोचितुं योग्या शोच्या ताम्। च्युता जीवितस्य आशा येषां ते त्था। तव पादौ त्वत्पादौ, त्वत्पादावेव पङ्कजे त्वत्पादपङ्कजे, तयो रजः त्वत्पादपङ्कजरजः, तदेव अमृतं त्वत्पादपङ्कजरजोऽमृतं, तेन दिग्धो देहो येषां ते त्था। मकरो ध्वजे यस्य स मकरध्वजः, मकरध्वजेन तुल्यं रूपं येषां ते तथा । / इति काव्यार्थः । / 41 / / अर्थ - प्रगटेला भयंकर जलोदर रोगना भारथी वळी गयेला दया उपजे. एवी दशाने पामेला, (अने) जीववानी आशा वगरना लोको आपना चरण कमळनी धूळरूपी अमृतथी लेपायेला शरीरवाळा थाय छे त्यारे) कामदेव जेवा रूपाळा थाय che. nA 61 Page #166 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ अथ बन्धभयनाशमाह - आपादकण्ठमुरुश्रृङ्खलवेष्टिताङ्गा गाढं बृह्न्निग्द्द्कोत्तिनिघृस्स्त्त्ज्ञ्ग्गाः। त्वन्नाममन्त्रमनिशं ममुजाः स्मरन्तः सद्यः स्वयं विगतबन्धभया भवन्ति ॥ 42 ॥ दण्डान्वय :- आपादकण्ठम् उरुशृङ्खलवेष्टिताङ्गाः गाढम् बृहन्निगडकोटिनिघृष्टजवाः मनुजाः अनिशम् त्वन्नाममन्त्रम् स्मरन्तः सद्यः स्वयम् विगतबन्धभयाः भ्व्न्ति। हे जिनेन्द्र ! मनुजा विगतबन्धभया भवन्ति इति क्रियास्न्न्त्त्न्ग्क्ः। 'भवन्ति' इति क्रियाप्द्म्। के कर्तारः? 'मनुजाः' मान्वाः। कीदृशाः? 'विगतबन्धभयाः' रोधादिक्स्स्त्त्भीतिव्र्जिताः। कथम्? 'सद्यः' shiighrm। केन? 'स्वयं' आत्मना, न तु प्र्प्र्योगेन्न्। किं कुर्वन्तः? अनिशं-सदा त्वन्नाममन्त्रं smrntHdhyaayntH| पुनः कीदृशाः? 'आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गाः' आपादकण्ठं चरणगलप्रदेशं यावत् उरू:-महान् यः शृङ्खलो-लोहरज्जुस्तेन niyntritshriiraaH| पुनः कीदृशाः? 'गाढं बृहन्निगडकोटिनिघृष्टजङ्घाः' गाढं-अत्यन्तं बृहत्-गुरुर्यो निगडो - लोकप्रसिद्धः पादपाशस्तस्य कोटिः- अगं तेन sNghttttitjngghaadeshaaH| अथ समासा :- पादौ च कण्ठश्च पादकण्ठं, प्राण्यङ्गत्वादेकवद्भावः, पादकण्ठं मर्यादीकृत्य इति आपादकण्ठं, विभक्त्यर्थे अव्य्यीभाव्ः। उरुश्चासौ शृङ्खलश्च उरुशृङ्खलः, तेन वेष्टितं अङ्गं येषां ते तथा, बृहच्चासौ निगडश्च बृहन्निगडः, तस्य कोटिः, तया निघृष्टे जो येषां ते त्था। तव नाम त्वन्नाम, मन्त्र इव मन्त्रः, त्वन्नाम चासौ मन्त्रश्च त्व्न्नाम्म्न्त्र्स्त्म्। बन्धस्य भयं बन्धभयं, विगतं बन्धभयं येषां ते त्था। आपादकण्ठमित्यत्राव्ययीभावेऽपि 'आडावधौ' (सिद्ध. a. 2, पा. 2, सू. 70) इति पञ्चमी, तस्याश्च न अमादेश इति तेन क्रियाविशेषणत्वाद् द्वितीया। इति काव्यार्थ्ः॥42॥ अर्थ - पगथी आरंभीने कंठ सुधी मोटी सांकळोथी वींटायेला शरीरवाळा (तथा) अत्यंत मोटी बेडीना अग्रभाग वडे घसाती जंघावाळा मनुष्यो nirantara nA 62 mA Page #167 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ आपना नामरूप मत्रनुं स्मरण करतां एवा तत्काळ पोतानी मेळे ज बन्धनना भयथी रहित थाय छे. (बन्धनो तूटी जाय छे.) * * * अथ युगपदष्टभयनाशेन स्तुवन्नाह - __ मत्तद्विपेन्द्र-मृगराज-दवानला-हि स्न्ग्ग्राम्-वारिधि-म्होद्र्-ब्न्ध्नोत्थ्म्। तस्याशु नाशमुपयाति भयं भियेव यस्तावकं स्तवमिमं म्तिमान्धीते॥43॥ दण्डान्वय:- यः मतिमान् तावकम् इमम् स्तवम् अधीते तस्य मत्तद्वीपेन्द्रमृगराजदवानल-अहिसङ्ग्रामवारिधिमहोदरबन्धनोत्यम् भयम् भीया इव आशु नाशम् उप्याति॥ हे जिनेन्द्र ! यः मतिमान् इमं प्रत्यक्षं तावकं स्तवं अधीते-पठति इत्य्न्व्य्ः। 'अधीते' इति क्रियाप्द्म्। कः कर्ता? 'यः' मतिरस्यास्तीति "म्तिमान्। कं कर्मतापन्नम् ? 'इमं स्तवं' स्तोत्र्म्। ___यत्तदोर्नित्याभिसम्बन्धात् तस्य पुरुषस्य आशु-शीघ्रं भयं नाशं उप्यातिप्राप्नोति। 'उपयाति' इति क्रियाप्द्म्। किं कर्तृ? 'भ्य्म्'| किं कर्मतापन्नम्? 'naashm'| इवोत्प्रेक्ष्यते (क्स्स्न्ने?)| 'भिया इव' भीत्या इव्। भयस्यापि भीतिर्जायते तेन अष्टधा भयं तस्य न स्यादिति भाव्ः। कीदृशं भयम्? 'मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनोत्थं' मत्तो-मदवान् द्विपेन्द्रो-हस्ती मृगराजः-सिंहः दावानलो-दावाग्निः अहिः-सर्पः सङ्ग्रामो-रणः वारिधिःसमुद्रः महोदरं-जलोदररोगः बन्धनं रोधः, तेभ्यो जातम् । / अथ समासा :- द्विपानां इन्द्रो-द्विपेन्द्रः, मत्तश्चासौ द्विपेन्द्रश्च मत्तद्विपेन्द्रः, मृगाणां राजा मृगराजः, महच्च तत् उदरं च महोदरं, बाहुलकात् समासः, मत्तद्विपेन्द्रश्च मृगराजश्च दवानलश्च अहिश्च सट्टामश्च वारिधिश्च महोदरं च बन्धनं च मत्तद्विपेन्द्रमृगराजदवानलाहिसङ्ग्रामवारिधिमहोदरबन्धनानि, तेभ्य उत्तिष्ठते इति मत्त0, एतदुपलक्षणात् सर्वमपि भयं याति॥ इति काव्यार्थ्ः॥43 / / का 63 | Page #168 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / अर्थ - जे बुद्धिशाळी आपनुं आ स्तवन भणे छे तेना मदोन्मत्त हाथी-सिंहवान्-s-yuddh-smudr-442 (mane) बंधन (भा ॥ 6) थी उत्पन्न थयेवो भय जाणे पोतेज भय पाम्यो होय तेम एकदम नाश पामे छे. अथ कविः स्वनामसूचापूर्वं स्तोत्रमाहात्म्यसर्वस्वमाह - स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धां भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य इह कण्ठगतामजस्रं तं 'mAnatuGga'mavazA समुपैति लक्ष्मीः ॥ 44 ॥ दण्डान्वय:- जिनेन्द्र ! भक्त्या मया गुणैः निबद्धाम् रुचिरवर्णविचित्रपुष्पाम् तव स्तोत्रस्रजम् इह यः जनः अजस्त्रम् कण्ठगताम् धत्ते तम् मानतुङ्गम् अवशा लक्ष्मीः स्मुपैति॥ हे जिनेन्द्र ! तं पुरुषं अवशा-शीघ्रं लक्ष्मीः स्मुपैति। सं-सम्यक्प्रकारेण उपैति-व्याप्पोतीत्य्र्थ्ः। 'समुपैति' इति क्रियाप्द्म्। का कर्जी ? 'लक्ष्मीः ' / कं कर्मतापन्नम्? 'तं पुरुस्स्म्'| कथम्? 'अवशा' शीघ्रार्थे अव्ययम्, यद्वा कीदृशी लक्ष्मीः ? 'avshaa'vyaahRtcittaa| कीदृशं तम्? "मानतुङ्ग' मानेन-ज्ञानेन बहुमानेन वा तुङ्ग-प्रौढम् । तच्छब्दो य्च्छ्ब्द्म्पेक्स्स्ते। तं कम्? यः पुरुष इह लोके तव स्तोत्रस्रजं अजस्रं कण्ठगतां ध्त्ते-बिभ्र्ति। 'धत्ते' इति क्रियाप्द्म्। कः कर्ता? 'यः पुरुस्स्ः'| कां कर्मतापन्नाम्? 'स्तोत्रस्रजं' स्तवनलक्षणां मालाम्। कीदृशीम्? 'कण्ठे गतां' प्राप्ताम्। कथम् ? 'अजस्रं' निरन्तरम् । कस्य ? 'तव' अर्थादेतां प्र्स्तुताम्। कीदृशीम्? 'गुणैः' ज्ञानौदार्यादिभिर्भक्त्या मया-कविना निबद्धाम्, अन्याऽपि या स्रक् भवति सा गुणैः- दवरकैर्बद्धा भवति, तां कण्ठे दधानः पुमान् लक्ष्म्या - कमलया शोभया वा आश्रीयते । पुनः किं. स्तोत्रस्रजम्? 'रुचिरवर्णविचित्रपुष्पां' रुचिरा-मनोहरा ये वर्णा-अक्षराणि त एव विचित्राणि नानाप्रकाराणि पुष्पाणि-कुसुमानि यस्यां सा इति व्याख्येयम् । / Page #169 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / अथ समासा :- स्तोत्रमेव स्रक् स्तोत्रस्रक् ताम् । रुचिराश्च ते वर्णाश्च रुचिरवर्णाः, त एव विचित्राणि पुष्पाणि यस्यां सा ताम् । कण्ठे गतां कण्ठगता ताम् । मानेन तुङ्गो मानतुङ्गस्तम् । अत्र काव्ये मानतुङ्ग इति क्विनाम्ख्यातिः। तथा लक्ष्मीरितिपदं मङ्गलार्थमुपन्यस्तं चक्रेश्वरीबीजं च प्रतिपदं संदर्भितम्, अन्यच्चात्र स्तोत्रे काव्येष्वव्ययबाहुल्यं शास्त्राध्येतृणामव्ययप्रतिफ्त्यर्थमिति जयति युगादिप्रभुः । / सूरिः श्री विजयप्रभप्रभुमुखादेशाच्छिशूनां हितोद्देशाद् वृत्तिमिमां व्यधत्त विधिना श्रीमेघनामा कविः । शिष्यः श्रीसुधियां कृपादिविजयाख्यानाममुष्यां पुनर्यद् दृब्धं तदिह प्रसादसदनैः शोध्यं विशुद्धाशयैः ||||-shaarduul. // इति श्री भक्तामरस्तवराजवृत्तिः सम्पूर्णा ॥ श्रीरस्तु ॥ सकलभट्टारकशिरोमणिभट्टारक श्री श्री श्री श्री श्री 108 श्रीविजयप्रभसूरीश्वर-चरण-कमलसेवकमहोपाध्यायश्रीमेघविजयगणिभिर्विरचितेति shreyH। श्लोकसङ्ख्या ग्रन्थाग्रं 1000 / / सकलभट्टारकशिरोमणिभट्टारक श्री 5 श्रीविजयदेवसूरीश्वरचरणकमलसेवकमहोपाध्यायनयविजयगणितच्छिष्य पं. हस्तिविजयगणितच्छिष्य paM0 रूपविजयगणितच्छिष्यमुनिकस्तूरविजयलिखिता । / संवत् 1782 वर्षे वैशाख शुदि 3 दिने shnivaasre। शुभं भवतु श्रीजगवल्लभप्रसादात्, लिखितं नागोरीसरामध्ये । / अर्थ - हे जिनेश्वर ! भक्तिथी मारावडे (मानतुंगसूरिवडे) पूर्वे कहेला ज्ञानादिगुणोथी गूंथेली (तथा) मनोहर अकारादिक अक्षरो रूपी विचित्र पुष्पोवाळी (A) आपनी स्तोत्ररूप माळाने आ जगतमां जे मनुष्य निरंतर कंठमां राखेली धारण करे छे ते चित्तनी उन्नतिवाळा पुरुषने (अथवा) मानतुंगसूरिने पोतानी मेळे लक्ष्मी प्राप्त थाय che. nA 65 kA Page #170 -------------------------------------------------------------------------- ________________ - - श्रीकनककुशलगणिविरचिता ॥भ्क्ताम्र्स्तोत्र्वृत्तिः॥ श्रीऋषभनाथाय नमः । श्रीसरस्वत्यै नमः । / प्रणम्य परमानन्द-दायकं परमेश्वरम् । वृत्तिं भक्तामरस्याहं, कुर्वे बालहितैषिणीम् ॥ 1 ॥ भक्तामर0 यः संस्तुत0 इत्यनयोर्व्याख्या-किलेति स्त्ये। तं प्रथम जिनेन्द्रं अहमपि स्तोष्ये इत्य्न्व्य्ः। रागादीनां जेतृत्वाज्जिनाः-सामान्यकेवलिनस्तेषामिन्द्रः-तीर्थकरस्तं अहमिति-मानतुङ्गाचार्यः कविः स्तोष्येस्तवनं विधास्ये। न केवलं सुरेन्द्रा एव स्तुवन्तः, किन्त्वहमपीत्यपेक्षया अपिशब्दो ज्ञ्येय्ः। जिनानामिन्द्रो जिनेन्द्रः तं 'त्त्पुरुस्स्ः'| जिनेन्द्र किंलक्षणम्? 