SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ॥ श्री मानतुङ्गसूरिविरचितम् ।। अपि जगताम् दुरितानि हन्ति, सहस्रकिरणः दूरे आस्ताम्, प्रभा एव पद्माकरेषु जलजानि विकाशभांजि कुरुते। हे नाथ ! तव स्तवनं दूरे आस्तां इत्यन्वयः। 'आस्ताम्' इति क्रियापदम्। तिष्ठत्वित्यर्थः। किं कर्तृ? 'स्तवनम्'। कस्य? 'तव' भवतः। कस्मिन्? 'दूरे' दूरस्थले, स्तवनस्याधिकमहिमत्वात्। किन्तु त्वत्संकथाऽपि-त्वत्पूर्वभवादिमूलप्रथमानुयोगागमोऽपि - त्वद्वार्ताऽपि वा जगताम्-आधारे आधेयोपचारात् जगन्निवासिलोकानां दुरितानि-पापानि हन्ति इति वाक्यम्। 'हन्ति' इति क्रियापदम्। का की? 'त्वत्संकथा'। कानि कर्मतापनानि? 'दुरितानि' । “अथाऽशुभम् । दुष्कृतं दुरितं पाप-मेनः पाप्मा च पातकम्।। किल्बिषं कलुषं किण्वं, कल्मषं वृजिनं तमः। अहं कल्कमघं पङ्कः "- (अभि. का. ६, श्लो. १६, १७) इति हेमसूरयः। किंवि. स्तवनम्? 'अस्तसमस्तदोषं' निरस्तसर्वदूषणम्। अत्र दृष्टान्तमाह सहस्रकिरणो दूरे आस्ताम्। 'आस्ताम्' इति क्रियापदम् । कः कर्ता? ‘सहस्रकिरणः' सूर्यः। किन्तु प्रभैव-प्रभातकान्तिरेव पद्माकरेषु - तडागेषु जलजानि- पद्मानि विकाशयतिविकाशीकुरुते इति क्रियासम्बन्धः। 'कुरुते' इति क्रियापदम् । का की? 'प्रभा'। कानि कर्मतापन्नानि ? 'जलजानि'। कथंभूतानि ? 'विकाशभाञ्जि' विकस्वराणि ॥ अथ समासा :- समस्ताश्च ते दोषाश्च समस्तदोषाः, अस्ताः समस्तदोषा येन तद् अस्तसमस्तदोषम्। तव संकथा त्वत्संकथा। सहस्रं किरणा यस्य स सहस्रकिरणः। पद्यानां आकराः पद्माकराः, तेषु पद्माकरेषु। जले जातानि जलजानि, डप्रत्ययः। विकाशं भजन्तीति विकाशभाजि।। इति नवमकाव्यार्थः ।। ९ ।। અર્થ : સમસ્ત દોષને દૂર કરનાર આપની સ્તવના દૂર રહો, આપનું નામ પણ ना १६ ला
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy