________________
॥श्री भक्तामरस्तोत्रम् ॥
राजा-सत्यकर्मवादिनि ! भुड्क्ष्व स्वकर्मणः फलमिति भणित्वा 'शम्बलमात्रभर्तृयुतां तां नगरान्निरसीसरत् । साऽवक् - " समीहितं यन्न लभामहे वयं प्रभो ! न दोषस्तव कर्मणो मम। दिवाऽप्युलूको यदि नावलोकते तदाऽपराधः कथमंशुमालिनः? ॥१॥"-वंश०
इत्याद्युक्त्वा पतिं करे कृत्वा साश्रुपातं पुरीजने पश्यति चचाल कलावती । निशा समैत् । तदा हेमन्तर्तुः कलिरुपोऽस्ति। उवन्तं च" निर्दग्धाः कमलाकरा: सुमनसो मम्लुः कलावानपि प्रीत्यै नो किल 'कृष्णवर्त्मसु जनः प्रायेण बद्धादरः। जाड्येनोल्लसितं जगत् सुमहिते ६मित्रेऽपि यन्मन्दता
तन्नूनं कलिरेष दुःसहतरः शीतर्तुना स्पर्धते॥१॥" - शार्दूल. इति। तत्र तरुकिशलयप्लोषकं पान्थमनोरथमालाशोषकं संयोगिजनतोषकं कन्दर्पदर्पपोषकं दरिद्रजातदूषकं शिशिरपातं दृष्ट्वा वने तरुपत्राण्यास्तीर्य सक्थनि तन्मौलिं कृत्वाऽस्थात् । स कलावतीमवक्- प्रिये ! मुञ्च मां 'कदर्यम् । को हेमावलीदृषदोमणिकाचयोर्गजीखरयो:९ कल्पवल्लीपञ्चाङ्गलयोर्मेल:१०?। त्वं (तु) सर्वत्र मानं लप्स्यसे । उक्तं च - " शूरश्च कृतविद्यष्च, याच रूपधनाः स्त्रियः।।
यत्र यत्र गमिष्यन्ति, तत्र तत्र कृतालयाः ॥शा" - अनु. साऽवक्-प्राणनाथ ! किमुच्यते? किं कुलस्त्रीचेष्टितं न जानीथ?"गतविभवं रोगयुतं, निर्वीर्यं भाग्यवर्जितं स्वपतिम्।
दैवतवत् सेवन्ते, कुलस्त्रियस्ता न शेषाः स्युः ॥१॥"- आर्या उक्तं च
१ पाथेयम् । २कमलानां-उत्पलानां आकराः-समूहाः, सरोवराणि वा, पक्षे कमलायाः-लक्ष्म्याः आकराः-गृहाणि । ३ पुष्पाणि, पक्षे पण्डिता देवा वा । ४ पक्षे चन्द्रः । ५ वह्नौ, पक्षे मलिनमार्गेषु । ६ सुहृदि, पक्षे सूर्ये। ७ जङ्घायाम् । ८ कुत्सितोऽर्यःस्वामी कदर्यः, कृपण इत्यर्थः तम् । ९ हस्तिनीगर्दभयोः । १० एरण्डः।
का १९२ मा