'प्रथमम्' आद्यम्, ऋस्स्भ्मित्य्र्थ्ः। पुनः किंलक्षणं तं तमिति य्च्छ्ब्दापेक्स्स्म्। तं कम्? 'यः सुरलोकनाथैः स्ण्स्तुत्ः'| 'संस्तुतः' इति क्रियाप्द्म्। कैः कर्तृभिः? 'सुरलोकनाथैः' सुराणां लोकाः सुरलोकाः 'तत्पुरुषः', सुरलोकानां नाथाः सुरलोकनाथाः तैः 'तत्पुरुषः' देवनिवास(?) प्रभुभिः, इन्द्रेरित्य्र्थ्ः। 'संस्तुतः' सम्यग्भक्तिबहुमानपुरःसरं भगवदतिशायिगुणपरिज्ञानपूर्वकं vA stuto-vnditH| सुरलोकनाथैः किलक्षणैः? 'उद्भूतबुद्धिपटुभिः' उद्भूता-प्रकटिता या बुद्धिः-मतिस्तया पटवोदक्षाः तैः। उद्भूता चासौ बुद्धिश्च उद्भूतबुद्धिः 'कर्मधारयः', उद्भूतबुद्ध्या पटवः उद्भूतबुद्धिपटवः तैः 'त्त्पुरुस्स्ः'| कुतः ईदृशैः? "सकलवाङ्मयतत्त्वबोधात्' सकलं-समस्तं यद् वाङ्मयं-शास्त्रं तस्य तत्त्वं-परमार्थस्तस्य बोधो-ज्ञानं त्स्मात्। वाचा निवृत्तं वाङ्मयं 'तत्पुरुषः', kA 66 kA Page #171 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ सकलं च तद् वाङ्मयं च सकलवाङ्मयं 'कर्मधारयः', सकलवाङ्मयस्य तत्त्वं सकलवाङ्मयतत्त्वं तत्पुरुषः', सकलवाङ्मयतत्त्वस्य बोधः सकलवाङ्मयतत्त्वबोधस्तस्मात् 'तत्पुरुषः', srvshaastraavgmaadityrthH| कैः कृत्वा संस्तुतः? 'स्तोत्रैः' स्त्व्नैः। किंलक्षणैः स्तोत्रैः? 'जगत्रितयचित्तहरैः' जगतां-भुवनानां त्रितयं स्वर्ग-मर्त्य-पाताललक्षणं तस्य चित्तानिमनांसि तानि हरन्ति-रञ्जयन्तीति तानि तैः। जगतां त्रितयं जगत्रितयं 'तत्पुरुषः', जगत्रितयस्य चित्तानि जगत्रितयचित्तानि "तत्पुरुषः', जगत्रितयचित्तानि हरन्तीति जगत्रितयचित्तहराणि तैः 'तत्पुरुषः', ज्ग्त्रित्य्ज्ञ्तुम्नाव्र्ज्कैः। अत एव 'उदारैः' म्हाथेरुद्भ्त्तैर्वा। किं कृत्वा स्तोष्ये? 'प्रणम्य' प्रकर्षेण न्त्वा। प्रणमनं पूर्वं प्र्न्न्म्य्। कथम्? 'सम्यग्' भक्तिबहुमानयुक्तं गुणावबोधसहितं वा। किं कर्मतापन्नम्? "जिनपादयुगं' जिनस्य-प्रथमतीर्थकृतः पादौ-चरणौ त्योर्युग्ण्-युग्म्म्। जिनस्य पादौ जिनपादौ 'तत्पुरुषः', जिनपादयोर्युगं जिनपादयुगं तत् 'त्त्पुरुस्स्ः'| जिनपादयुगं किंलक्षणम्? 'आलम्बनम्' आधार्म्। केषाम्? 'जनानां' लोकानाम्। जनानां किं कुर्वताम्? 'पततां' बुद्द्ताम्। कस्मिन्? 'भवजले' भवः-संसार H स एव जलम्-उदकं त्स्मिन्। भव एव जलं भवजलं तस्मिन् 'क्र्म्धार्य्ः'| कस्मिन् काले जिनपादयुगमालम्बनं? "युगादौ' अव्स्र्पिन्नीतृतीयार्क्प्र्य्न्त्काले। युगस्यादिर्युगादिः 'तत्पुरुषः' तस्मिन् युगादौ। जिनपादयुगं कीदृशम्? 'उद्द्योतकं' उद्दीपकम्-उद्द्योतकारकम् । कासाम्? 'भक्तामरप्रणतमौलिमणिप्रभाणां' भक्ता-भक्तिमन्तो ये अमरादेवास्तेषां प्रणता-नम्रा ये मौलयः-शिरोमुकुटानि तेषां तेषु (वा) मणयोरत्नानि इन्द्रनीलादीनि तेषां प्र्भा-दीप्त्य्स्तासाम्। भक्ताश्च ते अमराश्च भक्तामराः 'कर्मधारयः', प्रणताश्च ते मौलयश्च प्रणतमौलयः 'कर्मधारयः', भक्तामराणां प्रणतमौलयः भक्तामरप्रणतमौलयः 'तत्पुरुषः', kA 67 | Page #172 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ भक्तामरप्रणतमौलीनां मणयः भक्तामरप्रणतमौलिमणयः 'तत्पुरुषः', भक्तामरप्रणतमौलिमणीनां प्रभा भक्तामरप्रणतमौलिमणिप्रभाः तासां तत्पुरुषः', भगवत्पादयुगलस्यातिदीप्तत्वात् तासामपि prkaashkmityrthH| पुनः किंलक्षणं जिनपादयुगम्? 'दलितपापतमोवितानं' दलितं-क्षिप्तं पापमेव-किल्बिषमेव तमोवितानम्-अन्धकारजालं येन त्त्। तमसो वितानं तमोवितानं "तत्पुरुषः', पापमेव तमोवितानं पापतमोवितानं 'कर्मधारयः', दलितं पापतमोवितानं येन तत् (तद्) 'बहुव्रीहिः' / इति प्रथमद्वितीयवृत्तार्थः । / 1-2 / / * * * अथ कविः स्वौद्धत्यपरिहारार्थमाह - बुद्ध्येत्यादि व्याख्या - हे ऽविबुधार्चितपादपीठ !' हे देवपूजितचरणासन ! / पादयोः पीठं पादपीठं 'तत्पुरुषः', विबुधैरर्चितं विबुधा0 'तत्पुरुषः', विबुधार्चितं पादपीठं यस्य स विबुधार्चितपादपीठः 'बहुव्रीहिः', तस्य सम्बोधनं हे विबुधार्चितपादपीठ ! / अहं विगतत्रपोऽस्मि इत्य्न्व्य्ः। 'अस्मि' इति क्रियाप्द्म्। कः कर्ता? 'अह्म्'| अहं कीदृशः? "विगतत्रपः' निर्ल्ज्ज्ः। विगता त्रपा यस्मात् सः 'भुव्रीहिः'| यतोऽहं कीदृशः? 'समुद्यतमतिः' स्ज्जीभूत्बुद्धिः। समुद्यता मतिर्यस्य सः 'भुव्रीहिः'| किं कर्तुम्? 'स्तोतुं' नोतुम्। कथम्? "विना' ऋते। कया? 'बुद्ध्या' shemussyaa। उक्तार्थसमर्थनार्थमर्थान्तरन्यासमाह-कोऽन्यो जनः सहसा इन्दुबिम्बं ग्रहीतुं इच्छति? अपि तु न kshcidevetynvyH| 'इच्छति' इति क्रियाप्द्म्। कः कर्ता? 'जनः' लोक्ः। 'icchati' vaanychti| जनः पुनः किंभूतः? 'क्ः'| पुनः किंलक्षणो जनः? 'अन्यः' अप्र्ः। किं कर्तुम्? 'ग्रहीतुम्' आदातुम्। किं कर्मतापन्नम्? 'इन्दुबिम्बं' च्न्द्र्म्न्न्द्द्ल्म्। इन्दोर्बिम्बं इन्दुबिम्बं (तत्) 'त्त्पुरुस्स्ः'| कथम्? 'सहसा' का 68 | - Page #173 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ झटिति । इन्दुबिम्बं किंभूतम् ? 'जलसंस्थितम्' उद्क्म्ध्य्स्थित्म्। जले संस्थितं जलसंस्थितं (तत्) 'तत्पुरुषः ' / किं कृत्वा ? 'विहाय' त्यक्त्वा । कं कर्मतापन्नम् ? बालमज्ञं शिशुम् । कोऽर्थः ? रात्रौ जलप्रतिबिम्बितं चन्द्रमण्डलं बालो यथा आदातुमुद्यतो भवति, तथाऽहमपि बुद्धिविकलः सन् त्वां स्तोतुं समुद्यतोऽस्मि । इति तृतीयवृत्तार्थः ॥ 3 ॥ *** कुतो विगतलज्ज इत्याह - वक्तुमित्यादि व्याख्या हे ऽगुणसमुद्र !' हे गुणरत्नाकर ! / गुणानां समुद्रो गुणसमुद्रः तस्य सम्बोधने हे गुणसमुद्र ! 'तत्पुरुषः । ते गुणान् वक्तुं कः क्षमोऽस्ति? कर्त्रक्तिः, अपि तु न कोऽपि । यत्रान्यक्रियापदं न श्रूयते तत्रास्ति भवतीत्यादि पुरः प्रयुज्यत इति न्यायाद्त्रास्तीत्युच्य्ते। 'अस्ति' इति क्रियाप्द्म्। कः कर्ता ? / 'कः' जनः । किंलक्षणः ? 'क्षमः ' समर्थः । किं कर्तुम् ? 'वक्तुं' भाषितुम् । कान् कर्मतापन्नान् ? 'गुणान्' ज्ञानदर्शनचारित्रादीन् । कस्य? 'ते' त्व्। गुणान् कथंभूतान् ? 'शशाङ्ककान्तान्' च्न्द्र्व्दुज्ज्व्लान्। शशोऽङ्के यस्य शशाङ्कः 'बहुव्रीहिः ', शशाङ्कवत् कान्ताः शशाङ्ककान्तास्तान् 'तत्पुरुषः । कः किदृशोऽपि ? 'सुरगुरुप्रतिमोऽपि' बृहस्पतितुल्योऽपि । सुराणां गुरुः सुरगुरुः 'तत्पुरुषः', सुरगुरोः प्रतिमः सुरगुरुप्रतिमः 'तत्पुरुषः ' / कया ? 'बुद्ध्या' शेमुष्या । उक्तार्थदाढ्र्यार्थमर्थान्तरं न्यस्यति - को वा अम्बुनिधिं तरीतुमलं - समर्थो भवेत् ? अपि तु न kshcidev। 'भवेत्' इति क्रियापदम् (अध्याहार्यम्) / कः कर्ता? 'क्ः'| 'भवेत्' स्यात् । कथम् ? 'अलं' समर्थः । किं कर्तुम् ? 'तरीतुम्' उल्लङ्घयितुम् । कं कर्मतापन्नम् ? 'अम्बुनिधि' समुद्रम् । अम्बु निधीयतेऽस्मिन्नित्यम्बुनिधिस्तम् । काभ्याम् ? 'भुजाभ्यां' बाहुभ्याम् । कीदृशमम्बुनिधिम् ? 'कल्पान्तकालपवनोद्धतनक्रचक्रं' कल्पान्तकालस्य-yuga 69 Page #174 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ क्षयस्य पवनेन-वायुना उद्धतानि-दुर्दर्शनानि ऊर्ध्वं चलितानि वा नक्रचक्राणि-यादोवृन्दानि यत्र (स त्म्)| कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकालः 'कर्मधारयः', कल्पान्तकालस्य पवनः कल्पान्तकालपवनः 'तत्पुरुषः', कल्पान्तकालपवनेनोद्धतानि कल्पान्तकालपवनोद्धतानि "तत्पुरुषः', नक्राणां चक्राणि नक्रचक्राणि 'तत्पुरुषः', कल्पान्तकालपवनोद्धतानि नक्रचक्राणि यत्र स तं 'भुव्रीहिः'| यथा प्रलयमरुत्प्रेरितदुष्टजलजन्तुजातसंयुतयुगान्तक्षुब्धाब्धितरणं दुःशकं, तथा अर्हगुणकीर्तनमपि दुर्घटं तत्राहं प्र्वृत्त्ः। इति चतुर्थवृत्तार्थः । / 4 / / * * * अथ स्तवनकरणप्रवृत्तौ कारणमाह - सोऽहमित्यादि ___ व्याख्या - यद्यपि तव गुणान् वक्तुं न कोऽपि शक्तस्तथापि हे मुनीश ! -हे गणधरादियतिस्वामिन् ! मुनीनामीशो मुनीशस्तस्य सम्बोधनं हे मुनीश ! 'तत्पुरुषः', सोऽहं तव स्तवं कर्तुं प्र्वृत्तोऽस्मीत्य्न्व्य्ः। 'अस्मि' इति क्रियाप्द्म्। कः कर्ता? 'अह्म्'| अहं किंलक्षणं? 'प्र्वृत्त्ः'| किं कर्तुम्? ('कर्तुम्') विधातुम्। कं कर्मतापन्नम्? 'स्तवं' stotrm। kasya? 'tava' bhvtH| अहं कीदृशोऽपि? "विगतशक्तिरपि' साम्र्थ्य्हीनोऽपि। विशेषेण गता विगता, विगता शक्तिर्यस्य स "भुव्रीहिः'| अहं किंभूतः? 'स्ः'| कथम्? 'त्थापि'| कस्मात्? 'भक्तिवशात्' आन्त्र्भाव्त्ः। भक्तेर्वशो भक्तिवशस्तस्मात् 'त्त्पुरुस्स्ः'| अत्राप्यर्थसमर्थनमाह-मृगः किं मृगेन्द्रं-सिहं नाभ्येति? अपि तु अभ्येति। 'अभ्येति' इति क्रियाप्द्म्। कः कर्ता? 'मृगः' ह्रिन्न्ः। 'अभ्येति' आभिमुख्येन भवति, स्म्मुख्माग्च्छ्तीत्य्र्थ्ः। कं कर्मतापन्नम्? 'मृगेन्द्र' सिण्ह्म्। मृगाणामिन्द्रो मृगेन्द्रस्तं 'त्त्पुरुस्स्ः। किमर्थम्? 'परिपालनार्थं' र्क्स्स्न्नार्थ्म्। परिपालनायेति परिपालनार्थं 'त्त्पुरुस्स्ः'| कस्य? 'निज ना 70 | Page #175 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ शिशोः' आत्मबालकस्य । निजस्य शिशुर्निजशिशुस्तस्य 'तत्पुरुषः ' / किं कृत्वा ? 'अविचार्य' अपर्यालोच्य । किं कर्मतापन्नम् ? 'आत्मवीर्यं' निज्ब्ल्म्। आत्मनो वीर्यमात्मवीर्यं तत् 'तत्पुरुषः । कया ? 'प्रीत्या' स्नेहेन । कथम्? 'किम् । यथा मृगो निजबालरक्षणार्थं सिंहाभिमुखं प्रवर्तते, तथाऽहमपि तव स्तवं कर्तुं प्रवृत्तः । इति पञ्चमवृत्तार्थः ॥ 5 ॥ *** अथ कविरसामर्थ्ये सति स्तुतिकरणे वाचालताहेतुमाह अल्पेत्यादि व्याख्या - हे नाथ ! त्वद्भक्तिर्मा मुखरीकुरुते इत्यन्वयः । ' मुखरीकुरुते' इति क्रियापदम् । का कर्त्री ? 'त्वद्भक्तिः' त्वद्रागः । 'मुखरीकुरुते' वाचालं विधत्ते इत्यर्थः । तव भक्तिस्त्वद्भक्तिः 'तत्पुरुषः ' / अमुखरं मुखरं कुरुते इति मुखरीकुरुते । कं कर्मतापन्नम् ? 'मां' मान्तुन्ग्गाचार्य्म्। कथम्? 'एव' निश्चयेन । कस्मात् ? 'बलात्' ह्त्थात्। मां किंलक्षणम् ? 'अल्पश्रुतं' स्तोकशास्त्रम् । अल्पं श्रुतं यस्य स तं 'भुव्रीहिः'| अत एव मां किंभूतम् ? 'परिहासधाम' हास्यास्प्द्म्। परिहासस्य धाम परिहासधाम तत् ' तत्पुरुषः ' / केषाम् ? 'श्रुतवतां' dRssttshaastraannaam| श्रुतं विद्यते येषां ते श्रुतवन्तस्तेषां 'भुव्रीहिः'| अर्थदृढनार्थमाह- किलेति सत्ये । यत् कोकिलो मधौ मधुरं विरौतीत्यन्वयः । 'विरौति' इति क्रियाप्द्म्। कः कर्ता ? 'कोकिल' पिकः । 'विरौति' कूजति ब्रूते । किं कर्मतापन्नम् ? 'मधुरं ' प्रियम् । कस्मिन् ? 'मधौ' वसन्ते । कथंभूतं मधुरम् ? यत् तत् चारुचूतकलिकानिकरैकहेतुरस्ति । 'अस्ति ' इति क्रियापदम् । किं कर्तृ ? 'तत्' तदतिमधुरम् । तत् कथंभूतम् ? 'चारुचूतकलिकानिकरैकहेतुः ' चारुः- मनोज्ञो यः चूतः - आम्रस्तस्य कलिकामञ्जर्यस्तासां निकर :- समूहः स एवैकः - अद्वितीयो हेतुः कारणम् । चारु 71 Page #176 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ श्चासौ चूतश्च चारुचूतः 'कर्मधारयः', चारुचूतस्य कलिकाश्चारुचूतक लिकाः 'तत्पुरुषः', चारुचूतकलिकानां निकरः चारुचूतकलिकानिकरः 'तत्पुरुषः', एकश्चासौ हेतुश्चैकहेतुः 'कर्मधारयः', चारुचूतकलिकानिकर एव एकहेतुः चारुचूतकलिकानिकरैकहेतुः 'क्र्म्धार्य्ः'| तदित्यव्ययपदं सप्तम्यर्थवाचकं तस्मिन् मधुरमिति वा। यथा सुरभिसहकारमञ्जरीकृतभोजनः पुंस्कोकिलो मधुरस्वरवतां पंक्तावुपविशति, तथाऽहं स्तोकग्रन्थोऽपि त्वत्प्रभावात् तव स्तवं कुर्वाणः प्रवीणपंक्तिगतो भ्विस्स्यामि। इति स्स्स्स्त्थ्वृत्तार्थ्ः॥6॥ * * * हेतुमुक्त्वा स्तवकरणे यो गुणस्तमाह - त्वत्संस्तवेनेत्यादि ___व्याख्या - हे नाथ ! त्वत्संस्तवेन शरीरभाजां पापं क्षणात् क्स्स्य्मुपैतीत्य्न्व्य्ः। 'उपैति' इति क्रियाप्द्म्। किं कर्तृ? 'पापम्' अस्स्त्त्विध्क्र्म्। 'उपैति' ग्च्छ्ति। कं कर्मतापन्नम्? 'क्षयं' नाशम् केषाम्? 'शरीरभाजां' प्रान्निनाम्। शरीरं भजन्तीति शरीरभाजस्तेषां 'त्त्पुरुस्स्ः'| केन? 'त्वत्संस्तवेन' भवत्स्तवनेन । तव संस्तवस्त्वत्संस्तवस्तेन 'तत्पुरुषः' / पापं किंलक्षणम् ? 'भवसन्ततिसन्निबद्धं' जन्मकोटिसमर्जितम् । भवानां सन्ततिर्भवसन्तति: 'तत्पुरुषः', भवसन्तत्या सन्निबद्धं भवसन्ततिसन्निबद्धं 'त्त्पुरुस्स्ः'| कस्मात्? 'क्षणात्' घटिकाषष्ठांशेन, स्तोक्कालादित्य्र्थ्ः। अमुमेवार्थं दृष्टान्तेन दृ(द्र)ढयति इवयथा शार्वरमन्धकारं सूर्यांशुभिन्नं सत् क्स्स्य्मुपैति। 'उपैति' इति क्रियाप द्म्। किं कर्तृ? 'अन्धकारं' त्म्ः। कं कर्मतापन्नम्? 'क्षयं' naashm। 'उपैति' प्रयाति । अन्धकारं किंलक्षणम्? 'शार्वरं' कृस्स्न्न्प्क्स्सान्त्रात्रिस्ण्भ्व्म्। शर्वर्यां भवं shaarvrm। पुनः किंलक्षणं अन्धकारम्? 'आक्रान्तलोकं' vyaaptvishvm। आक्रान्तो लोको येन तद् 'भुव्रीहिः'| पुनः किंलक्षणमन्ध kA 72 jA Page #177 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / कारम्? 'अलिनीलं' म्धुक्र्कुल्कृस्स्न्न्म्। अलिवन्नीलमलिनीलं 'त्त्पुरुस्स्ः'| पुनः किंभूतमन्धकारम्? 'अशेषं' स्क्ल्म्। न विद्यते शेषो यत्र तद् 'भुव्रीहिः'| न तु स्तोकं, पापस्यापि vishessnnmett। पुनः किंभूतमन्धकारम्? 'सूर्यांशुभिन्' shsrkrairvidaaritm| सूर्यस्यांशवः सूर्यांशवः 'तत्पुरुषः', सूर्यांशुभिभिन्नं सूर्यांशुभिन्नं 'त्त्पुरुस्स्ः'| कथम्? 'आशु' shiighrm। यथा तिमिरनाशहेतुः सूर्योदयः, तथा duritnaashheturjinstvH| इति स्प्त्म्वृत्तार्थ्ः॥7॥ * * * स्तवारम्भकारणं दृ(द्र)ढयन्नाह - मत्वेतीत्यादि व्याख्या - हे नाथ ! इदं तव स्तवनं मया आरभ्यते कर्मोक्तिः इत्य्न्व्य्ः। 'आरभ्यते' इति क्रियाप्द्म्। केन का? 'म्या'| 'आरभ्यते' क्र्न्नायोद्य्म्य्ते। किं कर्मतापन्नम्? 'संस्तवनं' stotrm। kasya? 'tava' bhvtH| संस्तवनं किंभूतम्? 'इद्म्'| मया कथंभूतेनापि? 'तनुधियाऽपि' स्व्ल्प्म्तिनाऽपि। तनुः धीर्यस्य स तनुधीस्तेन 'भुव्रीहिः'| किं कृत्वा? "मत्वा' अव्बुध्य्। कथम्? 'इति'| किम्? पूर्वोक्तयुक्त्या स्तवकरणं दुष्करं पापहरं चेति। इदं संस्तवनं सतां चेतो हरिष्यति कर्बोक्तिः । 'हरिष्यति' इति क्रियाप्द्म्। किं कर्तृ? 'स्ण्स्त्व्न्म्'| किं कर्मतापन्नम्? 'म्न्ः'| केषाम्? 'सतां' स्ज्ज्ञानाम्। कस्मात्? 'प्रभावात्' म्हिम्न्ः। कस्य? 'त्व्'| सन्त एव परगुणग्रहणे लम्पटाः, यतः - "मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनमुपकारश्रेणिभिः प्रीन्न्य्न्त्ः। परगुणपरमाणून् पर्वतीकृत्य नित्यं निजहदि विकसन्तः सन्ति सन्तः कियन्तः ॥ 1 ॥ " - मालिनी - (नीतिशतके zlo. 70) kA 73 Page #178 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / न खलाः । उक्तं च - ___ "सीसं धुणिअं हिययं, चमक्कि पुलैयं च अंगेहिं । __ तहवि हु खलस्स वाणी, परगुणगहणे न निस्सरिआ ॥ 1 ॥ " - आर्या - नन्विति निश्चये उदबिन्दुर्नलिनीदलेषु मुक्ताफ्ल्द्युतिमुपैति। 'उपैति' इति क्रियाप्द्म्। कः कर्ता? 'उदबिन्दुः' वारिच्छ्त्ता। उदकस्य बिन्दुरुदबिन्दुः 'त्त्पुरुस्स्ः'| उदकशब्दस्योद इति निपात्ः। 'उपैति' उप्ग्च्छ्ति। कां कर्मतापन्नाम्? 'मुक्ताफलद्युति' मौक्तिक्च्छायाम्। मुक्ताफलस्य द्युतिर्मुक्ताफलद्युतिस्तां 'त्त्पुरुस्स्ः'| केषु? 'नलिनीदलेषु' पद्मिनीपत्रेषु । नलिनीनां दलानि नलिनीदलानि तेषु 'त्त्पुरुस्स्ः'| यथा पद्मिनीपत्रस्थजलबिन्दुर्मुक्ताफलच्छायां धत्ते, तथा तव स्तवोऽपि त्व्त्प्र्भावादुत्त्म्चित्तान्न्द्कार्क्ः। इत्य्स्स्त्त्म्वृत्तार्थ्ः॥8॥ अथ सर्वज्ञनामग्रहणमेव विघ्नहरमाह- आस्तामित्यादि व्याख्या - हे अष्टादशदोषनिर्नाशन ! तव स्त्व्न्मास्तामित्य्न्व्य्ः। 'आस्ताम्' इति क्रियापदम् । किं कर्तृ? 'स्तवनं' स्तोत्रम्, गुणरहस्योत्कीर्तनमिति याव्त्। 'आस्तां' दूरे तिस्स्त्थ्तु। स्तवनं किंभूतम्? 'अस्तसमस्तदोष' निर्मूलित्निखिल्दूस्स्न्न्म्। समस्ताश्च ते दोषाश्च समस्तदोषाः 'कर्मधारयः', अस्ताः समस्तदोषा येन तद् 'भुव्रीहिः'| कस्य? 'तव' भ्व्त्ः। त्वत्सङ्कथाऽपि जगतां दुरितानि ह्न्तीत्य्न्व्य्ः। 'हन्ति' इति क्रियाप्द्म्। का कर्तृ(/)? "त्वत्सङ्कथाऽपि' त्वत्सम्बन्धी संलापोऽपि, त्वद्विषयिणी पूर्वभवसम्बन्धवार्ताऽपीति यावत् । तव सङ्कथा त्वत्सङ्कथा 'त्त्पुरुस्स्ः'| "हन्ति' nirnaashyti। कानि कर्मतापन्नानि? 'दुरितानि' पापानि विघ्नान् वा । केषाम्? 'जगतां' लोकानाम् । उक्तं च - "चिरसंचियपावपणा-सणीइ bhvsyshssmhnniie| चउवीसजिणविणिग्गय, कहाइ वोलंतु मे दिअहा ॥ 1 ॥ " - आर्या का 74 | Page #179 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ दृष्टान्तमाह-सहस्रकिरणो दूरे आस्ताम् इत्य्न्व्य्ः। 'आस्ताम्' इति क्रियाप्द्म्। कः कर्ता? 'सहस्रकिरणः' सूर्य्ः। सहस्रं किरणा यस्य स 'भुव्रीहिः'| कथम्? "दूरे'| प्रभैव पद्माकरेषु जलजानि विकाशभाञ्जि कुरुते इत्य्न्व्य्ः। 'कुरुते' इति क्रियाप्द्म्। का कर्ची? 'प्रभा' छाया। 'कुरुते' विध्त्ते। कथम्? 'एव' nishcyen। कानि कर्मतापन्नानि? 'जलजानि' प्द्मानि। जले जायन्त इति जलजानि 'त्त्पुरुस्स्ः'| किंभूतानि? 'विकाशभाञ्जि' स्मेरान्नि। विकाशं भजन्त इति विकाशभाञ्जि तानि 'त्त्पुरुस्स्ः'| केषु? 'पद्माकरेषु' स्र्स्सु। पद्मानामाकरो येषु ते पद्माकरास्तेषु 'भुव्रीहिः'| यदि सूर्योदयात् पूर्वप्रवर्तिनी प्रभा पद्मविकाशिनी भवति, तदा सूर्यस्य किमुच्यते?, तथा अर्हदणोत्कीर्तनरूपं स्तवनं दूरे आस्तां, जिननामग्रहणसङ्कथैव srvduritnaashinii| इति नवमवृत्तार्थः । / 9 / / * * * अथ जिनस्तुतिफलमाह - नात्यद्भुतमित्यादि व्याख्या - हे ऽभुवनभूषण !' हे विश्वमण्डन !! भुवनानां भूषणं भुवनभूषणं तस्य सम्बोधने हे भुवनभूषण ! 'त्त्पुरुस्स्ः'| हे 'भूतनाथ'! हे भूतप्रभो !! भूतानां नाथो भूतनाथस्तस्य सम्बोधनं हे भूतनाथ ! 'त्त्पुरुस्स्ः'| अथवा हे ऽभुवनभूषणभूत !' भूतशब्द उपमानवाचकः हे विश्वमण्डनसमान ! / भुवनस्य भूषणं भुवनभूषणं 'तत्पुरुषः', भुवनभूषणमिव भुवनभूषणभूतस्तस्य सम्बोधनं हे भुवनभूषणभूत ! 'त्त्पुरुस्स्ः'| हे 'नाथ'! हे प्रभो ! / भूतैर्गुणैर्भवन्तमभिष्टवन्तो भवतस्तुल्याः भवन्तीत्यन्वयः क्र्बोक्तिः। भवन्ति' इति क्रियाप्द्म्। के कर्तारः? 'ज्ञाः'| 'भवन्ति' स्युः। जनाः किं कुर्वन्तः? 'अभिष्टवन्तः' stuvntH। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। जनाः किंलक्षणाः? 'तुल्याः' स्मानाः। कस्य? 'भवतः' त्व्। कैः? 'गुणैः' ज्ञ्यानादिभिर्गुन्नैः। किंभूतैः? 'भूतैः' नका 75 | Page #180 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ जातैः। कस्याम्? 'भुवि' पृथिव्याम्। एत्न्नात्य्द्भुत्ण्-नातिचित्र्म्। अतिशयेनाद्भुतमत्यद्भुतं 'त्त्पुरुस्स्ः'| अत्र व्यतिरेकमाह-ननु-निश्चितं वा अथवा किं कार्य-किं प्रयोजनं भवति तेन स्वामिना? अपि तु न किमपि । क्व? 