SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥ श्री भक्तामरस्तोत्रम् ।। જગતના દુરિતોને હણે છે, સૂર્ય દૂર રહો, (સૂર્યની) પ્રભા જ સરોવરોમાં કમળોને વિકસિત કરે છે. __ * * * अथ स्तवनस्य रेखाप्राप्तं महिमानमाह नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैर्भुवि भवन्तमभिष्टवन्तः तुल्या भवन्ति भवतो ननु तेन किं वा भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥ दण्डान्वयः - हे भुवनभूषण ! हे भूतनाथ ! भुवि भूतैः गुणैः भवन्तम् अभिष्टुवन्तः भवतः तुल्याः भवन्ति न अत्यद्भुतम् वा ननु इह यः आश्रितम् भूत्या आत्मसमम् न करोति? तेन किम्? हे भुवनभूषण ! हे भूतनाथ ! जना भुवि भवतः तुल्या भवन्तीत्यन्वयः। 'भवन्ति' इति क्रियापदम्। के कर्तारः? 'जनाः'। कथंभूताः? 'तुल्याः ' समानाः। कस्य? 'भवतः'। 'तुल्यार्थस्तृतीयाषष्ट्यौ' (सिद्ध. अ. २, पा. २, सू. ११६) इति षष्ठी। किं कुर्वतः? 'अभिष्टुवन्तः' स्तवं कुर्वन्तः। कं कर्मतापन्नम्? 'भवन्तं' त्वाम्। कैः करणभूतैः? 'गुणैः' औदार्यादिभिः। किंवि.? 'भूतैः' सद्रूपैः। कस्याम्? 'भुवि' पृथिव्याम्। हे भुवनभूषण!- हे जगन्मण्डन ! तत्तुल्यभवनं, नात्यद्भुतं-न अत्याश्चर्य, तव स्तवनमाहात्म्यात् त्वद्रुपा भवन्तीति भावः। अत्र व्यतिरेकमाह-ननु-निश्चितं वा तेन स्वामिना किं स्यात् इत्यन्वयः। 'स्यात्' इति क्रियापदम्। किं कर्तृ? “किं' कार्यम्। केन? 'तेन' स्वामिना। आश्रितेनेति शेषः। आक्षेपोक्त्या न किमपि इत्यर्थः। तेन केन? यः स्वामी आश्रितं-सेवकं भूत्या-सम्पदा आत्मसमं न करोतीत्यन्वयः। ‘करोति' इति क्रियापदम्। कथम्? 'न'। कः कर्ता? 'यः' स्वामी। कं कर्मतापन्नम्? 'आश्रितम्'। किंविशिष्टम्? ‘आत्मसमं' स्वतुल्यम्। कया? का १७ ना
SR No.009698
Book TitleBhaktamara Sutra
Original Sutra AuthorMantungsuri
AuthorYugchandravijay
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages203
LanguageSanskrit
ClassificationBook_Devnagari & Discourse
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy