________________
॥ श्री भक्तामरस्तोत्रम् ॥
आगच्छन्तं इभं-दुष्टगजं दृष्ट्वा भयं न भवति । किंभूतम् ? गण्डौ नेत्रे करो मेद्रं गुदमिति सप्तसु स्थानेषु श्च्योतता-क्षरता मदेनाविलाः - कलुषा (षिता) विलोला:- चञ्चलाः कपोलमूले-गण्डप्रदेशे मत्ताःक्षीबाः सन्तो भ्रमन्तो-भ्रमणशीलाः (ग्रन्थागं० ११००) ये भ्रमरास्तेषां नादेन - झङ्कारध्वनिना विवृद्धः-पुष्टिं गतः कोपः - क्रोधो यस्य तं ऐरावताभं महाकायत्वादैरावणसमं उद्धतम्-अविनीतम् अशिक्षितं - दुर्दान्तम् । इति वृत्तार्थः ।।३४॥ ___ एषु वृत्तेषु वक्ष्यमाणतत्तद्भीहरवृत्तवर्णा एव मन्त्राः पुनः पुनः स्मर्तव्याः । अतो नापरमन्त्रनिवेदनम् ।।
प्रभावे कथा (यथा) - सोमराजो भ्रमन्नुल्, कौतुकानि विलोकयन् । मोचिता तेन मत्तेभाद्, राजकन्या स्तवस्मृतेः ॥शा- अनु०
श्री पाटली'पुरे सोमराजः कश्चिदुच्छिन्नगोत्रो राजपुत्रोऽभूत् । स क्षीणद्रविणत्वाद् देशान्तरं प्रत्यचालीत् । क्वापि श्रीवर्धमानसूरयो दृष्टा वन्दिताश्च । ते देशनामकार्षुरिति - “सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञाश्च भारत !!
सर्वे तीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया ॥१॥ - अनुष्टुप्० - (महाभारते शान्तिपर्वणि) विउलं रज्जं रोगेहिं, वज्जिअं रूवमाउअंदीहम् । अन्नंपि तं न सुक्खं, जं जीवदयाइ न हु सज्झम् ॥२॥ - आर्या० जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥३॥"-उपजातिः० - (सिन्दूरप्रकरे श्लो. ९३)
इति श्रुत्वा जिनधर्मरहस्यविदभूत् । नमस्कारमन्त्रं भक्तामरस्तोत्रं चापठत् । नित्यं पवित्रोऽस्मार्षीत् । धरणीं विचरन् ‘हस्तिनाग' पुरं गतः
का १७२ |