'इह भुवि' ज्ञ्म्ध्ये। तेन केन? आश्रितं भूत्या आत्मसमं न करोतीत्यन्वयः, क्र्बोक्तिः। 'करोति' इति क्रियाप्द्म्। कः कर्ता? 'यः' स्वामी। कथम्? 'n'| कं कर्मतापन्नम्? 'आश्रितं' सेव्क्म्। कया? 'भूत्या' ऋद्ध्या । किंभूतम्? 'आत्मसमं' निज्तुल्य्म्। आत्मनः (ना) सम आत्मसमः 'त्त्पुरुस्स्ः'| अहमपि तीर्थंकरं स्तुवन् तद्ध्यानैकमनास्तीर्थकृद्गोत्रार्जको भविताऽस्मीति kveraashyH। इति dshmvRttaarthH॥10|| दृष्टवेत्यादि व्याख्या - जनस्य चक्षुरन्यत्र तोषं नोपयातीत्यन्वयः क्र्बोक्तिः। 'उपयाति' इति क्रियाप्द्म्। किं कर्तृ? 'चक्षुः' लोच्न्म्। 'नोपयाति' न ल्भ्ते। कस्य? 'जनस्य' लोक्स्य्। कं कर्मतापन्नम्? 'तोषं' तुस्स्त्तिम्। क्व? 'अन्यत्र' प्र्स्मिन्। किं कृत्वा? 'दृष्ट्वा' अव्लोक्य्। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। भवन्तं कीदृशम्? 'अनिमेस्स्विलोक्नीय्म्'| न निमेषेण विलोक्यते-दृश्यते इति अनिमेषविलोकनीयस्तं 'त्त्पुरुस्स्ः'| अथवा विलोक्यते इति विलोकनीयः, निमेषेण विलोकनीयो निमेषविलोकनीयः 'तत्पुरुषः', न निमेषविलोकनीयः अनिमेषविलोकनीयः 'त्त्पुरुस्स्ः'| अतिशायिरूपवन्तं भवन्तं पश्यन्तो नेत्रनिमीलनमपि नरा न कुर्व्न्तीत्य्र्थ्ः। अत्रार्थेऽर्थान्तरन्यासमाह-दुग्धसिन्धोः पयः पीत्वा जलनिधेः क्षारं जलं अशितुं क इच्छेत् इत्यन्वयः क्र्बोक्तिः। 'इच्छेत्' इति क्रियाप्द्म्। कः कर्ता? 'कः' प्रान्नी। 'इच्छेत्' अभिल्स्सेत्। किं कर्तुम्? 'अशितुम्' आस्वाद्यितुम्। किं कर्मतापन्नम्? 'जलं' paaniiym। kA 76 | Page #181 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ - किंभूतं जलम्? 'क्षारं' दुस्स्त्तास्वाद्म्। कस्य? 'जलनिधेः' lvnnsmudrsy। जलं निधीयतेऽस्मिन्निति जलनिधिस्तस्य 'त्त्पुरुस्स्ः'| किं कृत्वा? 'पीत्वा' आस्वाद्य्। किं कर्मतापन्नम्? 'पयः' jlm। पयः कीदृशम्? 'शशिकरद्युति' cndrkirnnrshmi| शशोऽस्यास्तीति शशी, शशिनः कराः शशिकराः 'तत्पुरुषः' शशिकरवद् द्युतिर्यस्य तत् (तद्) 'बहुव्रीहिः', उज्ज्व्ल्मित्य्र्थ्ः। कस्य? "दुग्धसिन्धोः' क्स्सीर्साग्र्स्य्। दुग्धस्य सिन्धुः दुग्धसिन्धुः तस्य 'त्त्पुरुस्स्ः'| न kshcidicchedityrthH| इति एकादशमवृत्तार्थः । / 11 / / भगवतो रूपातिशयतां दर्शयन्नाह - यैरित्यादि व्याख्या - अहमेवं मन्ये-भवद्देहनिष्पत्तये येऽणवः प्रवृत्तास्ते तावन्त एव, यदाह-हे "त्रिभुवनैकललामभूत !' जगत्रितयाद्वितीयतिलकोपम !! नकारान्तो ललामशब्दो न्पुण्स्क्लिन्ग्गोऽस्ति। भूतशब्द इवार्थे। त्रयाणां भुवनानां समाहारस्त्रिभुवनं द्विगुः' एकं च तल्ललाम चैकललाम 'कर्मधारयः', त्रिभुवने एकललाम त्रिभुवनैकललाम 'तत्पुरुषः', त्रिभुवनैकललामेव त्रिभुवनैकललामभूतस्तस्य सम्बोधनम् ('त्त्पुरुस्स्ः')| तेऽपि अणवस्तावन्त एव वर्तन्ते कर्बोक्तिः इत्य्न्व्य्ः। 'वर्तन्ते' इति क्रियापदम् (अध्याहार्य्म्)| के कर्तारः? 'अन्न्व्ः'| किंविशिष्टा अणवः? "तावन्तः (एव)' तत्प्रंमाणा एव्। नान्ये स्न्तीत्य्र्थ्ः। कथम्? 'खलु' nishcye। अणवः किंभूताः? 'ते'| ते के ? यैः परमाणुभिस्त्वं निर्मापितः कर्मोक्तिः इत्य्न्व्य्ः। 'निर्मापितः' इति क्रियाप्द्म्। कैः कर्तृभिः? 'प्र्मान्नुभिः'| परमाश्च ते अणवश्च परमाणवस्तैः 'क्र्म्धार्य्ः'| 'निर्मापितः' निस्स्पादित्ः। परमाणुभिः किंभूतैः? "यैः'| पुनः किंविशिष्टैः परमाणुभिः? shaantraagrucibhiH'| शान्तश्चासौ रागश्च शान्तरागः 'कर्मधारयः', ना 77 ला - Page #182 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / न्तर शान्तरागस्य रुचिर्येषु ते शान्तरागरुचयस्तैः शान्तरागरुचिभिः ("भ्व्रीहिः')| upshmrsnisspnnairityrthH| अथवा हे ऽशान्तराग !' हे वीतराग ! / शान्तो रागो यस्मिन् स शान्तरागस्तस्य सम्बोधनं 'भुव्रीहिः'| हे "रुचिभिः परम'! कान्तिभिरुत्तम ! / अणुभिरिति क्र्तृप्द्म्। अणुभिः प्र्मान्नुभिरित्य्र्थ्ः। कः कर्मतापन्नः? 'त्वं' भ्वान्। कथमेवं ज्ञायते ? यद्-यस्मात् ते समानमपरं रूपं नास्ति कर्बोक्तिः इत्य्न्व्य्ः। 'अस्ति' इति क्रियाप्द्म्। किं कर्तृ? 'रूप्म्'| 'अस्ति' विद्य्ते। कथम्? 'n'| कीदृशं रूपम्? 'समानं' तुल्य्म्। कस्य? 'ते' भ्व्त्ः। कथम्? 'यद्' इति यस्मात् कार्न्नात्। हीति nishcyen। कस्याम्? 'भुवि' पृथिव्याम्। रूपं कथंभूतम्? अपरम्' अन्य्त्। इति द्वादशमवृत्तार्थः । / 12 / / अनेन रुपस्यातिशायिता drshitaa। साम्प्रतं भगवन्मुखं वर्णयतिवक्त्रमित्यादि व्याख्या - द्वौ क्वशब्दावत्यन्तासङ्गतिवाचकौ भ्व्त्ः। यतो हे सौम्यवदन ! ते-तव वक्त्रं-मुखं क्व वर्तते? तथा निशाकरस्य-चन्द्रस्य, निशां करोतीति निशाकरस्तस्य 'तत्पुरुषः', बिम्बं मण्डलं क्व व्र्त्ते?| यत् त्वन्मुखस्येन्दोश्च साम्यमुच्यते तत्र महदन्तरं pshyaami। कथंभूतं वक्त्रम्? 'सुरनरोरगनेत्रहारि' सुरा-वैमानिकाः नरा-मानवाः उरगा - भवनवासिनस्तेषां नेत्राणि-लोचनानि तानि (तेषां) हारि-rnyjnshiilm। उरसा गच्छन्तीत्युरगाः 'त्त्पुरुस्स्ः'| सुराश्च नराश्चोरगाश्च सुरनरोरगाः 'द्वन्द्वः' सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि 'तत्पुरुषः', सुरनरोरगनेत्राणि हरतीत्येवंशीलं सुरनरोरगनेत्रहारि 'त्त्पुरुस्स्ः'| पुनः किंलक्षणं वक्त्रम्? 'निःशेषनिर्जितजगत्रितयोपमानं' निःशेषेण-सामस्त्येन निर्जितानि-पराभूतानि जगत्रितयोपमानानि कमलदर्पणचन्द्रादीनि yena (tt)| kA 78 ru Page #183 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ जगतां त्रितयं जगत्रियं 'तत्पुरुषः', जगत्रितयस्योपमानानि जगत्रितयोपमानानि 'तत्पुरुषः', निर्गतः शेषादिति निःशेषः 'तत्पुरुषः', निःशेषेण निर्जितानि निःशेषनिर्जितानि "तत्पुरुषः', निःशेषनिर्जितानि जगत्रितयोपमानानि येन तद् 'भुव्रीहिः'| बिम्बं कथंभूतम्? "कलङ्कमलिनं' मृगशशकश्मलम् (?) / कलङ्केन मलिनं कलङ्कमलिनं 'त्त्पुरुस्स्ः'| यच्चन्द्रमण्डलं वासरे-दिवसे पाण्डुपलाशकल्पं जीर्णपक्वं पाण्डुरवर्णपत्रसदृशं भ्व्ति। पाण्डु च तत् पलाशं च पाण्डुपलाशं 'कर्मधारयः', पाण्डुपलाशस्य कल्पं पाण्डुपलाशकल्पं 'त्त्पुरुस्स्ः'| तेन त्वन्मुखस्योपमानचन्द्रो न घ्त्त्ते। इति त्रयोदशमवृत्तार्थः । / 13 / / * * * अथ गुणव्याप्तिमाह - सम्पूर्णेत्यादि व्याख्या - हे 'त्रिजगदीश्वर' ! हे त्रिभुवननाथ ! / त्रयाणां जगतां समाहारस्त्रिजगत् 'द्विगुः,' त्रिजगतः ईश्वरः त्रिजगदीश्वरस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| तव गुणाः क्षमावैराग्यादयः कर्तृभूतास्त्रिभुवनं-त्रिजगत् त्रयाणां भुवनानां समाहारस्त्रिभुवनं द्विगुः' karma lngghynti| लङ्घनं लङ्घिः लडिं कुर्वन्तीति लङ्घयन्ति-अतिक्रामन्ति, आत्रिलोकी तिस्स्त्थ्न्तीत्य्र्थ्ः। गुणाः किंविशिष्टाः? 'सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः' आश्विनपूर्णिमासम्बन्धी शशाङ्क:-चन्द्रस्तस्य कलाकलापः-करनिकरस्तद्वच्छुभ्राः - ध्व्लाः। सम्पूर्ण मण्डलं यस्य स सम्पूर्णमण्डलः 'बहुव्रीहिः', शशोऽङ्के यस्य स शशाङ्क: 'बहुव्रीहीः', सम्पूर्णमण्डलश्चासौ शशाङ्कश्च सम्पूर्णमण्डलशशाङ्कः 'कर्मधारयः', कलानां कलापः कलाकलापः 'तत्पुरुषः', सम्पूर्णमण्डलशशाङ्कस्य कलाकलापः सम्पूर्णमण्डलशशाङ्ककलाकलापः 'तत्पुरुषः', सम्पूर्णमण्डलशशाङ्ककलाकलापवत् शुभ्राः kA 79 | Page #184 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ - सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः 'त्त्पुरुस्स्ः'| विश्वव्याप्तौ हेतुं दर्शयति-ये गुणा एकम्-अद्वितीयं नाथं sNshritaa-aashritaaH| कः पुरुषो यथेष्टं-स्वेच्छया, इष्टमनतिक्रम्य यथेष्टम् 'अव्ययीभावः', सञ्चरतःपरिभ्रमतस्तान् गुणान् निवारयति-निषेधयति? अपि तु न kshcit। त्रिजगदपि भवनणग्रहणतत्परं दृश्यते, तथा च समर्थे प्रभौ सेवाश्रितानां सर्वत्रास्खलितप्रचारो युक्त एव्। इति चतुर्दशमवृत्तार्थः । / 14 / / अथ भगवद्वीतरागतामाह -चित्रमित्यादि व्याख्या - हे सकलविकारन्यक्कारपर ! यदि ते - तव मनःअन्तःकरणं मनागपि - अल्पमात्रमपि त्रिदशाङ्गनाभिः-देवीभिः, त्रिदशानामङ्गनास्त्रिदशाङ्गनास्ताभिः 'तत्पुरुषः', विकारमार्ग-कामोत्पथं, विकारस्य मार्गो विकारमार्गस्तं 'तत्पुरुषः', न नीतं -न प्रापित्म्। द्विकर्मकोऽयं धातुः। 'अत्र' अस्मिन्न्र्थे। "किं चित्रं' किमाश्चर्यम्? अपि तु न किम्पि। अत्र दृष्टान्तमाह-कदाचित्-कस्मिंश्चित् क्षणे चलिताचलेन-कम्पितान्यपर्वतेन, चलिता अचला येन स चलिताचलस्तेन 'बहुव्रीहिः', कल्पान्तकालमरुता-प्रलयसमयपवनेन, कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकालः 'कर्मधारयः', कल्पान्तकालस्य मरुत् कल्पान्तकालमरुत् तेन 'तत्पुरुषः', कर्तृभूतेन मन्दरादिशिखरं-मेरुश्रृङ्ग, मन्दरश्चासावद्रिश्च मन्दराद्रिः 'कर्मधारयः', मन्दराद्रेः शिखरं मन्दराद्रिशिखरं 'तत्पुरुषः' कर्मपदं किं चलितं-स्वस्थानात् किं धूतम्? अपि तु n। यथा युगान्ते सर्वपर्वतानां क्षोभो भवति न तु मेरोः, तथा देवीभिरिन्द्रचन्द्रगोपीन्द्ररुद्रादयो देवाः क्षोभिताः, न जिनेन्द्र्ः। इति पञ्चदशमवृत्तार्थः । / 15 ॥ ना 80 न्तिका Page #185 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ अथ भगवतो दीपेनोपमानिर्गममाह - निर्धूमेत्यादि व्याख्या - हे त्रिभुवनैकदीप ! त्वमपर:- अपूर्वो दीपः- कज्जलध्वजोऽसि-वर्तसे, यतो दीपो धूमवान् सवर्तिस्तैलेनोद्द्योतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात्, त्वमपूर्वदीपः, यतः किंविशिष्टः? "निर्धूम्व्र्तिः'| धूमश्च वर्तिश्च धूमवर्ती 'द्वन्द्वः', धूमवर्तिभ्यां निर्गतो निधूमवर्तिः 'त्त्पुरुस्स्ः'| धूमो द्वेषः वर्तिः कामदशा ताभ्यां रहित इत्य्र्थ्ः। त्वं किंभूतः? 'अपवर्जिततैलपूरः' त्य्क्त्तैल्पूर्ः। तैलस्य पूरः तैलपूरः 'तत्पुरुषः', अपवर्जितस्तैलपूरो येन सः 'भुव्रीहिः'| त्य्क्त्स्नेह्प्र्क्र्ः। अन्यच्च - हे नाथ ! - हे स्वामिन्! त्वं कृत्स्नं-सम्पूर्ण पञ्चास्तिकायात्मकं जगत्त्रयं - विश्वत्रयं, जगतां त्रयं जगत्त्रयं (तत्) 'तत्पुरुषः' इदं - प्रत्यक्षगतं प्रकटीकरोषि-केवलोयोतेन prkaashysi। प्रकटं करोषीति प्र्क्त्तीक्रोस्सि। अन्यच्च - त्वं जातु - कदाचित् चलिताचलानां-कम्पितगिरीणां, चलिता अचला यैस्ते चलिताचलास्तेषां 'बहुव्रीहिः', मरुतां-वातानां, भगवत्पक्षे मरुतां - देवानां न गम्यो-न वशः, असीति shessH। त्वं कीदृशः? 'जगत्प्रकाशः' जगदुद्द्योतको वा। जगत्सु प्रकाशो यस्मात् स 'भुव्रीहिः'| इति ssoddshmvRttaarthH||16|| अथ सूर्येणउपम्यनिरासमाह - नास्तमित्यादि ___ व्याख्या - हे 'मुनीन्द्र' ! मुनीनामिन्द्रो मुनीन्द्रस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| हे मुनीन्द्र ! - हे मुमुक्षुप्रभो ! त्वमसि-भवसि । त्वं कीदृशः? "सूर्यातिशायिमहिमा' सुराधिकमहत्त्वः सूर्यमतिशेते इत्येवंशीलं सूर्यातिशायी 'तत्पुरुषः', सूर्यातिशायी महिमा यस्य स 'भुव्रीहिः'| तथा यतोऽस्तं - तिरोधानं त्वं कदाचित् नोप्यासि-नोप्ग्च्छ्सि। सूरः सन्ध्यासमये अस्तं याति, त्वं तु सदा prkaashruupH। तथा त्वं ना 81 Page #186 -------------------------------------------------------------------------- ________________ // श्री मानतुगसूरिविरचितम् ॥ राहुगम्यः, राहोर्गम्यो राहुगम्यः 'तत्पुरुषः' नासि। रविर्ग्रहणकाले राहुगम्यो भवति, न त्व्म्। तथा त्वं सहसा - सद्यो युगपद्-एककालं जगन्ति-त्रीणि भुवनानि स्प्स्स्त्तीक्रोस्सि-prkaashysi। अस्पष्टं स्पष्टं करोषीति स्प्स्स्त्तीक्रोस्सि। रविः पुनः भुवनैकदेशं क्रमेण prkaashyti। तथा त्वं अम्भोधरोदरनिरुद्धमहाप्रभावो नासि। अम्भोधरा-मेघास्तेषामुदरं-कुक्षिस्तेन निरुद्धः-अपनीतो महान् प्रभावः- प्रतापो यस्य स्ः। अम्भो धरन्तीत्यम्मोधराः 'तत्पुरुषः', अम्भोधराणां उदरं अम्भोधरोदरं 'तत्पुरुषः', अम्भोधरोदरेण निरुद्धोऽम्भोधरनिरुद्धः 'तत्पुरुषः', महांश्चासौ प्रभावश्च महाप्रभावः 'कर्मधारयः', अम्भोधरोदरनिरुद्धो महाप्रभावो यस्य स "भुव्रीहिः'| रविस्तद्विपरीतो भवति, अतः सूर्यातिशायिमहिमा त्व्म्सि। इति सप्तदशमवृत्तार्थः ॥ 17 ॥ * * * अथेन्दोरुपमाननिरासमाह -नित्योदयमित्यादि व्याख्या - हे देववृन्दवन्द्य ! तव मुखाब्जं-वदनकमलं, मुखमेवाब्जं मुखाब्जे 'कर्मधारयः', अपूर्वशशाङ्कबिम्बं, शशोऽङ्के यस्य स शशाङ्क: 'बहुव्रीहिः', शशाङ्कस्य बिम्बं शशाङ्कबिम्बं 'तत्पुरुषः', अपूर्वं च तत् शशाङ्कबिम्बं चापूर्वशशाङ्कबिम्बं 'कर्मधारयः', तव मुखकमलेन्दुमण्डलं विभ्राजते-भाति । किंभूतं मुखाब्जमपूर्वशशाङ्कबिम्बम्? 'नित्योदयं' shaashvtshobhollaasm| चन्द्रबिम्बं तु प्रात्र्स्त्मेति। नित्यमुदयो यस्य तन्नित्योदयं 'भुव्रीहिः'| पुनः किंभूतं मुखाब्जमपूर्व0? 'दलितमोहमहान्धकारं' दलितं-ध्वस्तं मोहः-अज्ञानं मोहनीयकर्म वा स एव महान्धकारं-महातमो येन (त्त्)| महच्च तदन्धकारं च महान्धकारं 'कर्मधारयः', दलितं मोहमहान्धकारं येन तद् 'भुव्रीहिः'| पुनः मुखाब्जमपूर्व0 किंलक्षणम्? 'न गम्यं न vshm। कस्य ? 'राहुव्द्न्स्य्'| राहोर्वदनं kA 82 va Page #187 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ - राहुवदनं तस्य 'त्त्पुरुस्स्ः'| दुर्वादिवाद्स्यागोच्र्मित्य्र्थ्ः। तथा मुखाब्जमपूर्व0 (किंभूतम्?) 'वारिदानां' वारि ददतीति वारिदास्तेषां 'तत्पुरुषः', मेघवद् दुष्टाष्टकर्मणां न गम्यं न vshm। तानि जिनमुखेक्षणात् क्षयं यान्ति। चन्द्रबिम्बं राहोर्मेघानां च गम्यं स्यात् इति। पुनः किंभूतं मुखाब्जमपूर्व0? 'अनल्पकान्ति' गुरुत्र्द्युति। न अल्पा अनल्पा 'तत्पुरुषः', अनल्पा कान्तिर्यस्य तद् 'भुव्रीहिः'| कृष्णपक्षे क्षीणतेजस्तस्मादल्पप्रभं च्न्द्र्बिम्ब्म्। मुखाब्जमपूर्व0 किं कुर्वत्? 'विद्योतयत्' प्रकाश य्त्। किं कर्मतापन्नम्? 'जगत्' vishvm। शशिबिम्बं तु ख्न्न्द्देऽप्य्स्म्र्थ्म्। अथ नित्यं-सदा उल्लसत् अयः - शुभभाग्यं यस्य तन्नित्योदयं 'बहुव्रीहिः', स्दोल्ल्स्च्छुभ्भाग्धेय्मित्य्र्थ्ः। अतश्चन्द्रमण्डलादत्यद्भुतं भ्व्द्व्क्त्र्म्। इत्यष्टादशवृत्तार्थः । / 18 / / या रात्रौ चन्द्रस्य दिवा रवेर्भगवतो मुखचन्द्रे सति निरर्थकत्वं वर्णयति -किमित्यादि व्याख्या - हे नाथ ! शर्वरीषु - रजनीषु शशिना-चन्द्रेण, शशोऽस्यास्तीति शशी तेन ('तत्पुरुषः') वा- अथवा अह्नि-दिवसे विवस्वतासूर्येण किं कार्यं भवति? अपि तु न किम्पि। केषु सत्सु? 'तमस्सु' अन्धकारेषु स्त्सु। कथंभूतेषु तमस्सु? 'युष्मन्मुखेन्दुदलितेषु' bhvdvdncndrvinaashitessu| मुखमेवेन्दुः मुखेन्दुः 'कर्मधारयः', युष्माकं मुखेन्दुः युष्मन्मुखेन्दुः 'तत्पुरुषः', युष्मन्मुखेन्दुना दलितानि युष्मन्मुखेन्दुदलितानि तेषु 'त्त्पुरुस्स्ः'| अत्र दृष्टान्तमाह-'जीवलोके' भूपीत्थे। जीवानां लोको जीवलोकस्तस्मिन् 'त्त्पुरुस्स्ः'| जीवलोके कथंभूते? 'निष्पन्नशालिवनशालिनि' निष्पनैः-पाकं प्राप्तैः शालिवनैः-कलमादिकेदारैः शालतेशोभते ityevNshiilstsmin| शालीनां वनानि शालिवनानि 'तत्पुरुषः', kA 83 lA Page #188 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि 'कर्मधारयः', निष्पन्नशालिवनैः शालते इत्येवंशीलो निष्पन्नशालिवनशाली तस्मिन् 'त्त्पुरुस्स्ः'| (जलधरैः किंभूतैः?) 'जलभारनप्रैः' slilbhaarnmnshiilaiH| जलस्य भारो जलभार H 'तत्पुरुषः', जलभारेण नम्राः जलभारनम्रास्तैः 'त्त्पुरुस्स्ः'| एवंविधैर्जलधरैः - मेघैः, जलं धरन्तीति जलधरास्तैः 'तत्पुरुषः', कियत् कार्यं स्यात्? न किम्पीत्य्र्थ्ः। यथा तृणवल्लीधान्यादिषु निष्पन्नेषु मेघाः केवलं क्लेशहेतुत्वान्निष्फला एव, तथा त्वन्मुखेन्दुना ध्वस्तदुरिततिमिरत्वात् शैत्यसन्तापपीडापहारित्वाच्च चन्द्रसूर्याभ्यां न कोऽप्य्र्थ्ः। आगमेऽप्येवो (वमु) क्तम् 'चंदाइच्चगहाणं, पहा पयासेइ परिमियं खित्तं । ___ केवलिअं पुण नाणं, लोआलोअं पयासेइ ॥ 1 ॥ ' - आर्या इत्येकोनविंशतितमवृत्तार्थः ॥ 19 ॥ * * * अथ भगवद्ज्ञानेनान्यदेवान् क्षिपति - ज्ञानमित्यादि व्याख्या - हे लोकालोकप्रकाश ! ज्ञानं यथा-येन प्रकारेण त्वयिभवति विभाति। ज्ञानं-यथावस्थितार्थपरिच्छेदको बोध्ः। 'विभाति' shobhte। ज्ञानं कीदृशम्? 'कृतावकाशं' कृतोऽवकाशो येन तत् कृतावकाशं 'बहुव्रीहिः', विहितप्रकाशं धर्माधर्मादीनां, नैवं (नैव) तथा-तेन प्रकारेण ज्ञानं विभाति। केषु? 'हरिहरादिषु' naaraaynnmheshaadissu| हरिश्च हरश्च हरिहरौ 'द्वन्द्वः', हरिहरावादौ येषां ते हरिहरादयस्तेषु 'भुव्रीहिः'| हरिहरादिषु किंभूतेषु? 'नायकेषु' लोकैर्देवत्वेन स्थापितेस्सु। अत्रार्थेऽर्थान्तरन्यासमाह - तेजोधाम यथा-येन प्रकारेण महत्त्वं - महिमानं यातिप्राप्नोति। केषु? 'स्फुरन्मणिषु' महारत्नेषु इन्द्र्नीलादिस्सु। स्फुरन्तश्च ते मणयश्च स्फुरन्मणयस्तेषु 'क्र्म्धार्य्ः'| तथा च काचशकले-काचखण्डे, ना 84 | Page #189 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ - काचस्य शकलं काचशकलं तस्मिन् 'तत्पुरुषः', नैव तेजो महत्त्वं याति। काचशकले कीदृशेऽपि? 'किरणाकुलेऽपि' rshmivyaapte'pi| किरणैराकुलं किरणाकुलं तस्मिन् 'त्त्पुरुस्स्ः'| काचशकलतुल्या हरिहरादयः, कथं तथा (दा?) तत्र ज्ञानं भ्वेत्?| इति विंशतितमवृत्तार्थः । / 20 / / अथ निन्दास्तुत्योर्मिश्रतामाह - मन्य इत्यादि ___ व्याख्या - हे सकलदेवोत्तम ! यन्मया हरिहरादय एव दृष्टाः, हरिश्च हरश्च हरिहरौ 'द्वन्द्वः', हरिहरावादी येषां ते (हरि0) 'बहुव्रीहिः', विष्णुमहेशादयो दृष्टाः- विलोकिताः तद् वरं मन्ये-प्रधानं जानामि। येषुसुरेषु दृष्टेषु-विलोकितेषु हृदयं-चित्तं त्वयि-भवद्विषये tossN-prmodmetipraapnoti| yatastairhi tava मुद्राऽपि नाभ्यस्ता, ज्ञानं दूरे अस्तु । भवता त्वया वीक्षितेन-विलोकितेन किं जात्म्?| येन कारणेनान्यः - अपरः कश्चिद् देवो भवान्तरेऽपि - अन्यजन्मन्यपि, एकस्माद् भवादन्यो भवो भवान्तरं तस्मिन् "तत्पुरुषः', भुवि - लोके मनो न हरति-मानसं न गृह्न्नाति। यतः सर्वगुणो भवान् तथा भव्यानां चित्तहरणं कुरुते अन्ये देवा रागद्वेषविसंस्थुलत्वादज्ञानविकलत्वाच्च न मनोहरणं कुर्व्ते। इत्येकविंशतितमवृत्तार्थः । / 21 / / साम्प्रतं सर्वजननीषु भगवज्जनन्या अतिशायितां वर्णयति - स्त्रीणामित्यादि व्याख्या - हे चतुर्दशस्वप्नसूचित ! स्त्रीणां-नारीणां शतानि बहुवचनत्वात् कोटाकोटिसंख्याः - पुत्रान्-सुतान् ज्ञ्य्न्ति-प्र्सुव्ते। कथम्? 'shtshH'| शतं वारानिति shtshH। तासु मध्ये अन्या-अपरा जननीमाता त्वदुपमम्-त्वत्सम, तवोपमा यस्य स त्वदुपमस्तं 'बहुव्रीहिः', mA 85 lA Page #190 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् ॥ मा स्तं-नन्दनं न प्रसूता- नाजीज्ञ्त्। त्वां पुत्रं मरुदेवैव प्र्सूता। अत्रोपमामाह-सर्वा दिशो-निखिलाः काष्ठाः, सर्वाश्च ता दिशश्च सर्वादिशः 'कर्मधारयः', सर्वा इति पृथक् पदं वा, भानि-नक्षत्राणि द्ध्ति-धार्य्न्ति। प्राच्येव दिग-पूर्वैवाशा सहस्ररश्मि - सूर्य, सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तं 'बहुव्रीहिः' ज्ञ्य्ति-प्र्सूते। जनिं करोतीति जनयति नाम्धातुः। सहस्ररश्मि कथंभूतम्? 'स्फुरदंशुजालं' च्न्य्च्त्क्र्क्लाप्म्। स्फुरन्तश्च ते अंशवश्च स्फुरदंशवः 'कर्मधारयः', स्फुरदंशूनां जालं यत्र स स्फुरदंशुजालस्तं 'भुव्रीहिः'| यथा ऐन्द्री दिक् सूरोदये हेतुः, तथा त्वज्जन्मनि मरुदेवी जननी हेतुः। इति द्वाविंशतितमवृत्तार्थः । / 22 / / * * * अथ भगवतः परमपुंस्त्वेन स्तुतिमाह- त्वामामनन्तीत्यादि ___ व्याख्या - 'हे मुनीन्द्र !' मुनीनामिन्द्रो मुनीन्द्रस्तस्य सम्बोधनं "त्त्पुरुस्स्ः'| मुनयो - ज्ञानिनस्त्वां परमं पुमाण्स्माम्न्न्ति-भ्न्न्न्ति। त्वां किंभूतम्? 'अमलं' स्क्ल्द्वेस्स्म्ल्र्हित्म्। न विद्यते मलो यत्र सोऽमलस्तं "भुव्रीहिः'| त्वां किंभूतम्? 'आदित्य्व्र्न्न्म्'| आदित्यवद् वर्णो यस्य स आदित्यवर्णस्तं 'भुव्रीहिः'| कथम्? 'पुरस्तात्' अग्रे। कस्य? 'तमसः' दुरितस्य अन्धकारस्य वा। त्वां-भवन्तं सम्यगुपलभ्य-प्राप्य मुनयो मृत्युं कृतान्तभयं jynti-sphettynti| anyacca शिवपदस्यमोक्षस्थानस्य, शिवस्य पदं शिवपदं तस्य "तत्पुरुषः', अन्यःत्वत्तोऽपरः शिवः- प्रशस्तो निरुपद्रवो वा मार्गो नास्ति। मुक्तिकारणं त्वमेव, अतः shrynniiyH। इति त्रयोविंशतितमवृत्तार्थः । / 23 ॥ * * * अथ सर्वदेवतामयं भगवन्तं स्तौति- त्वामव्ययमित्यादि व्याख्या - हे सर्वदर्शिन् ! सन्तो - विचक्षणास्त्वामेवंविधं pravadanti nA 86 | Page #191 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / प्रकर्षेण ब्रुव्ते। त्वां किंविशिष्टम्? 'अव्ययं', न विद्यते व्ययो यस्य सोऽव्ययस्तं 'बहुव्रीहिः', स्र्व्काल्स्थितिक्स्व्भाव्म्। पुनस्त्वां किंभूतम्? 'विभुम्', विभाति परमैश्वर्येणेति विभुस्तं विभुम्। द्वितीयोऽर्थो भण्यतेविभवति-कर्मोन्मूलने समर्थो भवतीति विभुस्तं विभुम्, अथवा विभुमिन्द्रादिप्र्भुम्। पुनस्त्वां किंभूतम्? 'अचिन्त्यं', चिन्तनार्हश्चिन्त्यः, न चिन्त्योऽचिन्त्यस्तं 'तत्पुरुषः', अध्यात्मिकैरपि cintitumshkym। तथा त्वां किंभूतम्? 'असङ्ख्यं', न विद्यते सङ्ख्या यस्य सोऽसङ्ख्यस्तं 'बहुव्रीहिः', गुणैरपि अप्रिमेय्मित्य्र्थ्ः। पुनस्त्वां किंभूतम्? 'आद्यम्' आदौ भव आद्यस्तमाद्यम्, अथवा चतुर्विंशतिजिनेष्वाद्यस्तमाद्यं-प्रथमं तीर्थंकरं तस्य तीर्थ्स्यादिक्र्त्वादाद्य्स्त्माद्य्ण्-प्र्थ्म्म्। पुनस्त्वां किंभूतम्? 'ब्रह्माणं' बृहति-अनन्तानन्देन वर्धते इति ब्रह्मा त्म्। पुनस्त्वां किंभूतम्? 'ईश्वर' नाथ्म्। पुनस्त्वां किंभूतम्? 'अनन्तं', न विद्यतेऽन्तो यस्य - 'बहुव्रीहिः', मुक्तिपदप्राप्तत्वात् मृत्युर्हित्म्। पुनस्त्वां किंभूतम्? 'अनङ्गकेतुम्', अनङ्गे केतुरनङ्गकेतुस्तं 'तत्पुरुषः', kaamnaashnm। पुनस्त्वां किंभूतम्? 'योगीश्वरं', योगो विद्यते येषां ते योगिनः, योगिनामीश्वरो योगीश्वरस्तं 'तत्पुरुषः', योगिनां - मनोवचःकायजितां ज्ञातचतुर्ज्ञानिनां वा iishvr-नाथ्म्। पुनस्त्वां किंभूतम्? 'विदित्योग्म्'| विदितो योगो येन यस्य वा स विदितयोगस्तं 'भुव्रीहिः'| विदितो-ज्ञातो ध्यानिभिर्मनोवाक्कायसंवररूपोऽष्टांगरूपो vA yogo yasya sa vidityogstm| पुनस्त्वां किंभूतम्? 'अनेक्म्'| न एकोऽनेकस्तं 'तत्पुरुषः', ज्ञानेन स्र्व्ग्त्त्वात्। पुनस्त्वां किंभूतम्? "एकं' जीव्द्र्व्याद्य्पेक्स्स्या। पुनस्त्वां किंभूतम्? 'ज्ञानस्वरूपं', ज्ञानमेव स्वरूपं यस्य स ज्ञानस्वरूपस्तं 'बहुव्रीहिः', क्स्सायिक्केव्ल्चिन्म्य्म्। पुनस्त्वां किंभूतम्? 'अमलं' निर्म्ल्म्। न विद्यते रागादिमलो यत्र सोऽमलस्तं 'बहुव्रीहिः', assttaadshdossrhitm| पञ्चदश उक्तयो वाऽत्र पृथक्तया ज्ञ्येयाः। इति चतुर्विंशतितमवृत्तार्थः ॥ 24 ॥ kA 87 | Page #192 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / इदानीं बुद्धमहेशविधातृविष्णुरूपपुरुषचतुष्टयस्वरूपं भगवतोऽवदर्शयति बुद्धेत्यादि व्याख्या - हे ऽविबुधार्चित !' हे शक्रमहित ! / विबुधैरर्चितो विबुधार्चितस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| त्वमेव बुद्धोऽसि। कस्मात्? पदार्थेषु 'बुद्धिबोधात्' mtiprkaashaat। बुद्धेर्बोधो बुद्धिबोधस्तस्मात् 'त्त्पुरुस्स्ः'| 'त्वं शङ्करोऽसि' शिवो भ्व्सि। शं करोतीति शङ्करः 'त्त्पुरुस्स्ः'| कस्मात्? 'भुवनत्रयशङ्करत्वात्' ज्ग्त्र्य्सुखोत्पाद्क्त्वात्। भुवनानां त्रयं भुवनत्रयं 'तत्पुरुषः', शङ्करस्य भावः शङ्करत्वं, भुवनत्रयस्य शङ्करत्वं भुवनत्रयशङ्करत्वं तस्मात् 'त्त्पुरुस्स्ः'| हे धीर! त्वं धाताऽसि-स्रष्टा भ्व्सि। कस्मात्? 'विधानात्' निष्पादनात् । कस्य? 'शिवमार्गविधे:' मोक्स्स्मार्ग्विधेः। शिवस्य मार्ग: शिवमार्गः 'तत्पुरुषः', शिवमार्गस्य विधिः शिवमार्गविधिस्तस्य तत्पुरुषः हे ! भगवन् ! व्यक्तं-प्रकटं त्वमेव पुरुषोत्तमोऽसि-पुरुषोत्कृष्टो भ्व्सि। पुरुषेषूत्तमः पुरुषोत्तमः 'तत्पुरुषः' इति पञ्चविंशतितमवृत्तार्थः ॥ 25 ॥ * * * तुभ्यमित्यादि व्याख्या - हे नाथ ! तुभ्यं - भवते नमोऽस्तु । तुभ्यं किंभूताय? 'त्रिभुवनार्तिहराय' vishvtryiipiiddaanaashkaay| त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'द्विगुः' त्रिभुवनस्य आति: त्रिभुवनार्ति: 'तत्पुरुषः', त्रिभुवनार्ति हरतीति त्रिभुवनार्तिहरस्तस्मै 'त्त्पुरुस्स्ः'| तुभ्यं कथंभूताय? 'क्षितितलामलभूषणाय' क्षितितलस्य-भूपीठस्यामल-भूषणाय - निर्म्लाल्न्ग्काराय्। क्षितेस्तलं क्षितितलं 'तत्पुरुषः', न विद्यते मलो यत्र तदमलं ('बहुव्रीहिः'), अमलं च तद् भूषणं चामलभूषणं 'कर्मधारयः', क्षितितलस्यामलभूषणं क्षितितलामलभूषणं तस्मै 'त्त्पुरुस्स्ः'| तुभ्यं नमोऽस्तु । तुभ्यं किंलक्षणाय? na 88 Page #193 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ "prmeshvraay'| परमश्चासावीश्वरश्च परमेश्वरः तस्मै 'क्र्म्धार्य्ः'| kasya? 'trijgtH'| त्रयाणां जगतां समाहारस्त्रिजगत् तस्य 'द्विगुः'| त्रैलोक्य्प्र्कृस्स्त्त्नाथायेत्य्र्थ्ः। हे जिन ! तुभ्यं न्मोऽस्तु। तुभ्यं किंलक्षणाय? 'भवोदधिशोषणाय' भव एवोदधिर्भवोदधिः 'कर्मधारयः', भवोदधेः शोषणं यस्मिन् स भवोदधिशोषणस्तस्मै 'भुव्रीहिः'| स्ण्सार्साग्र्स्न्ताप्नाय्। इति षड्विंशतितमवृत्तार्थः ॥ 26 ॥ पुनर्युक्त्या गुणान् स्तौति - को विस्मयोऽत्रेत्यादि ___ व्याख्या - हे ऽमुनीश !' मुनीनां ईशो मुनीशस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| नामेति कोम्लाम्न्त्र्न्ने। यदि निरवकाशतया-सर्वाङ्गव्यापक तया, निर्गतोऽवकाशो यस्मादिति निरवकाशः ('बहुव्रीहिः'), निरवकाशस्य भावो निरवकाशता तया, अशेषैः-सर्वैः, न विद्यते शेषो येषु ते अशेषास्तैः 'बहुव्रीहिः', गुणैस्त्वं संश्रितः-आश्रितः । अत्रार्थे को विस्मयः? किं कौतुकमस्ति? अन्यच्च दोषैः- दूषणैः स्वप्नान्तरेऽपि -स्व्प्नाव्स्थायाम्पि। एकस्मात् स्वप्नादन्यः स्वप्नः स्वप्नान्तरं तस्मिन् 'तत्पुरुषः', कदाचिदपि-कस्मिंश्चिदपि क्षणे नेक्षितोऽसि-न विलोकितोऽसि। अत्रापि को विस्मयः? - kimaashcrym?| यतो गरुडदर्शनाद् भुजगा इव सूर्येक्षणात् तमश्चया इव दूरे नश्यन्ति, तथा त्वत्तो दोषा neshuH। किंभूतैर्दोषैः? 'उपात्तविविधाश्रयजातगर्वैः' विविधाश्च ते आश्रयाश्च विविधाश्रयाः, उपात्ताश्च ते विविधाश्रयाश्च उपात्तविविधाश्रयाः उभयत्र "कर्मधारयः', उपात्तविविधाश्रयैर्जातः उपात्तविविधाश्रयजातः ('तत्पुरुषः'), उपात्तविविधाश्रयजायतो गर्वो येषां ते उपात्तविविधाश्रयजातगस्तैइः 'भुव्रीहिः'| उपात्ताः- प्राप्ता ये विविधा-नानारूपा आश्रया-निलयास्तैर्जात-उत्पन्नो गर्वो येषां तें तैः। वयं सर्वजनप्रियाः, गुणास्तु स्तोकजनाश्रया एवेति रूपो दर्पो येस्साम्। इति सप्तविंशतितमवृत्तार्थः ॥ 27 ॥ न 89 Page #194 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / अथ वृत्तचतुष्टयेन प्रातिहार्यचतुष्कमाह -- उच्चैरशोकेत्यादि __व्याख्या - हे सेवकजनकल्पवृक्ष ! भवतः-तव रूप्माभाति-shobhte। कथम्? 'उच्चैः' atishyen। रूपं किंलक्षणम्? 'ashoktrusNshritm'| न विद्यते शोको यत्र सोऽशोकः 'बहुव्रीहिः', अशोकश्चासौ तरुश्चाशोकतरुः 'कर्मधारयः', अशोकतरौ संश्रितं अशोकतरुसंश्रितं 'त्त्पुरुस्स्ः'| पुनः किंलक्षणं रूपम्? 'उन्म्यूख्म्'| (उद्-) ऊर्ध्वं मयूखा- किरणा यस्य तद् 'भुव्रीहिः'| रूपं किंभूतम्? 'अमलं' निर्मलं म्ल्स्वेदादिर्हित्म्। न विद्यते मलो यत्र तदमलं 'भुव्रीहिः'| कथम्? 'नितान्तं' निर्न्त्र्म्। दृष्टान्तमाह-इव यथा रवेः-सूर्यस्य बिम्ब्-म्न्न्द्द्ल्माभाति। बिम्बं किंलक्षणम्? "पयोधरपार्श्ववर्ति' मेघ्स्मीप्स्थ्म्। पयो धरतीति पयोधरः 'तत्पुरुषः', पयोधरस्य पार्श्व 'तत्पुरुषः', पयोधरपार्श्व वर्तते इत्येवंशीलं पयोधरपार्श्ववर्ति 'त्त्पुरुस्स्ः। बिम्बं कथंभूतम्? 'स्पष्टोल्लसत्किरणं' प्र्क्त्तोद्य्त्प्र्भ्म्। उल्लसन्तश्च ते किरणाश्च उल्लसत्किरणाः 'कर्मधारयः', स्पष्टा उल्लसत्किरणा यस्मिन् तद् 'भुव्रीहिः'| बिम्बं किंलक्षणम्? 'अस्ततमोवितानं' ध्व्स्तान्ध्कार्प्र्क्र्म्। तमसो वितानं तमोवितानं 'तत्पुरुषः', ध्वस्तं तमोवितानं येन तद् 'भुव्रीहिः'| सूरमण्डलसमानं भगवद्रूपं, मेघतुल्यो niildlo'shokH। इत्यष्टाविंशतितमवृत्तार्थः ॥ 28 / / * * * सिंहेत्यादि व्याख्या - हे तीर्थनाथ ! तव-भवतो वपुः-देहो विभ्राज्ते-shobhte। वपुः किंलक्षणम्? 'कनकावदातं', कनकवदवदातं कनकावदातं 'तत्पुरुषः', हेम्गौर्म्। कस्मिन्? 'सिंहासने' सुव्र्न्न्निस्स्प्न्नास्ने। सिंहासने किंविशिष्टे? 'मणिमयूखशिखाविचित्रे' र्त्न्कान्तिचूलाचारुन्नि। मणीनां मयूखाः मणिमयूखाः 'तत्पुरुषः', मणिमयूखानां शिखाः मणिमयूख nA 90 Page #195 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / शिखाः 'तत्पुरुषः', मणिमयूखशिखाभिर्विचित्रं तस्मिन् "त्त्पुरुस्स्ः'| दृष्टान्तमाह इव-यथा सहस्ररश्मेः, सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तस्य 'बहुव्रीहिः' सूर्यस्य बिम्बं मण्डलं विभ्राज्ते। कस्मिन्? "तुङ्गोदयाद्रिशिरसि' unntpuurvaaclshRngge| उदयस्य अद्रिः उदयाद्रिः 'तत्पुरुषः', तुङ्गश्चासावुदयाद्रिश्च तुङ्गोदयाद्रिः 'कर्मधारयः', तुङ्गोदयाद्रेः शिरः तुङ्गोदयाद्रिशिरस्तस्मिन् 'त्त्पुरुस्स्ः'| बिम्बं कथंभूतम्? 'वियद्विलसदंशुलतावितानं' वियति-आकाशे विलसन्तो-द्योतमाना येऽशवःकरास्त एव लतावितानं-वल्लिविस्तारो यस्य त्द्। विलसन्तश्चं teM'zavazca विलसदंशवः 'कर्मधारयः', लतानां वितानं लतावितानं 'तत्पुरुषः', विलसदंशव एव लतावितानं विलसदंशुलतावितानं 'कर्मधारयः', वियति विलसदंशुलतावितानं यस्य तद् 'भुव्रीहिः'| इत्येकोनत्रिंशत्तमवृत्तार्थः ॥ 29 ॥ * * * कुन्देत्यादि ___ व्याख्या - हे पारगत ! तव-भवतो वपुः-शरीरं विभ्राज्ते-च्कास्ते। वपुः किंलक्षणम्? 'कलधौतकान्तं' चामीक्र्रुचिर्म्। कलधौतवत् कान्तं कलधौतकान्तं त्त्पुरुस्स्ः'| पुनः किंविशिष्टं वपुः? 'kundaavdaatclcaamrcaarushobhm| चलानि च तानि चामराणि च चलचामराणि 'कर्मधारयः', कुन्दवदवदातानि कुन्दावदातानि 'कर्मधारयः', कुन्दावदातानि च तानि चलचामराणि च कुन्दावदातचलचामराणि "कर्मधारयः', कुन्दावदातचलचामरैश्चार्वी कुन्दावदातचलचामरचार्वी 'तत्पुरुषः', कुन्दावदातचलचामरचार्वी शोभा यस्य तद् 'भुव्रीहिः'| कुन्दावदातानि-कुन्दवद् विशदानि चलचामराणि-चपलवालव्यजनानि तैः caarushobhN-mnojnyshobhm| दृष्टान्तमाह-इव-यथा सुरगिरेः, सुराणां गिरिः सुरगिरिस्तस्य 'तत्पुरुषः' ना 91 Page #196 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / मेरोः शातकौम्भं, शातकुम्भस्येदं शातकौम्भं-सौवर्णं तटं -शिखरं विभ्राज्ते। कथम्? 'उच्चैः' अतिशयेन । पुनः किंलक्षणं तटम्? 'udycchshaangkshucinijhrvaaridhaarm'| निर्झराणां वारीणि निर्झरवारीणि 'तत्पुरुषः', निर्झरवारीणां धारा निर्झरवारिधाराः 'तत्पुरुषः', शशोङ्के यस्य स शशाङ्कः 'बहुव्रीहिः', उद्यच्चासौ शशाङ्कश्चोद्यच्छशाङ्कः, 'कर्मधारयः', उद्यच्छशाङ्कवत् शुचयः उद्यच्छशाङ्कशुचयः उद्यच्छशाङ्कशुचयो निर्झरवारिधारा यत्र तद् 'भुव्रीहिः'| उद्यत्-उद्गच्छन् यः शशाङ्कः-चन्द्रस्तद्वत् शुचयो-धवला निर्झरवारिधारा-निर्झरजलधारा य्त्र्। अत्र मेरुतटसमं श्रीनाभेयशरीरं, निर्झरजलधारासमा caamrshrenniH। इति triNshttmvRttaarthH||30|| * * * छत्रेत्यादि व्याख्या - हे पवित्रचारित्र ! तव-भवतः छत्रत्रयं, छत्राणां त्रयं छत्रत्रयं 'तत्पुरुषः' आतपवारणत्रितयं विभाति-च्कास्ते। छत्रत्रयं किंलक्षणम्? 'शशाङ्ककान्तं' च्न्द्र्म्नोह्र्म्। शशोऽङ्के यस्य स शशाङ्कः 'बहुव्रीहिः', शशाङ्कवत् कान्तं शशाङ्ककान्तं 'त्त्पुरुस्स्ः'| छत्रत्रयं पुनः किंलक्षणम्? 'स्थितं' निविस्स्त्त्म्। कथम्? 'उच्चैः' ऊवं, मुर्जि स्थित्मित्य्र्थ्ः। छत्रत्रयं पुनः किंलक्षणम्? 'स्थगितभानुकरप्रतापम्' आच्छादित्सूर्य्क्रानुभाव्म्। भानोः करा भानुकराः 'तत्पुरुषः', भानुकराणां प्रतापो भानुकरप्रतापः 'तत्पुरुषः', स्थगितो भानुकरप्रतापो येन तद् 'भुव्रीहिः'| पुनः किंविशिष्टं छत्रत्रयम्? 'muktaaphlprkrjaalvivRddhshobhm'| मुक्ताफलानां प्रकरो मुक्ताफलप्रकरः 'तत्पुरुषः', मुक्ताफलप्रकरस्य जालं मुक्ताफलप्रकरजालं 'तत्पुरुषः' मुक्ताफलप्रकरजालेन विवृद्धा मुक्ताफ लप्रकरजालविवृद्धाः 'तत्पुरुषः', मुक्ताफलप्रकरजालविवृद्धा शोभा यस्य तद् 'भुव्रीहिः'| मुक्ताफलप्रकरस्य-मुक्ताफलसमूहस्य जालेन maga 92 nA - - Page #197 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / रचनाविशेषेण विवृद्धा-वृद्धि प्राप्ता शोभा-प्रभा यस्य त्त्। छत्रत्रयं किं कुर्वत्?. 'प्रख्यापयत्' निवेद्य्त्। किं कर्मतापन्नम्? 'परमेश्वरत्वं' प्र्कृस्स्त्त्प्र्भुत्व्म्। परमश्चासावीश्वरश्च परमेश्वरः 'कर्मधारयः', परमेश्वरस्य भावः परमेश्वरत्वं त्त्। कस्य? 'त्रिजगतः' tribhuvnsy। त्रयाणां जगतां समाहारस्त्रिजगत् तस्य 'द्विगुः'| ityektriNshttmvRttaarthH||31|| * * * अथातिशयद्वारेण जिनं स्तौति - उन्निद्रेत्यादि ___ व्याख्या - हे ऽजिनेन्द्र !' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| तव भवतः पादौ-चरणौ यत्र भूमौ पदानि-गमने अवस्थानरूपाणि ध्त्ते-बिभ्र्ते। 'डु धाञ् धारणपोषणयोः' (पा. धा. 1092) इति धातुः। तत्र-धरापीठे विबुधा-देवाः पद्मानि-कमलानि परिकल्पयन्तिनिर्मापयन्तीत्यर्थः । कथंभूतौ पादौ? 'उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ' उन्निद्राणि-विकस्वराणि हेम्नः - सुवर्णस्य नवानि-नूतनानि नवसंख्याकानि वा पङ्कजानि-कमलानि तेषां पुञ्जःसमूहस्तस्य कान्तिः- द्युतिस्तया पर्युल्लसन्ती-समन्तादुल्लसन्ती या नखानां मयूखशिखाः- किर्न्न्चूलास्ताभिर्भिरामौ-रुचिरौ। नवानि च तानि पङ्कजानि च नवपङ्कजानि 'कर्मधारयः', हेम्नो नवपङ्कजानि हेमनवपङ्कजानि 'तत्पुरुषः', उन्निद्राणि च तानि हेमनवपङ्कजानि च उन्निद्रहेमनवपङ्कजानि 'कर्मधारयः', उन्निद्रहेमनवपङ्कजानां पुञ्जः उन्निद्रहेमनवपङ्कजपुञ्जः 'तत्पुरुषः', उन्निद्रहेमनवपङ्कजपुञ्जस्य कान्तिरुन्निद्रहेमनवपङ्कजपुञ्जकान्तिः 'तत्पुरुषः', नखानां मयूखा नटायूखाः 'तत्पुरुषः', नखमयूखानां शिखा नखमयूखशिखाः 'तत्पुरुषः', पर्युल्लसन्तश्च ता नखमयूखशिखाश्च पर्युल्लसन्नखमयूखशिखाः 'कर्मधारयः', उन्निद्रहे का 93 ] Page #198 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् ॥ मनवपङ्कजपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखाः उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाः 'तत्पुरुषः', उन्निद्र हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरभिरामौ उन्निद्र हेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ 'तत्पुरुषः । इति द्वात्रिंशत्तमवृत्तार्थः ॥ 32 ॥ अथ संक्षिपति - इत्थमित्यादि *** व्याख्या हे ऽजिनेन्द्र !' जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'त्त्पुरुस्स्ः'| इत्थं पूर्वोक्तप्रकारेण यथा धर्मोपदेशनविधौ-धर्मव्याख्याक्षणे, धर्मस्योपदेशनं धर्मोपदेशनं 'तत्पुरुषः ', धर्मोपदेशनस्य विधिर्धर्मोपदेशनविधिस्तस्मिन् 'तत्पुरुषः ', तव विभूतिः - अतिशयरूपा समृद्धिरभूत्जाता तद्वत् अपरस्य - ब्रह्मादिसुरस्य नाभूत् । अत्र दृष्टान्तमाह दिनकृतः सूर्यस्य, दिनं करोतीति दिनकृत् तस्य 'तत्पुरुषः', प्रहतान्धकाराध्वस्तध्वान्ता, प्रहतमन्धकारं यया सा प्रहतान्धकारा 'बहुव्रीहिः', यादृग् - यादृशी प्रभा - द्युतिर्वर्तते ऽविकाशिनोऽपि' विकाशोऽस्यास्तीति विकाशी तस्य उदितोद्योतस्यापि 'ग्रहगणस्य' ग्रहाणां गणो ग्रहगणस्तस्य 'तत्पुरुषः', भौमादेस्तादृक्-तादृशी प्रभा कुतः कस्माद् भवति ? / अपि तु नैव । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ 33 ॥ * * * W अथ गजभयहरं जिनं स्तौति - श्च्योतन्मदेत्यादि - व्याख्या - हे गजपतिगते ! भवदाश्रितानां - त्वच्चरणस्थितानां भवन्तमाश्रिता भवदाश्रितास्तेषां 'तत्पुरुषः', एवंविधानां नराणामिति शेषः, भयं-भीतिर्नो भवति न स्यात् । किं कृत्वा ? 'दृष्ट्वा' वीक्स्स्य्। कं कर्मतापन्नम् ? | 'इभं' ग्ज्म्। किंभूतमिभम् ? 'ऐरावताभं' महाकायत्वा - 94 Page #199 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् ॥ दैराव्न्न्स्म्म्। ऐरावतवदाभा यस्य स एरावताभस्तं 'भुव्रीहिः'| पुनः किंलक्षणमिभम्? 'उद्धतम्' अविनीत्म्। इभं किं कुर्वन्तम्? 'आपतन्तं स्न्मुख्माग्च्छ्न्त्म्। पुनः किंलक्षणमिभम्? 'थ्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादविवृद्धकोपं' गण्डौ नेत्रे करो मेद् गुदमिति सप्तसु स्थानेषु श्च्योतता-क्षरता मदेनाविलाः कलुषा विलोलाः चञ्चलाः कपोलमूले-गण्डप्रदेशे मत्ता:-क्षीबाः सन्तो 'मतवाला' इति लोकप्रसिद्धिः (द्धाः?) (भ्रमन्तः-) भ्रमणशीला ये भ्रमरास्तेषां नादेनकठोरध्वनिना विवृद्ध:- पुष्टिं गतः कोपः क्रोधो यस्य स त्म्। श्योतंश्चासौ मदश्च श्श्योतन्मदः 'कर्मधारयः', श्योतन्मदेनाविलाः श्योतन्मदाविलाः 'तत्पुरुषः', कपोलयोर्मूले कपोलमूले 'तत्पुरुषः', कपोलमूलयोर्मत्ताः कपोलमूलमत्ताः 'तत्पुरुषः', भ्रमन्तश्च ते भ्रमराश्च भ्रमद्भमराः 'कर्मधारयः', कपोलमूलमत्ताश्च ते भ्रमद्धराश्च कपोलमूलमत्तभ्रमद्धमराः 'कर्मधारयः', विलोलाश्च ते कपोलमूलमत्तभ्रमभ्रमराश्च विलोलकपोलमूलमत्तभ्रमद्भमराः 'कर्मधारयः', श्योतन्मदाविलाश्च ते विलोलकपोलमूलमत्तभ्रमभ्रमराश्च श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमराः 'कर्मधारयः', श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमराणां नादः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादः 'तत्पुरुषः', थ्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादेन विवृद्धः श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्ध H 'तत्पुरुषः', श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविवृद्धः कोपो यस्य सः श्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमद्भमरनादविवृद्धकोपस्तं 'भुव्रीहिः'| इति चतुस्त्रिंशत्तमवृत्तार्थः ॥ 34 ॥ अथ सिंहभयहरं जिनं स्तौति - भिन्नेभेत्यादि व्याख्या - हे पुरुषसिंह ! 'हरिणाधिपोऽपि' हरिणानामधिपो हरिणा kA 95 | Page #200 -------------------------------------------------------------------------- ________________ ||shrii मानतुङ्गसूरिविरचितम् । / धिपः 'तत्पुरुषः' सिंहोऽपि ते-तव क्रमयुगाचलसंश्रितं - चरणयुग्मपर्वतकृतवासं, क्रमयोर्युगं क्रमयुगं 'तत्पुरुषः', क्रमयुगमेवाचलः क्रमयुगाचलः 'कर्मधारयः', क्रमयुगाचलं संश्रितः क्रमयुगाचलसंश्रितः 'तत्पुरुषः' एवंविधं पुरुषं नाकामति-न ग्रहणायोद्यतते, न ह्न्तुमुद्धाव्तीत्य्र्थ्ः। पुरुषं किंभूतम्? 'क्रमगतं' क्रमयोर्गतः क्रमगतः तं 'तत्पुरुषः', फाल्प्राप्त्मित्य्र्थ्ः। हरिणाधिपः किंलक्षणः? 'बद्धक्रमः' बद्धः-कीलितः क्रमः - पराक्रमो यस्याथवा बद्धाः क्रमाः - पादविक्षेपरूपा येन स बद्धक्रमः 'भुव्रीहिः'| हरिणाधिपः किंविशिष्टः? 'भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः' भिन्नाभ्यां (-पाटिताभ्यां) हस्तिशिर:- पिण्डाभ्यां गलता-पतता उज्ज्वलेन-श्वेतवर्णेन शोणिताक्तेनरुधिरखरण्टितेन मुक्ताफलप्रकरेण-मौक्तिकसमूहेन भूषितो-मण्डितो भूमिभागो येन स्ः। एतेन भद्रद्विपहन्तृत्वान्महाबलिष्ठत्वं सूचित्म्। भिन्नश्चासाविभश्च भिन्नेभः 'कर्मधारयः' भिन्नेभस्य कुम्भौ भिन्नेभकुम्भौ 'तत्पुरुषः', उज्ज्वलं च तत् शोणितं च उज्ज्वलशोणितं 'कर्मधारयः', गलच्च तद् उज्ज्वलशोणितं च गलदुज्ज्वलशोणितं 'कर्मधारयः', भिन्नेभकुम्भाभ्यां गलदुज्ज्वलशोणितं भिन्नेभकुम्भगलदुज्ज्वलशोणितं 'तत्पुरुषः', भिन्नेभकुम्भगलदुज्ज्वशोणितेनाक्तः भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तः 'तत्पुरुषः', मुक्ताफलानां प्रकरः मुक्ताफलप्रकरः 'तत्पुरुषः' भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तश्चासौ मुक्ताफलप्रकरश्च भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरः 'कर्मधारयः', भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरेण भूषितो भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितः 'तत्पुरुषः', भूमे गो भूमिभागः 'तत्पुरुषः', भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितो भूमिभागो येन स भिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूषितभूमिभागः 'भुव्रीहिः'| इति पञ्चत्रिंशत्तमवृत्तार्थः । / 35 / / मा 96 | Page #201 -------------------------------------------------------------------------- ________________ // श्री भक्तामरस्तोत्रम् ॥ अथ दावानलभयहरं जिनं स्तौति - कल्पान्तेत्यादि व्याख्या - हे कर्मक्षयैकक्षयकृशानो ! त्वन्नामकीर्तनजलं-त्वदभिधानस्तवननीरं, तव नाम त्वन्नाम 'तत्पुरुषः ', त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं 'तत्पुरुषः ', त्वन्नामकीर्तनमेव जलं त्वन्नामकीर्तनजलं 'कर्मधारयः', 'अशेषं' न विद्यते शेषो यत्र सोऽशेषस्तं 'बहुव्रीहिः विद्युत्पातादिभेदात् सकलं दावानलं-वनवह्निम्, दावश्चासावनलश्च दावानलस्तं 'कर्मधारयः' शमयति-विध्यापयति । किंभूतं दावानलम् ? 'कल्पान्तकालपवनोद्धतवह्निकल्पं' कल्पान्तकालपवनेन - युगान्तसमयवातेन उद्धतः - उत्कटो यो वह्निः - अग्निस्तेन कल्पं - सदृशम् । कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकाल: 'कर्मधारयः', कल्पान्तकालपवन: कल्पान्तकालपवनोद्धतः , कल्पान्तकालस्य पवन: 'तत्पुरुषः ' कल्पान्तकालपवनेनोद्धतः 'तत्पुरुष:', कल्पान्तकालपवनोद्धतश्चासौ वह्निश्च कल्पान्तकालपवनोद्धतवह्निः 'कर्मधारयः', कल्पान्तकालपवनोद्धतवह्निना कल्पः तं ' तत्पुरुषः । पुनः किंभूतं दावानलम् ? 'ज्वलितं' प्रदीप्तम् । पुनः किंविशिष्टम् ? 'उज्ज्वलं' र्क्त्म्। पुनं किंलक्षणं दावानलम् ? 'उत्स्फुलिङ्गम्' उल्ल्स्द्व्ह्निक्न्न्म्। उद्- ऊर्ध्वं स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तं 'बहुव्रीहिः' / दावानलं किं कुर्वन्तम्? 'सन्मुखमापतन्तम्' अभिमुख्माग्च्छ्न्त्म्। इवोत्प्रेक्स्स्ते। विश्वंजगत् जिघत्सुं - जिग्रसिषुमिव 'घसृ (सॢ ) अदने' (पा. धा. 715) इति धातुः, अशेषं - सामान्येन सर्वदिग्व्यापकं वा । त्वन्नामस्मरणं दावानलं स्फेत्त्य्ति। इति षट्त्रिंशत्तमवृत्तार्थः ॥ 36 ॥ *** अथ भुजङ्गमभयं दलयन्नाह - रक्तेक्षणमित्यादि - > व्याख्या हे नागपतिसेव्य ! यस्य पुंसः - पुरुषस्य हृदि-चित्ते 97 Page #202 -------------------------------------------------------------------------- ________________ // श्री मानतुङ्गसूरिविरचितम् । / त्वन्नामनागदमनी त्वन्नामैव नागदमनी-औषधिविशेषः जाङ्गलीविद्या वा, तव नाम त्वन्नाम 'तत्पुरुषः', त्वन्नामैव नागदमनी त्वन्नामनागदमनी 'कर्मधारयः', वर्तते इति शेषः, स पुमान् 'निरस्तशङ्कः' निरस्ता शङ्का येन स 'बहुव्रीहिः' निर्भयः सन् 'क्रमयुगेन' क्रमयोयुगं क्रमयुगं तेन "तत्पुरुषः' निजचरणयुगलेन 'फणिनं' फणा विद्यन्ते यस्य स फणी तं 'बहुव्रीहिः' सर्प आक्रामति-घर्षति र्ज्जुव्त्। क्रमयुगग्रहणेन विशेष द्योत्य्ति। सामान्योऽपि सर्पः पादाहतः कुप्यति, दुष्टदन्दशूकस्य तु का वार्ता?| किंभूतं फणिनम्? 'रक्तक्षणं' रक्ते ईक्षणे यस्य स तं 'बहुव्रीहिः', ताम्र्नेत्र्म्। (पुनः) किंभूतं फणिनम्? 'smdkokilknntthniilm'| kokilasya कण्ठः कोकिलकण्ठः 'तत्पुरुषः', सह मदेन वर्तते - यः स समदः 'बहुव्रीहिः', समदश्चासौ कोकिलकण्ठश्च समदकोकिलकण्ठः 'कर्मधारयः', समदश्चासौ कोकिलश्च समदकोकिलः 'कर्मधारयः', समदकोकिलस्य कण्ठः समदकोकिलकण्ठः 'तत्पुरुषः' इति वा, समदकोकिलकण्ठवन्नीलः समदकोकिलकण्ठनीलः 'तत्पुरुषः', म्त्त्पिक्ग्ल्काल्म्। फणिनं पुनः किंभूतम्? 'क्रोधोद्धतं' कोपोत्क्त्त्म्। क्रोधेनोद्धतः क्रोधोद्धतस्तं 'तत्पुरुषः' / पुनः किंलक्षणं फणिनम्? / 'उत्फणं' ऊर्वीकृत्स्फ्त्त्म्। उद्-ऊर्ध्वं फणा यस्य स उत्फणस्तं 'भुव्रीहिः'| फणिनं किं कुर्वन्तम्? 'आपतन्तं' सन्मुखं धाव्न्त्म्। इति सप्तत्रिंशत्तमवृत्तार्थः ॥ 37 ॥ * * * अथ रणभयं निरस्यन्नाह - वल्गत्तुरङ्गेत्यादि व्याख्या - हे देवाधिदेव ! त्वत्कीर्तनात्-त्वन्नामग्रहणात्, तव कीर्तनं त्वत्कीर्तनं तस्मात् 'तत्पुरुषः' आजौ-सङ्ग्रामे बलवतामपिशक्तानामपि, बलं विद्यते येषां ते वलवन्तस्तेषां 'बहुव्रीहिः', भूपतीनां राज्ञां, भुवः nA 98 | Page #203 -------------------------------------------------------------------------- ________________ ||shrii भक्तामरस्तोत्रम् । / पतयो भूपतयस्तेषां 'तत्पुरुषः' बलं-कटकमाशु-शीघ्रं भिदां-भेदमुपैतिप्रयाति, प्रलयं यातीत्यर्थः । बलं किंभूतम्? 'वल्गत्तुरङ्गगजगर्जितभीमनादं' वल्गतां-युद्ध्यमानानां तुरगाणां गजानां च गर्जितानि तैर्भीमा-रौद्रा नादाः-सिंहनादा यत्र त्त्। तुरङ्गाश्च गजाश्च तुरङ्गगजाः 'द्वन्द्वः',वल्गन्तश्च ते तुरङ्गगजाश्च वल्गत्तुरङ्गगजाः 'कर्मधारयः', वल्गत्तुरङ्गगजानां गर्जितानि वल्गत्तुरङ्गगजगर्जितानि 'तत्पुरुषः' अथवा वल्गन्तश्च ते तुरङ्गाश्च वल्गत्तुरङ्गाः 'कर्मधारयः', गजानां गर्जितानि गजगर्जितानि 'तत्पुरुषः' वल्गत्तुरङ्गाश्च गजगर्जितानि च वल्गत्तुरङ्गगजगर्जितानि 'द्वन्द्वः' भीमाश्च ते नादाश्च भीमनादाः 'कर्मधारयः', वल्गत्तुरङ्गगजगर्जितैर्भीमनादा यत्र तद् 'भुव्रीहिः'| दृष्टान्तमाह- इव यथा तमः - अन्धकारं भिदामुपैति-भेदं ग्च्छ्ति। तमः किंलक्षणम्? 'उद्यद्दिवाकरमयूखशिखापविद्धं' उद्ग्च्छ्त्सुर्क्राग्र्प्रेरित्म्। दिवा करोतीति दिवाकरः 'तत्पुरुषः', दिवेति शब्दोऽव्ययमध्येऽस्ति, उद्यंश्चासौ दिवाकरश्चोद्यदिवाकरः 'कर्मधारयः', उद्यद्दिवाकरस्य मयूखाः उद्यद्दिवाकरमयूखाः 'तत्पुरुषः', उद्यद्दिवाकरमयूखानां शिखा उद्यद्दिवाकरमयूखशिखाः 'तत्पुरुषः', उद्यद्दिवाकरमयूखशिखाभिरपविद्धं उद्यद्दिवाकरमयूखशिखापविद्धं 'त्त्पुरुस्स्ः'| इत्यष्टत्रिंशत्तमवृत्तार्थः ॥ 38 ॥ * * * अत्रापि सङ्ग्रामभयं निरस्यन्नाह - कुन्ताग्रेत्यादि ___ व्याख्या - हे जिनेश्वर ! जना युद्धे-सङ्ग्रामे जयं ल्भ्न्ते-प्राप्नुव्न्ति। जनाः किंलक्षणाः? 'त्वत्पादपङ्कजवनाश्रयिणः' त्व्त्पाद्क्म्ल्कान्न्भाज्ः। तव पादौ त्वत्पादौ 'तत्पुरुषः', पङ्के जायन्ते स्मेति पङ्कजानि 'तत्पुरुषः', पङ्कजानां वनं पङ्कजवनं 'तत्पुरुषः', त्वत्पादावेव पङ्कजवनं त्वत्पादपङ्कजवनं 'कर्मधारयः', त्वत्पादपङ्कजवनमाश्रयन्त इत्येवंशीला का 99 /